SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तेजसंशर्वरीसमं ॥१५॥ साकारंच निराकारं । सरसं विरसंपरं । परापरं परातीतं । परंपर परापरं ॥१६॥ ए कवण धिवर्णच । त्रिवर्णतुर्यवर्णकं।। पंचवर्ण महावर्ण। सपरंच परापर ॥१७॥ सकलं निष्कलं तुष्टं । निर्वृतं ब्रांतिवर्जितं ॥ निरंजनं निराकारं । निर्लेपं वीतसंश्रयं ।। १०॥ ईश्वरं ब्र मसंबुई। बु सिई मतंगुरु ॥ज्यो तीरूपं महादेवं । लोकालोक प्रका शकं ॥१॥ अदाख्यस्तु वर्णातः। सरेफोविंऽमंमितः ॥ तुर्यस्वरसमा युक्तो । बहुधानादमालितः॥ ॥ अस्मिनवीजे स्थिताः सर्वे ।ऋषन्ना
SR No.010299
Book TitleJain Stotra Ratnamala
Original Sutra AuthorN/A
AuthorKothari Kasalchand Nimji
PublisherKothari Kasalchand Nimji
Publication Year1907
Total Pages171
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy