SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०. कायोत्सर्गाद्यासन-वन्ध व्यायाम-प्राणायामैः कायशुद्धि । २१. निस्संगत्वेन च॥ २२. प्रलम्वनादाभ्यासेन वाक्शुद्धिः॥ २३. सत्यपरत्वेन च॥ २४. दृढ़संकल्पैकाग्रसन्निवेशनाभ्या मनः शुद्धि.॥ २५. मिथ्यादृष्टिरविरतिः प्रमादः कषायो योगश्च परमाणुस्कन्धाकर्षणहेतव.॥ २६. सम्यग्दृष्टिर्विरतिरप्रमादोऽकपायोऽयोगश्च तद्विकर्षणहेतव ॥ २७. इन्द्रियानिन्द्रियातीन्द्रियाणि आत्मनो लिंगम्। दूसरा प्रकरण १. मूढ-विक्षिप्त-यातायात-श्लिष्ट-सुलीन-निरुद्धभेदाद् मनः पोढा ॥ २. दृष्टिचरित्रमोह-परिव्याप्तं मूढम्॥ ३. अनर्हमेत योगाय॥ ४. इतस्ततो विचरणशीलं विक्षिप्तम् ॥ ५ कदाचिदन्तः कदाचिद् वहिर्विहारि यातायातम् ॥ ६. प्रारम्भिकाभ्यासकारिणे द्वयमिदम्॥ ७. विकल्पपूर्वक वाह्य वस्तुनो ग्रहणाद् अल्पस्थैर्य अल्पानन्दञ्च ॥ ८. स्थिर श्लिष्टम् ॥ ६. सुस्थिर सुलीनम् ॥ १०. द्वयमिदं संजाताभ्यासस्य योगिनः॥ ११. वाह्य वस्तुन अग्रहणाद् दृढस्थैर्य महानन्दञ्च ॥ १२. मनोगतध्येयमेवास्य विषयः॥ १३. निरालम्बनं केवलमात्मपरिणतं निरुद्धम्॥ १४. इदं वीतरागस्य॥ १५. सहजानन्दप्रादुर्भावः॥ १६. ज्ञान-वैराग्याभ्यां तन्निरोधः॥ १७. श्रद्धाप्रकर्षेण॥ १८. शिथिलीकरणेन॥ १६. संकल्पनिरोधेन॥ मनोनुशासनम् / २०६
SR No.010300
Book TitleManonushasanam
Original Sutra AuthorN/A
AuthorTulsi Acharya
PublisherAdarsh Sahitya Sangh
Publication Year1998
Total Pages237
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy