SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्त दीपिका सास्वादनम्। मिश्रान् क्षायिकं गच्छतः तदन्त्यसमये तत्प्रकृतिवेदनात्वेदकम्। ५. निसगंज निमित्तजञ्च । प्रत्येकं सम्यक्त्वं निमगंज निमित्तजञ्च भवति । गुरूपदेशादिनिरपेक्ष निसर्गजम् । तदपेक्षञ्च निमित्तजम् । ६. दयञ्च करणापेक्षमपि। ७. परिणामविशेषः करणम् । ८. यथाप्रवृत्यपूर्वाऽनिवृत्तिभेदात् विधा। अनापनन्तसंसारपरिवर्ती प्राणी गिरिसरियाव घोलना
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy