SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२८ जैनसाहित्य और इतिहास सक्को अ तस्समक्खं भयवंतं आसणे निवेसित्ता । सदस्स लक्खणं पुच्छे वागरणं अवयवा इंदं ।। इति ।। तदवयवाः केचन उपाध्यायेन गृहीताः । ततश्चैन्द्रं व्याकरणं संजातमिति हरिभद्रः ।। यत्तु देवनंदिबौटिकं पूज्यपाद इतीच्छंतस्तद्गुरुकाः पूज्यपादस्य लक्षणं । द्विसंधानकवेः काव्यं रत्नत्रयमपश्चिमम् । इति. धनंजयकोषात्तदयुक्तं । नेति चेत्कथं जैनेन्द्रमिति । द्वादशस्वरमध्यमिति चेन्न इतरोपपदस्याभावात् । जैनकुमारसम्भववद्गतिरिति चेन्न । कुमारवदिंद्रं प्रति श्लेपाभावात् थारीतिकततद्धितभावाच्च । तर्हि लक्ष्मीरात्यंतिकी यस्य निरवद्यावभासते । देवनंदितपूजेशे नमस्तस्मै स्वयंभुवे ।। का गतिरिति चेत् । लक्ष्मीरात्यंतिकीपद्यनुपज्ञेशस्य किंतरां । ऐंद्रत्वयकि तत्त्वार्थे मोक्षमार्गस्य पावत् ।। मिवादयश्चेत्प्रथमं यदि हैमेत्वपेक्ष्यते । कालापकादि न तथा पटवैन्द्रं महते कृतिः ॥ पूर्वत्र । मिप वस् मम् १ सिप् थस् थ २ तिप् तस् झि ३ इड् वहि महि १ थस आथां ध्वं २ त आताम् झङ् ३ इति ।। आख्यातरीतिं प्रति देवराजे मिब्वस्मसो यः पितः रादितोदाः । जीवं प्रपन्नाहममात्थ विश्वे तत्वादिम स्वां मतिमात्मनाथं ।। तर्हि सिद्धसेनादिविशेषोपि दुर्निवार इति चेन्न जातामात्रोपि चिद्वीर्य प्रत्यात्मशरणो सि यः । जनताका वराकीयं परात्मन् वीर तत्पुर ।। इति बौटिकमततिमिरोपलक्षणस्य तुर्येऽवकाशे इन्द्रजिनेन्द्रौ प्रत्युत्तरिणौ यदतोडेटातद्धिततस्त्वमसिमिबिड्ढौरेयमदॆद्रं जैनेन्द्रं व्याकरणानां। सिद्धिमनेकांतादिच्छों अX करपार्ह त्यतथारीते हैमागीकृतवर्मन्प्रक्षेपार्यविजेयचिरंजीया इति प्रसन्न चन्द्रोत्पले(?) १ इसके आगे ४-३-७ सूत्रकी टिप्पणी जैसा ही लिखा है और फिर ३-४-४० सूत्रकी टिप्पणीके 'देवनन्दिमतां' आदि दो श्लोक दिये हैं। २ इसके आगे ५-४-६५ सूत्रकी टिप्पणी दी है।
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy