SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ छठा प्रकरण १ सर्वथा हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिर्महाव्रतम्॥ २ सर्वभूतेषु संयमः अहिंसा॥ 3 कायवाड्मनसामृजुत्वमविसंवादित्वञ्च सत्यम्।। ४ परोपरोधाकरणमस्तेयम्।। ५ वस्तीन्द्रियमनसामुपशमो ब्रह्मचर्यम् ॥ ६ वाह्ये मनसोऽनिवेशनमपरिग्रहः। ७ आलोके भोजनं पानञ्च।। ८ भूमिं प्रतिवीक्षमाणो गच्छेत्।। ६ प्रतिलेखनप्रमार्जनपूर्वकमुपकरणानामादाननिक्षेपं कुर्यात्।। १० क्रोध-लोभ-भय-हास्यानि वर्जयेद् अनुविचिन्त्य आचक्षीत।। ११. अवग्रहानुज्ञां परिपालयेत्॥ १२ ब्रह्मचर्यघातिसंसर्गेन्द्रियप्रयोगं विवर्जयेत्॥ १३ प्रियाप्रिययोर्न रज्येद् न द्विष्याद् न च देहमध्यासीत्।। १४ स्थूलहिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहविरतिरणुव्रतम्॥ १५ क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तपस्त्याग-आकिंचन्य- ब्रह्मचर्याणि श्रमणधर्मः॥ १६ क्रोधनिग्रहः क्षमा॥ १७ हीनानामपरिभवनं मार्दवम्।। १८ माया-निरोध आर्जवम्।। १६ शौचमलुब्धता॥ २० सत्यम्॥ २१ हिंसादिप्रवृत्तेरुपरमणं सयमः॥ १ देखे ६/३ १३२ / मनोनुशासनम्
SR No.010300
Book TitleManonushasanam
Original Sutra AuthorN/A
AuthorTulsi Acharya
PublisherAdarsh Sahitya Sangh
Publication Year1998
Total Pages237
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy