SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७२ जैनकथा रत्नकोप नाग पहेलो. ॥शिखरिणीटतम् ॥ यदि ग्रावा तोयें तरति तरणि र्यादयति, प्रतीच्यां सप्ताचियदि नजति शैत्यं कथ मपि ॥यदि मापी स्याउपरि सकलस्याऽपि जग तः,प्रसूते सत्त्वानां तदपि न वधःक्वाऽपि सुकृतम् ॥२६॥ अर्थः-( यदि के) जो (ग्रावा के०) पाषाण ते (तोये के ) ज लने विषे ( तरति के ) तरे , वली (यदि के०)जो ( तरणिः के सू . र्य ते, (प्रतीच्यां के) पश्चिम दिशाने विषे ( उदयति के) नगे , वली ( यदि के) जो ( सप्तार्जिः के० ) अनि, ते (शैत्यं के०) शीतपणाने (नजति के०) नजे . वली ( यदि के०) जो (कथमपि के०) को पण रीतें (क्ष्यापी के) पृथ्वीमंमल, ते (सकलस्यापि के०) समय एg पण (जगतः के०) जगत जे तेनी (उपरि के०) उपरने विपे (स्यात् के०) थाय, ( तदपि के० ) तो.पण (सत्त्वानां के०) जीवोनो (वधः के०) नाशरूप जे. हिंसा ते (क्कापि के०) इव्स, क्षेत्र, कालादिकने विपे कांश पण (सुकृतं के०) पुण्यने (न प्रसूते के ) अत्पन्न करतुं नयी. अर्थात् ते पूर्वोक्त सर्व अघ टित घटना कदाचित् थाय, तो पण जीवहिंसा को रीतें पुण्यकारक थाय नही. माटे हे नव्यजनतो! सर्व जननोयें जीव हिंसानो त्याग करवो ॥१६॥ टीका:-यदिग्रावेति ।। यदि ग्रावा पाषाणः तोये जले तरति । पुनर्यदि त रणिः सूर्यः प्रतीच्या पश्चिमायां दिशि उदयति । पुनर्यदि सप्तार्चिः अमिः शैत्यं शीतलत्वं जजति । पुनर्यदि कथमपि मापी पृथ्वीमंमलं सकलस्या पि जगतोविश्वस्य नपरि नवेत् ॥ तदपि सत्त्वानां वधः हिंसा क्वापि इव्य क्षेत्र कालादौ सुकृतं पुण्यं न प्रसूते न जनयति । शेषं प्राग्वत् ॥ २६ ॥ नापाकायः-थानानक बंद ॥ जो पश्चिम रवि नगै, तिर पापान जल ।। जों उलटें नुथ लोक, होइ शीतल अनल ॥ जो सुमेरु मगमगै, सिह क हं लगनमल ॥ तबहूं हिंसा करत, न उपजे पुन्न फल ॥ २६॥ . ॥ मालिनीरत्तम् ॥ स कमलवनमग्नेर्वासरं नास्वदस्ता, दम तमुरगवात्साधुवादं विवादात् ॥ रुगपगममजीर्णाजीवितं कालकूटा, दनिलपति वधायः प्राणिनां धर्ममिवेत् ॥ २॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy