SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८२ १५. अतत्त्वे तत्त्वश्रद्धा मिध्यात्वम् । दर्शनमोहोदयात् अतत्त्वे तत्त्वप्रतीतिः मिथ्यात्वं गीयते । १६. अभिग्रहिकमनाभिग्रहिकं च । अभिग्रहिकम् - अभिनिवेशात्मकम् । अनाभिग्रहिकम् - अनाभोगादिरूपम्' । १७. अप्रत्याख्यानमविरतिः । अप्रत्याख्यानादिमोहोदयात् आत्मनः आरम्भादेपरित्याग रूपोऽध्यवसायः - अविरतिरुच्यते । १८. अनुत्साहः प्रमादः । जैन सिद्धान्त दीपिका अरत्यादिमोहोदयात् अध्यात्मं प्रति अनुत्साहः - प्रमादो ऽभिधीयते । १६. रागद्वेषात्मकोत्तापः कषायः । १. अज्ञानाद्यवस्थम् ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy