SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ चतुर्याध्याये प्रथम पादः ५शमाधिकरणम् २०७ अष्टमम् भामायणाधिकरणम् । अत्र "आपायणात् तत्रापि हि दृष्टम्" ।१।२ (४८९) इति सूत्रस्य “आमायणात्" इति पदात् अम्य "आभायणाधिकरण" नाम । तत्र श-भा-रा-म-श्रीव-माप्येषु अनेन एकेन सूत्रेण एतदधिकरण रचितम् । नि-श्रीप-माप्ययो अधिकरणं न रचितम् । तत्र शंकर-मास्कर श्री+पट-माप्येषु अमम् अधिकरणम् । समानुजभाप्ये पष्ठम्, माध्वमाप्ये समम् ,पालममाप्ये पश्चमम् अधिकरणम् । निम्पामाप्ये तदीपञ्चमाधिकरणस्य पटसु सूत्रेषु अन्तिम सूत्रम्, तथैव श्रीपतिमाप्ये बोद्धव्यम् । अन "एम्" इति प्रथमान्त-पात् अस्य अधिकरणार मकल युक्तम् । अपि-पदस्य विषयान्तरीय-हेतुसमुचायकत्वात न वापरलम् । ४र्थ सामान्यनियमात्, ६छ विशेषनियमाघ । निम्बार्थ-श्रीपतिमाप्ययो अधिकरणस्य मना मात दोपो पाच्य । परसूत्रे अधिकरणस्य मारमात् अत्रैव अधिकरणसमाप्तिरिति । नवम तदधिगमाधिकरणम् ।। __ अत्र "तधिगम उत्तरपूनधियोर-लेपविनाशी तव्यपदेशात्” ४।१।१३ (४९०) इति सूत्रस्य "तदधिगम” इति पदात् अस्य तदपिगमाधिकरण” नाम । अत्र सर्वेषु माप्येषु अधिकरणम् आर०५म् । तत्र श-भा-रा-धी-श्रीप-माप्येष एतेन एफेन सूण, नियामाप्येएतवारम्य सूत्र प्रयेण, माध्यमाप्ये तभा सूत्रसप्तकेन, पलममाप्ये सूचितुयेन इति । पुनस्त। श-भा-श्री-माप्येषु नवमम् अधिफरणम् | रामानुजमाप्ये सप्तमम् , निम्मा-श्रीपति-पम-गाप्येषु पष्ठम् , मास्वमान्ये अटमम् अधिकरणम्। ____अत्र "मलेपविनाशी" इति प्रयमा-तपदास् अस्य अधिकरणार-मरप युक्तम् एव । ये सामान्यनियमात् । परसूने अधिकरणस्य आरामात् अत्रैव मधिकरणसमाप्ति संगच्छते। दशमस् इसरासश्लेपाधिकरणम् । अत्र "इतरस्याप्येवमसलेप पाते तु" ४।१।१४ (४९१) इति सूत्रस्य "इतरस्प" "असले५" इति पदयात् अस्य 'इतरासलेपाधिकरण" नाम । तत्र श-मा-रा-धी-श्रीपमाप्येषु एतेन एफेन सूत्रेण एतदधिकरण रचितम् । तत्रापि श-मा-श्री-माप्येषु समम् अघि करणम्, रामानुजमाप्ये ममम् , श्रीपतिमाप्ये तु सप्तमाधिकरणम् । नि-म-य-माप्येषु अधिकरण नारव्यम् । तत्र निम्बार्फमाप्य सूत्रत्रयात्मक-तदीयपअधिकरणस्य द्वितीय सूत्रम् । मावमाप्ये ત્રમાત્મ-યાદમાષિાણય દ્વિતીય સૂત્ર, વણમાગે સુત્રનgધ્યાત્મ-તરીયપણાધિकरणस्य द्वितीय सूत्रम् इति विशेष ।। ___ अत्र “मसलेप" इति प्रथमान्तपदाव अस्य अधिकरणारम्मकत्व युफमेष । ४र्थ सामान्यनियमात् । अपि-एवं-तु-पवाना मसगान्तरत्वपोषकत्वात् । १२श विशेपनियमात्
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy