SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चतुर्विशति तीर्थङ्कर शुभ नामावलि १. आदिनाथ (ऋषभदेव) ३. संभवनाथ ५. मुमतिनाथ ७. मुपार्श्वनाथ ६. पुप्पदन्तनाथ ११. श्रेयांसनाथ १३. विमलनाथ धर्मनाथ १७. कुन्थुनाथ १६. मल्लिनाथ २१. नमिनाय २३. पाश्र्वनाथ २. अजितनाथ ४. अभिनन्दननाथ ६. पद्मप्रभनाथ ८. चन्द्रनाथ (गोमनाय) १०. गीतलनाय १२. वासुपूज्यनाथ १४. अनन्ननाथ १६. शान्तिनाथ १८. अरहनाथ २०. मुनिनवानाय २२. नेमिनाथ २४. वीरनाथ (वर्षमान) १ . २४ तीर्थङ्करों की स्तुति उसहमजियं च बन्दे, संभवभिणंदणं न मुमई च। पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥१॥ मुविहिं च पुफ्पायंतं, सीयल सेयं च वामुपुज्ज ध। विमलमणंतं भययं धम्म संति च वंदामि ॥२॥ कुंथं च जिणरिदं अरं च मल्लिं च सुम्वयं च म । बंदारिदुर्गेमि तह पासं बढ़माणं च ॥३॥ अन्तिम तीर्थकर महावीर पदीये चतन्ये मकुर इव भावपिचवितः सनं भान्ति प्रौव्यव्यवजनिलसन्तोऽन्तहिताः । जगत्साक्षी मार्ग प्रकटनपरो भानुरिव यो महाबीरस्वामी नयनपथगामी भवतु मे ॥१॥ (जिनके दर्पण मदृश चतन्य में उत्पाद-व्यय-ध्रौव्य-वियों में अन्तर्गहन चिन् और अचिन् (चेतन एवं जर) भाव एक साथ विलमित हो रहे है और मूयं के ममान जो लोकमाक्षी तया (सम्यक चारित्र) मार्ग को प्रकट करने में तत्पर हैं, वह भगवान् महावीर स्वामी मेरे नयनपयगामी (नेवों के समक्ष) हो।)
SR No.010276
Book TitleJain Shasan ka Dhvaj
Original Sutra AuthorN/A
AuthorJaykishan Prasad Khandelwal
PublisherVeer Nirvan Bharti Merath
Publication Year
Total Pages35
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy