SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ न दर्शन में प्रमाण मीमांसा { २२१ :-( Fan NE (1) मा , .:-मानतानिन विभान्त्यभावोनवन्या अथवा तपागधीनानिष्टप्रसंगः पनपन्या। -rigगात् मानि. गम्म। 11२- अतिक। .:-सपनामागोपागनापान पन्नुनविनत्वम् - स | !-मन ममनपिस्चात् पयो भगा विकलादेशाः, चत्वारश्चदेशा जिन्नासानान् पिकलादेगाः। -नर० पृ० २१ । - पच मसभगीचमाय, ते चाउमी, बद्रव्यक्षेत्रकालभावापेक्षया गति पर लगाया गान्नास्ति, अनयोरेव धर्मयो यौगपानामिधामगाववाटतन्य, तथा कस्यचिदशस्य स्वद्रव्याद्यपेक्षया परस्य नु विक्षितत्वात् पन्यनिच्चाशम्य परद्रव्याद्यपेक्षया विवक्षितत्वात् वादन्ति न मानान्ति ति, तथैकम्याशम्य स्वद्रव्याद्यपेक्षया परस्य नु गामन्येन स्वपयागपेक्षया विवक्षितत्वात् स्यादस्ति चावक्तव्य चनि, नथैकम्याशम्म परद्रव्यागपेक्षया परस्य तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षिनत्वात् म्यान्नास्ति चावक्तव्य चेति तथैकस्यांशस्य न्यद्रव्याद्यपेक्षया पास्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु योगपद्येन स्वपरद्रव्याापेक्षया विवक्षितत्वात् स्यादस्ति च नास्ति चावक्तव्य चेति । -(वि० मा वृ०) ४७-(क) प्र० न०४ (ख) “अपयंयं वस्तु समस्यमान-मद्रव्यमेतच्च विविच्यमानम् । आदेशमेदोदित सप्तभंग-मदीदृशस्त्व बुधरूपवेद्यम् ॥ -स्या० म०२३ -
SR No.010217
Book TitleJain Darshan me Praman Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages243
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy