SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सिंदूरप्रकरः १२ए अर्थ:-( लोनानले के.) लोनरूप अग्निने पेि ( गुणोघः के०) ज्ञाना दिकगुणोनो समूह, ( शलनतां के०) पतंगपणाने (लनते के०) प्राप्त थाय . अर्थात् अमिमां जेम पतंग पडीने बले ,तेम गुणसमूह, ते लोनरूपथ ग्निमां पडीने बखे दे. हवे ते लोनानल कहेवो के ? तो के ( निःशेष धर्मवनदाद विजृनमाणे के) समस्त धर्मरूप जे वन तेने बालवे करी वि स्तार पामेलो एवो वली (पुःखौघनस्मनि के) रखना समूहरूप ले जस्म जेमां एवो, वली (विसर्पदकीर्तिधूमे के०) प्रसरती जे अपकीर्ति ते रूप में धूम जेमा ऐवो, वली (बाढं के०) यतिशयें करी (धनेंधनसमागमदीप्यमाने के०) धनरूप जे काष्ठ तेना समागमें दीप्यमान अर्थात् अत्यंत धनरूप इंधनें करी जाज्वल्यमान एवो ने तेमां सर्वे गुणो पतंगनी पढ़ें बली जाय ॥५॥ टीकाः-पुनराह ॥ निःशेपेति ॥ लोनएवानलोऽनिस्तस्मिन् लोनानले गुणोघोझानादिगुणानां उघः समूहः शलनतां पतंगत्वं लनते । पतंगवज्ज्व लति । कथंनते लोनानते ? निःशेषं समस्तं यक्ष्मएव वनं तस्य दाहेन विजूं जमाणः विस्तारं प्राप्नुवन् तस्मिन् । पुनः कथंनूने? ःखानां उघः समूह एव जस्म रदा यत्रं स तस्मिन् । पुनः कथंनते? विसर्पत् प्रसरत् अपकीर्ति रेव धूमो यस्मात् सः तस्मिन् । पुनः कथंनूते ? बाढं अतिशयेन धनान्ये व इव्याण्येव इंधनानि एधांसि तेषां समागमेन आगमनेन दीप्यमानोऽ त्यंतं प्रज्वलत् वृदिं प्राप्नुवत् तस्मिन् । सर्वे गुणाः पतंगवत् नवंति ॥५॥ जापाकाव्यः-उप्पयबंद ॥ परम धरम वन दहै, उरित अंबर गति धारै॥ कुजस धूम उजिरै, नूरि जय जस्म विदारै ॥ दुःख फुलिंग फूंकरै, तरल तिस्ना फल कहै ॥ धन इंधन आगम, संयोग दिन दिन अति वड़े॥ लह लहै लोन पावक प्रबल, पवन मोह नहत वहै ॥ दजहिं उदारता आदि बहु, गुन पतंगको दाव है ॥ ५ ॥ संतोपें करी लोज़ निवारण करवा योग्य , माटें संतोषना गुणो कहे जे. शार्दूलविक्रीडितटत्तम् ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहम्, चिंतारत्नमुपस्थितं करतले प्राप्तोनिधिःसंनिधि म्॥विश्वं वश्यमवश्यमेवसुलनाः स्वर्गापवर्गश्रियो, ये संतोष मशेषदोषदहनध्वंसांबुदं बिभ्रते॥६॥ लोनप्रक्रमः॥१३॥
SR No.010246
Book TitleJain Katha Ratna Kosh Part 01
Original Sutra AuthorN/A
AuthorBhimsinh Manek Shravak Mumbai
PublisherShravak Bhimsinh Manek
Publication Year1867
Total Pages321
LanguageHindi
ClassificationDictionary
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy