SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२ जैन सिद्धान्त दीपिका ८. प्राणानामननिपात: अप्रमादो वा अहिंसा। ६. सदभावादभावनं सत्यम् । मावः-काय - भाव - भाषाणामृजुता, अविसंवादिप्रवृत्तिश्च । तम्य उद्भावनं-प्रकाशनं सत्यमभिधीयते । १०. अदनाग्रहण अस्नेयम् । ११. इन्द्रियमनोनिग्रही ब्रह्मचर्यम् । १२. ममत्वविसर्जन अपरिग्रहः । १३. ईर्या-भाषा-एपणा-आदाननिक्षेप-उत्सर्गाः समितयः । चारित्रानुकला प्रवृत्ति: समितिः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy