________________
(११०) याजिनोत्नमावर्णेनिजैनिजैर्युक्ता।' ध्यातव्या स्तत्रसंगताः ।। २१॥ नाद चंड्समाकारो।
बिर्नीलसमप्रन्नः।। कलारूपसमासांतः । स्वर्णान्नः सर्व तोमुखः ॥श्शा शिरःसंलीन ईका-, रो। विनीलोवर्णतः स्मृतः॥ वर्णानु सारसंलीनं । तीर्थकृन्मंगलंस्तुमः।। २३॥ चंझन्न पुष्पदंतौ । नादस्थि तिसमाश्रितौ ॥बिंमध्यगतौनेमि। सुव्रतौ जिनसत्तमौ ॥३॥ पद्मप्रनु वासुपूज्यौ। कलापदमधिष्ठितौ॥ शि रईस्थितिसंलीनौ । पार्श्वमल्ली जिने श्वरौ ॥ २५ ॥ शेषास्तीर्थकतःसर्वे । हरस्थाने नियोजिताः॥ मायावीजा