SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ | .. उन्निद्र-हेम-नव-पडन-पुज-फान्ती, पर्युल्लसनग्य-मयूख-शिखाभिरामौ । पादौ पदानि तव यय जिनेन्म ! धत्तः, पमानि तर विवुधाः परिपाल्पयन्ति ॥३६॥ इत्थं यया तव विभूतिभूजिनेन्द्र ! धर्मोपदेशन-विधौ न तथा परस्य । याराभा दिनकृन. प्रहतांधफारा, ताक कुतो ग्रह गणस्य विकासिनोऽपि ॥३७॥ रच्योतन्मदाविल-विलोल-कपोल-मूल मत्त भ्रमद्-भ्रमर नाद-विवृद्ध-फोपं । ऐरावतानमिभमुढतमापतन्तम्, एप्ट्वा भयं भवति नो भवदाश्रितानां ।३८॥ भिन्नेभ-कुम्भ-गलदुज्ज्यल-शोरिणतात मुक्ता-फल-प्रकर-भूषित-भूमि-भागः । वद्ध-क्रमः क्रम-गत हरिणाधिपोऽपि, नाकामति क्रम-युगाचल-संश्रितं ते ॥३६॥ कल्पांत-काल-पवनोद्धत वह्नि-कल्प, दावानल ज्वलितमुज्ज्वलमुत्स्फुलिंग । विश्व जिघित्सुमिव सम्मुखमापतन्तं, त्वन्नाम-कीर्तन-जल शमयत्यशेष ॥४०॥ रक्तेक्षण समद-कोकिल-कठ-नील, क्रोधोद्धतं फरिगतमुत्फणमापतन्तं ।
SR No.010298
Book TitleJain Stotra Puja Path Sangraha
Original Sutra AuthorN/A
AuthorVeer Pustak Bhandar Jaipur
PublisherVeer Pustak Bhandar Jaipur
Publication Year
Total Pages443
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy