SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ जैनकथा रत्नकोष नाग पहेली. श्रेयान् । पुनवलदनलकुंभ प्रज्वलत् अग्निकुंके ऊपापातविरचिटः कृतो वरं श्रेष्ठः । पुनः प्रासस्य कुंतस्य प्रांतो अयं जठरांतः उदरमध्ये सपदि दिप्तोवरं श्रेष्ठः । तदपि विजुष्ण पंमितेन दोर्जन्यं पैगुन्यं नजन्यं न कर्त्तव्य मेव । किंनूतं दोर्जन्यं ? विपदां आपदां कंष्टान्हां सन गृहं स्वानमित्यर्थः । अतःकारणात् सौजन्यमेव विधेयं ॥६१ ॥ . . नाषाकाव्यः-चौपाबंद ॥ वरु अहिवदन हब निज मारहिँ, अगनि कुंममहि तन परजारहिं ॥ दारहिं उदर करहिं विष नबन, पैं उष्टता न गहै विचलन ॥ ६१ ॥ वली पण सौजन्यने माटें उपदेश करे ले. वसंततिलकाटत्तम् ॥ सौजन्यमेव विदधाति यशश्चयं च, स्वश्रेयसंच विनवं च नवदयं च ॥ दौर्जन्यमावदसि यत् कु मते तदर्थम्, धान्येऽनलं दिशसि तऊलसेकसाध्ये ॥६॥ अर्थः-(यत् के०)जे (सौजन्यमेव के०) सुजनपणुं तेज (पुंसां के०) पुरुषो ना (यशश्चयं के०) कीर्त्तिसमूहने (विदधाति के)धारण करे . (च के०) वली (स्वश्रेयसं के७) स्वकल्याणने करे . (च के०) वली (विनवं के०) व्यवैनवने करे डे. (च के०) वली (नवदयं के०) संसारनो क्य जे मोद तेने करे बे, तेमाडे (कुमते के०) हे कुमतिजन ! (तदर्थ के०) यशश्चयादि कने माटें (दौर्जन्यं के०) पिशुनताने (यावहसि के०) तुं वहन करे ने, तो (धान्ये के०) धान्यना देवने विषे (अनलं के) अमिने (दिशति के०)आपे वे. (तत् के०) ते धान्य के, जे.? तो के (जलसेकसाध्ये के०) जलसिंचनें करी साध्य , तेवा धान्ययुक्त क्षेत्रने विषे दवामि देवानी तुंश्वा करे ॥६॥ टीकाः-पुनराह । सौजन्यमेव सुजनतैव पुंसां यशश्चयं कीर्तिसमूहं विद धाति करोति । पुनः स्वश्रेयसं स्वकल्याणं विदधाति । पुनर्विनवं व्यं विदधा ति । पुनर्नवक्ष्यं संसारक्ष्यं मोदं विदधाति । ततो हे कुमते! हे कुबुधे ! यत् तदर्थ यशश्चाद्यर्थ दौर्जन्यं पिशुनतां आवहसि धरसि । तत् धान्ये धान्य देत्रेऽनलं अग्निं दिशसि ददासि । कथंजूते धान्ये ? जलसेकसाध्ये जलस्य सेकेन सिंचनेन साध्ये निःपादनीये । तत्र दवं ददासि ॥ ६ ॥ नाषाकाव्यः-सवैया तेश्सा ॥ ज्यौं कृषिकार नयो चित चातुल, सो क
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy