SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ श्रोसुमतिजिनस्तुतिः ॥ आर्यावृत्तं. मदमदनरहित नरहित मुमते । सुमतेन कनकतारेतारे ॥ दमदमपालय पाल्य । दरादरातिक्षतिक्षपातः पातः ॥ १ ॥ विधुतारा बिधुताराः । सदा सदाना जिना निताघाताधाः ॥ तनुता. पातनुतापा । हितमाहितमानवनवविभवा विभवाः ॥ २ ॥ मतिमति मिनराजि नरा-हिते हिते रुचितरुचि तमोहेऽमोहे ॥ मतमतनू नूनं । स्मरास्मराधीरधीरसुमतः सुमतः ॥ ३ ॥ नगदाऽमानगदा मा-महो महोराजिरानितरसा तरसा ॥ घनघनकालो काली। बतावतादूनदूनसंत्रासत्रा ॥ ४ ॥ ॥ अथ श्री पद्मप्रनजिन स्तुतिः॥ वसंततिलकात्तम्. पादद्वयी दलितपद्ममृदुः प्रमेाद-मुन्मुद्रतामरसदामळतातात्री ॥ पाद्मप्रभी मविदधातु सतां वितीणे-मुन्मुद्रतामरसदामलता. तपात्री ॥ १ ॥ सामे मति क्तिनुताजिनपंक्तिरस्त-मुद्रा गतामर : सभासुरमध्यगायां ॥ रत्नांशुभिर्विदधती गगनांतराल--मुद्रागता. मरसभासुरमध्यगाद्यां ॥ २ ॥ श्रांतिच्छिदं जिनवरागममाश्रयार्थ-- माराममासम संतमसंगमानां । घामाग्रिमं भवसरित्पतिसेतु मस्तमाराममानमलसंतमसं गमानां ॥३॥ गांधारि वज्रमुसले. जयतः ६ For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy