SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ : तीन : १ - आणागिज्को अत्थो, आणा ए चेव सो कहेयव्वो । दिति दिता, कहणविहि, विराहणा इयरा ॥ २- जो हेउवाय पक्खम्मि, हेउत्रो, श्रागमे य श्रागमियो । सो ससमयपण्णव, सिद्धन्त विराही अन्नो ॥ ३ --- ना दंसणिस्स नाणं नाणेण बिणा न हुंति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमोक्खस्स निब्वाणं ॥ - उत्त० २८|३० ४- अत्ताण जो जाणति जोय लोगं, गइ च जो जाणइ णागइ च । जो सासयं जाण असासयं च, जातिं (च) मरणं च जणोरवायं ॥ अहो वि सत्ताण विउट्टणं च, जो ब्रासवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरं च, सो भासिउमरिह इ किरियवायं ॥ -सू० १११२/२०,२१ - आव० ६।७१ -सन्म० ३|४५ ५- वी० स्तो० १९/६ ६— अविद्या बन्ध हेतुः स्यात्, विद्या स्यात् मोक्षकारणम् । ममेति बध्यते जन्तुः न ममेति विमुच्यते ॥ ७—यथा चिकित्साशास्त्रं चतुव्यू हम - रोगो, रोगहेतुः आरोग्यं भेषज्यम् इति, एवमिदमपि शास्त्रं चतुव्यू हम् तद्यथा-संसारः संसार- हेतु:, मोक्षो, मोक्षोपाय इति । - व्या० भा० २ । १५ ८-दुःखमेव सर्व विवेकिनः हेयं दुःखमनागतम्- -यो० सू० २-१५-१६ ६- दुःख त्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ - सां० १ –क १०- पव्वेषाणा न हन्तव्वा -एमधम्मे, धुवे. णियए, सासाए - - आचा० १-४-१ ११ - शिवम यलमरूश्रमांतमुक्खयमव्वावाहमपुणरावित्ति, सिद्धि गई, नाम धेयं ठाणं—णमोत्थुणं- --आव० १२- जे निजिणे से सुद्दे, पावे कम्मे जेय कडे जेय कजइ जेय कस्सिइ सव्वे से दुक्खे । -- भग० ७८ १३ - मां च मूलं च विगिंच धीरे- श्राचा० ३-२-१८३
SR No.010216
Book TitleJain Darshan me Achar Mimansa
Original Sutra AuthorN/A
AuthorChhaganlal Shastri
PublisherMannalal Surana Memorial Trust Kolkatta
Publication Year
Total Pages197
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy