SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ २३७ जैनकथा रत्नकोष नाग पदेतो. गणं पंचेंश्यिसमूहं जित्वा विनिर्जित्य शुनंयुः गुनसंयुक्तो. नव । तं के ? यः इंडियगणः स्पर्शनरसनघांणचदुःश्रोत्रसमूहः यात्मानं स्वं कुपथेन कुमार्गेण निर्गमयितुं नेतुं शूकलावायते ऽर्विनीत अश्वश्वाचरति । तस्य कुमार्गगामिस्वनावत्वात् । पुनर्यः इंडियगएंः सत्यं च असत्यं च कृत्यासत्ये तयोविवेकएव विचारएव जीवितं जीवितव्यं । तस्य हतौ हरणे कृष्णस प्य ते कृष्णसर्पश्वाचरति । पुनर्यः इंडियगणः पुण्यमेव उमस्तेषां खं व नं तस्य खंमनविधौ छेदने स्फूर्जत्कुमरायते कुठारश्वाचरति । कथंनूतं इंडि यगणं? लुप्तवतमुई लुप्ता बिन्ना व्रतानां मुज्ञ मर्यादा येन सः तं ॥ ६॥ नाषाकाव्यः-गीताबंद ॥ जे जगत जिवकों कुपथ मारहिं, वक शिष्य त तुरगसें ॥ जे हरहिं परम विवेक जीवन, काल दारुन उरगसें ॥ जे पु न विरख कुठार तीखन, गुपत/बत मुज्ञ करै ॥ ते करन. सुनट प्रहार न वि जन, तव सुमारग पग धरै ॥ ६ ॥ बली पण इंडियजयंनो उपदेश करे . . . शिखरिणीवृत्तम्॥ प्रतिष्ठां यनिष्ठां नयति नयनिष्ठां विघटय, त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तर्नु । ते॥विवेकस्योत्सेकं विदलयति दत्ते चं विपदम्, पदं तदोषाणां करणनिकुरुंबं कुरु वशे ॥ ७० ॥ अर्थः-हे नव्य ! तुं (तत् के०) ते (करणनिकुरंबं के ). इंझ्यिसमूहने (वशे के) वशमां (कुरु के०) कर. ते इंडियनिकुरुंब कहेवो के ? तो के (यत के०)जे (प्रतिष्ठां के०) महत्त्वने प्रतिष्ठाने (निष्ठां के०) अवसान ते दयप्रत्यें (नयति के०) पमाडे जे. वली जे इंख्यिकुरंब, (नयनिष्ठां के०) न्यायनी स्थितिने (विघटयति के०) स्फोटन करे . वली (अकत्येषु के०) नहि कर वा योग्य जे अनाचार तेने विषे (मति के०) बुद्धिने (बांधत्ते के०) धारण करे . वली (अलपसि के०) अविरतिने विषे ( प्रेम के०) स्नेहनें (तनुते के०) विस्तारे जे. वली (विवेकस्य के०) कृत्याकृत्य एटले आ करवा योग्य के अने था करवा योग्य नथी एवा विचारना (नत्सेकं के०) उन्नतपणाने (विदलयति के०) नाश करे .(चके०) वली (विपदं के०) विपत्तिने (दत्ते के०)
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy