SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३२ जैन सिदान्त दीपिका निःश्वासक्रियेव अवशिष्यते। ४. समुच्छिन्नक्रियानिवृत्तौ तस्या अपि निरोधो जायते। ४५. नार्तरोद्रे तपः। एकाग्रमनःसन्निवेशनात्मकत्वेन आतंरौद्रे अपि ध्यानसंजां लभेते, तथापि नंते तपः। ४६. प्रियाप्रियवियोगसंयोगे चिन्तनमार्तम् । प्रियाणां शब्दादिविषयाणां वियोगे तत्संयोगाय, अप्रियाणां च संयोगे तद्वियोगाय यदेकानमनःसन्निवेशनम्, तद् आर्तध्यानमुच्यते। ४७. वेदनायां व्याकुलत्वं निदानं च । रोगादीनां प्रादुर्भाव व्याकुलत्वम्, वैषयिकमुखाय दृढ़संकल्पकरणमपि आतध्यानम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy