SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः ७३ अर्थः-(यः के)पुरुष, (प्राणिनां के) जीवोना (वधात् के०)वधजे हिंसा तेथकी (धर्म के) धर्मने (इछेत् केप) ले ,अर्थात् माने , (सः के०) ते पुरुष, झुं ले ले ? तो के (अग्नेः के०) अमिथकी (कमलवनं के) कमलोना वनने (अनिषति के०) अनिताप करे . अर्थात् ते पुरुष, निमांथी कमलवनने.जोवानी ना करें .तथा (जास्वदस्तात् के०) सूर्य अस्त थया पली (वासरं के०) प्रनांतने बेले. वली ते (स्गवक्रात् के०) सर्पना मु खथकी (अमृतं के०)अमृतने छे ,तथा ते पुरुष, (विवादात् के०) कलह थकी (साधुवादं के०)कीर्तिनेश्ले ले. वली ते पुरुप,(अजीर्णात् के०) अजीर्ण थकी (रुगपगमं के०) रोगना नाशनी ना करे . वली ते पुरुष, (कालकूटात् के) विष थकी (जीवितं के०) जीवितव्यने श्छे ले.अर्थात् जे पुरुष,जीवहिंसा थकीधर्म मामे ,ते पुरुष,आश्लोकमांकहेलाअनि वगेरे पदार्थोथकीकमलव न वगेरे पदार्थोने श्छे ,एम जरगवं. एटले ते पुरुष अज्ञानी जावो.आ श्लो -कमा अनिलपति, ए क्रियापद , ते जे जे.एवा अर्थमा सर्वत्र योजन करवू. टीकाः-सकमलेति ॥ यः पुमान् प्राणिनां वधात् धर्म श्लेत् सः अग्नेः सकाशात् कमलवनं अंनिलषति वांगति । तथा नास्वदस्वात् सूर्यास्तगमना त् वासरं अनिलपति । तथा उरगवक्रात् सर्पमुखात् अमृतं पीयू पं अनिलपति । पुनः विवादात कलहारं साधुवाद कीर्ति अनिलषति ॥ तथा अजीर्णात् रुगपगमं रोगस्य अपगमं विनाशं अनिलषति । पुनः का लकूटात् विपात् जीवितं प्राणधारणं अनिलषति । शेषं पूर्ववत् ॥ २७॥ नापाकायः- सवैय्या इकतीसा ॥ अगनिमें जैसे अरविंद न विलोकि यत, सूर अथमत जैसे वासर न मानियें ॥ सापके वदन जैसे अमृत न नपजत, कालकूट खाये जैसे जीवन न जानियें ॥ कलह करत नहि पा श्यें सुजस 'जेसे, बाढत रसांस रोग नासन बरखानियें ॥ प्रानी वधमांहि तैसे धर्मकी निसानी नाही, याहीतें बनारसि विवेक मन आनीयें ॥२७॥ ॥ शार्दूलविक्रीडितवृत्तक्ष्यम् ॥ आयुर्घतरं वपुर्वरतरं गोत्रं ग . रीयस्तरम्, वित्तं नूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् ॥आरो ग्यं विगतांतरं त्रिजगतः श्लाघ्यत्वमपेतरम्, संसारांबुनिधि करो ति सुतरं चेतः कृपातिरम् ॥ ॥ इत्यहिंसाप्रक्रमः ॥५॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy