SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ * आचार्य वन्दना * [ डॉ० पन्नालाल साहित्याचार्य, सागर ] निर्ग्रन्थमुद्रा सरला यदीया प्रमोदभावं परमं दधाना । सुधाभिषिक्तेव धिनोति भन्यान् तं धर्मसिन्धु प्रणमामि नित्यम् ।।१।। कामानलातापवितप्त पुसा माख्याति ब्रह्मव्रतसन्महत्त्वम् । यः सन्ततं भोगविरक्तियुक्त स्तं धर्मसिन्धुं प्रणमामि नित्यम् ॥२॥ हिंसानृतस्तेयपरिग्रहाद्य : कामाग्नितापाच्च निवृत्त्य नित्यम् । महाव्रतानि प्रमुदा सुधत्ते तं धर्मसिन्धु प्रणमामि नित्यम् ।।३।। ईर्याप्रधानाः समितीदधानः गुप्तित्रयीं यः सततं दधाति । स्वध्यानतोपामृततृप्तचित्त स्तं धर्मसिन्धुप्रणमामि नित्यम् ।।४।। संघस्थसाध्वीनिचयं सदा यः साधुव्रजं चापि सहानुयातम् । संत्रायते सावहितः समन्तात्तं धर्मसिन्धुप्रणमामि नित्यम् ॥५॥ संसारदेहामितभोगवृन्दाद् विरज्य या स्वात्मनि संस्थितोस्भूत् । स्वाध्यायपीयूषसरो निमन्नं तं धर्मसिन्धुप्रणमामि नित्यम् ।।६।। दिगम्बराचार्यतति प्रधानों निधिवृत्तं सततं दधानः । दधाति लोकप्रियतां सदा य स्तं धर्मसिन्धुप्रणमामि नित्यम् ।।७।। शान्त्यधि-वीराब्धि-शिवाब्धि दिष्ट श्रेयःपथं दर्शयते जनान्यः । अवाग्विसर्ग वपुषव नित्यं तं धर्मसिन्धु प्रणमामि नित्यम् ॥८॥ AHMANNYMYHUNANEMAHANIYANK
SR No.010188
Book TitleDigambar Jain Sadhu Parichaya
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherDharmshrut Granthmala
Publication Year1985
Total Pages661
LanguageHindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy