SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४६ बन सिदान्त दीपका १६. मूक्ष्मपरायान्तः सांपरायिको बन्धः । सकषायस्य शुभाशुभकर्मबन्ध: सांपरायिक उच्यते, स च सप्तकर्मणां आनवमजोवम्थानम्, आयुर्वन्धकाले तनीयवर्ज आसप्तमं अप्टकर्मणामपि, आयुर्मोही विना पट्कर्मणां च दशमे। २०. ईपिथिको वीतरागस्य । ईया-योगः, पन्था:-मार्गों यस्य बन्धस्य स ईपिथिकः। अयञ्च सातवेदनीयरूपः दिसमयस्थितिको भवति ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy