SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः २३५ • पिकी करनी श्म ठगनें ॥ बीज बवै न करै जल-सिंचन, पावकसों फलकों थल नानै ॥ त्यौं कुमती निज स्वारथके हित, उर्जन नाव हियेमह आने ॥ संपति कारन बंध विदारन, सजनता सुख मूल न जाने ॥६॥ दारिद्यमां पण सुजनताज श्रेष्ठ , ते कहे . पृथ्वीवत्तम् ॥ वरं विनववंध्यता सुजन(स्वजन)ना वनांजांनृणा, मसाधुचरितार्जिता न पुनरूर्जिताः मंपदः॥कशत्वमपि शोनते सहजमायतो सुंदरम्, विपोकविरसा न तु श्वयथुसंनवा स्थूलता ॥३॥ अर्थः-(सुजननावनाजां के०) सौजन्यसहित एवा (नृणां के०) मनु ष्योने (विनव के०) वैनवनी (वंध्यता के०)नि व्यता तेज (वरं के०) श्रेष्ठ बे (पुनः के०) परं तु (असाधुचरितार्जिताः के) उर्जनपणायें करी संपादन करेली एवी (संपदः के०) संपत्तियो ते (वरं के०) श्रेष्ठ,( न के०) नथी. ते केवी संपचियो ? तो के (कार्जिताः के०) अति बलिष्ठ जे. त्या दृष्टांत कहे जे. के (सहजं के०) स्वानाविक, (कशत्वमपि के०) दौर्बल्यत्व पण (शोनते के०) शोने डे, (तु के०) परं तु (श्वयथुसंनवा के०) शरीरमां सोजो उत्पन्न थवाथी थयेली जे (स्थूलता के०) पुष्टता ते (न के०) नथी शोजती. ए केर्बु कृशत्व ? तो के (आयतौ के०) उत्तरकालने विषे (सुंदरं के०) शोनायमा न ले. अने ते स्थूलता केहवी ? तो के (विपाकविरसा के०)परिणाममां दारुण बे. माटें सौजन्यरहितः एवा धनवानने पण धिक्कार २ ॥ ६३ ॥ ___टीकाः-दारिश्येपि सुजनतैव श्रेष्ठेत्याह ॥ वरमिति ॥ सुजननावनाजां सौजन्यसहितानां अत्र स्वजननावनाजामपि पातोऽस्ति नृणां पुंसां विनव स्य वंध्यता निःफलता नि व्यता दारिद्यमेव वरं श्रेष्ठं । परंतु अंसाधुचरिते नाऽर्जिताः दौर्जन्येन उपार्जिताः संपदः श्रियोऽपि वरं न श्रेष्ठाः । न श्ला घ्याः। कथंभूताः संपदः? कर्जिताः बलिष्टाः प्रचुराः । तत्र दृष्टांतमाह । सहजं स्वानाविकं कशत्वं दौर्बल्यमपि शोनते । तु पुनः श्वयथुसंनवा शोफा जाता स्थूलता पीनताऽपि न वरं न श्रेष्ठा । कथं नूतं कशत्वं? आयतौ उत्त रकाले आगामिकाले सुंदरं शोननं । कथं नूता स्थूलता ? विपाके परिणाम अंत्ये विरसा दारुणा ॥ ६३॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy