SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३४ जैन धर्म के प्रभावक आचार्य ३० (क) सिरि जिनिव्याणगमणरणिए उज्जोणीए चडपज्जीअमरणे पालोराया अहिसित्तो । तेण य अपुत्त उदाइमरणे कोणिमरज्ज पालिपुर पि हिदिम ।। तस्म य वरिस ६० रज्जे-गोयम १२ सुहम्म ८ जम्बू ४४ जुगप्पहाण पुणो पाडलीपुरे ११. १०, १३, २५, २५, ६.६, ४, ५५ नवनद एव वर्ष १५५ रज्जे जबू शेप वर्षाणि ४, प्रभव ११, शय्यभव २३, यशोभद्र ५०, सम्मतविजय ८, भद्रबाहु १४, स्थूलभद्र ४५, एव निर्वाणात् ॥२१॥ (दुष्पमाकाल श्री श्रमण सघ अवचूरि) (ख) ज रयणि सिद्धिगमो, अरहा तित्थकरो महावीरो। त रयणिमवतीए, मभिसित्तो पालो राया ॥२०॥ पालग रण्णी सट्ठी, पुण पण्णसय वियाणिणदाणम् । मुरियाण सट्ठिसय, पणतीसा पूसमित्ताणम् (तस्मा) ॥२१॥ (तित्योगाली पइन्ना) ३१ जवमझमुग्यिवसे दाणे वणि निव्वाणदार सलोए । तस जीव पहिक्कममो पभावो समण सघस्स ॥३२७८॥ यथा यवो मध्य भागे पृथुल आदावन्ते च हीन एव मौर्यवशोऽपि । तथाहि-चद्रगुप्तम्तावद् बलवाहनादि हीन आसीत्, ततो विन्दुसारो वृहत्तर ततोऽप्यशोक श्रीवृहत्तम तत सम्प्रति सर्वोत्कृष्ट ततोभूयोऽपि तथैव हानिरवसातव्या एव भवमध्यकल्प सम्प्रति नृपतिरासीत् । (बृहत्कल्पभाष्य, भाग ३, पन्न १७-१८)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy