SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नवमः प्रकाशः १. तत्वानि प्रमाण-नय-निमेगादिभिरनुयोग्यानि । २. यथापंगानं प्रमाणम् । प्रकर्षण-विपर्ययायभावेन मीयतेऽर्थों येन तर प्रमाणम् । ३. अनिराकृतेतरांगो वस्त्वंगणाही प्रतिपत्तरभिप्रायो नयः । ___ अनन्तधर्मात्मकम्य वस्तुनो विवक्षितमशं गृहन, इतरांशान अनिराकुवंश्च जातुरभिप्राय:-नयः । ४. शशु विशेषणवलेन प्रतिनियतार्यप्रतिपादनशक्तेनिक्षेपणं निक्षेपः। प्रत्येकस्मिन् मन्दे बसंख्याऽर्थवाचकशक्तिः समस्ति । तत्र
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy