SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३४ जैनकथा रत्नकोष भाग पांचमो. साथें त्यां गयो पड़ी अवकाश जोड्ने लोहनी बरीथी तेणे उदायि राजाने चीरी नाख्यो. गुरु जाग्या पनी धर्मना काहनी बीकथी गुरुये पोतानुं शिर बुरीथी कापी नारव्यु. कह्यु डे के ॥ चेश्यदव विणासे,रिसिघाए पवयणस्स नफाहे ॥ संजय च नंगे, मूलग्गीबोहि लानस्स ॥ १ ॥ २७ ॥ साधोरहाय सिद्धिः सुचरणकरणैः श्रावकस्यापि हि स्या, न्मध्येष्टानां नवानां शशिविशदगुणानंदनानंदटत्तैः ॥ चेन्नौनिः शीघ्रगानिर्जलधिजलपथैस्तीरदेशेषु पांथाः, के चिद्यांत्याशु नान्ये हयकरजरथैर्नुपथैः किं क्रमेण ॥३॥ अर्थः-(साधोः के० ) साधुनां (सुचरणकरणैः के०) रूडां एवां चारि जना करणे करीने ( अह्नाय के०) शीघ्रं ( सिदिः के० ) सिमि, ( स्यात् के ) होय (श्रावकस्यापि के० ) श्रावकनी पण ( शशि विशदगुणानंद नानंदवृत्तैः के० ) चश्मा सरखा निर्मल आनंदश्रावकना वर्जनेकरी (हि के) निों (अष्टानां के ) पाठ एवा (जवानां के०) नवनी ( मध्ये के) मध्यमां सिदि थाय बे. त्या दृष्टांत कहे जे (पांथाः के०) पथिक जनो ( शीघ्रगानिः के० ) उतावलथी चालती एवी ( नौनिः के० ) नौ कायें करीने ( जलधिजलपथैः के) समुशंतर्जलमार्गे करीने ( तीरदेशेषु के०) समुश्ना कांठाने विषे (यांतिचेत् के०) जाय खरा. परंतु (केचित् के) को एक (अन्ये के०) बीजा पथिको (हयकरजरथैः के०) घोडा, हाथी अने रथेकरी (नूपथैः के०) नूमिमार्गे करी (क्रमेण के०) अनुक्रमें (किं के०) गं (आशु के०) उतावलथी (न यांति के०) नथी जाता? श्रा तेकाणे यानंदश्रावकनो दृष्टांत होवाथी तेनी कथा कहे . आनंद नामा कौटुंबिक श्रीवीरवचनना प्रतिबोधे करी बोध पामेलो हतो श्रमणोनी उपासकतायें करी जगत्मां कीर्तिपात्र थयो हतो. तेने घेर चार गायोनां गोकुल हता. तथा तेनां पांचशे वाहाण चालतां हतां, तथा पांचशे हल खेडाय तेटली जमीन तेने हती. तथा बार करोड इव्य हतुं. एम घणो प्रारंन हतो ते बतां पण तेना शुमनें करी तेनो मोद थोडा अवतार मां थयो, कहेलुं ने ॥ मनःशुक्ष्मिबित्राणा ये, तपस्यंति मुक्तये ॥ त्यक्त्वा नावं नुजान्यां ते, तितीर्पति महार्णवम् ॥ १ ॥ तदवश्यं मनःशुदि,मिलता
SR No.010250
Book TitleJain Katha Ratna Kosh Part 05
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages401
LanguageHindi
ClassificationDictionary
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy