SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वपुर्यष्टिभिः स्वर्वधूमिः ॥ सार्द्ध कल्याण कौधो जिनपतिनवते बिद भतेन्द संख्यो । घले यस्मिन् जगेतद भवतु मुभविनां पर्व सच्छमहेतुः ॥ २ ॥ सिद्धान्तान्धिप्रवाहः कुमतजनपदान् प्लायन् या प्रवृत्तः । सिद्धिद्विपं नयन् धीधन मुनि वणिज सत्यपात्र पतिठान् ॥ एकादश्यादिपर्वेन्दुर्मापामतिदिशन् धीवराणां महध्ये । सज्यायाम्भ श्च नित्यं पवितरतु स नः स्वप्रतीरे निवासं ॥ ३॥ तत्पधापनार्थ समुदित मुधियां शंभु संरव्या प्रमेया, मुत्कृष्टं वस्तु वीथीमभयदसदने माभृती कुर्वतांताम् ॥ तेषां सव्याक्षपादैः प्रापित मतिभिः प्रेतभूतादिभिर्वा । दुष्टर्जन्यं त्वजन्यं हरतु हरितनु न्यस्त पादाम्बिकाख्या ॥४॥ . .. . ॥ एकादशी स्तुति ॥ ॥कामक्रीडा वृत्तम् ।। उधमारं शोभागारं पुण्यापार श्रीसारं, श्रेयस्कारं नित्योदार कान्ताकारं निरं । प्रेक्षावंसं वंदेऽहंत मोघदंतं श्रीमन्तं, स्मामेहो मोहाजेहो बुद्धयो नाभेयः ॥१॥ सेव्यं व्यक्ते नित्यासक्ते श्रद्वायुक्ते सद्भक्ते, ज्योतिःसारं चर्चाचार सघादारं दातारं । सर्व नातं व्यस्तासातं बुध्यातं विख्यातं, विधारदं वंदेऽमन्दं संपत्कन्द सानन्द ॥ २॥ स्तोष्ये हंस तापस स्फुर्जत्संछं सिद्धतं, नित्या इकादं सन्तोन्मादं सद्विद्याद सदादं॥श्री सिद्धान्तं स्पष्टामन्तं कांपर For Private And Personal Use Only
SR No.010287
Book TitleJain Prachin Stavanadi Sangraha
Original Sutra AuthorN/A
AuthorUjamshi Thakarshibhai Ahmedabad
PublisherUjamshi Thakarshibhai Ahmedabad
Publication Year1916
Total Pages426
LanguageHindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy