SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५२ जैन सिद्धान्त दीपिका २६. वेदनादिभिरेकीभावेनात्मप्रदेशानां तत इतः प्रक्षेपणं समुद्घातः । ३०. वेदना-कपाय-मारणान्तिक-वक्रिय-आहारक-तेजस-केवलिनः । असवैद्यकर्माश्रयः-वेदना। कपायमोहकर्माश्रय:-कषायः। अन्तर्मुहूर्तणेषायु:कर्माश्रयः-मारणान्तिकः । वैक्रिय-आहारक-नजसनामकर्माश्रयाः-वत्रिय-आहारकनेजसाः। आयुर्वर्जाघात्यकर्माश्रयः-कवली। सर्वेष्वपि समुद्घानेषु आत्मप्रदेशाः शरीराबहिनिम्सरन्ति, नतत्कर्मपुद्गलानां विशेषपरिशाटश्च भवति । केवलिसमुद्घाते चात्मा सर्वलोकव्यापी भवति, स चाप्टसामयिकः। ___ तत्र च केवली प्राक्तने समयचतुष्टये आत्मप्रदेशान् बहिनिम्सार्य क्रमेण दण्ड-कपाट-मन्थान-अन्तरावगाहं कृत्वा समग्रमपि लोकाकाशं पूरयति । अग्रेतने च समयचतुष्टये क्रमण नान् महरन देहस्थितो भवति । ____ अष्टसमयेषु प्रथमेष्टमे च औदारिकयोगः, द्वितीय पप्ठे सप्तमे च औदारिकमिश्रः, तृतीये चतुर्थे पञ्चमे च कार्मणम् । १. सम् इति एकीभावेन, उन् प्राबल्येन, घात इति हन्तेर्गत्यर्थकत्वान् आत्मप्रदेशानां बहिनिस्सरणम्, हिसार्थकत्वाच्च कर्मपुद्गलानां निर्जरणं समुद्घातः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy