SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः २३ थापे ने. माटें. ते इंडियसमूह पोताने वश करवो. ते इंडियसमूह कहेवो ने ? तो के ( दोषाणां के० ) सर्व दोषोनुं (पदं के०) स्थानक डे ॥७॥ टीकाः-पुनराह ॥ प्रतिष्ठामिति॥जो नव्य! तत्करणानां इंड्रियाणां नि कुरंबं समूह वझे कुरु वश्यतां नंया यात्मायत्तं विधेहि । तत्किं ? यत् कर गनिकुरंबं प्रतिष्ठां महत्त्वनिष्ठां अवसानं दयं नयति प्रापयति । पुनर्यत् नय निष्ठां न्याय स्थिति विघटयति स्फेटयति । पुनर्यत् अरूत्येषु अनाचारेषु मतिं बुद्धिं आधत्ते स्थापयति । पुनः अतपसि अविरतौ प्रेम तनुते स्नेहं कुरुते । पुनर्यत् विवेकस्य कृत्याऽकृत्यविचारस्य नत्सेकं उन्नतत्वं विद लयति विध्वंसयति । पुनर्यत् विपदं आपदं कष्टं दत्ते । तत् करणनिकुरवं .इंख्यिसमूहं स्ववशे कुरु । कथं नूतं इंडियनिकुरंबं? दोषाणां पदं स्थानं ॥७॥ लाषाकाव्यः-सवैया इकतीसा ॥ एही है कुगतिके निदानी उःख दोष दानी, नहिकी संगतिसों संग नार वहियें ॥ इनकी मगनतासों विनोंकों विनास हो, इनहीकी प्रीतिसों अनीति पथ गहियें ॥ येही तप नावकों विमारै उसचार धारै, इनहीको तपत विवेक नूमि दहियें ॥ एही इंडि सु नट इनही जीतै सोइ साधु, इनको मिलापीसोमहा पापी कहियें ॥७॥ वली पण इंघियसमूहना जयनो उपदेश करे . शार्दूलविक्रीडितत्तत्रयम् ॥ धत्तां मौनमगारमुज्जतु विधि प्रागल्भ्यमन्यस्यता, मस्त्वंतर्गण(स्त्वंतर्वण) मागमश्रममुपा दत्तांतपस्तप्यताम्॥श्रेयः पुंजनिकुंजनंजनमहावा नचे दिस्यि,वातं जेतुमवैति नस्मनि दुतं जानीत सर्व ततः॥७॥ अर्थः-हे साधु ! ( मौनं के०) मौनने (धत्तां के०) धारण कर. वली (अगारं के०) घरने (उज्जतु के०) त्याग कर. वली (विधिप्रागल्भ्यं के०) सर्व थाचारनुं जे चातुर्य तेने (अन्यस्यतां के० ) अन्यास कर. वली (अंतर्गणं के०) गढवासमां अथवा (अंतर्वण) एवो पाठ होय तो वनने विषे (अस्तु के०) हो. वली (भागमश्रमं के) सिद्धांतना पठनने (उपाद तां के०) अंगीकार कर. तथा (तपः के०) तपश्चर्याने (तप्यतां के०) तप. परंतु (चेत् के०) जो वली (इंडियवात के०) इंडियसमूहने (जेतुं के०) जीतवाने एटने वश करवाने ( नावैति के० ) न जाणे ले ( ततः
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy