SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२६ जैनसाहित्य और इतिहास इसके बाद ३-२-२२ सूत्रपर इस प्रकार टिप्पणी दी है " कथं न ह्यचः प्राग्भरतवादि क्षेत्रादिनियापि शिक्षाविशेषाः । कुमारशब्दः प्राच्यानामाश्विनं मासमूचिवान् । मैथुनं तु भिषक्तंत्रे वाचक मधुसर्पिपः ।। इत्याद्यन्यथानुपपत्तेरिति बौटिकतिमिरोपलक्षणम् ।” इसके बाद ३-४-४२ सूत्र (स्तेयार्हत्यं ) पर फिर एक टिप्पणी दी है " इदं शब्दानुशासन भगवत्कर्तृकमेव भवति । अर्हतस्तोन्त च १, सहाद्वा २, सखिवणिग्दूताद्यः ३, स्तेनान्नलुक् चे ४, ति सिद्धहैमसूत्रान्यथानुपपत्तेः । पाणिन्यादौ त्वार्हत्यशब्दं प्रति सूत्राभावात् । कथं सरस्वतीकंठाभरणे तदाप्तिः । ऐन्द्रानुसारादहतशब्दतश्चेति पश्य ।” फिर ३-४-४० सूत्र ( रात्रैः प्रभाचन्द्रस्य ) पर एक टिप्पणी है । इसमें बौटिकों या दिगम्बरियोंका सत्कार किया गया है " इदं शब्दानुशासनं भगवत्कर्तृकमेव भवति । रात्रेः प्रभाचन्द्रस्य सूत्रस्य प्रक्षेपता स्फुटत्वात् । अतो बौटिकतिमिरोपलक्षणे देवनन्दिमतां मोहः प्रक्षेपरजसोपि चेत् । चिराय भवता रात्रेः प्रभाचन्द्रस्य जीव्यतां ॥ पंचोत्तरः कः स्वचानासीः प्रभेन्दोः नम यस्य यः (?)। विस्मयो रमयेः शिष्टया स तं चेद्देवनन्दिनम् ।। इति । विक्रमातुखयुगाब्दे ४०६ देवनन्दी, ततो गुणनंदि-कुमारनंदि-लोकचंद्रानंतरं मुनिरैयुगाब्द प्रथमः प्रभाचन्द्र इति बौटिके ।” इसी तरह ४-३-७ (वेत्तेः सिद्धसेनस्य ) सूत्रपर लिखा है " वेत्तेः सिद्धसेनस्य, चतुष्टय समंतभद्रस्य प्रक्षेपेवा॑च्यता स्फुटत्वात्, रात्रेः प्रभाचन्द्रस्य वदिति वौटिकतिमिरोपलक्षणे ।” अन्तमें ५-४-६५ ( शश्छोमि) सूत्रपर एक टिप्पणी दी है जिसमें पाणिनि आदि वैयाकरणोंकी असर्वज्ञता सिद्ध की गई है " प्रयोगाशातना माभूदनादिसिद्धा हि प्रयोगाः। ज्ञानिना तु केवलं ते प्रकाश्यते न तु क्रियत इति । अत एव शश्छोटीति पाणिनीयसूत्रं वर्गप्रथमेभ्यः शकारः १ यह · बौटिकमततिमिरोपलक्षण ' नामका कोई ग्रंथ है और संभवतः वाग्वादिनीके कर्ताका ही बनाया हुआ है।
SR No.010293
Book TitleJain Sahitya aur Itihas
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherHindi Granthratna Karyalaya
Publication Year1942
Total Pages650
LanguageHindi
ClassificationBook_Devnagari
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy