SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७० जैन सिदान्त दीपिका ६. तदर्षनिरपेक्ष संजाकर्म नाम । जानिद्रव्यगुणक्रियालक्षणनिमित्तमनपेक्ष्य संकेतमात्रणव मंत्राकरणं नाम भण्यते, यया-अनक्षरस्य उपाध्याय इति नाम । ७. तदर्थशून्यम्य तभित्रायण प्रतिष्ठापनं स्थापना। तदर्थविहिनस्य द्रव्यम्य 'सोऽयम्' इत्यध्यवसायन व्यवस्थापनं स्थापना; यथा-उपाध्यायप्रतिकृतिः स्थापनोपाध्यायः। मुख्याकारममाना सद्भावस्थापना, तदाकारशून्या चासद्भावस्थापना। ८. भूनभाविभावस्य कारणं अनुपयोगो वा द्रव्यम् । ___ यथा -- अनुभूनोपाध्यायपर्यायोऽनुभविष्यमाणोपाध्यायपर्यायो वा द्रव्योपाध्यायः । अनुपयोगाऽवस्था क्रिया व्यक्रिया। क्वचितप्राधान्येऽपि, यथा--अङ्गारमर्दको द्रव्याचार्य:, आचार्यगुणरहितत्वात् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy