SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६२ बन सिद्धान्त दीपिका ११. भान्नि-मुक्ति-आव-मादव-लापब-सत्य-संयम-तप:-त्याग-बाह्म - चर्याणि वा। १२. आत्मोदयकारकत्वेन लोकाधर्मादसो भिद्यते । १३. अपरिवर्तनीयम्बम्पन्वन सर्वसाधारणत्वेन च । नोकधर्म: देशकानादिभिः परिवर्तनीयस्वरूपः, वर्गविशेषविभेदमापन्नश्च । धर्मस्नु आत्मोदयकारकः, अपरिवर्तनीयस्वरूपः, सर्वसाधारणश्च इत्यनयो दः । गृहम्थानगाग्योधम: केवल पालनशक्त्यपेक्षया महावनाणबनभेदन द्विधा निर्दिष्टः-इति धर्मस्य मसाधारणत्वं नाम्नि कश्चिद विरोधः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy