SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२० जैन सिदान्त दीपिका २८. इन्द्रियमनोनिग्रहकारकमनुष्ठानं कर्मशरीरतापकत्वान सम्यक्तपः। एतत् कर्मशरीरतापकत्वादेव आत्मनो वैशद्यापादक भवति । २६. अनशन-ऊनोदरिका-वृत्तिसंक्षेप-रसपरित्याग-कायक्लेश-प्रतिसंलीनता बाह्यम्। एते षट् मोक्षसाधने बहिरंगत्वाद् बाह्य तपः । ३०. आहारपरिहारोऽनशनम् । अन्न-पान-खाद्य-स्वाद्यरूपचतुर्विधस्याहारस्य परित्याग:--- अनशनम् । तच्च विधाइत्वरिकम्-उपवासादारभ्य आषण्मासम् । यावत्कथिकम्-आमरणम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy