SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ जैनकथा रत्नकोष माग पहेलो. श्‍ संरखो नखकांतिसमूह बे, तेवो अर्थ जाणवो. माटे हे नव्यजनो ! ए प्रका रेंजाणी मनमां विवेक लावीने श्रीपार्श्वनाथनीं चरणकमलज सेवन क रवां, ते सेवनार सुजनने जे पुण्य उत्पन्न थाय बे, ते पुण्यना प्रसादें करी ने उत्तरोत्तर मांगलिक्यमाला "विस्तार पामो ॥ १ ॥ ॥ टीका ॥ श्रीमत्पार्श्व जिनं नत्वा, स्तोतॄणां सुरक्कारकम् ॥ सद्यः संस्मृति मात्रेण, प्रत्यूहव्यूहवारकम् ॥ १ ॥ श्री चंकीर्तिसूरीणां सद्गुरूणां प्रसाद तः ॥ सिंदूरकरव्याख्या, क्रियते हर्षकी र्त्तिना ॥ २ ॥ युग्मं ॥ ग्रंथकर्त्ता या दौ इष्टदेवताचरणस्मरणरूपं मंगलाचरणपूर्वकं श्रोदन प्रति श्राशीर्वादवृत्त माह ॥ व्याख्या ॥ पार्श्वप्रनोः श्रीपार्श्वनाथस्य क्रमयोश्चरणयोर्नखद्युतिन रः नखकांतिसमूहोवोयुष्मान् पातु अवतु रक्षतु ॥ कथंभूतो नखद्युतिजरः तपःकरिशिरः कोडे सिंदूर प्रकरः तपएव करी हस्ती तस्य शिरःकोड़े मस्तकम ध्यनागः कुंनस्थलं तत्र सिंदूरप्रकरः सिंदूरपुंजसदृशः नखयु तिजरस्यं रक्तत्वात् सिंदूरप्रकरोपमा पुनः कथंभूतः नखद्युतिनंरः कषायाटवी दावार्थिर्निचयः कषायाः क्रोध, मन, मायालोनास्तएव खटवी अरण्यं वनं तस्याः दावार्श्वि निचयः दावाग्निज्वालासपूंहतुल्यः । पुनः कथं तोनखद्युतिजरः प्रबोध दिवस प्रारंभ सूर्योदयः प्रबोधोज्ञानं 'सस्य दिवसो 'दिनं तस्य प्रारंने उदये सूर्योदय समानः । पुनः कथंतोनखद्युतिनरः मुक्तिस्त्री कुचकुंनकुंकुमरसः मुक्तिरेव स्त्री तस्याः कुचावेव कुन तंत्र कुंकुमरसः काश्मीरंरजोड्वलेपतुल्यः मुक्तिस्त्रीवदनै ककुंकुमरसइति वा पाठः । पुनः कथंभूतः नखद्युतिनरः श्रेयस्तरोः पल्लवप्रो नासः श्रेयः कल्याणमेव तरुस्तस्य पल्लवानां नूतनपत्राणां प्रोल्लासः य ङ्गमः । ईदृशः पार्श्वप्रतोः क्रमयोश्चरणयोर्नखद्युतिनरौवोयुष्मात् पातु रक्षतु न खद्युतिरस्य रक्तवर्णत्वात् रक्ता एवोपमा। जो जव्य. प्राणिन् ! एवं ज्ञात्वा म विवेकम्पनी श्रीपार्श्वनाथस्य चरणकमलौ एव सेव्यौं सेव्यमानानां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरं मांगलिक्यमाला विस्तरंतु ॥ १ ॥ जाषा काव्यः - 'शोजित तप गजराज, सीस सिंदूरपूर बबि ॥ बोधदिवस प्रारंभ, करन कारन उद्योत रवि ॥ मंगल तरु पल्लव, कषाय कंतार हुताशन ॥ बहु गुनरतन निधान, मुक्ति कमला कमलासन ॥ इहविध अनेक उपमा सहित, धरुन वरन संताप हर ॥ जिनराय पाय नख ज्योति वर, नमत बनारसि जोरि कर ॥ १ ॥ C
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy