SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० जगत्रय । भवभय । शै भवन स्तुतिः॥ ॥ अथ श्रीसंनवजिन स्तुतिः ॥ निभिन्नशत्रुभवभय । शै भवकांतारतार तार ममारं ॥ वितर त्रातजगत्त्रय । शंभव कांतारतारतारपमारं ॥ १ ॥ आश्रयतु तक पणतं । विभया परमा रमारमानमदमरैः ॥ स्तुत रहित जिनकदेवक। विभयापरमार मारमानमदमरैः ।। २ ।। जिनराज्था रचितं स्तादसमाननयानयानयायतमान ।। शिवशर्मणे मतं दध-दसमाननयानयानयायतमानं ॥ ३ ॥ श्रृंखलभृत्कनकनिभा। या तामसमानमानमानवमहितां ॥ श्रीवज्रश्रृंखलां कन-यातामसमाममानमानवपहितां ॥४॥ ॥ अथ श्रीयनिनंदनजिनस्तुतिः॥ दुतविलंबितत्तम्. त्वमशुभान्यभिनंदन नंदिता-मुखधूनयनः परमोदरः ॥ स्मरकरींद्रविदारणकेसरिन् । मुख धूनयनः परमेोऽदरः ॥ १॥ जिन. वराः प्रवतध्वामितामया । ममतमोहरणाय महारिणः॥ पदधतो भुकि विश्वजनीनता-ममतमोहरणा यमहारिणः ॥ २ ॥ असुमतां मृतिजात्यहिताय यो । जिनवरागम नो भवमायतं । मलघुतां नय निर्मथितोद्वता-जिनवरागमनोभवमाय तं ॥ ३ ॥ विशिखशखजुषा प. नुषास्तस-सुरभिया ततनुन्नमहारिणा ॥ परिगतां विशदामिह रोहिणीं । सुरभियाजतनुं नम हारिणा ॥ ४ ॥ For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy