SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२० जैनकथा रत्नकोप नाग पहेलो.. __ अर्थः- (ये के) जे मनुष्यो (संतोषं के०) तृष्णानो जे निरोध कर वो तेने (बिनते के०) धारण करे बे; (तेषां के०) ते पुरुषोना (पुरः के०) अपने विषे (कल्पतरुः के०) कल्पद, (जातः के०) उत्पन्न थयो बे. वली ते पुरुषोना (गृह के०) गृहप्रत्ये (सुरगवा के०)कामधेनु, (प्रविष्ठा के०) प्रवेश थयेली. अर्थात् यावेली . वली तेना (करतले के०) हस्ततलने विषे (चिंतारत्नं के०)चिंतामणि रत्न (उपस्थितं केप)प्राप्त थयुं . वली ते पुरुषोने (निधिः के०) व्यनंमार,(सन्निधिं के समीपताने (प्राप्त के०) प्राप्त थाय ने.व ली ते मनुष्यने(विश्व के०)जगत्, (अवश्यं के०)अवश्य (वश्यमेद के०)वराज थाय ने. अने वली ते पुरुषोने, (स्वर्गापवर्गश्रियः के०) देवलोकनी अने मो क्नी.संपत्ति ते(सुलनाः के) रुडे प्रकारे प्राप्त थाय बे. हवे ते संतोष क हेवो के ? तो के ( अशेषदोषदहन के०) समग्र दोषरूप जे अग्नि तेना (ध्वंस के०) नाश करवाने माटें (अंबुदं के०) मेघ समान वे. अर्थात् मेघ जेम अनि बुझाववामां प्रचुर बेतेम दोपोना नाश करवामां संतोष ले ते भाटें संतोषज कर्त्तव्य जे ॥ ६० ॥ आहीं सागरश्रेष्ठीनी कथा जाणवी ॥१३॥ टीकाः-संतोषेण लोनोनिवार्यः स्यादतः संतोषगुणानाह। जातइति॥ये जनाःसंतोषं तृष्णानिरोधं विनते धारयति । तेषां पुरोऽये कल्पतरुः कल्पवृदो जातः प्रत्यदोऽनूत् । पुनस्तेषां गृहं सुरगवी कामधेनुः प्रविष्टा आगता। पुन स्तेषां करतले चिंतामणिरत्नं उपस्थितं आगतं । पुनस्तेषां निधिः इव्यस्य निधिः सन्निधिं समीपं प्राप्तः । पुनः विश्वं जगत् अवश्यं निश्चितं तेषां व श्यं जातं । पुनस्तेषां स्वर्गापवर्गश्रियः देवलोकमोदसंपदः सुलनाः सु प्राप्याः स्युः । कथंनूतं संतोषं ? अशेष दोपदहनध्वंसांबुदमशेषाश्च ते दो पाश्च अशेषदोषाः तएव दहनः अशेपदोपदहनस्तस्य ध्वंसाय अंबुदं । अतः संतोषएव कर्तव्यः । अत्र सुनूमचक्रवर्त्ति सागरश्रेष्ठि कथा ॥६॥ सिंदूरप्रकराव्यस्य, व्याख्यायां हर्षकीर्तिनिः॥ सूरिनिर्विहितायांतु, लोनस्य प्रक्रमोऽजनि ॥ इति त्रयोदशोलोजप्रस्तावः ॥१३॥ जापाकाव्य-कवित्त मात्रात्मक ॥ विलसै कामधेनु ताके घर, पूरे कलप वद सुखपोप ॥ अखय नँमार नरै चिंतामनि, तिनकों सुगम सुरग अरु मोख ॥ ते नर वश्य करै विनुवनकों, तिनसों विमुख रहै उख दोष ॥ वसै निधान सदा तिनके ढिग, जिनके हृदय वसत संतोष ॥ ६ ॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy