SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भतपाण १६४ ] जन परम्परा का इतिहास अज्जावेयव्वा न परिघेतव्वा न परियावेयव्वा न उद्दवेयव्वा । एस धम्मे सुद्ध नितिए सासए। -आचा०२ ४४-Indian Thought and its Development ( Page 79-84 ४५----ऋग० २।१।१।१८।१२४ ४६-कयाणमह अप्पं वा बहुय वा परिग्गह परिचइस्सामि । । -स्था० ३ ४७-कयाणमह मुण्डे भवित्ता आगाराओ अणगारिअ पव्वइस्सामि । -स्था० ३ ४८-कयाणमहं अपच्छिममारणांतियसलेहणाझूसणाझुसिए, पडियाइक्खओ पाओए कालमणवकखमाणे विहरिस्सामि । -स्था०३ ४६-तित्थ पुण''समणा समणीओ सावया सावियाओ य । -भग० २०८ ५०-उत्त० १२ ५१-गामे वा अदुवा रण्णे, नेव गामे नेव रण्णे धम्ममायाणह । -आचा० ८।१।१६७ ५२-भिक्खाए वा मिहत्थे वा, सुव्वए कम्मई दिव । -उत्त० श२२ ५३ -जहा पुष्णस्स कत्थइ, तहा तुच्छस्स कत्थइ । जहा तुच्छस्स कत्थइ, तहा पुण्णस्स कत्थइ ।। --आचा० २।६।१०२ ५४-न० ५५-जम्बू प्र०, वृक्ष २ ५६-जावत्तरि कलाकुसला, पडिय पुरिसा अपडिया चेव । सव्व कलाण पवर, धम्मकल जे न याणति ॥ ५७ -भा० मू० पृ० ५६ : पॉच: १-यानि च तोणि यानि च सट्टि -पु० नि० (सभिय सुत्त) २-सू० वृ० १११२
SR No.010279
Book TitleJain Parampara ka Itihas
Original Sutra AuthorN/A
AuthorNathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year
Total Pages183
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy