SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४४ जैन सिद्धान्त दीपिका १५. क्षोणपात्यचतुष्टयः प्रवृत्तिमान् सयोगिकेवली। १६. शैलेशी प्रतिपन्नः बयोगिकेवली। १७. स्थितिरषामनेकधा। प्रथम-अनायनन्तम्, अनादिसान्तम्, सादिसान्तञ्च । द्वितीयं षडावलिकास्थितिकम् । चतुर्थ साधिकत्रयस्त्रिशत्सागरमितम् । पञ्चमषष्ठत्रयोदशानि देशोनपूर्वकोटिस्थितिकानि । चतुर्दशं पञ्चहस्वाक्षरोच्चारणमात्रम् शेषाणामन्तर्मुहर्ता स्थितिः। १८. सम्यग्दृष्टि-देशविरत-सर्वविरत-अनन्तवियोजक- दर्शनमोहक्षपक उपशमक-उपशान्तमोह-क्षपक-क्षीणमोह-जिनानां क्रमशोऽसंख्येयगुणा निर्षरा।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy