SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३६ जैनधर्म के प्रभावक आचार्य २ अयो फणीन्द्र कान्ताऽसावादिदेश सुते । शृणु । पुरा नमि-विनम्यास्लविद्याधरवरान्ये ॥१४॥ मासीत् कालिकसूरि श्रीश्रु ताम्भोनिधिपारग । गच्छे विद्याधराख्यस्यार्यनागहस्तिसूरय ॥१५॥ (प्रभावक चरित, पृ०,२८ प १४-१५) ३ गुरुभिरागत्याष्टमे वर्षे दीक्षित । मण्डनाभिधस्य मुने पावें पाठित (प्रबन्ध कोश, पृ० स० १२) लसल्लक्षण-साहित्य-प्रमाण-समयादिमि । शान्नरनुपमो जज्ञे विशेशो वर्पमध्यत ॥३४॥ (प्रभावक चरित, पृ० स० २६) ५ इत्यसौ दशमे वर्षे गुरुभिर्गुरुगौरवात् । प्रत्यष्ठाप्यत पट्ट स्वे कषपट्टे प्रभावताम् ॥४२॥ (प्रभावक चरित पृ० स० २९) ६ दिनानि कतिचित् तन्न स्थित्वाऽसो पाटलीपुरे। जगाम तन राजास्ति मुरण्डो नाम विश्रुत ॥४४॥ (प्रभावक चरित, १० रा. २६) ७ तत सूरीन्द्रो राजकुल गत्वा मन्त्रशक्त्या क्षणमानणशिरोतिमपहर तिम्म । (प्रवन्धकोश पृ० म० १२ पक्ति २६) ८ स च विद्याध्ययनार्थ पादलिप्तक पुरे-पादलिप्ताचार्य विद्यार्थी सेवते । (पुरातन प्रबन्ध मग्रह, पृ० म०१ पपित ११) ६ मागताना नागार्जुनश्चरणक्षालन कृत्वा स्वाद वणं गन्धादिमि सप्तोत्तर शतमोपधाना ममीलयत् । (पुरातन प्रवन्ध संग्रह, १० स० ६१, पवित १३) १० गुरुभिस्वतम्-गुरुन् विना कला कथ फलदा स्यु । (पुरातन प्रवन्धक सग्रहपु० स०६१, पनि १५) ११ आग्नालमिश्रतन्दुलेनकेनौपधानिपिष्ट्वा पादलेपे यगमनसिद्धि । (पुरातन प्रवन्ध सग्रह, पृ० म० ६४, परित ३, 1) १२ जय प्रभु शत्रुजये रदनसख्योपवासानशनेन ईशानेन्द्रसामानिफत्वेनोदपद्यतेति । (प्रवन्धकोश, १० १४, पक्ति २६)
SR No.010228
Book TitleJain Dharm ke Prabhavak Acharya
Original Sutra AuthorN/A
AuthorSanghmitrashreeji
PublisherJain Vishva Bharati
Publication Year1979
Total Pages455
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy