SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६४] जैन दर्शन में आचार मीमांसा १४-खणमित्त सुक्खा वहुकालदुक्खा पगाम दुक्खा अणिगाम सुक्खा। संसार मुक्खस्स विपक्खभूया, खाणी अणत्थानत्रो काम भोगा ॥ १५-सव्वे अक्कत दुक्खाय-सू० १६ १६-जम्म दुक्खं जरा दुक्खं, रोगणि मरणाणिय। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो-उत्त० १६/१६ १७-आचा० वृ० १-१ १८-आचा० २-४-११० १६-कि भया पाणा समणाउसो !......गोयमा ! दुक्खभयापाणा समणा उसो । तेणं भंते ! दुक्खे केण कडे-जीवेण कड़े, पमाएणं । सेयं भन्ते दुक्खे कहं वेइज्जति ? अप्पमाएणं-स्था ३२ २०--जं दुक्खं इह पवे इयं माणवारां, तस्स दुक्खस्त कुसला परिण मुदा हरंति-आचा० १-२-६ २१-इह कम्म परिएणाय सव्वसो-पा० १६ २२-जे मेहावी अणुग्घाय खेयण्णे, जेय बंध पनुक्ख ण मन्नेति। -प्राचा० ११।६. २३-जस्सिमे सद्दा य रूवा य रसा य गंधा य फाग य अभिसमन्नागया भवंति से आयवं, नाणवं वेयवं, धम्मवं, वंभवं-आचा० १-३-१ २४-सर्वस्य पुद्गलद्रव्यस्य द्रव्यशरीरमभ्युपगमात् । जीव सहितासहितत्वं तु विशेषः । उक्तञ्च सत्था सत्थ हयाओ, निज्जीव, सजीव स्वाओ-आचा० वृ० ११११३ २५- अनन्तानामसुमतामेकसूक्ष्मनिगोदिनाम् । साधारणं शरीरं यत्, स "निगोद" इति स्मृतः ॥ -लो० प्र० ४१३२ २६-कदापि ये न निर्याता बहिः सूक्ष्म निगोदतः। ___ अव्यावहारिका स्ते स्यु दरीजातमृताइव ॥ -लो० प्र० ४-६६ २७-सूक्ष्मान्निगोदतोऽनादेर्निर्गता एकशोपि ये। पृथिव्यादिव्यवहारञ्च, प्राप्तास्ते व्यावहारिकाः !
SR No.010216
Book TitleJain Darshan me Achar Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages197
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy