SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ موسی " ६ मनोनुशासनम् - सूत्र पहला प्रकरण १ अथ मनोनुशासनम् ॥ २. इन्द्रियसापेक्ष सर्वार्थग्राहि त्रैकालिकं सज्ञानं मनः ॥ ३. स्पर्शन - रसन-प्राण - चक्षु श्रोत्राणि इन्द्रियाणि ॥ ४. आत्ममात्रापेक्ष अतीन्द्रियम् ॥ ५. चेतनावद् द्रव्यं आत्मा ॥ ६. ज्ञानदर्शन - सहजानन्द - सत्य - वीर्याणि तत्स्वरूपम् ॥ ७ परमाणुसमुदयैस्तदावरणविकरणे ॥ ८. तत्संसर्गाऽससर्गाभ्यां आत्मा द्विविधः ॥ ६. बद्धो मुक्तश्च ॥ १०. स्वरूपोपलब्धिर्मुक्ति ॥ ११. मनो- वाक्- काय - आनापान - इन्द्रिय- आहाराणा निरोधो योग. ॥ १२. सवरो गुप्तिर्निरोधो निवृत्ति इति पर्यायाः ॥ १३. शोधनं च ॥ २०८ / मनोनुशासनम् १४. समिति सत्प्रवृत्तिर्विशुद्धि इति पर्याया. ॥ १५. पूर्व शोधन, ततो निरोध. ॥ १६. हित-मित - सात्त्विकाहरण आहारशुद्धिः ॥ १७. स्वविषयान् प्रति सम्यग्योग इन्द्रियशुद्धिः ॥ १८. प्रतिसंलीनता च ॥ १६. प्राणायाम - समदीर्घश्वास - कायोत्सर्गे आनापानशुद्धि ॥
SR No.010300
Book TitleManonushasanam
Original Sutra AuthorN/A
AuthorTulsi Acharya
PublisherAdarsh Sahitya Sangh
Publication Year1998
Total Pages237
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy