________________
जैन दर्शन में प्रमाण मोमासा
(२०५
२३-(क) तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेन इति आगमः । केवलमनः
पर्यायाऽवधि पूर्वचतुर्दशक-दशक-नवकरूपः। भग० ० ८८ (ख)- केवलमनपज्जव नै अवधिधरं, चउदपूर्वदस सार। नवपूर्वधर ए षट् विध
है, धुर आगम व्यवहार हो॥ -भग जोड़ दाल १४६ | २४-उपचारादाऽप्तवचनं च। -प्र. नं० ४२ २५-सहन्वं वा-भग० ८९ २६-उपन्ने वा विगए वा धुवे वा । स्था १० २७-उत्त-२८६ २८-से किं तं पमाणे ? पमाणे चउन्विहे पन्नते, त जहा पचक्खे, अणुमाणे
उवमे, आगमे । जहा अणुयोगदारे तहा णेयव्वं भग०५।३ २६-व्यवसायो वस्तुनिर्णयः-निश्चयः स च प्रत्यक्षोऽवधि मनः पर्याय
फेवलाख्यः। प्रत्ययात्-इन्द्रियानिन्द्रियलक्षण-निमित्तानातः प्रात्ययिक : साध्यम्-अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादि हेतुः सोऽनुगामी ततो जातमानुगामिकाम्-अनुमान तदपो व्यवसाय अनुगामिक एवेति अथवा प्रत्यक्षः स्वयं दर्शनलक्षणः। प्रात्ययिकः आसवचनप्रमवः । स्था० ३३११८५
३०-स्था २।११७१ ३१-स्था० ४१३ ३२-अनु० १४४ ३३-स्था० ४३ ३४-स्था० ४१३ ३५-स्था० ४१३ ३६ स्था० ४१३ ३७-स्था० १० ३८-स्था० ६।११५१२ ३६-मगर, न० २, रा०प्र० १६५ ४० स्था० राश२४