SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०८ जैन धर्म के प्रभावक आचार्य कमलकीति नामक दिगम्बर विद्वान के साथ शास्त्रार्थ करने मे वे भी विजयी हुए। वीराचार्य के जन्म व दीक्षा की तिथि-मिति का उल्लेख नही मिलता है, पर वे वी० नि० १६३० (वि० स० ११६०) मे विद्यमान थे। आधार-स्थल १ श्रीमच्चन्द्रमहागच्छसागरेरत्नशैलवत् । अवान्तराख्यया गच्छ पडिल्ल इति विश्रुत ॥४॥ (प्रभा० चरित, पृ० १६७) २ श्रीमद्विजयसिंहाख्या सूरयस्तत्पदेऽभवन् । प्रतिवादि द्विपघटाकटपाटललम्पटा ॥६॥ (प्रभा० चरित, पृ० १६७), भूप प्राह न दास्यामि गन्तु निजपुरात् तु व । सूरिराह निषिध्यामो यान्त केन वय ननु ।।१३।। इत्युक्त्वा स्वाश्रय प्रायाद् सूरिभूरिकलानिधि । रुरोध नगरद्वार सर्वान् नृपतिनर ॥१४॥ (प्रभा चरित, पृ० १६७) ४ अध्यात्मयोगत प्राणनिरोधाद् गगनाध्वना । विद्यावलाच्च ते प्रापु पुरी पल्लीति सज्ञया ॥१६॥ ५ जय पनार्पणादस्या ददे तेज पर तदा । द्रव्य तु नि स्पृहत्वेन स्पृशत्यपि पुनर्न स ॥६॥ (प्रभा० चरित, पृ० १६९) महावीधपुरे बोद्धान् वादे जित्वा वहूनथ । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिता ॥३१॥ परप्रवादिनस्तैश्च जितास्तेपा च भूपति । छत्रचामरयुग्मादि राजचिह्नान्यदान्मुदा ॥३२॥ (प्रभा० चरित, पृ० १६८) ७ वादी कमलकीयास्य आशाम्बरयतीश्वर । वादमुद्रामृदभ्यागादवज्ञातान्यकोविद ॥७८|| आस्थान सिद्धगजस्य जिह्वा कन्ड्ययादित । वीराचार्य स आह्वास्त ब्रह्मास्त्र विदुपा रणे ॥६॥ (प्रभा० चरित, पृ० १६६)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy