SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जैन दर्शन में प्रमाण मीमांसा स्थान ८|३०| "ऐहि' नामासोपदेशो वेदादिः" ४८ प्र० नं० २०२/१ ४६ - योगजादृष्टिजनितः, स तु प्रातिभसंशितः । [ २१७ संन्ध्येव दिनरात्रिभ्या, केवलश्रुतयोः पृथक् ॥ - अध्या० उप० २१२ ५० -- - इन्द्रियादिव्राह्यसामग्री निरपेक्षं हि मनोमात्रसामग्रीप्रभवं अर्थ तथाभावप्रकाशं ज्ञानं प्रातिभेति प्रसिद्धम् - श्वो मे भ्राता श्रागन्ता'इत्यादिवत् - न्या० कु० पृ० ५२६ | अपि चानागतं ज्ञानमस्मदादेरपि क्वचित् । प्रमाणं प्रातिभं श्वो मे, भ्रातागन्तेति दृश्यते ॥ नानर्थज न सदिग्ध, न वाद विधुरीकृतम् । दुष्टकारणंञ्चेति, प्रमाणमिदमिष्यताम् ॥ - ( न्या० मं० विवरण पृ० १०६-१०७ जयन्त ) ५३ प्र० न० २५ ५४ प्र० न० ३२ ५५ - वि० ५६ - अष्टाविंशतिमेदविचारप्रक्रमेऽवग्रहादिमत्त्वं - च०वि० ८५४३ | ५१ - पुब्बमदि-मय-मवेश्य तक्खणविशुद्ध गहित्था । अव्वा फलजोगा, बुद्धि श्रप्पत्तियानाम-नं० २ ५२ नं० २६ (क) श्रुतम् — सकेतकालभावी परोपदेशः श्रुतग्रन्थश्च । (ख) पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यद् उत्पद्यते तत् श्रुतनिचितम् । यत्तु श्रुताऽपरिकर्मितमतेः सहजमुपजायते तद् श्रुत - निश्रितम् । - वि० भा० वृ० गाथा - १७७ ० भा० गाथा ३००-३०६ । सामान्यं धर्ममाश्रित्य | अश्रुत निश्रितस्य श्रुत- निश्रित एवं अन्तर्भावो विवक्ष्यते श्रुता श्रुत विशिष्टं धर्ममुररीकृत्य निश्रित विचारप्रस्तावे तु अश्रुतनिश्रितत्त्वं श्रुतनिश्रितादश्रुतनिचितं पृथगेवेष्यते ... | - वि० भा० वृ० ३०५ ५७ क - जे विष्णाया से आया... जेण वियाणइ से श्राया - आचा०
SR No.010217
Book TitleJain Darshan me Praman Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages243
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy