SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः . दोधेला चिंतामणिनुं समुश्मा पातन कयुं, तेतो संबंध जाणवो. माटें दे जव्यजनो! ए प्रकारे मनने विषे विवेक लावीने धर्मज करवो कारण के धर्मने विषे प्रीति करनारा सुजन पुरुषो तेने जे पुण्य उत्पन्न याय. इत्यादि सन पूर्ववत् जाणवो ॥ ४ ॥ ___टीका ॥ अथ नरनवस्यं नखमाहं ॥ यःप्राप्येति ॥ यो मूढो मूर्खः इदं उप्राप्यं नरत्वं प्राप्य यत्नेन नद्यमेन धर्म न करोति.सः क्वेशप्रबंधेन लब्धं चिंतामणिरत्नं प्रमादात् अब्धौ समुझे पातयति ॥ यो मूर्खः पुमान् फुःखेन महता कष्ठेन प्राप्यं ॥ यतः॥चुस्नग १ पासग २ धन्ने ३,जए घरयणेय ५ सुमिण ६ चक्केय ७ ॥ कूर्म युग ए परमाएर १०, दस दिता मषुथ जम्मे ॥१॥ इत्यादिदशनिदृष्टांतैनं दं नरत्वं मनुष्यजन्म प्राप्य लब्ध्वा यत्नेन सावधानतवा श्रीवीतरागप्रणीतं धर्म न करोति उपेक्षते सक्त शप्रबंधेन महता कष्टप्रकारेणातिप्रयासेन लब्धं प्रत्यदं प्राप्तं चिंतामणिरत्नं प्रमादात् अब्धा समुदे पातयति ॥ अत्र ब्राह्मणरत्नदीपदेव्यादत्तचिंतामण रत्नसमुपातनसंबंधोवाच्यः । जो जव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमा नीय यत्नेन धर्मएव कार्यः धर्म च कुर्वतां सतां यत् पुण्यमुत्पद्यते त त्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥ ४ ॥ ॥ नाषाकाव्य ॥ कवित्त ॥ जैसें पुरुष कोऽधनकारन, हीमत दीप दीप चढि जान ॥आवत हाथ रतन चिंतामनि, मारत जलधि जानि पारवान ॥ तैसें चमत चमत नवसागर, पावत नरसरीर परधान ॥ धरम जतन नहिं करत बनारसि, खोवत वाहि जनम अज्ञान ॥ ४ ॥ .. तिमांतने विषे मनुष्यनो जन्म पामवो दश दृष्टांतें उलन कह्यो , ते दश दृष्टांतनां नाम कहे हैं. एक चूलकेनो, बोजो पासकनों, त्रीजो धा न्यनो, चोथों द्यूतनो, पांचमो रत्ननो, बो स्वप्ननो, सातसो चकनो, आ उमो कूर्मनो, नवमो युगनो, दशमो परमाणुनो. ए दश दृष्टांतनां नाम कह्यां. हवे एनी उपर संदेपथी कथा कहें :- . प्रथम चुलक ते देशी नाषायें.नोजन कहेवाय ने, नो दृष्टांत कहे जे. कांपिलपुर नगरें ब्रह्मनामें राजानी चुलणी नामें राणी तेने चौद सुपने सूचित ब्रह्मदत्त नामें पुत्र थयो. ते पांच वर्षनो थयो, तेवारें तेनों पिता मरण पाम्यो. हवे राज्यचिंता करवा नगी तेना दीर्घादिक चार मित्र मल्या.
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy