Book Title: Bramhasutra Bhashya Nirnaya
Author(s): Ramkrishna Sevamrut Prakashan Kashi
Publisher: Ramkrishnua Sevamrut Prakashan Kashi
Catalog link: https://jainqq.org/explore/010175/1
JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1
--------------------------------------------------------------------------
________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________ धीमम वधु पादरायण व्याससम्म ब्रह्मसूत्रभाष्यनिर्णयः भाचार्य धीरा र मास्करामानुज निम्या मध्य __ मीठ धीर-चार महिनामिनु-बल्देय प्रणीत मायानुसारम । भोपिय्नान्न्द्पुरीविर्चिता। काची धीरामकृप्सेघानमत प्रकाशित । संपत् 2...शाय 1895 मुटाम 1955 /
Page #4
--------------------------------------------------------------------------
________________ सरला' यन्त्रालये श्रीपरेशनाथ धोषण मुद्रितश्च ।
Page #5
--------------------------------------------------------------------------
________________ सुन्नीपत्रम प्रथमो माय प्रथम पात्र गमिका द्वितीय पर्व -----ऋषिष्ठममत्वनुनारेख निर्गेय द्वितीयो भागः तृतीय 7 ----ऋषिमम्मतनियमानुमारेळ निर्णय
Page #6
--------------------------------------------------------------------------
Page #7
--------------------------------------------------------------------------
________________ श्रीमदुं मावद वाणितिक्षमत वह्मसूत्रमानिआयः प्रथम' वार् ब्रह्ममूत्रवतिषय, भूमिष्ठा मात्राम् । पास्यावता पद्म सन्मैं मनना बिळा धारिमिआ तमां मध्ये विरोषत ॥ तच परं यस्वान्माऽभिग्नं विभाव्य च । देवीं सरस्वती व्याम कृष्णान्यतमहामुनिम् ॥ गुरू तरभग गइ तत बिमेळ दै योनि रादराषाये माख्यात नानुरुम ॥ पद्मपाविधइइव सम्प्रनाम यर्वान् । तन्वयेममुल मान्त मान् पुरीम् II मोटीबधनी? प्रशाकिरारवम् । तस्य चिख्यत्र मायत तोतापुरी तोनिषिम् II रामा 1 तब्वेइ रामश् त्मषम् युआवतारवच्चे द्य मात् जैवल्यनयम् ॥ विये(ननामाने व्वि विपरितम्। वेआन्ताद्वैतसिद्धान्त-बार-नी-नततम् ॥ ब्धि विरनानेनुं सन्यास पुषिळन् ! अश्रुतानन्वमानार्थी द्वीक्षानुए सरवतीम् II ततो विघापुरन् सन् समम्मर्त्य चीक्कमम्। प्रमयनायानार्य स्मूळसाबिळ तथा 1 चोमेन्द्रनायतीर्थंश्च पार्वतीजै तथा सर्वशास्त्रमवार चलावतो मळे ॥ बासो कसवाळी चा ध्यानसम्मेत । तरेवात्र निर्बेतु यश मियतेड्युना सन्मानिक्षनानन्द पुरीनाम पुये ! शाजिळपोमेळव चयाति । ततोन्चमाख्याय समवाय प्रवर्तन 1 मा मा धव रामानुज्ञापरामिषम् II मध्यानार्ये त्र निम्बार्ब, श्रीष्ठ श्रीपतिं ता । विज्ञानमिसुधैव वल्कमें पुष्टिमान्णम् ॥ अतेवुं ज गौरीय पूनयामि चयमिम् । बारीईवो मा तेर्जा प्राप्यंते ळापि 6 ॥ जैन तततम बाळां मुख्वोवविनिर्णय ! मतिमा' ज्ञ नायेत पक्षपातावि तमा ॥ सत्यचिनिर्णयादव न मे स्माच्चलित मति । इत्यपि प्रार्थना तेपां सवित्रे क्रियते मया ॥ पतावार्यन्त सूत्रागामर्मनिर्पीय । सूत्रद्रनैनारीछीमाविष्कृत्य नएं छे त" ॥ प्रश्नोयमपूर्वेत स्वने ते चंयते । ताषि तेवां साचो नायतां. मम माव्योपवित्रारेडस्मिन् वुत्तरमफाळवे! मूवीने आधारो सूचीस्तेषामनुव्रुद्
Page #8
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः सर्वारणारणम् मेवाद्वितीय सत्यज्ञानानन्दस्वरूपनुं सैनत्तम् सि नित्य घा, तनज्ञाननमोक्षध्ध फत्यादि सर्व विविषयान्तर्गतम् ! तादरो मौलि. विषये अनायश्रुतिदेव प्रमाणे फफ्लेव वेवतनां शिष्टाणां मत छे तस्कृतिसिद्धान्तज्ञापना मवन्नाथंविता-द्वैपायनापरनामा मर्षिवावरचिळ: ग्रह्मसूत्राळि वियामास, द्वापरते जरा वा प्रार्थना अबमृति पद्मवर्षग: पूर्वना शामळाव8न्वनेने ब्रह्मसूत्रपरिवयमस्त तेवा त्रह्मसूत्राणा शाफारमाध्यमेव फनीम् 358म्यमानानां माबाळ मथे प्रावीनतमन् ! त. बावीनतर माध्यम् फलीनी नोप0म्यतो तेल प्रावीनविषये बावन पर्व ञ्था प्रमाळ, तथा अर्वाचीना फ्लेव बाळ सर्वे ते मतो ग्रंह्मसूत्राणां माव वादरायण-चा-सिद्धान्त-सन्मते-माध्य-निवार्थ फवानीम् मामानाना माख्याळां मळे थत प्रावीनतम शाफ्ररमाळ, चत् प्राळ प्राकृति साद्धद्रावशातवत्सच्चः प्राण प्रति हति प्रसिद्ध, तहेव माध्यम् अवद्रा ग्रंह्मसूत्रात्यग्रन्थय मावो क्रिश्चित् पवितानुं समुश्विमेवा ब्रह्मसूत्रपरिवय तथा दि राक्रममाख्यानुसार ब्रह्मसूत्रग्रन्थय पक-सूत्रण वर्नन्तो उतः 2. तन्मते 21-संत्यानि धिरानि माख्यटीझाझुद्धि झब्बेडमिन् सनिशितानि * अधिकारण विवारविरोष, उद्धारा तत्त्वनिर्णयो मीमांसाहनचैव वैशिस्थ ? तत्र धरळस्वरूप-रत्रयः तंत्र धिळुं पडज्ञनुं, थोरां मातापियां तट्टामांन्तिओमळ 1 "आधिरब तु हंवत् प यहादुर विषयो विशयर्थव पूर्वपक्षस्तोत्तरम् ? प्रयोगने सद्गतिश्च प्रास्त्रोडधिरळ विवु छे पश्चमिति प्रमति पाट ति" (माद्वान-संरण-प-छे द्रव्य ) | तत्र पथमाधापरिवा त थवा मां प्रख्यए प्रथम युधिरणे तंत निगाधिरां नाम ! तन्ना नतिनावन, प्रथम कृतिमीनासारुष कृतिलकूति. द्वितीया ऐतराह्मणो विवारही गाजति । तृतियां तादात्मळ श्रतिवायेग् समन्वयहृपा अध्यायति.. वतुर्थी * मतानो प्रवाह धिरानि पुत्र दश्यन्त
Page #9
--------------------------------------------------------------------------
________________ वयना परा-न्द्रवपीरना स्पद निवृतिवायानो समनवा पामत ! अस्त्र प्रमाणित्वा, परळसकतिम पछी सतिनंति . मस वितावत आइन्तवाविवार ! एवा तन्म् "मात्मा ना घरे द्रव्य शोतन्य (6 rA5) रूल्यवि तिवाक्यनाती संशयस्तु पास विचार्य न वा इति । पूर्वपक्षद्-ण ने विवार्य, तत्र हेतवोडीप ! सिद्धान्तप पु त्र विवार्यमेव, तत्र देवोषिआ प्रयोगने ज पूर्व -तत् श = बाबळीया सिआन्तप [- नातित् बामणीयएवी पतादरो ज पकवचितो विवार 1 पर्व अधिवासणम दत्युता खादशानि पिगनि जिन शाहरमाव्यानुसार 21क्ष्मानि मवति । पत्ता मार्ग जित न ळ, निई काधिन रवित दाता तन्य ज झरिणा पूर्वपक्षोत्ति निन सूवेग, कपि पिन रजित सिद्धान्तपसोडपि तवा पुत्रवित पळे सिद्धान्तसूत्रमार्ग विद्यते, पूर्वपक्षत्र नी । हरि सिन घरे व पक्षदायम इदत, तत्र पतिन पिरी रतिमा पारित्रात्मा धिरण पूर्वपक्षतु अपिलगारमे पिगमगे वा सम दिव दयते ! परंतु कुषि धिरळ नई पूर्वतमात्रामनिमिति । संवत यमेव अधिनिनामगारी, विस्तरतु वस्यते । विम् च बत्रबन्म मावतर मळे सूत्र यात्याने यदु मत्तमेपु सज्ज अपि पियिनी मध्येय रननारी सर्वलतव, तत्र न पोष माव्या पार विद्यते.. - ब यालिवियरे तमे शरमागमन बन्या मा पक- 2-अधिकाळ त्वारोजाया । पनुं प्रत्यज्य जत्वार परा वर्तने, सैन बन्योर्थ पोदशपाइभक्को मवति दति लखता >> ब-मायावर्तयायाम अध्याय-षिनो सर्वेकामेव माता मने डपि मनेतो न दत, तथापि (संध्याय सूना सूत्र धरणविमाए पूर्वोत्तरपक्षीय सूत्रनिरो ज तेवा अन्य महान मतबेठो हतो ते ज भावमां प्राधान्यन I-मास्तर रामानुननिपात्र-श्रीब्द- पीअम-विज्ञानमिधुवन्नेवावण्य ति - रामावस्य ख्यालयम्मतत्वारा शीमरावार्यपरमाविनाम् पतेमां माच्छता दशमतभेदने मारा मनसि नायते-वि शास्त्रम्माल्याने रमवल्स न्मते न वा ! यत थीमछमतविरोषिमावे; teCmAra सर्व पुर्व स्वभावे मावाक्षमते मामिति वर्णवन्तीति
Page #10
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः अतः शादरसूत्रव्याख्याने सर्वेट् उपम्यमीनमाब्वेन्चः मान्वीनतमर्माप व्याससम्मत न था त्येव सन्द्रिजीते 4 व्याससातम निर्णयस्थ प्रयोज्ञनम् अतः सर्वेषां भयाणा मध्ये कतमत् कियद् वा व्याससम्मतमिति निर्णेतुं प्रयास नियते । यतो थर् माप्युं सूत्रॠमिमां, तनेय प्रमाळ मवितुनुं नित सूत्रार्थनिये वेवा वाचार्यनिषळस्त्र व्याससूत्राऐनिरूपळ बीननिरुषळात, व्यासस्येक वेताथैज्ञानसम्पन्नाना श्रेष्ठतमाच ! ततथ्य त्राज्ञानाय वेवान्तमतमेव अनुसरळीयुं मोक्षामः । यशो मुख्य निति "वेतान्तविज्ञानमुनिश्चिताः सन्यासयोआत् ययः युद्धसत्त्वीः 1 ते बहाओजेपु परान्ताहे परामृता परमुन्ति सर्वे " ( शरा6 ) बीर वेवान्तार्थविज्ञान मो देतुः त्यवाम्यते, तन नासूत्रार्यज्ञानावीनम् । यासलातमानिये वधा ', जिन्तु सर्च माध्यन्ळि सूत्रव्यात्यानाछे स्वत्वमतानुजम् पतादा द्रुश्चेवं नारुं विस्तारित, चन् दा स्थामिमनिर्ध्वय " समन्व ति प्रतिमाति सर्वेषाम् । पतत् त्म्यते, अयं मतमेश्वेत् निरारखीया, तद्दा व्यासशिष्यपरम्परामेळ या आ विन्झेवेन आयाता, तत्त्तळ विना पायान्तर ज्ञातीति, यतो मावद्यासेन अस्मिन् प्रथमध्ये तर्युं विनित तक्रूति न दश्यते, धृतवर्थ निश्चिवपि ति रचितम् एतदपि नैव उपलभ्यते । tataAE "अयं व्याससम्बवाय" कृति सर्वासिम्मतो जोष सावायो दरयते होठे । थतो बह्मसूत्री व्यासामिमत-व्यात्यानिचः च न सम्मति कृति अपि प्रतिमाति य(ससोनिर्णयत्तमानना तथापि विरोधेळ सावधानतया सत्यानुन्वित्सया = सूत्रापात् बाहोर्नने ते व प्रतीयते, चत् सूत्रार. तत्वर्थ 7 मिपि ह्नित तम् ति श्पन 7 समीनम् ॥ सूतो मावत. स्वतमूत्राळा व्याव्या नानागने नानाविध रिते श्वेतत् न त तस्य अमीष्ट विस्तुति । मननं 7 व्होऽप चोदुं शवनुयात् तादर्श क्च्छा नैय कन्यारण्य मवेत् । न जोडव छेतावननम् आश्रित्य सर्वे विववन्तामिति 1 व्याससूत्राळा नानाव्याह्यान निवारयितुं अन्यद्धिः मवद्यासवेवै सूत्रमध्ये स्पर्श तेप, तत् न तत्र सर्वथा विद्यते कृति 5नुं मैं सन्न तम् । मिष स्यात् सूत्राळामर्थ शिष्यो गुरुमुन्नानुं बधिआम्यताम् त्बुद्दिश्य सूत्रता मावता तादशम् शि स्पष्टतया न कृत्म्। यतो गुरुमुखाद् अनागता विद्या न सफला भवति त्येव प्रसिद्ध होव a
Page #11
--------------------------------------------------------------------------
________________ यथा नास्त्। अतो मात्रा न अन्धमध्ये आ APKA MAA यति एव, तनाव प्रथमः पादः-नाम्बपरिपा यथाहु ---"सप्रायविहीना ये मास्ते विल मता" इति। विपयेऽस्मिन् पायेण विसादो नास्ति। अतो मन्यते एतस्मादेव कारणात् सूत्रता गवता अन्यस्य प्रत्यक अ याय राधिकरणानाच नामानिक न अन्धमध्ये सनिशितम्, तथैव पूर्वोचरपक्षनिर्णायक परिमापासूत्रादिकमपि न नम्, एतत् सर्व गुस्पोम्प शिप्यसम्प्रदाय अधिगम्यताम्-इत्येव तम्य राय आमीत् । किन्तु तयापि सर्वासा पिताना फश्चित् साधारणनियमो यति एव, तेन सूत्ररचनाया अपि फेनचित् साधारणेन नियमेन भवितव्यम् । तत तनियमानुपजिमि अपरैरपि प्रयझे कृते प्रागुक्तपिपयादिनिदंश कर्तुं शक्यते । ये खलु "शा रस मदाय एव व्याससम्प्रदाय" इति मन्यन्ते, तेषां चाकरमाप्यमेव ध्याममतानुमारि माप्यम् इत्यवधारणे न कापि घाधा भरेत् । ये तु अत्र विमतिपना, नून तेपा टने स्पात न अनावस्यकी "तनिर्णयचेष्टा । व्याससम्मतमाप्यनिर्णयस्य दुधमाहत्यम् नूनमेतत् कार्यम् अतीव दुरवगाहम् । इयद दुरवगाह यत म्वयं भगवन्त सूनकार विना येन केनापि पतत् कार्य फरिप्यते, तेनैव अमित्व्य्म्। यत एकम्य चिन्तित नान्ये सम्या नातु शक्यते, सौन्तर्यामिणं विना। न जायते एतस्मादेव कारणात् कि महामहापण्डित-सिद्धमहापुरुष-मारी आचार्ययनै एतद् प्रामसूत्रमन्यमाप्यरचनायो तायामपि व्यासामिमतसूतानियाय पृधम् वा विगिप्य कश्चित् प्रयासो न वृत्त । "अयमेव स्पासाभिमतसूत्रार्य इतोऽन्यो न कश्चित् अर्थ सम्भवेत्' इत्येव किमपि प्रयत्नानिक न ते कृत्म्। वृत्तायो लख्यध _ विमिन्नमाप्यसन्दर्मसन्दनिन सपा मनमि 6 ॥ पिता स्वामापिकी। यत चादरमाख्य दाते विमागता नानाळ तो शुमावीनवृत्तिना आत्माने बहुपु म्यले खण्डितम्, तदर्य युकिरपि प्रदर्शिता, यमा मानन्दमयाधिकरणे दृश्यते । परन्तु कृषिकार माचीन व्याख्यानम् अवलम्व्य नैतत् पृतम् । तथैव शरमगवत प्राक्तनाना वधारानोपदीनां मत अनुवर्तमाने वार्यपरमवि मच्छरनामानुनाहिति आवाग्ये सह यत्र अधिकरण-पूर्वोतर-pakSavibhAgAYi सूत्रार्भनिर्णय च शरमगवतो मतभेदो दृश्यते, तत्र पलत पोषामना-मि सह शहरमातोऽपि मतभेद सजात-इति फल्पयितु शक्यते, तथा सति तत्र योधायनादीना वाक्यम् अपलव्य VtA |नमीटमतनिरसन शरमावता कमुचितम् आसीत्, परन्तु तेन नैतत् त्म्। न वा मास्कर-रामानुजन-परवतिमि शाहरप्यटीकानि कैरपि एतत् समाचरितम्, येन शहरमगवतस्तत्र तथैव आशय आसीत-इत्यपि मनुमातु शक्येत । एव वृद्धिमतखण्डनसले ततोऽपि प्राचीनमाप्यादिक प्रमाणतया मनीयमेव आसीद, तदपि न माप्यता कृतम् - इति तु प्रागेव उक्तम् । तात्विक मतमेद-निरसनाथ । केवलम् एकस्मिन् स्थले वृष्टि-तोऽपि प्राचीनतर-पसन्मदाय-अपर्वक-युफसिय-गौडपादाचार्य
Page #12
--------------------------------------------------------------------------
________________ व्यासपूत-ब्रह्मसूत्रमार्थनिर्णय प्रणीतमे रिबावाक्यमुद्रधृत्य प्रमाणत्वेन डान्यतं राफरावता. परंतु वहुयुं एवुं नैतन्द्र छत अन्यत्र मावठुषवर्षावायेय वाक्यमुद्भव विरुद्धमां निरीकृतम् ! पूर्वावार्थमां मत तेषां वाक्यावश्वनेन न चापित, न वा ततो पूर्वावार्थववनमाळे वडित मावित्पाका फतस्य जो देतुरिति वैव वोद्ध शक्यता वृत्तिवारीनां नामानुल्लेवरणम् अथ वुइं वात्र प्रावीनवृत्तिमाष्या तव विओ. तन्नातक, अतः शरमावतः तेमां सत्र 3पमी नामवा, तेन तेवा ववनातिमा नीपरथापित, अथवा सुमतिप्रसिद्धवान् बनाववा वा, तेवा माख्यावीनां मताना रथनुक्ववनाद्रिवं न प्रति, एथवा मार-रामानुनावीनां चात्यान वधायनोपवर्षाविमळीत-कावीनवृत्तिमाख्यानुआं मवति, अतः राक्ररमाण्वी तारवर्ति-मारझुर रामानुज्ञातिमाख्यः स विरोधेडपि वोलायनोपवर्षातिप्रणीत-कावीनमाख्याविमि सह विरोधात् शाफ्रामाख्य वदुषु सूत्रात्यानाविपु मारावीनां मतवीनावाडनार्थ स्ववयुद्धातिं तेवि त्रिवेशितम्, माह्यर-रामानुनाहिंमतो - नीयत्वेन कथितोषायनोपवर्षावीना वास्थानि प्रमाणान प्रतिनिमाख्यठ्ठमावती, असख्यद्धत्याः गसमावितत्वार्थ फति नितुं न शक्यतो शाफ्रारमाळे पूर्वपक्षान उपन्यतानी मतवावाना बाळ मा-rAmAnujJAtimisiddhAntaRoLa परिग्रह, ब्रद् । ते लग् मतवाली सर्वत्र वोघायनोपवर्षावीना सता--त शद्वारमाटीक्रातिश्य पम्यता यतः राक्रूरमाथे वृत्ति-मतष्किन माख्याद्धि तन्नाह्मः सर्वत्र समुकेल छत, अन्यत्र न रुति दरते . अतः राज्जारमाथे पूर्ववक्षवेन उपन्यतानां मतवातानां विजयन्तो मतवावी परे पूर्वारा पद्मावती थिन्तो वा वधायनोपवर्षाविमि प्रपिता, छति वा मळ्यओफ्रि स्वय समुद्राविता रति नितुं ने राते 1 गत वोयनोपवर्षाविमि सह मार-रामानुनावीनां सवो यथा युनिर्णयः तैथा वृत्तिजारावानामपि फत्येव मते आ मीरानां माध्यममाध्यविवेवनम् अथ पुनः येव राल्फरमावतां वृत्तिकामतरवदना बावीनतर-वृत्तिमाषतां वाक्योति न प्रतिष,तथा रक्रूइर-परमवि-माष्यवृत्तिऋतोओरिमार्जीन-रामानुनावय-अधिकरण-विमाआतिविषथे सूत्रार्थनिर्णये 2 शारमाळेळ सहु चत्र मिन्नमतावन्विनोमवन, तंत्र शारयात्यानातिरवदनाथ शिश्नरर्ववरि-माख्याति ने ते प्रमाणत्वेन प्रति ! मारावार्य रामनुनावार्य रह्नाविवानन्तर रामाख्यप्रतिवाव गति वहया छद्वन्त, तथापि डाधि T-विमाआतिवु ते मानार्यवय #र नानुरन्त कवि शश्नर-पूर्ववर्तिमाख्याति प्रमाणेना शा#व्यात्यान न रविष्ठितवन्त, वीवल्हन्विताधिरणविनामावीन इव सर्ववातिलस्मतानुं फर्व च्वी ते वतन विवृवत्ते स्थापि को हेतु रिति नव वाद्ध शक्यते ।
Page #13
--------------------------------------------------------------------------
________________ प्रथम पर-- ःपरिवये, रामानुंकावीनां वृत्तिआवानु चवा रामानुनावायेंग विधारवाक्य स दिन वृतम्, तदपि सन् विवारवाक्य वेति सनिते . यमुनानारिधि यर् वृत्ति-वायत्वेना पतिनुं, तव ने मागुनाना कृत माररानाग मेव उपवाक्य वृतम् तषि स - वल बत तापी वृतिमो - फ्लेव आतीयत रामानुनावाइ उदतया 3 --"वितीनी पोपायन पूववायां क्षिपु, तन्मतानुसारण सूवाला चाल्या स्थने रिआ तेने पोलायनवृत्ति दर , ता सेन तन्मतानुसारण सूति = रिलित मत, अपितु तेन "तवनुसारेग" हस्तेव रिलित caRI मतो मावता रामानुनावायेळ धोधायनवृत्ति न पी दत्ये स्पष्टतया प्रतीति . मावीना पृत्वनुनायित्वे राय मावता शानार्ये तुं विमो रद पवेति समान . तो मतभेद माहितोनपर्यन्त सर्वत्र माळे vRAimata नितभा अत्र तेनी वृत्ति रमत स्वति, तत्र वृत्तिने स I#मावत मत्यमेव धाम - फ्लेव अनुनीयता बिन्यम् अनवोज्य माध्यमये बावित बन्नपष्यन्त तन्मतत्वदने न समवति छे तेना मातारामानुनावीना म बम्पास्याने त' वृत्ति विद्ध शाहरहुबव्यायानमेव, या शर मविभूत्यु वृत्ति चाल्यानने मत तेवत छु विकारमत तत् शर्मितवृत्तिछा मतवा तेवो विश्वामित-सुत्रापन्ममू4 शामख्यमेवेति प्रतिमति । मार रामानुनावयो वृप्रिन्यम् अनुपम चया बादमावत पर्व निमिते तन्मते सूवार्यावि ज विवितवन्त-ति छे ते, न तथा पादरमावान वृत्तिन्य अनुपर हि बन्या बन्यत सुतरि माथान्तरतो vRttiwAramata तन्मते सूवाति ज पियतवान-त्ति वयितुं शक्यतेतेने मार+रामानुनावीने ते द्वव्याचाने ज सया वृज्यनुलारि- दत्य न निश्चय । कथासरियो लय ध तव कृत्तिशामतमेव व्यासातष दत्यपि न समये मा, विरेण सहु व्यालय पर्वनुसबन्धामावानी vRttiwAsya कवित्वस्पनमपि न तत्र बानु विवधति, पीणामपि मत मेववनात्, मत तमत चात्याने ध्यालमतानुसार हत्या निर्णय सुरपाहत पति प्रतिमति बासमतस्य निधित्वे इयदुना, बासमतवर्णनम् पवमेव सुत्र विवाद्धापतीष, चत्त (स्कृत शक्षिआवुपत विना जत सुवा न सर्वे स्वी रखीयति मास्ताविमाद्रि सर
Page #14
--------------------------------------------------------------------------
________________ व्याससघ्धत-नामुत्रमानिया धारितम् । बत्र मुन्त्यारळज्ञ यत् वत्तुते, तवुं अन्यन्तुः प्रथमध्ये विषयसन्निवेशो न वर्ल्ड युकि अनुलरति, बिन्तु मन्थनुं. फ्रेन्ड्झामवीति । अतो मावव्यसिद् अन्य. vyAsamaniOyaH अतीव तुरो,मति । अतव "वेव व्यासमत नान्य" कृति ज्ञ नापि अवधारयितुं यम् । वस्तुतस्तु स्मात् सर्वज्ञात् वराए~ अन्य: जो सपूतियां सर्वज्ञो न वस्तुम् अति । तेन अन्य. परस ha~AtAzayanuM आविष्कृनुं न सर्वीं सम्पूर्णांतया समा~ मवेत् । गत. सिद्धमहापुरुषाळाम् अवतारानाम् आवाएळाम् अपि व्यासमतनिळय: अतीव दुःसध्य: तंत्र सन्देहावसरो नास्ति, ओआ था स्वमत-प्रव्यापनर्थिनाम् व्याससम्बवायवृदिद्भूतानां माध्यनाम कृति प्रात्रीनमाख्योंरोपि वितिवन्तः । E ज्यालक्ष रतिमानिर्णयसमावनाहेतुः तथापि त्रासूत्रस्य सूत्र/रामिमतार्थनिये वैराये ज्ञ मननीयम् । चतो ग्रन्थरत्तनायां विषयसन्निवेरानामेइव ग्रन्थारस सर्वथा फआधीनुं मति । विषयाति तु प्रायेळ युज्यधीनमेव । tataAE न्थरवनाया ग्रन्थस्तुं. फ्रन्छानुसरि-विषयन्निवेशविष्ये युत्तिमायोपि संगतो भवति । अस्य व्याससूत्रस्य तादृशयुक्तिभागमात्रम् अवलम्ब्य अस्माभिरपि व्यास्सूत्रस्य स्थासमिमतार्युं: निर्णेनुं शवते । युःइ रवजी सर्वेषा सम्पत्ति, युत्त्वनुसरळ हि अस्मा स्वमाव, सा तु न आधीना, इया 7 युत्तः सामर्थ्यम् अन्यथानुं शयते, बतो युत्तिसहाये: अह्वामि व्यासत्रस्य युत्तिनूत्झामित्रेताशाः तथा तस्य फआमूआशा पि श्चित् आविष्कृनुं राज्येरन् । पोपसंहारवि-खविधतात्पर्य-निर्णायाइ. सर्वेषा प्रग्न्यानां तात्पनिर्मय: सम्मति । व्यवहारोऽप तथैव दरयते। पूर्व 6 तादशमायं निह तेनैव कपायेन व्याससूत्रस्य व्यासामिमतार्थनिर्णयप्रयासो न व्यर्थो मवेत् श्चन । पूर्व रीत्या सूत्रार्थनिर्णये श्रुते व्यासेआमूत्त्व-सूत्रार्थमध्येऽपि संशय-विपर्ययातीना सम्भावना स्वषा व अवशिष्येत । अतो विषयांत्रवेशाद्विप व्यासामिमताषिरविनाआति-समाजोननेन तथा तातपर्यनिबायविरेन सूत्रार्थनिर्णये अस्मा नैराश्य न शोमनम्, परस्परविरुद्धमाळि व त्र सहायता मिष्यन्ति निवधरषनाया प्रवृत्तिनेतु नूनुं मादश-चपवुढीनामुं तादश धर्म पुतरानुं अगोमां, मित्रिम् अतज्ञतमेव । तषि पर्यं चोड्युं मे प्रयत्न, तस्य अयमेव आयः ति ममेमां व्यर्थने दण्वि असन्तोषवगात् अनुम्पावगाड् वा जोवि महात्मा विषेऽस्मिन् बवत्तुत, स त त्रत्राळां व्याससम्मेतार्थनिर्खचार्ये प्रवृत्तो मवेत् व अर्दू सप्रयासो मवेयम् । यतस्तदा इंद्रानित व्यासामिमतसूत्रार्यनिर्बेय. पू.ता कानुयात् ।
Page #15
--------------------------------------------------------------------------
________________ मय पा-मुत्रपरिवा प्रख्यनाम विनियमनाय नन अने अध्यामिक मृत बच्चन्य 9i ना ममितु नित, जय "तम् मम नाम सममान, फथ मन्यफळ, पो या अम्प प्रतिपापिय इति । यतो ममर सुरि पतय नामानि विश्वमां दयते बन्यो अमि नाममि मति रो -आइव, मान, मामा, बीमा, शारीर , वायु, मृत्व, डाबीमांमा तिआ तद्ध कचडिजि मन मामा यति : पतन प्रचोड्युं जायगानेन बर्गत, अत्यंत बई पाधनाममळन ति अभिमन्यते ममि पु, नर्च तमे 7 अनुमन्यता धान्यमा वापी आपुनि मि मन्यते-तमयुद्धविन निषि मनामणाआइ ओइ विनित तिआ अन्य प्रतिपादवि वेरि तव मतो ते नितिन प्रतिपावे मन्नान, मने - पामननुं, मा मळवा ख्या बन्यविषये वो मत वन्त 1 अति पियदिन बनाव अमन जाळपम् । प्रख्यावनाथी निवप्रस्ताव ततव द्रव्यमु-प्रख्यमाम हद रजना जमिति मत्रो ए यायाधिपण भूषिमा दयने, तव द पाम् पाखिते तूटजावता * पूजा वावनाथी ज नार दाम अनुनाम . ते पाम -परबानां प्रतिपाघ-नियोपाय दरा : पतम प्रचय रचना करीयावरे सर जो विपया निया ! चत ख्यमरिन रनना ने बावि मति आ वार्यनिर्णय मुनो मविश्वति तथा ति अन्य कार्यनिने सूकार्यनिबळा वारित वात रा न मम्मवित, नाच-विताम इक्तम स्पिरिमाण व्यासमतानुकारी हत्यपि टु थाय छे व्याख्यातार प्राळ मतविरोए मनसि निषाय तव मतविशे मति विपचिव सत्त सार्य वर्णवाय, न त्राक्षानुरेख सूर्य प्रादुझतयन्त परतुं ज सार्धनिये सच आ लवारानुसान [कार्यनिर्णय ते मति जुवानिय वधु मत, सूमिमाय सपनो मविश्वति, सुचोंडपि विनिगति मत अतीनिधि देवामाख्यम् तवर्य मामि मा छे मीमांसावनसिद्धाः । स = अमिनुं - मधमीमांनाबळेष धुता त मीमांसा कमीमांसा 4 रति प्रचाई युनिया : वैमिनि-ध्यायमुनिख्या नित. तेन ध्रुव सिद्धान्ता, पर्मनीमांसाया 3पयुअल्, ते प्रमीमांसामपि अवश्वनीमां । तो अमे सिद्धान्त -- 6, परमात् जरा
Page #16
--------------------------------------------------------------------------
________________ 10 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः वेवार् वा अन्यो न जोऽव सम्पू.तया सर्वज्ञो सवितुम् अद्भुति । वेवता वा ऋषिवा मनुष्यो वा वेवज्ञानं विना 7 जोवि सम्पूर्वतया सर्वज्ञपद्रवीर् गारोनुं शोति । अपौरुषेयः रचा भ्रान्तः यमेव वेद्रो चाह्मि-मैतु तथा निर्विशेषाद्वैतनाळिमू बउईवषये नेव प्रमाणम् । अहौ इवषये वेलावन्यो न जोडपि प्रमाळवेन पाळ्यते । वेमिन्नानि यानि प्रमाळानि प्रत्यक्षरीनि तानि श्वेत् वेवानुनि, तनैव प्रमाआनि मन्ति, मैं तु तानि स्वतन्त्रतया अनथो. में-(विषययो प्रमाआनि मन्ति । मेमीमांसाया अथमेद: सिद्धान्तो ब्रह्ममीमांसायार्भाव गृहीत, गति । अत. अनइओइविषये वेवी ध्रुव प्रमाणम् । धर्मद्रह्मणो: घेरेप्रमाणात्म्यम् । वस्तुततु युक्त्तिरपि में सिद्धान्तम् अनुवृद्घाति समर्थति 6 / यतो याज्ञिक् अद्वैतना श्व न हौजिविषयो मवतः । होः स्वातन्येळ तयोः अस्तित्वमा यितुं न शयते, वेमिसेन नापि पायेन पुतयोः स्वरूपम् अवानुं न पायंते । यत "तन्मन्त्रण अनुतिस्य चाराकीय तत m" स्वातन्येळ धृत् यतुम् अनुसन्यासुन्न 7 स्थापि प्रवृत्तिमंवितुर् गति तथैव सर्वविध-विरोष-विरहितम् अनेय अद्वैतभावस्तु न स्थाविल्पनावियो मति । ज्यना हिं दानुवा, दविपरीत 5नुं न स्वाषि मसि वेति । निर्विशेष-मावतुं हि सर्वथा दविपरीतम् । अतः सर्वविशेष-विरहित महावस्तु सर्वेषां दयानाम् गदरयानांच मूर्छा आरां maveti na jo'pa phLayatum chet शननुयात् व । तेन र्म 2 मा 2 समयवि सर्वथय आउ इवस्तु बनावपौरुषेयवेताद्देव स्मिन् आउईवषयसद्भावे वाते सत्येव अस्य सम्भावनासमवने युत्तिविषाराभ्याम् अनुसधातुं वय प्रवृत्ता मद्रेम, अन्यथा वा अनुसम्बानवृत्तिषि अमारुं मसि 7 न्रीयात् । मतो युक्तिरपि समर्थयते - यत् अलौकिक विषये वेदा एव प्रमाणम्, अन्यानि प्रमाणानि तेषा सहायमूतान्येव ति । अहोईवषये वेदान्तर्मनीमांसयोमर् वेवान्त तु सिद्धान्तोऽयं कारान्तरेख pavRiddIto दश्यते । तन्मतेन धर् ध्रुव सर्वज्ञः, वेवादि अक्ष्य फेश्वरस्य ज्ञानज्ञापाः शन्द्रराशय v। यमेव अन्न मीमांसां- ढयमध्ये पृष्ठो विशेषः । अवश्र्व ममीमासामतेन र्मविषये वेवा व प्रमाणम, अनुमान वर् अप्रमाळम् । वामीमांसामतेन तु काविये वेवा धृव प्रमाळम्, अनुमानानि तलैं सारीति विशेष, महाळो मृतवस्तुविषयत्नात्|र्मळः भूतवस्तुविषयत्त्वे नास्ति । ततोयम् अनयोर्दयोरे: मैः । चथोत्त्व शामळ्ये "मैं धर्मनिज्ञासायामिव श्रुत्याय पूर्व प्रमाळ त्रा निज्ञासार्या, ह्रिन्तु श्रुत्याय : anumavAyaAE चधासम्भवम् प्रमाळी, अनुमवावसानान्द् मृतवस्तुविषयात्त बाज्ञानस्य । " (र्च सूत्रमाध्यम्) | 1 7 1;
Page #17
--------------------------------------------------------------------------
________________ मयमा पामपम्मपरिपप! ःउनिरनि सम् भाजप - manIfrth भान गाय-rint मागा निभर-मनी पर मानस म नार ..गायन भर ममारिस्नि, na pohasti-re are fruiri manani 14 pA barAmi .in prayAsa gita / AT fim sin+ papaga भासपा मता अदिला, भरिनिय इन् ऋ पनि मनम मानन 1 समन भारतमा पिन । पानी पामिप ममामा पम मन ममागिरकर 77 ःइ, RAT मान-मन भगम्-धनि पुनित मन या भमान । मार काम पाम भार ऋ T E-माम मानमा माप परमतता मादिक पनपन, तप ट्रात् मारिन् । तो पागगि दिसनाम, माना taY ट्रर्' माग । तो तेरा मति सानुनाहिपित पनि । न भारिप ते मा 15 पापिनी पान नानि मामा मानिआ पातम् -4 मिति, पुद्धिमा । pa55 ता' म !, ःउ-11 . स्प r। यथा__ "निनेपाली पास-1e पार..! पन पनि पनि प्रति । / इति । (गरपारि ) सानुगमन गापा भनो पंदना - ( bharidiENirat-1 पा 7 गम्भाति फा। चम्पारसमन-निया भगिति ! 51 स्माय्। घरे अमनमानसाविमा, तम्प आरती ॥ "FAIR मतान्तरम्" इत्यपि मामा गम् मगफिरवि भिमता समानामा पनि । नपा 7 मिमी मतानि गये 5 नपा ममागा मान्ति-सप प्रायति । भना यानुसरगर्मष अगपिपिसे V5 मा प्रामसरनापाः प्रपम पौशलम् तिगादेव पारणा । मगमन् पावरायग स्यगतेन तत्वोपदमम् महल्या दमतेनेय तत्वोपरे । एलान् । तापि या सातमीजामा तेन पतन त्म्। यत निदपरनामानेर तत्वनिर्गयो सस्पत, बेदम्य uuruwar अयं यदान्त । पूमागे मागहोमादिमूलन कमका तान् वर्गते । तेन थेम्प अन्तिममा) येदान्त द्र । Prina निर्णयो यते । तेन 2058
Page #18
--------------------------------------------------------------------------
________________ 12 व्याससम्पत-ब्रह्मसूत्रभाष्यनिर्णयः पुर्व तत्त्वोपदेशार्थम् अवश्रितो मावता वावरायोन । वस्र अम्रान्त-तत्त्वोपदेशोषि सम्मावितो नात । व्यक्त्तिविरोषस्य मताववनेन नायं सम्मति प्राओव उत्त्तम् । व्रतो बह्मसूत्ररचनाः वीतरायण-मावतान् मेम् पत्तिष्ठम् आसीत् यत् वेवान्तवालयेषु आपातदविरोधाना निरासमुद्वैन तत्त्वोपदेश' तः सात् । थतो वेवान्तार्थमीमांसाषि भसूत्रान्यस्य प्म् उद्देश्यम, तेनैव तत्त्वोपदेशघ्र अयओ रत्ननाऔशम् । तथा sAMta'paniSaddA मध्ये यंत्र यंत्र तात्पर्यसंशय: प्रायेळ वा मति, तत्रत्य-संशयापनोन-सहारेळ वेवान्तसिद्धान्त-बारशनपि नासूत्र-मन्यस्य प्रथम रचनाऔशनुं मर्वत । सनिलिदान्त पत्र व्यतिमतम् अथ स्वमेव चेत् बासूत्ररत्ननाऔश, श्रुत्यर्थनिर्णय पूर्वे कवि बक्ष्य उद्देश्यम, तवा विषे वयम् अन्य म्यमानानां वज्रना माध्याळां मध्ये यज् माळ्ये मुख्यतया निष-प्रमाणाव-नेनो औपनिवार्थ-पीरगाय रनितम्, तेनेव माधं व्यासामिमत बालाळानुं रूति । व्यालामिमत-सूत्राए~ न वाषि-पनिषत्-सिद्धान्तविरोधी उपनिषन्नतनिरपेक्षो वा मवितुर् अति । सूत्राळा योऽर्थ: उपनिषतसिद्धान्तानु, स व व्यासामिमतसूत्रार्थ. ( व्यासमिमतं द्दिन वाषि नियत-सिद्धान्तावुं अन्यन् वित्तुम् अर्हति । राष्ट्रमत्तस्य औनिषनस्यं व्याज्ञानुसात्विआ मत प्रतज् तार्दशता शरमावती ऐवधारित समाश्रित, यत् व्याससूत्राओं व्याव्यानाछे, चा ज्ञानन्द्रमयाधिर-व्याआयां, तवधिरळान्त तसूत्राळानॢ आपातकतीतार्थीनाम् अन्यथासाधनषिद्धृतम्। यतः तंत्र सूत्राळा ञापातकतीतार्थीनुसराए श्रुतियो. मध्ये विरोधगज्ज। अवश्याविनी, तरिहारार्थे शरमावता सूत्राळां तम् आपातप्रतीतीर्थ परित्यग्य श्रुत्यर्थानुओओर्थे प्रीत, तेन श्रुत्यर्थमीनासा( श्रुतिसज्ञतिषि तंत्र सरक्षितता । आनन्दस्वरूपस्य काळ बानन्दमयत्ववर्खने तु आनन्द धर्मवत्त्वमेव सिध्धति, तंत्र श्रुतितात्पर्यां, "भानजो क्षेति न्यज्ञानात" "विज्ञानमानन्द्राक्ष" "ज्ञानन्द्राद्धेय ज्यमानि भूतानि नायते" "सश्विआननुं त्र" त्याद्रि श्रुतयः बाळ गानन्द्र मयत्न पाम् अनन्त मितां अतिप्रतया वारन्ति । अत सूत्रव्यात्यानौशहेन गज्जरमावता तंत्र मळ आनन्दुत्व खत्वनुं प्रतिपाद्रिता, श्रुत्यर्थमीमासाप-न्यासामिआयश्च मनीष्कृत.| ततथ "तिहासाराणाम्या वेनुं समुधृहयेत्" ( महा. बा. म . 267) ढांत अर्वसम्मतिनुं अनुभव्य 'ऽतथाडडनएण्न्टमस विज्ञमान्यन साक्षिळा 1 सर्वान्तरे सम्पूओं श्रघ्न नान्येन केननित्] आराष्ट निनुं श्रममुआन्य मत्यज्ञानादयात्मम्। में रससना साक्षानान्यथा मुत्यु वां " शार्द (मृतयंतिआ पुळा 70,4 पृष्ठ.)
Page #19
--------------------------------------------------------------------------
________________ प्रथमः पाद.-प्रसस्त्ररचनाकौशलम् 13 त्ति भूतादितावनामुल्य मान्यता मावान्तामळेतनाम् डम्पंगविषय रित । वाक्य र टक्ट्रोनिपजूर्वा इपयते ति तासामपि बनाव्य, मुळे सभ्यमिता पर राते-आवा स्थाननेन नरवनाया व्यास पुर्यानुभव मुख्यम् आं पान शिर घा मासी, मतानुसारण तैक्वार्थने व्यासमितिनव वागता बत तआरमता था विनिपरत्वे तव व्याममतानुमतिम इदत्ये पम्ते जैन शास वा युट्यविख्यमेव ट्यम् कार्य-त्य नियत । त युत्यवानुमतगमेव महुवानाश ति शरारा...तबबबयाख्यानसन नेना प्रतीयता त्स् महिमतपत्तिना समापन तव प्रतिसूक्ष्मतवाईमौ ंयत दाता यो वदवो, चयां वाराणसी पदित-महामान्य नाममित्र तामिहोय, तयां तनुरिळ छाती-संस्कृत-विपाक्याध्यक्ष-वायवोकनृतय bowvALI रामानुनष्पकमेव गो स्पार्यानुमततया बासमतानुद्, राक्रमानु वेतन्नतातपर्धानु, न तु ताळां स्पणयनुषारि, मतो न बासमतानुतम रति 1 लाफरमावस्थ बात क्यावानुवावमिजाथी दारुचिवो तहेव मत प्रवीएतवान ! तने ताव पापाज्यमावा तथा विसि पतव समिति ama7I तत्र - राममित्र योकनृतयो विधिदाढतवावानुयमिण बासना ते स्व बतमत विकानेन स्वमतपरिपीपळार्य तव बोझन्त येव प्रतिपति छे परंतु जो है अनिधिषि शरमाळ व्यासमख्यतन मनुभविता तो आव्याळि दुर्यमीमांसामुमैत्र तोपचारे विनितानि दत्यपि ते प्रतिपादितम् ई छुं पर्वमेव मते वर मनुस्मतवाहिमि शाहरमतविरोधिमतवाहिमिथ सर्वे प्रता स्वरक्त मवति सर्व त्यर्चमीलाद्रारा तत्त्वोपटे जव मसूत्रविरने सूत्रतानुं बनिमाया मत युत्यनुवाळने मुख्यतया घसूलरवनानाम् !. ऋते युति कामाख्यरानिकास तेने नित् दुदरमावतो य कार्यायामां तत् बनववातनुं, चत धृतिपि प्रमाणे मारि . ययोर"--"ति स्मृति सवजीवाश्रमो धर्मस्य क्षगति । माववानो व्यास रुंधवत् सर्वक, तन्मय कृतिवा तेन तन्मतमपि तिवत् प्रमा न अवे अति सुत्यर्चानोरेन शाळवतो य सुत्रार्याख्ययाण ते समीरीनी बासमतमषि युतिवत् समावाळी यमेव रिआ पतर् तुं नैव व शाते, चत "मृतिस्कृतिविरोधे तु युति गरीवली" दत्येव शानिर्णय ! मावता व्यासेनापि अप्रख्यम द्वितीयाध्याय प्रयमपावस्य प्रथम "ऋत्यनवसोपालक ति जान्यस्मृत्यनवासी वोपासव" फत्यत स-पिस्मृति-सिद्धा-निरसनावटे तमेव सितातिना मतो
Page #20
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाप्यनिर्णयः वैवस्कृति प्रमाणम् ! तेन व्यासमतमपि अति कृतिविरुद्ध मत, तपि नावाय विनु थतो जात्रकने यत्र एषा फुलाणानुं मापातबीयमानोर्थ कृत्यर्थविद्धत्वेन प्रति, तैमुं धाव्याख्यान द्वरमगावत. सतति प्रतिमति पतन थया छात्रे पुरो. पान्डानत, येन स छात्रवाळ्यो मत, तथा गद्दामावता पुरोपि गुरो चारमौवत ब्रा-प्रवर्तकमां ततसूत्रे, आपात-प्रतीत धूनतापरिहारः छत, अथवा मवित. व्यासने छाकृत-प्रन्टेन्थि 4थीत पव फति सिद्धम् ! अतः सूत्राणा इन्द्रित पवित सपातकर्तताना अर्थना अन्यथार्थ गद्दरमवत समुस्वितोति प्रतिमति । नैतित तने पाय मवतुम् अति लग्नना रावादिना गाथावाळसमर्थनम् ना रामवित पतावरणम् अनन्यसाधारणम् नैमिनीयमीमांसाया कवि झवमा = मनीयत्राणा श्रुत्वनुरोवेन वृत्तिमाकृद्धि मधारण दर तो ए पु अर्थ, सिद्धानि पनि, तानि सति सामे तानि व सूत्रपु रूति वान्तव्य माबत गवामिना । चाट्यात4 पततु मावता वाळ मागोधात वरि मनवत्र यव वाय विरुतो थाश्रुतीओण्र्थ तत्रेदमुदियते । रामढिमि. तिल थता नेय, विरोडो वैढिआना मवस्तु ते । वारि कथा बत्र युवरित मिश्रदीपि कग्व्यां. #रावता ताव नम , नान्य नवीन त्रिप समारितमा मुइ वळ्यम् चाह्मरणम्य नामृत वामपाराना वीर् अनुनृत्येव ! बत. तावरण शतरमने न स वि .
Page #21
--------------------------------------------------------------------------
________________ मय वि--ब्रह्मचावनारा पस्तुतस्तु शहरमगवता व्याससम्मतसूधार्थ एव प्रकटीहत, यत तेन ने पुत्रापि एवं प्रतिपावित, चत्त त्रशतानुं बय नाराय, मा तुं विम् बन्या 3ष्यने दृति अत स्त्रीए यर् व मृत्यमित तव व्यासेन त्रिद्, व आ व्यासामखेत तव मांगता मागमुनि विवृतम् ति न स्पवित् बाप अवार । यर्थानुसाळमेल पूरवनाया होवाहम अत ध्रुत्यर्यानुरोधेन व्याकाण आपतिमतीथमानार्यय कपचारण ययामयोनने सवितव प्रतिमति, तेना मृत्युनुसारण तत्त्वोपदेशकवानमेव व्यासहुनायी लगावत मुत्यमेव कोराजीम् हत्यन्नर सदावर स्थिर वर्वत जिब्राझिविषयेषु सर्वत्र ऊरेयस्वरूनम् विवान पधाज्याना zomate ! to vacce स्वतंत्र व्यासमतय अनुकन्याने तपावनख ते बेव चीमने, न तु मा वेवापयेयत्वविनानुं जद् सुत्यनुलारि-माल्यानवि व्यासय समतनुं मृत्यर्यानुसारण सूत्ररत्रनाया राम् (कपासमानुरावानिरास तपि निन्यने--ध्यान मावता वकीय स्कूमळे तेवै लेवान्त सिद्धान्तानुसरण तबु, तत्र तस तव सिद्धस्वानुमवल्य शोपिन प्रविण -त्मत्र छ प्रमाणम? तमन् अधिक्षतविषये जता डपनिवतिरि प्रमाणे स्वानुभववोशिप्रत्यक्षति न विधि पत्यस्तम्-ट्यल मिस्त इन्मतमपि तंत्र प्रतिम-त्येव समीवनजरूनम । तथा हि हैं सर्व ज समानार चूकते य, चह्य कृतिमति, तत् त मावविवाहित s थहीत मा ने दवा यझान नायत, ता सर्वे समानार मति, चित् ते यम् वन्य उपाय मन्यते । जोरुं - नत्रातेति वृद्वामि श्रीशान्त ति वीते , ययास्मिता वाल्ममि daE सौरि सौग् तिआ - पर्व वेदान्तपु यर् थः ञ्पति मवति, तल वाहित तरि, अजेपाम् गद्वैतवृद्धि, बापरे विशिष्ट ऐतवृत्तेइति पासनलिपि तव वृद्विमेवो मस्तेला तेन व्यासस्थापि वेवार्य-विचिळ ज युक्ति, स त संसारनुरूवि विश्वति सविदाय ज र समाचार शुद्धि ति मुत्रवित ! तो रेवान्तार्च अनुसरतापि ममता न्यान बाजुमळे ते मतमेव तिम् तेन मासूत्र वेवान्तार्यनिचे व्यामतखेव, नान्यत् मवतुम् अति, baqtra 4 वेवान्तावनेन लेवान्तसिद्धान्तवर्षना नित ति वरू साते .. मैतन् युरून् सर्वत्र वस्तु, धर्मद्रय दस्यते, यति बापेक्षिक 1 या, टे स्टद् नियत, त्यहत्त्वादि देवोपवित्नाविक वा पाम् तत्र पर्वे
Page #22
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: सर्वेका मत्ये दयते । यत्वा तु ज्ञानमे प्रसिद्ध थवा तेन वेलीन्ताना तत्रह्मणि चरि तात्पर्ये धातु, तदा तेल अद्वैतवृयय पव समुचित, तत्र श्चित् संऔरानु वेग न पनीरः ज्ञातधीनधर्मळ न वतुर्वस्टान्यथ-पन युरूनुं पर्व यति द्वान्तानां दैतंत्रह्मनि वा विशिष्टाद्वैतवाळ वा तात्पर्य स्वात, तेवा तव तत कर्थ न प्रतिमयात ? पूर्व पासनाविविषयेब्लपि योद्धव्यम् रामावेग न कोडषि धर्ट पटयित छे ! saM@ArAnukaverAvarAtina वस्तस्वरूपाथावे मवति । थ वेः पर्व थपि मत, तां विषामेव तथा माव्यम्, ने तु प्रेक्षावतां विचारशीलानाम् ; W व्यासातीना निवृद्धीना मावतवतीराळा" ऋविकमृर्तना/ चतो चोसलूलमळे छेव वेवान्तसिद्धान्तवर्गने सूलओता पक्षे न मसमावित । सूलता द्वितीयाध्याय-प्रथमपाद्रश्य श्रुत्यर्थनिर्णयाय सर्वत्र गुरचर्थनुसरणं व्यवृत्ति मत्व सर्वसमावत- मतय निरवरात्व-चक्रूआया "बन्यऋत्यनवरातोषप्रसन्न" (राश?) युवा वेवाक्नार्थे पउथत्वान्यज्ञानुग-अद्भाषि निवारिता पतन निश्चीयते वेवान्तार्य- निवाससूत्रेडपि व्यास-मतरानुबवेश-राह्माप व्या. शुक्यर्थनिर्णयार्थ गो छो-साधारण-नियमो मीमांसः आविष्कत अवारिती, तेनैव नियमन मृत्यनिर्णयः शर्वच येव मावद्यालय मकाय तो चासत्रम स्वातण व्यासमिमत न क्विपि वर्तत . वेदान्तसिद्धान्त पर्व तत्र वर्णित । थोद् माख्यछता सद्धरावता "वे-इवाय-कुलुम-थनार्थत्यात् सूत्रागामिति (शार सूत्रमार्थम्) व्यासस्य श्रुत्यर्थज्ञानवत्त्वे शङ्कानिरास अथात वैश्चित् शयते वि व्यास व मृत्यर्थ नधिमतवान, ना! फत्यत्र प्रमाणम् ? त. कृत्यथेमेव विख्य RSILA मच्चे मतभेवो ते. गत व ख्यते मृत्यविषये ऋषीना मळे जो तमेव, तुं सर्वमान्य-श्रुत्यर्थ, परिहार्य-स्वत्वमतानुबवेनन्य , तो यव धिगते, तवेव सर्वेक्षा मत-गमीव-प्रमावित सत् धित मवति । तेन श्रतना सर्वमान्यार्थ-निर्णयो निश्चितमेव समवा मतव व्यासमतेमेव तत्वीय-ब्रह्मसूत्रमध्ये प्रदीत, स्वच्छया अनिच्छया वा फत्येव प्रतिमति रूति ? हर्तपि सन्नतना यतः सर्वमान्यकृत्यर्थज्ञानुं प्रमाण सापेक्ष, न तु फछासाध्यम्, मास्मि वा आत्मसयुत्-मन संयुजेन्द्रियसनिकृष्ट धटे तनज्ञानम् वयम्भावि सर्वेक्षामां यथा धटज्ञाने सर्वसाधारणुं धटत्वज्ञानमपि मवति, तथा कृत्यर्थमळे कृतितात्पर्यस्त्रपळ फिझिनज्ञानमषि मवत्येवा अतः saMwAra-माव-विमुल्त. सर्वमान्य ज्ञान न समवि ! साम्प्रदायिआग्रहवर्झनपूर्व सत्यानुसख्यत्सामालनुं va8न्य चढि ब्रोडपि तिर्थ यतेता तेनैतनुं 358म्पनीयम्, नितत् तुक्करनुं सम्मवि वा , तेन व्यासमतमेव ब्रह्मसूत्रम प्रोटीमिति न ज्यनीया
Page #23
--------------------------------------------------------------------------
________________ आ परिवार स्वनि जा 5 मयमा पास-प्रामसूत्रपरिषयो धामिजीवराज्ञानिकोना ज 3बेत- इतो परिणामपतस्वैइशिनि अमृत मर्वय त्यर्यविरोयिन वान् ? ध्यान ममता तेवो मतानि वक्रीयमबलम स्वदितानि, तरा -मतानुसारवि ने मतानि न पुर्यातानि, यवा ध्यानमतमेव ने युतिम्मतम् । गत तहेव वरु, न सर्वसम्मत-यर्थ एमपी ! बने वधु पालोमेव धा युनामि-त्ये समीवननुं, जा पगामिर्धा तिमिर्स खत्यक्ष अनुभावोई नवुं कारण तत्तविविगेये प्रमाणन अन्यन्त मथता थान तु त युतीव प्रामाम् पाहि ! अनुमानाविध तप सात्वेइने ते तो व्याज या यार, तावत् माम् पीळां मत" पिन्दीना मते, बनुमानाना ए प्रमाणत्वेन युदीतत्वत तेवा विद्वान्तर्वे वामिमत अने रपावर मोत ! बासमते 7 अनुमानवीना शुनुरिन युवा पान फीतयात, बानीम्युचर्य puw-युमिरोवर न कल्पनीय । जोन मावता थाय ते सिद्धान्तोने चा छत, नता अने परिद्धिमर्सिमिआ तयप piwwAvatInA मृत्यविरोधि-ज्ञानवत्व ज अमिदम, थी सखत-चर्य पूर्व प्रमवी झपीनाम् अन्ना तवम् वि आ लक्ष्यन पिरामियो चर्चात्ययनेमिना, कान्ता घा बासनुं ? बासमतस्य त्य qna, बालेन 2 किगावामितरूखनार, उत्ते अनन्यपता ! नेता इचितुं ते . तेनां प्रान्तत्व-युत्यनमिझर्व बेन बनावस्थभू! ते सरू प्रत्यक्षाहिममानळिळ तिरूपनिमित्तऋयननानी अने मोक्षमार्गना सन सुबिहळोपयो इयावन्मास्त्र प्रयोगने, तावन्मात्र कवि प्रत्यक्षानुमाआति प्रमाणे मृतिममार्ग अवरनिति मारुताना रतुं धनुक्ति, न था अमिफ्युनि. तत्त्वज्ञान हि मोक्षय पायमा, डवेवस्तु पर्व निवृलिको मोण छे ते पूर्व सां paramapuewArya तक तीखां मतभेद्र वेग नायेव, योध्धति नो पोक्लयर पव, अत अधिचित्र । पिकावयो वनर सर्वे तत्र बनावृतिरूपरूपवराहित्यविविध मिक्षमतावाश्विन । परनुं पाय-तत्त्वविषये धिक्कारानरो तेवो । kRtiniFusADhi प्रमाणानुरावाडुक्या ते तवाविनो मन्निआ -- -आर्यवावारिपु तेवायुं अनुक्ति प्रयत्न स्वामविकी राजे तु विशिष्टतता ताति-मत-नाविन, तेतर पक्त तवाविन पवा विरोधन-विरोबयोर्तिनवाव, ताढतयोर्विद्धत्वाया तेवर अनिरू
Page #24
--------------------------------------------------------------------------
________________ 18 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः विषये योनिप्रत्यक्षानुमानावि. कृतिवत् प्रमाणे अन्यन्त . तेन तेडपि दैतवादिसमा प्रत्यक्षारि-प्रमाणराळा: वेदान्त चादरी-सूक्ष्मदष्टि-वितैय-गुरुमत्ति-वैराथ-शास्त्र-विरवासादिक् श्रुतितात्पर्यभूत-निर्विशेष-ब्रह्मज्ञानाधिकार-सम्पादनार्थम् अपेक्षितम्, अन्यत्र तादृशम् जनविर्यम् तथा प्राकृतननाना ते सानुप सर्वज्ञात्मिविमर्षय तत्त्ववषये श्रुतिनिरपेक्ष-प्रमाण-सिद्धानि मतानि प्रवायामा । तेन तेडु मतेवु ति वत् छुचननुमत-सिद्धान्तः प्रविण. जे तेषामेव मंतान व्यासन मळवता स्वछीयत्रासूलप्रन्थमध्ये वर्षो तम् । मततेवा pi0-ळावारि-महर्षीबा ग्रान्तिवर्षनुं सुत्वर्थोनमित्तत्वानुमान वा नैव yuC/ने व सर्वसमतकृतिसिद्धान्तनिर्णय समव प्रत्यज्ञीनां शुतिवनुं प्रमाणात्वराष्ट्रना वथ चेत मर्त- कृतिवास्थत कृत्यर्थनिर्बये प्रत्यक्षानुमानाद्रि प्रमाणाना थवा प्रयोगने मति, तैचा कृतिप्रतिषाचविषयेडपि तेषा प्रयोगने मवयेव । तेन कृतितपावे गौरिवियेडपि प्रत्यक्षाहीनाम इपयोधः कर्थ मवेत् ? प्रत्यक्षाविख्य प्रमाणे कृतववत्तरत्वे ने वीर्यम् । बह्मसाक्षातकारोवेव संशयावीना समुच्छेद्रस्थ उपरात "मिराते hR"i फत्यातिकृतिम्यःआ मतः कृत्यर्थवद्भनिर्णये प्रत्यक्षाविकमानामपि कयो अस्ति पर्व कृति ? मैतरि सन्नत , तितिपात्रह्मविषये प्रत्यक्षावीना अतिति । थतः कृतिवाक्यतः कृत्यर्थनिर्णयो न अनिविषयः । तेन तस्मिनुं ऐविविषये ऐविप्रमाआनि मावजान्यव नैविविषये विनामानि त्यववा अवि-प्रभाशाळीरो ने समर्थनीया, बावरणीयश्च । श्रुतिप्रतिपाद्यय माइवि-विषयस्य तु ऐविप्रमाणाना गोवरत्वाति यतः तिबतिपात्र ब्रह्म सवं निर्विरोषन् मतवस्तु ! परमार्थात न तर् गेय प्रमेय वा ! यत्वे प्रमेयत्वे ज ज्ञातु-य-मातृ-प्रमेय-मेढसत्तावीनम् तव श्रुतेरी चत् प्रमाणत्व, तत् तुं निषेधमुवेनैव, न विधिमुवेन । अद्वैतभाने न धारि-ज्ञानव ज्ञानम् ! व्रह्म तु वृत्तिव्याख्युं, ने तु ईव्याख्या धतिनु मयमेव । वृत्तिवण्यता हिं वृत्तिव्याप्यता, मवरविधिथत हि ईल्याणता . वह्मण पह्व्याप्यता नास्ति, त्रःळे. सर्वावमसिवाति, स्वबागवाव ! तन्नाईप त्रह्मविषये चा वृत्ति साप मात्मघातिजोवे ! वृत्तिर्यवी वह्याआर मवितु हतुं, तता मेळ सा विजुष्यते, गाळो निराकारवान् ! पवन गत वृत्तिविछोपानुःवनन्यारवन अद्वैतवाणाने सच नाते वृत्त. निरव रोष-विओप, अनुमयत, 1एष्यते वा कृतिप्रमाणेनैव वृत्त. पितादळी विओपाभि पुनरावृत्तिपरिराज्य बतवधारता समाविता ! युवत्या तया समाविना न सिग्नति ! तपि श्रुती नियमुन परिवाय य त अद्वैतम् अवदम् अनन्त निज निझियम् वामनयोगोवर
Page #25
--------------------------------------------------------------------------
________________ कथन जाय परिवार मनेय मपमेय निविरोध हत्यावि विनातनुं तेना पतादशी वृत्तिव्याध्यता माविनी पूर्व युतितानपर्यतात-मःवस्तुनि धुव प्रमाणत्व जोन वाळ अमेय ते युतिप्रमाणपत्र प्याहते मुनिबे कन्यावितमाळानी यादी 3योगिता, ताई ज अतिप्रतिपाघ विये ति मि, मां वपनिका" "R 1 वनि पुरु कृमि ह्यादित "शयाज्यिआ ति न्यायावी पुरेपुणालमतानुधारा निवाब जय जे अन्न रायते-धभूतम स्थान मेळवता निर्धागिनि-पूरि 12ननादुरोमिममृति-मदी कतमपि नाममळपूर्वमेव प्रतिम् पारायण त्ति नामश्रण मतषि विती तत् य काम ने लेवान्तमतमे वर्ति, व्यासख्य मतमति ने र लता चत निश्चितपाय पूर्व तथा मतान्तर क र्य तन्मत निब्दने पान मावता तेने ते जद् 1 आ वृत्ति बामन ति मेवा नामना मतोथ , पीळां विमि मते लई युतितापर्यख्य विरोध व मते मर्थना, नान्या । बन्यल को यर पार न विवरने, तादास्य, र्वत्र तुं युतिवापर्यमेव बलूनमणे निवृतम ल्यने तव प्रमाणित तक स्वतोषि न कृत, अतो न्यासेन तु यन स्वमत प्रदर्शन मृत, तत्र अन्धरपि तया फर्तुं शक्यं, यदि त्यनुपुषि वि--ति तत्र व्यासखंतित त्यपि त= नित मता तो बक्षे युतिताना नाते हास्य धमत अने न थाय बखेइतम् त्ति तेने पवि शक्यते रिबन्धन नावि बाय शुतिसिद्धान्त-विद्धता मपि अवन्ति शक्यते, त तन्मतमपि आलाय बाकरखीयमेव मवेत् ! यत युतितत पष्यने ध्यानमत, नान्यत निषि ! मत प्रसूनमणे वेदान्त तमेव वति, तु बाह्य बन्यत निश्चित मत पीता रादुरब्बास साक्षातवात समर्थनम् वस्तुततुं पतनुज्ञ प्रवावो ते , हिमाक्यो करी त्यां थवा शार व्यायोमये त्रायकोवन गति, तवा ध्यान चारमा दवा 4-कहोममात्रना वधारो थत ति शनि दृश्यते. तयाये टुति मा, जो आवता द्वारा पत्त - पोत" तिआ पतादशी वारता सत्यम मावतो ध्यासीव मवति शोभते ज तो मतमे मात्र ए कन्यस्त मानता ध्यान मतति निश्चित ह्मस्य श्रीपनि नवमतानुसरणम् पवध शारावार्य-परमवि मारामानुनावास्यनिमि वेवान्त-चाल्यानद्राव विनतने कोपजने ज जनेर पार 1 ज e
Page #26
--------------------------------------------------------------------------
________________ g व्याससम्बत-त्रावृत्रमाध्यनिया वेद्रान्तमतम् अनुत्तुथैवश्व स्वमतस्थापनुं ऋतुं, न OM व N युक्त्तिताहाच्चेन अन्यवर्शनाद्यवश्र्वनेन चा तम्, अथवा स्वीय-तपःसिद्धाअउआइमिज्ञता-प्रमावे तम् । तेन ब्रह्मसूत्रमध्ये वेहान्तानुसारि-युत्तिविवारव कामाख्युं सर्ववाति-सम्मतमिति प्रतिमाति । तेन व्यासस्य तत्तसूत्रमये स्वमत-प्रवर्गन सर्वथा श्रुत्यनु त्यधीन-व्रुत्ति भूमिति सिद्धम् । साह्यचो वैरोषि-योत झेन-शेवाना मतवश्वनं तेषा वेढ-तातपर्यं-विद्वत्युं निश्चित्येव । नैमिनिवारि आर्बानिन्यौइन्डोयालेय-प्रकृतीना मतवनं तेषां वेवान्ततात्पर्य-विरुद्धत्त्व संशाइति विशेष । साह्याद्रिमतवत्तुने श्रुतेषुब्ध समयोरपि प्राधान्य, naiminIyamatala''ne श्रुतेरेव प्राधान्यमित्यपि वोन्द्वव्यम् । अतो वेवान्त-मत-वर्षोंनमेव त्रह्मसूत्रमध्ये तुं. मावता व्यासेन, मैं तु चमतवर्णमिति ध्येयम् । बतः श्रुतिव्यासमतयो. मैं मिद्रासंषि । चउद्धामितलहनानुं त्रासूत्ररथ आधुनिवा अल षिर् आवुं: त्रेवान्तार्थमीमासैव 7 वरुं त्रासूल-बनाया उद्देश्यन, यतं तस्मिन् वोन-नैन-प्रकृतीना वेढवाघानामपि मतवत्तुनुं दश्यते । वौद्ध-नैनामित वेवान्तेपु न हिं दश्यते; अत. तत्सन्धिन मीमासा 1 वेवान्तार्थमीमातान्त ता, तेन वार्शनिओरीत्या स्वातन्येळ नात्तावि-निर्णयोनि तथ्य उद्देश्य वस्तु मति । मन्थोय न जहेरावी व्यासेन रचित, ब्रिन्तु जे सार्ददिसन्न-वत्सरेपु समतीतेषु औतमबुद्धाविम्मवानन्तर मिधिक नानुंन-ढिहना-मुत्रन्तु-धर्मशक्त्तिम्यः वि पर, जैनचित्र व्यास-नामधारिआ विनुषां विरचित । नीविच-सम्प्रदायमध्ये विद्धा व्यासोपाधि: दश्यते व । अतो न यंत्र वह वेढान्तार्य-मीमासा पम्, जिन्तु स्वातन्येळ नातत्त्वावि-निर्णयपरम्, मैं वा पद्मसदा-वर्षानीन-व्यासविरजितमिति ? त्रास्त्रस्य ब्रायुनिहरङ्गनिसनम् नेतन् समंतम्, चतो इंद--नानीना मत साई-ख्रिसन्न-वर्षमापन-गौतमबुद्धमळवीरो स्मिन् जाहेवि आसीतति समयवासिम्मतमेव । तथा हिं कौद्धप्रत्येपु थत गौतमबुद्धाविर्भावात् का विति युद्धा सममवन् । गौतमस्तु त्रयोविंग । नानुं नुविंग मेलइयो खुद आमिति ति । वौद्धनाता-इप्रन्थेवु यं धानुप्रसिद्ध च, विना आ सेवा विषाम् |ज्ञनमतेवि गौतम-युत-समाजन-महाऔरात पूर्व वमोचन गारॢ विति तौर्यना आविधवु, महावीर तत्र अन्तिम. / यमढाय वो समचतव चचत तेने नम्य माधवतीत्व धर्मी ! धृतषि मर्या सुविद्रितक्स्सेत्र् यापास्यन्ययि ताकी यासाठी कुन्दनामा कची बुद्ध आसीत् । मे 21, तनो गौतमी " मझान वि चिम् पर्ध ******#र्जि"]= नवनानो का इन्चा. 1 मां प्रान को-सायि
Page #27
--------------------------------------------------------------------------
________________ मयम -आमत्रानाशाय 24 मतझने मेवा तो पोताति-धनेन घबराय आधुनिर्व ज नीच! विष्णुपुराणतो जीवन विमतनां प्राणीनामुं पैनमतानां प्रानीना वैविजेवि राते ! तया हिविष्णुपुराणे मुदायिनी सीइनी पन्न थया ते तत्र प्रमुखस्वमावान टेवावमावाय-गनाखोविडनान थावाना इवो-रूमनुकाननवापूर्वान मीत्रो बनानुं तादश पापानुणावाव निवरितुं मावान विष्णु ढवावमाधाप ने पति सन वारी माया मोहनाम हतुं पुर नामना कर्मक्षयनु वहिंसामयनाविन निर्मळा प्रवधता तेने पुहाण हान्तसखत कानन मरामाप पवनवझानवाव राचववचनमते परा तेज बावरवावापनेम सर्वे मा ! त्वनुसारण ते बधुरमावापना ना पामवानाघनुनावि शाहे विहाय निर्वाण-माधन पर्व, खंतिना विवादमावात तु ते विनानानि तथा शून्यथाविन धढा साता 5 यात्रिना सुमाद-विरहिता मनो वस्त्र प्रता, तेने केवा-व्याप परिति H चा विष्णुपुराने तृतीयारो - पराकार वाव-- सत्यो मां तेओ मायानो रीत ततपाघ विष्णु म इ रोमानुं शाक चीमळवानुवा- मायामोहोद्ममढिआनुं त्यतानुं मोयिति तो गामविना वेढमाहिता पर पराशर उवाच्बईम महाय मायामोहेन ते चत प्रोफातेमाचित धर्ममार्वतन्तन तेडमवन छे ??? परारा डवापुना रापर मायानोफोडक्षिण । कन्यानादाआआन स्त्री पल्पमपुराणा 84 मायामोह पवा-- स्वर्या पाछी वो निणार्यममारा I तेव8 पशुषाताविजुदनीयत ! 285 विज्ञानमयमेवतवरोधमाय नुष्य ने ज सम्प पुरवमुवीरित ? वातवनापार प्रति शानार्यतापी रामविदुषमा प्राप्त माटे ? परारि वाव- उर्व वृध्यत नुष्यर्व वृध्यवमितीयन् ! मया सहितेयान धर्ममेत्यानजिन 288 त्ति ते पावामितीमाम- पार्वतत कत्सा पद्धतिम् -"पुनथति सक्षम "र" भैतवानामर्चन ? न्न फि विज्ञाननी वृद्धिनम्" त्यविना योगवाळा आत्मान्यातिवा $ 1 24 बनावार प्रति माध्यमिमत-न्याति-पक्षोत्ति कान्तिशाने 1
Page #28
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तर्थस्थ ततपर तनिष्ठम् ? डव वृष्यत फत्यत्र पुनरुक्ति: vauddhapanihasya"u28 तिआ हवुं न मायामोहो वेतान्तोन्न-विज्ञानवहृप-ऐह्मज्ञानोपोन वातो प्रान्तिपत्यप्रवीनेन, तव "त था वनितो ए क्षीयते" फत्याढि निन्दान-शुन्युरोन ज जर्मपरानुं वैत्यान याधिनुष्ठानात् प्रतिनियामासी ते वहु पश्चात निरुद्धचमावा ब्रह्ममापरिभ्रष्टी: सन्तो वैद्धा रूति नान्न प्रसिद्धि माता । वैविजाना हैत्यानां वृद्धिमोहोतपानाय आवो वेठ्य गाश्रित्य तुरिझर्शन सावरथऋत्वान् ! पतन वेकामाख्यातिबीवीनवौद्धसद्भाव: वर्षाथितुं राते . | मावतरने तत्त्व समर्थन श्रीमद्भागवते मानवतार-सामवेवस्य कथा श्रत. ते पर्व जैनानाम् माहि-पुरुषो मतबव ति तैरवि स्वनिते . जीटो ममववतारहृप-बुद्धस्य साविर्भावस्था तंत्रेव 3pa0म्यते । अपष पुराष्यि मावतो वैद्धावतारट्यपर्व वर्णित छे तेन गौतम-महावीराम्य पूर्वमपि वौद्ध-नैनमति-सर्व तैथी तेषां मताना वैविमत- मूत्वे वैदि-पुराणाग्रिन्थम्योडपि वाते ! वेरान्तसारववा ते समर्थनग् ततो वैदि-धर्मानुरारि-वेतान्तसारतिष वदुषु बावीनावीनव्यवेष वौद्ध-विज्ञानवाटुराचवा. वीनमूतानि वेतान्त-तातपर्य-पूर्वपक्षपाणि श्रुतिवाज्यानि प्ररितानि सन्ति चोरुं वेदान्तसारे "वौद्धतु प्रोडक्लेर मात्मा विज्ञानमय (सइ राझार) याविकृत, : अमावे वरणय राज्यमावात, 'अद्दे वार्ता" "मटुं मो' त्याघनुमवाव वुद्धि मात्मा फति वद्धति अपर वौद्धः "असव m अर्थ शासीत' ( छाः धारा ) त्याश्रित, सुपुल समावात् अहुं सुत, सुषुतो भास- फति स्थितस्य स्वामीव-परामर्श-विषयानुमवानुं ज चम् मात्मारूति वति " तंत्र तोरवि रवझनल रामु अस्ति "हतेषा पुलावना राज्य-पर्यन्तानाम् मनात्मत्वम् डज्यते । पतेः अतिप्रोतातिवामि शुतियुट्यनुमवामालेष पूर्वपूर-थुतियुट्यूनुमवामासानानुं, छत्तरोत्तर-श्रुतियुवज्यनुमवारो आत्मत्व-वधिनात् पुत्रातीना नात्मत्वे स्पष्टमेव फिति . विन्ड प्रत्ये अधूरुं छुं अकाणएमना अर्जा मैतन्य निन्मात्र स' फत्यादि-अवकृतिविरोध पुत्रद्धि-राज्यपर्यतम् विम् अनात्मवा हतेन वौद्ध-नैनमतां तथा नाजापर-वानिझमताधि वेलूरुनीति प्रतीयत । तानि ज वेढा-tApapawArArtha तस्मिन पूर्वपक्षतया सन्निवेशितानि ति
Page #29
--------------------------------------------------------------------------
________________ मपमः पादः --ग्रासम्परचनाफाशनम् समय-योग-माटेरसर पानरावमापत-मतानि अगत अवैदिकानि, योपिक पौद्ध-जैन-मतानि तु ततोऽपि tathA~yAdi सूत्रमाप्पन नगरत-दति विशेष । अतो बेहतमार-चननेनापि वीन्द्रनां वैविमतन्य पिति 1 upa55 परिभायणापि पीयानां प्राचीनत्यम् । तत "भीन्पतिरुम्न मान्दम्पान मा तम्मानमुपशोऽन्यतिरेक-वार्य अनुपलको तममा पादमस नाशयनिति पूर्वमीमोगाया 115 स्त्रम्य सरमा पेऽपि मीमांसदूयवृत्तिकारीपदविय यर उदत, तर बाद मणिकविनानवाद-पहनामरे भूरारम्पको पूर्वपसम्त-पास्यकटेन पादरिनानन्द प्रदर्श्य तम्यव सिद्धान्तमायेन तमिन कृतमिति दृश्यते । पचायतु यहनो मतेन गौतम बुद्धादपि प्राचीन । आमाकमपि तथैव निर्णय । * एतेन प्राचीनभाना वेदप्रामाण्य वीर्वन्ति स्म- यपि अग्म्य्ते॥ तत्र पूर्वमीमामा (11) उपवर्ष त योद्धमतम् अन्य रिम्वामिना उम्-'अथ भरिमन् अय मानगं भवति, पिनानपन एव एतेभ्य भूतेम्प समुत्याय तान्ये अनुपिनस्पति, न प्रेत्य सनास्ति' इति (65 पुणा म 1850 मा मुस्तिपुस्तके ) / तत तदेव 853पाचार्यमतम् अनूध पिरस्यामिना प्रत्युत्तम "मय यदुतम्-'पिजानधन एवण्तेभ्यो मतेम्प समुथाय तान्येय अनुविनस्पति न पेत्य सास्ति' इति, अत्र च्यते-'मरेप मा भगवान् मोहान्तम् अपोददिति परिची-नोतरफाले अपत्य मोहामिप्रायम् अस्य मागतवान्-'न वा अरे मोहं पीमि, अविनाशी वा अरे अयम् आत्मा अनुच्छिविधर्मा मायासंसर्गस्तु अम्य मपतीति । तमान विमानमात्र, तस्माद म्यम्" (pR0 60 ) / (71 पृ पुणा सं 1850 शफाब्द मुद्रित्पुस्त्क्)| पतेन वैदिक-दासनिक मन्यतोऽपि प्राचीन बौद्धमत-सत्वम् अनुमीयते । पीस यादपि गीखाना प्राचीनत्यम् । ततो बौद्ध-शान्तरक्षितत-तत्वमहास्य-अन्ये वैविक-निमित्ताखीय मीद्धमतमेकम् पलम्पते, तेन वेदप्रामाण्य वीणा केचन पोदा अपि आसन्--इत्यपि अनुमातु शपते, तद yathA"kintu वेदप्रमाणन यदि युप्मामिरिप्यते । तत् कि भगवतो म सशत्व न गम्यते ॥ 3511 "निमित-नाम्नि सर्वभो भगवान मुनिसतम । शापान्तरे हि विसई पट्यते मामणेषु 3512 तत्र टीका-"तथा हि निमित नाम शालान्तरम् मस्ति । तत्र फुतरम् अयमेव भगवान् ईर्+ममुनि सर्वज्ञ पठ्यते । तत् किमिति मूदै वेदं प्रमाणयनिरपि मपनि सौ प्रति क्षिप्यते । " (तत्वामहे 901 पृ.)| एतेन वीदवासनिकमन्यतोऽपि वेद-आमाप्पादिप्राचीन बौद्धमत-सत्त्व प्रमीयते । ततध वेदमामाय पाविद् पौदाना स्वीतमेव माता हिमपर भीगुरुपद-दादा-महोदत-पारणेतिहासो माम सम्यो माया ।
Page #30
--------------------------------------------------------------------------
________________ 24 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः त्यपि प्रतीते; तो रडुं त्राह्मळां निमित्त-शाळा-प्रमाणतो युद्धस्य सर्वज्ञत्व स्वीकर्वत्ति मे, नूने ते वैढिवाना द वैद्ध इव, थतोडन्यत्र वैविआना प्रत्ये निमित्त-शावाया अनैतित्वम् डोषित वैद्धाना मथे वहुमि. तेवा वैद्धत्वे स्वीठ्ठतम् येव समायते । देवस्य सर्वज्ञानवम् ततो वेढा सर्वविध-मनुष्योवित-व्यवहारो वर्णात्मक्कमापा-मयोगाश्च सर्वे सविता मनुष्यसमाने, ताव तत् सर्व समामि. 3pa00धम् फर्यप राते शक्यता #आरण-तरवानुन्यानं सर्वदरयादरय-वस्तुतत्त्वनिर्णयः सर्वविध-द्वानि-मतवाता फत्येतानि बेव वेवि नमामि अधिआतानि रूति युति. शाश्वत एवागत । तल शास्त्र "नाविनिधना नित्य वापुरा स्वयखुवा । सा वेर्मथी विश्वे थतः सर्वा प्रवृत्तयः " "नामस्म र मूताना र्मा ज प्रवर्तनम् आ वेराग्य प्रवाहो निमने स महेरवरः " "वैषा जैव नामानि वळि 1 पृथक पृथा वेशम्य वावो छूथ संस्था निर्मने ! रुति महामारत-ननुसंहिता-विष्पष्णुपुराणातिपु मस्तिअतः सर्वज्ञानमूर्व तथा सरगवो मूर्व दि वेवा --ति शारितापि गवाता युक्त्यापि तस्य समर्थनम् युतिस्थापि तत् प्रमाणयितुं थथा शक्यते ते फत्यम् स्मा सर्वे व्यवहार सर्व विन्ता वर्णात्ममषिआसूत्र फर्च वर्णात्म-भाषा सर्वे सर्वथा तति पुरुषात् शिक्षळीया नेय सान्नित् स्वयं परिरति . यय फय वर्गात्म-मावा वापि न श्रुतिरोत्तरीमता, तस्य फय न स्वयं विराति शोरवामृत-कृमार्क-शार्वविमि अपर्त वव. शिराव था मनुष्यसमाने मिपि पुनरानीता, तवा ते मानवोरिंतमाला-ज्ञानविरहिती दशाः । ततः थातुं मानवामाषा-श्रवगानन्तर ते मानवमाषामाषिन: समवन फत्य वदवो दष्टान्ता न्तिआ धिरतारोमापमाने सति मूवव विस्तृत फत्यपि दर्य । सान्निपाति-ज्वरो - वशात् माला-विस्मरणे नाते तवानी श्रुतमाषानुढां मावाना नाते, न तु पूर्वमाष-रबं मत । अवर-नृपतिना परीक्षित वेवम् तेन सद्य-प्रसूत-शिशुक्रय धात्री-साहातो मनुष्योवारित-शब्द-श्रवण सुयोरा-विरहित कृत्वा पतिम् ! तयो वयासो न पि वर्धात्मषा सरिता, ततः स मावा या तो. कृतिराता गाता, तेवा मेळ तौ दो वावी वर्धात्म-माषामाषिळी नात ! पर्व वहुविधे प्रमाळे फर्थ मालां सर्वता शिक्षिता माव, न तु हास्य-tra~nAdvivat स्वयं विन्डारा-शी सहना वा फत्येव प्रमाणितम् ! तथा फूम माला विना न छोडपि मनुष्योरिंत-व्यवहारः स्थापि सन्मवति, हा था गुरुशिष्यातिजमेळ विषितोनबवान-शास्त्रम्याति-मूछ्युं-वहरावीनम् । हमावाया वन्यूढ त वेवा वी. वेब्लेव शब्द पूर्तिआसृष्टिक । चा "मूरिति व्याहन भूमिम् शत्रुनत" फति वेन्द्रव
Page #31
--------------------------------------------------------------------------
________________ मयम पाः------प्रश्नसूरिपना हर् 25 तस्य नित्यत्पानिम् उपविश्वम्, चा 'विश्वप निश्चल यात्रा" त्याद्रि । येअध्येय राख् केन्द्रीव मा बार्विंगरोरिआ, टे+इमनुष्यसमाने वे यात्ममाषा प्रत्येक बनी नर्विष्टा कारिता 7 1 वि वरस्य चश् मा सृष्टि, तस्य सर्वनन्वत । जैन वेत्रमा नित्या तथा अपरथी । धेनुमापात पूर्व कापि भाषा नामीतू इत्यपि प्राय सर्वे स्वीमि "ते हैं युनि. पाश्चात्यमावापने अवैद्रिप तस्मिन्नेस थेंटेर्पविष्ट मतवावा दत्यन्त । अंद्वैतवाद्दामालपे. विज्ञानावि रान्यवाविन्यतानो मतषि तथय रह्यंत थयो माटे पुनारित्झ -- विज्ञानमाताळमनेयार्थावानामय निपर्यवत्र प्रमत्त्व, विषयेषु बात्व न्ति - निर्वाचवुम्" कृति ( तन्त्रध्रुम् ?17? स्तन, पुळा-संस् 684) मतमतम्य वेमूहत्यम् I - बंद्वैतमतम्य विरगम् तावनुं पाथेनिरप 1 सन् 1 सम्भवति, असह्रतया बवुंते युवान्य-माळामायात् । अतो पोढ-बेर्नाल-मतवाना अपि साक्षातुं परम्परचा या मर्को चैत्रम् । तो वेवतात्पर्यविद्धमताआम पूर्वक्षेतर्या तेल पन्मता । मेवत तान् पूर्वेवज्ञान् सीन, भवाम्य पूर्वर्ताववुं चोद्रयो मित्रमतावधिन बन्। तो चैत्रम्प सर्वनानात्रे पूर्वीद्युतनाखवाय युवन्त्यापि समर्पित मति । तेने शास्त्रपुरिम्यानैव समर्पितम् प्रतत्व मट्टु गीतम-बुढात पूर्वपि मोत-सन-मतारिष्ठम् बासीदेव । तव मानवीमतम्। तम्मत-1रनाय मास्तिकनारे ऋषिमि दर्शनलाखि रवितानि । महर्षि-समेन तर्युं मात्रनन्य विर्हषत । प्रसुनत प्राचीनथीहमतत्त्विक् मापी-वौद्धमत-सावानुम् पतर् अनुमने मालाद-मापराति-मागैरषि समयंचितु, सप्ते । तंत्र "बारो पाविरोधात्" रारारओ, सूत्रे माप्यारेळ खाती श्रुतिप्रमाळन बाआसभ्य बनतुत्व सज्जितम् । ततत्व, तत मुआतनुनुवास्येनेति हन्यते 1 यथा तपुरमाप्यम् "यप तेषामेवामित्रेत निरोधयम् बाबासष nihA~miti, तंत्र निरोधयस नि पात्मत्व पुरस्तार् निरतम् । बालारार्ध आनी निराष्पिते । मारो न्न अमुत्तो निषा वाक्युपाम, तिसैद्धातिसैन्यानिरोधयोरिया स्तुत्वतिषने विरोधात् । बाआममामाख्यात् तावनुं ' नामन बाळाश सम्मेत" (मैं रा ) विद्युतिम्य बाळारास 4 वस्तुत्वसिद्धि । विकृतिपलान् प्रति हैं शन्मुखानुमेयत्वे यव्यम् ॥न्यानीनां गुना पृचिन्धानि-वस्त्याप्रयत्न वर्सेनात । पि 6 बावरामवमात्रनुं बाळासनुं मुब्तान पर्वास्मिन् सुरें पतंति बावरास्य विद्यमानात् सुपर्धान्तरस्य त्सित्सत बनवात्त्व-प्रसन्न । यत्र आवरणामा तंत्र पतिकृतिकृति चैत् चेन बावरामानो विशिष्यते, सर्व सर्वि 2 9
Page #32
--------------------------------------------------------------------------
________________ 26 बासमत-ब्रह्मसूत्रपाळ्यनि: वस्तुमूतमेव मा यात, नावरणामाव मात्रम् अपि 2 बावरनामाव-मालनुं मारां मनमान सौ तस्य स्वाम्युपाम-विरोध प्रसन्थत ! साते हि समये "पृथिवी व: सिन्निश्रेया ?" ट्यूमिनुं करन-प्रतिवनप्रवाहे पृथिव्यावीना वायुः सिनिशा" त्य मनस्य प्रतिवननुं मवति "वायुराइसन्निश फिति । तत् कार्य मवडुत्वे न समन्नां स्थात् ! तस्मापि युक्तम् त्राडागास्य एवडुत्वम् ! अपि निरोधद्रयम मारां 12 लयमपि तत् निपात्यम् वस्तु नित्य ति विबतिषिद्ध 7 हिंमवातुनो नित्यत्वम् अनित्यत्वे वा सन्मवति, वत्वाशयत्वा धर्मधर्मिव्यवहारश्य । धर्मधर्ममा फ्रि धावि वस्तुत्वमेव स्वत, न निहपाल्यत्व " माख्यान्तराळामपि वमेव बारीयः । अगतवुद्धस्थ ति पतन सुआतावरनामतमवुद्धातु पूर्व निश्चित क्रोडषि वुद्ध चालीत, यस्य मत सूत्रण मवित व्यासन निराते, सूत्ररत्ये प्रावीनतत्वत् । तव शाह्नरमाख्यवनेन विरायते . वृद्धवायेन वुद्धमतनिराळुं युद्धदयस्वीरा ते वुद्धस्थ हवे तस्य स्वविद्धवावित्वार्थ विना वा थपि न समवति . वस्तुत वृद्धच वहुर्व प्रसिद्धमेवुं ? थोरुं स्टफ्रावतारे "रिया: ब्रुन्द्रश्य नग्ध विनायक । गदुं विराजे सर्वे ते तिनो ninA"u802 "वाग्ये कृतयु शायसिद्द कयु. सिद्धार्थ शक्यतनो विष्णुर्वासो madevara'll 764 तत्र त्रच्छन्वय गावि . ना रू? ? शपूर्वजे, थोरं विरवो! त्र बावीनवौद्धसम्मत थवुं धाराय मवस्तुत्व, तन्न सुतौतम-वुद्धसमूतमिति सुस्पष्टएवा तेनेवम् मनुनीयते, चत् pi0-जळाद्रोतम-व्यासाद्विमि. प्राचीन वौद्धमते निराकृते सति सुतापनाना मौतमनुन, कषिमि. अनिरातारा भव्य वौद्धमत पुनरगीवित रूति : बुद्धन वेवारिशास्त्र सर्व वैविमुख्य व अधीतम् फत्यपि वौद्धदैवी वीशीमति दई वैत करवठोषावित-वुरितामिष आ तेन तत्वखितारी ज्ञान युद्धस्य पक्षे 7 समावितमिति तवाष्ठितारामेव तिमवन प्रवारित कृति ज ! हेंचमेव गौतमस्थ कृति - वउठ्ठमतप्रवाहा. तव युद्धन पुनहनीवित-चउमां युद्धशिष्यस्तथा परमवि नागार्जुन-हिनाधर्मजीर्ति-वहुवन्ध-स्मृतिमिर्थ वैविशास्त्रपरिमार्षित-वृद्धिमि बदष्टवशात् स्वधर्म त्यववा वौद्धमते समाश्रयद्धि सी परिपुष्टि प्रापितना तैरपि त्यजी स्वधर्मषवरात् वहु सार्चन्याय-वेतान्ताद्रि-वैद्धि-सिद्धान्ताद्रि रवष्ठितम् । तेन थोमगारव्यास-न्यायमाष्यवास्ययन-पूर्वमीमासामाख्यारावार-गेवान्तवृत्तिजारोपवर्ष- सत्यमतबवारवंआवार्थ
Page #33
--------------------------------------------------------------------------
________________ भयम. पाद: प्रसवरचनाकौशलम् 27 कमृतिमितिना सर्वे मापनावीनवमत सांज्य-मीमांसानेवाना सामायिबुलेन बहुश अजित ननयोद्धमतानकर्ता तवनन्ता घोतरजुमामिन्टनमार-काम- काजुह्यनादिमि वैशिवाग्ये परमतत्वष्णज्य पूर्णाहुति प्रवासे ज वैविश्रावाओं काविनि नमत-स्तष्कना तंवन्मतचात्यान महावीर-पुलाधस्तनानां समन्तमव विनामधर्मजीर्तिवधुन्युकृतीनां वाक्यमषि नि नि अति व दांते सेक्स कन्यावीनां मा तावता घणथम्य माधुनिर्व शिष्यति । मनपिपाश्चास्याथी मतनिस परन्तु पतेपी सैन-थी द्वावार्या वायावनि वेवान्तातिसूत्रव्यास्थान-मणे अवनितानि दवा पाया "चि-अमृतिमि तवनुएमि , तत बस्मीयरशास्त्रि-गुप्रकृतिमिति- नावीने खावीन्य इरास्ना सनि वीद्धहिनामावीनां पवईनीति क्यता वेवस्य सर्वत्ताना रत्वम् बपोहने फ्लावि ज बनानद्धि अवीर्वीइ छे, गीतमबुद्धात् पूर्व युद्धमतास्तित्व ज स्मृति शक्यते सूत्राय व्यारा तमबुद्धात् नवीनत्ते न पारार्यान्निश गढपायनान्म क्याय पारायणस्य सूत्रात्याना र तत्व याया, नात्र पुनराकोवनीयम् । बास्ता ताव, जोन प्रतिपावित थीढाहिमति लेवाने न दस्यते-ति यदुजी तर् मक्तनुं ना सूत्रावि न छावी रित-ति एवुं #, तषि सता पूर्वे ज त्राळि दुर्यमात्रमीमांपाणि परंतु व्याससैव मतविरो बुतिपादानि--ति चक् बादित तक होलम मति ! परिपायिमता वधामतवर्जीनिवास - बन्नषि वित् पाश्चात्म-मताब्धिनो मन्वन्त-अद्वैतवेदान्त-सद्धान्तो सटी स्कृ-विज्ञामा-ह्युमन्यु प्रकृति प्रवर्ति नीतराचवानुं विज्ञानवारे अनुत्य नी वेवान्तावर्ष-डपावाना प्रवारित, ततस्तत-अशिखारावाळ वस्थानत्रय-याचा-मुन प्रपधित ! ना सिद्धान्त शुति-स्मृतिवर्ष दयते, कीडछाशकिमि अत्यावीना वात्यान रानव पता तत्व प्रतिपावितमिति पद्वच्चे ते पहपावीचामात्यझन्यस्य वार्थपरिवा तत्पण सहमत सदस्य प्रवर्तत काळ थी द्रव्यवहत-शवानो प्रयोग तत्र ते ति ज ते नज्यना मध्यवरणो "द्धिवावर" ति न वुम् प्रगति स्ते हत्यपि है प्रतिपावते संत वेढान्तावार्थीपावेन तवीथवान्तबजे युद्धमत-वळक्स देतु, है ज बवर्क्सने, तु यौद्धानो विज्ञानवाव- रचवावानाम् bova patmin kare बामख्य शास्त्राळी सायाणपियान्ततत्वेन परिणितम् माहिति. चया रायरमाबय
Page #34
--------------------------------------------------------------------------
________________ 28 व्याससम्मत-ब्रह्मसूत्रमाघ्यनिळय ( / / ) सूत्रमाळ्ये, ovAsi~ve निराहश्र्ववाद, शून्यवावट् (g: 2 27-3?!), तथा बह्मसूत्रे ररर8-22 सूत्रमाळ्ये, वौद्धमताझोननमिति । वुं कैं योआवर्गनस व्यास-माध्ये वौद्धमतास्टोननं दश्यते । चौदपावीयाळमस्य ऋतुर्व्यपरित्झेन्द्रस्य यत् शदमाप्युं, तप न प्रसिद्धदराजयविरत्रितमिति । तो चउपावेन तत्वीयमन्थ य. वाववुं. परिईईइत:, स न श्रौतबावाव, जिन्तु तंत्र बौद्ध विज्ञानववंशून्यवाद्दवर्बननेवेति वोद्धत्म्यम् ति । नैतत् सज्ञतम् । भाभष्य-शास्त्र पु यव् यौद्धमताहोषनुं, त तथ्य वप्ननाय, मैं तु तस्य बनयामनाय, न वातयो वेचव-प्रतिआवना शावर-माख्यातिषु सर्वत्र वौद्धमतस्वप्ननमेव दरयते । तवर्षे यथाकयोनन वौद्धमत-वळनुं तम् । अतस्तत्र वौद्धमत-वळनुं न त्राक्षग्यशास्त्राळा साधारण-विषयान्त तत्त्वन संवृत्तम् । अषि पौडपादीयामे स्वमत-वर्षन बौद्धमतुं प्रत्युत्तमेव । tataAE अन्तिमरोअए "नैतक् बुद्धेन माष्ठितम्" ध्रुवा वौद्धमतात् स्वमतस्य मेत् व प्रवर्शितः । निर्विआवस्थाया बुद्धस्य माळ न सम्मवेत् ति द्घ तस्य समर्थने, "उत्पवस्त्र व्यर्थताने. तत्पद्रस्य विशेष-नोधात, निर्विषावस्याय माळसामान्यनिवेधाइवषितत्वान् । वतुर्थरछेवस्य माप्य 7 श,रमिति यनु N तत् OM साहसमात्रम् प्रामाणिजोवि श्व ! श्रोतवोविज्ञानवाद्योर्मन् ,, ततथ्य अत चो विज्ञानवानो वेवान्तापायेळ श्चतः, स न वौद्धविज्ञानवान. | गुमयोमध्ये महान मेवो वत्तुते रवजी |वेवान्तिना विज्ञानं "सत्यं ज्ञानमनन्त बक्ष" (तै रा? ) "विज्ञानमानन्द बा" ( थ्रु द्दार8 ) स्थावि श्रुतिरोनितं नित्यं सर् वस्तु। यौद्धाना विज्ञानं क्षळिम् । तन्मते साआर-निराआरोमयविध-विज्ञानमेव' ज्ञळिम् । "यत् सत् तत् निम् त्यनुमानात् "क्षषि निम्" स्त्याद्रि बुद्धवननाय । विज्ञानं सदंतमेव, न तु अद्भुतम् । तेषा या "advayakSaLo"tti दच्यते सा ब्राह्य-श्राहामावरुपव-वोधनार्य भाज्यविज्ञानस्य । तादर्श वविज्ञानं प्रत्ये मिन्नम्, तस्य धारावीआरात्पुरुवमेन-वीजारात्त 1 तेन तस्य सह्यावक्रुत्वमेव सिध्धति । वेवान्तिना यत् वज्ञान, तत् नित्यम् षष्ठम् अद्वैतम् । अत. श्रोतवोविज्ञानवायो. महान मेवो वत्तुते व ! ततश्च तदू tataAE नउढावीयानामस्य वतुर्थपरिच्छेद्रस्थ यति वौद्धत्व स्वात, तवा थं नै" स्मिवि चौहान्चे गौषावस्य,तत्वीयामात्यन्मन्थस्य वा वौद्धानुसारत्वम् षोषित ? नवा तन्मत तवषनुं वा यौद्धमन्ये समतानुया पहृतं दृश्यते ब्रूयते वा " तेन तत् 5नुं सुत् राम् अमूमेव । शरपरवत्ति-वैष्णवानार्यवृन्द्र शरमतस्य औद्धमतत्व-प्रतिपावनाय वद्धपरितो (1) अद्भुवन्नतंत्रः तत्त्वरत्नावडी ( 17-18 रृ. ) / ( 2 ) सर्वनसंप्रदुः । ( 3 ) ज्ञिशिआ ( 26 ) I
Page #35
--------------------------------------------------------------------------
________________ मथवा वार् -प्राकरननाझीराम् 29 दत्यते, तेवि तबन्यस्य पौद्धत्व ज्ञ प्रतिपानितम्, चुत माध्यमतेन पर्तवामस्व ऐतित्वम् बक्षीयिते। तततेवो मतानमेय वीद्रमतत्वपत्तिवान मुरम्। चत ते यिज्ञानन्य विज्ञेयत्वम् सीयिते, केम्पिट् पा बसतो दन्यत्वे र स्वीमियते त्याद्रि । थतो. वैप्नवाषाओळां गोल्डपवस्त्र पीतृत्वमतिपावनुं न सकतम् । अन्यद्वैत, मतक् अनुराम I चउपाम्य पौदर्य नें सम्मति दिपादीव-मतेन सद यौद्धमत-मादर्य पायमतन्य पौद्धत्वतिपात्रम् । गौडपाद्रश्य पौत्र सम्बन्धामावाव, पततनुन आवा मावाथ चौदवस व्यासपुलयु शिख्यत्वमिटुं गौपानीय कानानत्व सिध्धति । तेना ग्रीपात्रम्प वुद्घननुं विनाचनुसरळ न सन्मति । तत्तम प्रायेन्ग स्वान्वमन स्वधर्मादा प्र'0ना सनाळा पीढा वसूवु, 7 जोवि आगन्त्रतो मौद्गो: वैविधर्म समाचित्य वैवितमाने विओडम-द्वितियंते । विकृमिक्षो धर्मनीनेंन्तु पितृध्धो चा मीमांसावाएं कुमारि|त्त तस्य पुनासी अन्य युनारिम्प पोतमतामाश्रयो श्रीद्रमतवदनाय, धर्मीआ मद्द विषारे पानितस्य विगेषर्ममा पतिना नलगाय 1, न तु नैनिर्ध-धर्मपरिपोषळाय । तएण्न वीट्रेन सता मीतुन्याये परनाय चउद्धमतक् अन्ते ष्ठितम्। Ya 2 पुन्नापि वैदिमते रीद्रमत-वेरा-समावना नामवत् । अओ नीद्रा चौदपतमतमेय अनुवर्तवन्त, मैं तु तारीते सम्मति ज्वाषित, गौडपादन्य माखीनवाई, पीढानां वैविभर्तसमाअमळामावाव, पौद्धानो वैद्रमात्ववविख्तमानदिनुं तत्वविद्दो न्यूरोन सुरशिख्यातिसम्पन्यामायाथ । वीद्रवत रामयोथ चौदपावीयाने न तंत्र विनियमो. मति, सम्नव हारम्य स्थेअबूइओआत्। चीटर्न संस्कृतमांया ज्ञाविता । ताशचन्द्रानां गौधावतोषि प्राईनानेपु अत्याद्रिपु कनिद्रानॢ चीढव अन्न चीपवस्त्र बनुसरण तमिति सम्मब्बते, दातम्य कापीनवात्, मेवान्तानार्यत्वेन मसिद्धान्त । मकृछायास्टोविवा कपावीया मस्य महावरा-ओके च द्विविरम्' कृति पर्व, तस्य मोंमारते रामायळेवि मूरिश प्रयोयो दआते । महाभारतनामायळवीनो युवानपि मानीस्त्य मसिद्धमेव, 7-मीमार्गुन मीष्मार्विषु मनुनएक्झेक तत्त्व कयोआत । विष्णुवरार्च 'द्विपनोवरिष्ठ' त नारायळेऽषे युद्ध महामारते घायळीयपर्वाध्याये जपते । तथैव व्याख्यात रामावता सवय्याण्याने प्रवृत्तने बाळममाग्ये । 7 वा तत्पर्यं वइआइनां मौद्रानां वाजोपमन्ये बुद्धपरत्वेन गृहीतम् । यौगिक शब्द एवैष न तु योगरूढ । फोपावीन् उपेक्ष्य यो वहारतंत्र चो तत्वपन 1 समीषीनम् । खतस्तस्य चोपाज्यने वुरामस निर्शनमेष । ,
Page #36
--------------------------------------------------------------------------
________________ व्याससम्पत-ब्रह्मसूत्रभाष्यनिर्णयः वधर्मद्रविरोबापां वौदवम् ये अत्र जे वस्तु वनिआ वउना अमवन, तेषां विवरणं चथा विशाळवुद्धिना नैयायिन्नशिरोमणिना यनाषार्थे प्रव्रुत्तम्, तस्य खुमाज्ञबिन्दे तथा आत्मतत्त्वविवेवे, तत्र स्मत्त व्यम् । तस्य जिन्तिन्मातन् बन्ने क्रियते, यथा "सम्मति चैते देतवो वौद्धावाआमपरिप्रदे तथा हिंमूयतंत्र र्माधवम् ति अतः । तः पतितानामपि अनुप्रवेश कृति अनन्याति । मद्यावनियम इति रागिणः । स्वेच्छता परिश्चंद् वृति तर्जास्वासिनः । पितावि-मामावात् प्रवृत्तिरिति पाषब्द-संसर्रिआः । ङमयारन्तर ज्ञात्वा स्य शौनं विषीयते" त्याविश्रवळाव् अन्यप्रतामिमानिनः । सक्षाइमोननाविसिद्ध नीविज्रा कृति अयोग्याः । विज्य स्तममां, पाषाळपाटन, शारवामज्ञो, मूतावेश, प्रतिमानपन, धातुवाव-स्त्याद्रि धन्धनात् द्दवन्विताः । तततानुं pavRidghanti ति सम्मान्यते। तो मैं ते महानन-परिगृहीता ति विमान" ( दुसुम जि: क्रूओ पृ: ) | आत्मतत्त्वविवे ईर्त्तिनाना वौद्धनिन्द्रनप दरयते जीथएं: परिच्छेवः 222 पृष्ठः द्रव्यः । वं सति यंत्र हृतादशम् अवज्ञान-हतावरा%0i वौद्धान् प्रति वैविआना, तत्र तयोर्मध्ये विचावानावान-सम्बन्धावि तथा वैविधर्मज्ञानयोर्मध्ये वौद्धमतानुप्रवेश-पनम् उन्मत्तानामेव शोमते । 30 C विवा चेन तत्त्व नौविज्ञानतिनिआसः ततथ्य विज्ञाने प्रतिमास्यमानत्यं वौद्धाना मारओरावीनाश्व, न तु अद्भुतिनार् कृषि पु महवुं वैक्षख्यम् अद्वैतनौद्धमतयोः । 7 7 पद्माद्रिआद्धि: "तदेव a: सर्वे वावामात् स्थायित्वेऽपि अर्थयिआ-समवात् ॥ नी' स्वातापरोक्षत्व-मात्रण माआयानिपक्षः समांते, जिन्तु मादय अद्-वत्तुरात्मनः स्थायिनोङमावे" त्याद्रिम् । विद्युतन्त्र तम् विवरणओद्धि "ननु विज्ञाने पद्मस्य ऋष्मितत्वो तेवो तस्य v तुल्यम्। सत्यम् । विज्ञाने प्रतिमास्यमानत्त्व हैं तव ( मट्टमाओर ) तस्य TM तुम् ति विज्ञानवातत्त्वीय ( मारीय ) वर्शन इ 7 यात् ऋषि प्रतिमास्यत्वे सत्यमिथ्याविमायोऽस्तिति श्वेत् हाषि सत्यपि मिच्यात्वे अर्थविआसम$-सत्त्वासत्त्व-विमानोऽत्येव । पितत्त्वे तैय विमा सिद्धिरिति वेन् ट प्रतिमास्यत्वेऽपि ज्ञ समिथ्या-विमा सिद्धि" त्यादि तेनापि अद्वैतवौद्धमतयो मेद्रः प्रतीयते । . तेन मट्टमाओरस्य समयोप अवाम्यते। s तु शरसमसामयि वेति त व सिति पि अत्र ध्येयन, पद्मपावेन मार-मतस्य हल्देवात् ।
Page #37
--------------------------------------------------------------------------
________________ प्रथम वार-छात्रावना वात कपाम0 शपथावत्वराज्ञानिकास न पीपावति विद्वानो रचवाव । वाचित् विद्वानो मने त , तप श्री अहेवा मां धानां मते शस्त्र सवा अन्य विद्वानो ते पुन तुषोटिविनिकुंज निहात्यम् वस्तु रायमा ते म इमते वीतवामिमत, तमने तुं अगनिद्रतत्त्ववतुवरात्ट् ततश बहून्मवावो बनत, बात सत्येन प्रतीत्व = सन्मवति । चत्र विधित् तत्त्वमवि नाति, तल तादशी प्रतीति बलम्बाविनी इस्पातल अ यदि मसत् स्यात, तदा यत्र किश्चित्व-प्रतीतिन समता । युक्त्यादिमि यन्न सिज्यति, तत्र सत्त्व व नाचत्त वा क्षयितुं शक्यते' मत साववो न युक्तिसरो जपा युतिमता वडपावोयमती तिक्रिसिद्धत्व प्रसिद्धमेना मतो बस छूचनो दिपावल्य मतम् ने पितानां सन्धया ता मते मवति, योद्धमते सत क्षखियस्वीरा ! "जन् तव लाळ' व ते तत्र बनुमानम् वेवान्तिनो चहू sa vastu tabirce nikhiyam नम्पन्मेलावितीयम् स्वरा युतिसिमेला तस्य तय चुक्या समावना मात्र हथितुं अने अतो हानि TU ध न पीढो ज मत थी सतक्षणात्मतत्वमां प्रत्यारे ते बीपनि मां समत" वर्षनिक प्राणीनस्वत, पोतानामषि संपनिरव मानद्रावस्तीपा मैत्रायसिंहतापनीयोपनिको - घरवेन वयत, अविवारितबपयाक्षेपाता निप/ पीक्मयत्नावीनत्वने पतय राखयालो विशिक्षाईहतानां छानां पूर्व धा रोमते, तेने नास्मा विपत्ति । शून्यासत्तवाहिनो ते तवेल पु च -अमतो मावोपत्ति, सत्येन प्रतते या तावाए विना न रमवति ना तो हिपावन अधिकानन्धन स्थानो प्रतीति प्रत्युते , चा पीपावीयामे- त्पास्याबलिहत्यावर्ग समुदादान" कारू8 ति पति पर्व AI प्रतिमाति-राजासत्तवातिना मते नीकपामतम् अथ ब्लोटि-विनिप् निपात्यम् वस्तु रामपि न पीपान पविष्टम् ! तुष्कोर्ति vinirmawtve नमन सर्व, नासत्त्व, सर्व, सतित्व मा तु ज सन्मवत . भाव-अमेज्यिआआरित्वे सत्त, तद्धिनम् सत्त्व ति कृत्वा तांदरा जतुष्कोटिनविनिर्झर्व साधितम् पतन्मते वस्तुनोटि-विनिर्झर्व यषिधि बस्तित्वमात्रम इमत बन्यस्तु-न्न अर्थविज्या-wAritrAhitya सत्त्व, किन्तु avaqtvameva सर्वम्, बचवा मनस्तित्वमेव तत्व । बन्यो वतुओटिहित्य न निनाट्यम् वस्तु महेता वेढातिना मते तु बर्यवियाकारित्वराहित्य सब-वस्तुनोडपि सन्मवेत् ! अतो वीसे वतुओटि-निर्मदघेन चत्त पर्व तिमवीर कपाश्चावान बन्याविक्यु बजेमना
Page #38
--------------------------------------------------------------------------
________________ 32 न्याससम्मत-ब्रह्ममुत्रभाष्यनिर्णयः सत्त्वय निषेध छत, तत् सत्त्व कर्थाइआरित्वे, परंतु त चरितत्वमात्रमेवा पर्व विद्धाना चतुष्कोटि-रादित्य चिम् कृति मने न पात शीवाल्वेइ पनीया तव नातिवन न सम्मवति ए तन्मते निष्क्रिय शुद्ध सर्वत पर्व वस्त्रम् ! मौडपादय अनातिवान न हतादशम् गं साम्य देवे वहु मवति : वरतातु द्रितानुलारि-वतुओटिविनित्च्वम् सत्त्वर्य नामान्तरमेव ! आतो पाटीयमते विपि वैद्धराववादिताज्यना सुदूरपरार्तव छे विद्वान शौडपायमतानुसरम् श्रीमहुवचनावावायेनापि ते समर्थन कर्युं रोक्यते तेनो#" शुन्यवाद्धिमिक कलापि रास स्वबशवं न स्वीत नाषि वितमू । अनुमानकुशरषि वैद्धशून्यवाहि वास्थत शून्यस्य स्वागत्वनुं अनुमातुं न शक्यता बत पर्व मात्मतत्त्वविवेप्रत्ये राचवा-निराशावरे मिहितनुं 30थनावायें. "तर्दि चउव परमनिर्वाणनुं फति त ट Raa रसा रि चति असिद्धा, कथ तेवो विश्वम् ? परतक्षेत् सिद्धा, परोडप अम्युपरान्त" | रस 2 परो यति सवृतिनेव, विश्व-चोर्न विधि विरोष, जूथ तषि अवशिखेत ? संवृतिथ्य पर परत थवी सिद्धा, अनवस्था मां स्वयम् सिद्धा वेत शर्थ सूचन्द्रमणि साधयेत् " स्वत सिद्ध चेत ? मायातोडस मळ" फत्याति ! हतेन पावय मत न वैद्धान्यवाद थम इमवति कृतिकामाख्यम् अनादत्य गौपातीय-श्रौत-सर्जह्नवा ज विठ्ठल्य वौद्ध शुन्यवा परिस्थित हति प्रागु विष्णुपुराणवाक्यमपि समर्थथति वैत । पर्व 2 डिपावस्थ वृद्धावषि प्राचीनत्वम् अन्याहतमेव, गौतम-नुद्धमतापि प्रावीनवैद्धमतसर्व सिद्ध तेन वाहूलावि वनरान्नानां गौतमनुद्धाद्रषि प्राचीनत्वे प्रमाणिता तेवा वेराव माविवर्थ गवाधित पति ! तेन ब्रह्मसूत्रस्य कृत्यर्थमीमासा ऋषत्त्वादिष्ठ सुसिद्धमेव ! फर्थ तद्धि पातीयावास्य "वैत वृद्धन माषित" (जो ना. छ छ 21 रोः ) उति संछने ! तल बूम सुतौतमवुद्धात् पूर्वतनवुद्धमतिन सह पनिषद्रसिद्धान्तस्य मेवबर्गनार्थम् तत् सत बावीनवुद्धमततत्त्व प्रामाणिकमेव ! - ब्रह्मसूत्रस्य कृत्यर्थमीमांसत्वे निरा अथाणे वचल शक्रयत ते शुं विपढेइ शरीवार्ये स्वीय-ब्रह्मसूत्रमाणे द्वितीयाध्याय-द्वितीयपाले वैद्धातिमत-वष्ठनावसरे वेदतात्पर्य-पूर्वपक्षमूतानि वौद्ध-नैनाद्रिमतमूहानि युतिस्मृति-वायावनि ज बरितानि ? थतुं. तत छतुं, तेने त्रासूत्रम सत्र न श्रुतिनी माता तेति वच्चे न अनुमीयते ?
Page #39
--------------------------------------------------------------------------
________________ मामां जवा मगरवनाशम् नैतनुं सर्त वीतावित युतिमूपिन युत्यनुतम् तमारि वीर युतिर्न प्रमाणत्वे समाधिता, प्रत्युत तमामाने घोषित रे म प धावीने चीत वेवकामाख्य वयिते म, तथापि तत्त माहिमि थीढ नजीकर्तन! पक्षानेण वहुमि वढे वेवामाख्य दित निश्वितमपि पतवर्य तत्तमदावयो बन्या अनुया ! अत मायेळ तवनैव पतेपो मतानां स्वच्छ अने मारे ( मात्र सारार8 फूल द्रष्टचा) तत्तमुत्कृमि वीद्वातिमतानि पूर्वपक्षतानि युतिवाज्यानि कविझळीयानि फ्लेव सर्जी मागराळी तत्र बाशय । तोडत्राषि युतिम मासा प्राणान्तरेळेव माषिता, तेना नात्र म वारा राणा वीचा ए पत वेढान्तसारा अन्य ब्रणय ! धोंमते वैशे इवशान्त तमिळ4m पस्तुतस्तु यदि बासमत-विरलेपण कृत म्यात्, तदा सर्वास्तित्व पावियोद्धमत तथा विज्ञानवाधि-व्याति-मतद्वय-तत् मतंत्रय सत्य-वरोधि-वेतान्तमत-ईमयगरामेवेति प्रतिमति . नात्र पततिरिजी तत्त्व स्मिपि तत्र विवते 2 वन ममता नूतन विमपि नाविष्ठतम् चतु न तन तेर तेर मिश्रणमात्र तस्य 35पत्तिरूपमात्र ज तेन तेवो मतानां वितिमात्र साधन छतम् फत्ये सिध्धति तथा फि वैरोषिक्षामां मते 2 गो निनयविना, सत्यानां मते थई धर्मधर्मिपरिणामविलम, ततत्व सिद्धान्तद्वयम् पवीत्य वीद्वानाम् आन्तरवाळवानो लक्ष्य, सन्तानाविध स्मिता वैद्धानो सत्य मतानुंसाहित्य समाष्टम-रतीय-ची शान्तरक्षितततत्त्वमहास्य-कन्यतोडी प्रमायित शक्ति तत्र वस्युमि-प्रकृति-सुमति-स्त्रीद्वावार्यऋतुष्टयानो मने सांत्येरिणामवावानुवितम् ति वत्ता तत्त्वसंग्रह-शान्तरक्षितेन तद्दी -मशीन्स ज स्वष्ठितम् बाते कृति दक्यते युद्धमावत पछी बराडान्म थतु सान्तावार्य बाली-हत्यपि स्विषोषत-वृद्धत्वरितातिप्रत्ये दते . तो वीद्धमत-वझन सत्य-चरोषिवीन मत-वझन सदशमेवा तेना चया सावि मतलद्धने मसूत्रस्त युतिनीसापर्वे समवेत् तेवा वौद्धनैनाविमर्तब्दने बपि तय कृतिमीमांसापत्र माहजोत । त वीद्वान क्षति-विज्ञानवावो वेवान्तिनो प्रणो विज्ञानस्वरूप- विहाय वृत्तिज्ञानय क्षत्त्विम् अवन्य जीवित ने दस्थानां मिथ्यात्वम् अनिर्वचनोयत्वे चक् वेनिना मते, तव कामिक्स वी वाव प्रति ए तेना नि वीद् qzavAvina, विष बराचवाविन गाता ! वैमापिशाळानुं बसत्कार्यवाव, डीझानियोगानारा सत्कार्यवावी वैविवारनिलामतानुवाळमेव, वतस्तनते बस र्यवाव saRAryanA hRALavAvatha दति वावण सर्वे वनिमतवाना व्यवस्थिता ? राजस्य सत्तवाहि-वीद्वान अने सारवात स्वीक्त चात/ सत्-राज्यवाव प वेनिमि नियतो वैदिवता हीनो प्रानु वखते दमते पूवा पासने तेवां वैविसान्निआणी
Page #40
--------------------------------------------------------------------------
________________ वाससम्मत-सूत्रम्म्निर्णय मंचानुवरबेन वोरानात् ते साधापद्धति. ज्ञाति पर्व = वैजत विर्कस विग्रतत्रपति निपीता पाण्डित-बां य वैशिना मैतातपतं. तत् तुं तेवा समितीय वि . तेन वैता-न-सो बहा0 2 श्रुतिनना सावित्व वाते ! अतपिपावानिया. चीत्र वन मन्वन्त वुइं न पि मर्तावा समाच रजिरि मवि व्यासन . रौवना-वैष्णवाचे ते निकेतामिस्त्रो ज्ञाति ए वापि ए सारा-पुरावातिवुं त्वनतानुकूर्च रमन्त. रा. शिवपुराणविष, वैष्णव विष्णु पुराणावियुं. तेमां सर्वे नितवाहिनो शैव-वैताद्वविदिआद्वतावि दैफ जेवुं र्च रुमेरनुं ति ज नक्षत्र रित माता गरवेल सब नक्षत्त्वम्य. स्वामी बानु, रूव kakSaQaztIndra साथे सारवुं फूरे suat ? to नक्षत्त व्यासकोअउत्तमतविकत्वे कारना निष्णा पति प्रतिति ।
Page #41
--------------------------------------------------------------------------
________________ प्रथम पात्रसुरवनारात्तम युचर्यममा प्रणयोननम् 2 वावाझोवन खिते, तावतव राई मग्, प्रत्येनानेन अन्य ममवता वावेन ध्रुत्य-मीमालाछन सर्वास्तित्ववाथे वेवान्तसिद्धान्त पर्व बत पुतिन्ना त प सिद्धान्त समुद्धति, न तुं तद्धिपथरूमत-ट्यापना रवि प्रजाति, चो विशार-विल्फिते vaFraLamate मीतितत्त्वविषये लेवान्ता पर्व प्रमाणम्मीपनि पुरु पृच्छामि त आ पनिषत्पर हत्यातियुति, "शायोनित्या" त न्यायाव । पन नारविये मत मेव-निराधमपि सावित वति चत तात्काढिमि वेदान्तातिरिमाळान्तर्वा बीपिविषये मतमत-निराकरण न सन्मवति शयन, "अनित्यम् बचय म" त्यातियुति..., "तमतिष्ठाना" विन्याया. पतव प्रत्याह्य रननोरम्, स्तव च नाश 2पतव राह ममत्य च पि प्रहूलार्च-निर्णयाय यतिते, तेनैव क्रमित व्य, नैव ममतिए, तेनैव व्यासनिबेतार्या रम् अवस्थात ! ' लत्तरमीमसेलिब थनाने ने शनिवाल्म पर्व पताव चढुं पतवुमन्यना- निपाम् त, पर्तव्रनाम "मीमांसा, "तर-मीमांसा' कृत्यावी मीमांसा-शजोनैव विक्ता चक वैर्त अस्पिन राज्य कृतिलकतिति नाज्ञा अमिलीयते अध्याय-पावारिण-सूर्येषु सर्वल मा ति ध्याहता, तेना पानीया: मतो वच्चेमाळ-रामाख्या6i म य पौषि पत्ता तिसमति भव, स व चर/सखत सूत्र रीते, तेने मकतम बावर कृत्ति साहिति मन्तव्य बास्तां तात्, मत ईध्य षिम् पर शम् सत्र बबितम् पतिघाघरना सूत्रता पुण्यनुलाळमत्र हिथीयो कौशाम् क्लरवनायो चढपर अने सूत्रण मावता अवन्द्रित, तत् संपूर्ण युर्घनुमाण अध्याय--विमविये, तेमां अधिसरळ अने सूक्षणिशानि जा तो चलिधिक् तानिवा-मतवात-वर्गने चार पि वृत्तो , ता तेवानिमतानुसारण मारी तत्त्वनिर्णय, तने तनुषुख-साधननिर्वे, ततघ तत्साधन-मपि गया तच वर्णनीय मवेत्, तथैव अत्र सूहतापि मस्या प्रससूत्र रचनाया तम् । तेन सूत्रता आदी अध्याय न तत्तवर्गने फक्तम् तत्रा कयमाध्याये बन्यप्रतिपाघ-मतवावायभूतकृतीनो समन्वय करनयता तत्त्वनर्णने छत, द्वितीयाध्याये तादश समन्वयार्च य मतवाने विरोध सम्माते, ते श्रुतियुक्ट्रिम्प विरोध-परिहारपूर्वज स्वामिमत-तत्त्ववर्गने छतम् ! जवुं अध्याययन अतिसूतियुमि पक्ष-पन-पापक्ष-वनारा तत्तवमेव पूर्णतां माता
Page #42
--------------------------------------------------------------------------
________________ 36 व्याससम्मत-ब्रह्मसूत्रभाज्यनिर्णयः थव ज क्रिश्चिछास्त्रावश्वनेन मतवात-वर्णन थवा कह्युं मवति, तेवा फयमेव मति. स्वामविला तेवा समयेः अविरो. समय पर्व वळ्यो मवति : पर्व तत्त्ववर्गने छते तस्य ज्ञानन्4ल्ममा विश्चित् साधनमेव अद्यते तादशी साधनजी-विपचिळी विज्ञासापि तवा स्वाभावि बत थव साधनं तुं थामनुं मय तृतीय-वतुर्थध्यायक्रये वतम् ! तेन उतप्रख्यस्य यात्रादय समन्वयविरोध-साधन-धात्म वितुम् कवितं मवति । वेव सत्र वर्तत । चले तु विच्छिआस्त्रावक्वनेन मतवाह-स्थापन ने बियते, तत्र समन्वयाध्याय प्रयोगनुं नास्ति । तत्र स्वपक्षस्थापन-परपक्षविन्डनस्टः विरोध व प यव थाय बावर , अथवा रवष्यनमनाख्यामेव अध्यायक्रय-रन्ननुं सबयोनन मवति । तो युट्यूनुसरामपि सूत्रकताम् पतर्ल्ड-रननाया पर शमे दस्यते. तत्रापि थम् अध्यायवतुल्य समन्वयाविरोधाढिनाना अमिधान, सूत्रपु तस्मिन् नुओण्डषि, त मथे वस्यते । पावावमा युनुसरळानुसधान ननु अध्याय-चतुष्टयस्य विमा य युवत्यनुसरळे तेडपि तंत्र प्रत्येनुं अग्राव थ पावतुयेन विमम् 9त ? तत्र जीदगी युवत्यनुलारिता ? the kriAti-संत्यान्तरे न विमा कृत थम् अध्याय-विमानार्थ परिवाथमिधा नावन्वितम् पानाप्रफळडपि क्रिआहित्य न बसमाविता अलगता वी कमविख्यत् ? द्विपदा मनुष्या , त्रबळ पात्रयम् मृत. पा प्रमाणे फेल्यत्र पाठ-सत्याथी अनिद्धरितत्वान् ! अतस्तत वतुर्व पारिमाने युक्ति ? वतु संथावढवहेतु अत्रेय यु इरवनुं सन्माव्यत, चतः वतु संया धर्मग्रंह्मतत्त्व-व्याव्या शारापु ते ते चा "नृपश्चतुष्पा मावानुं धर्म सत्ये प्रतिष्ठित फत्यत्र वृषरूपवर्म पावतुष्टयेन न्वित, वृ-कम-काळ-तुरी-मेन यात्मा वा ग्रह्म वतुर्वा रूति माइक्योपनिवकि वखत दस्थत ! वरात्वार, वंवार, आमाश्चत्वार', तथा विश्चत्वारो चूदा ! पव ज नवुं बन्याया धर्म-त्रामविया, प्रस्थाय त्रबविषयद् वतुरथयात्मी बनी कवि कान गवाय नतुमि पदे विमम् विमेव ग्रन्थतीम अमिता मौवतु उनिन उपय अनुमीयते । तेन अत्रापि युक्त्यनुमारिता दृश्यते ॥ सूत्रकृताम् । अता ने बतारनवा बारमां धार्मिति बन्यथितु गत ! पैडावळाविख्यातु. नव 1. I-विधिवंनिधान इत गुन्यनु+91मी ( ना - 11-नान वारिवार्विवाद-विता - - : , = नु अवधि पताने विपदा तळे धन
Page #43
--------------------------------------------------------------------------
________________ 37 प्रथम' pA6 -ब्रह्मास्त्ररचनाकशिल ततोऽधिकतया युक्त्यनुसरणमूल मन्यत । अवयव वयात्मकन्यायम्य लापमान अधिकरणान्त र्गत-पूर्वोतरपाद्वये तान्यायम्म अन्तर्मापात, फ्यायां च ताना विषय-प्राहुल्य प्रसाध । तेन अवापि अधिकरणरचनायो युक्त्यनुसरण मुख्यतया प्र्तिमाति। एव च सूत्र रचनायामपि युक्त्यनु मारिता इत्यते एव । एनत् तु नात्र रिचायत, यापुण्यमयात स्पस्त्वाया तथा च तमन्य रचनायो युक्त्यनुसरणम् अपरमेक कीरा मिति सिद्धम् । तथापि एतत फोल न मुत्पम् । मुम्य तु श्रुति का याय-पदाधिकरण-मात्मायम्,-'तन्न विस्मयम् । एतत् सर्व तु ममण वक्ष्यते । न विमव्यम् -- तत् अन्यरचना मान अन्यतात्पनिगायकमिति च । प्रयनामनिर्णय प च यदि युक्त्यनुमरणम् एतद्-अन्यरचनाया एफ की लम्, तता आदी अआ निकुत्4--कि नाम त अन्यम्य मयितुम् चितमिति , यत सूता एतद्प्रन्यनाम निहाक सूत्रादिकम् एतत्मन्यमध्ये युवापि न एतम । स्तुतस्तु यहुमि नाममि अयोऽयं रोके प्रथित , पतध उतमेव । तेन अम्मामि युक्तिसहाय ममि एतमान्यनाम आदी निर्गयम् । यत एतेनापि पत मागमूसमन्यम्य तापल्यनिर्णय सहायो म्विप्ति॥ दृश्यते च---अन्य सूसात्मकमन्यम्य प्रथम सूतम अयातो यमजिज्ञासा । पव चेट "तत्स्नात्मको प्रन्यो प्रध्मनानाय रचित-त्या न कोऽपि सन्देहामर । तेन ॥त्स्य् "अमसूत्रम्" इति नाम सरतमेव प्र्तिमाति। तथैय अन्योऽयं ग्राम प्रतिपादनपरोप निपपरनाम-वेदान्ताना मीमामा-5---इति "तस्य अपरसूत्राणाम् मालोचनेन परिजायते । ततो प्रमण्येव वेदान्ताना तात्पर्य , वेदान्तश्च धेय परमागप, तेन "तरमीमासा' नामापि अम्प सरतमेव । ततश्च वेदान्तसिद्धान्त एवास्य अवलम्बनम्, उपजीयन , तद्वेदान्ताव सम्पनेन अत्र दानिकरीत्या तत्त्वनिर्णयाठिक तम्, अतोऽस्य "यदा-तदर्शनम्" इति नामापि युज्यते । मयवा धेतसिद्धान्त पया हसते, तेनापि "वेदान्तदर्शनम्" इति नामापि मम्य मतमेव । एवं च अम्य यानि नामानि सितानि लोके, तानि सर्वाणि पायेण प्रथम सूत्रार्यालोचनेन भायन्ते । इत्यते च एवं, यत् सूश्ता व्यासेन एतस्य मन्यस्य केनापि नाम्ना न निद कृत , अतो बहुभि नाममि arya loke masidi gtH| eva ca etadmanyasya नामनिर्धारण प्यासम्म मुक्तिप्रियत्वस्य नितानम् एकम् । यतो प्रन्यम्य विषयानुसारेण तस्य यथायोम्यनामनियो भक्तु, तदेय नाम ज्यामन्य अभिमत भविष्यति-इत्येव तस्य अत्र आशय आमीत्प ति सामान्यते । अन्यथा अन्यादी अन्भान्ते वा, एफेन सूत्रेण मन्मनामनिदेय कृते का वा महती भति अभविष्यत् । तथापि एतम "भिजुत्र"-नामफलपे यो हेतु, तत्र किचिन नातव्यम् अस्ति । पाराशर' इति व्यासस्य एक नाम, तस्म पराशरपुत्पात् । मितब्दश्य पाराशर-शस पर्याय-इति अमरकोपमन्ये त्यते । "मिक्षु परिमाद
Page #44
--------------------------------------------------------------------------
________________ dhyAhawta-ब्रह्मसूत्रमाध्यनिधि वन्दी पाराशर्यपि मरी फति । तेने ब्रह्मसूत्रस्य व्यास-वितत्व-ज्ञापनाय पतय "मिक्षसूत" ति नाम वितम् हति वर्षायितुं शक्यता पर्व 2 त्रासूत्रस्य "चासरफूल" रूति नामाषि प्रसिद्ध छो, व्यान रचितत्वान् ! व्यासन यति पतय ग्रन्थय मेव नाम सूत्रित चा, तदा तत्रन्थर्य नामनिट्झरल-m हतादरी वहुमावव्या न अमविश्व । पततर्थ युरूइपियो मावानुं व्यासवेव, शिष्यवन युबियत्वम् तस क्लाक्षरात्म-सूत्रन्थस्थ स्वयं नामनि ने तवा-त्येव मचामदे वयम् ! तथा 2 मिनेन यामीई स्या माळे नि प्रयोगननुं वन सिद्धिः स्थावाडुक्य तत्र मोहन ' इत्येव वक्तुं शक्यते । अतो निगूढाशयस्य व्यासस्य नैतद् दोपाय न्यूनत्याय वा भवति । ग्रथस्य प्रसपूर्णताशानिकास तती रूद्रम् गारीयते शिन् 3pa4म्यमानो ग्रन्थोडां सपूळे वा ? जिं स्टेन गय रवझतो नातो न वा ? थथा वेतपुराणमहामाताति-शास्त्राणि फूदान वष्ठितानि ग्व उपभ्यन्त, तथैव वुइं बहानूत्रमित रष्मितम अवष्ठित व डम्मते ? नयम् शिश्न समुचिता. मय बाद्यन्त-सूत्रद्रय-वर्गनेन यम् माराफ्रा ने वीवसरा मत ! तत्र "अथातो ब्रह्मनिज्ञासा ट्यतत्रन्थस्य कार्च सूत्रम् तत्राप "" पन प्रस्थार सूते । तथा "अनावृत्ति शब्दात बनावृत्ति. राजा कृति तन्वय अन्तिमं सूत्रम् । श्रत सूत्रय द्विरुत्तिव प्रत्यं-समातिसूक्वि, चतः चित्र सूत्रपद्धत्रिय क्रिर्ववनम् अध्यायमाणिज्ञापन सर्वमाख्योर-समूतम् कृति दयते. तेने सावच्चेना सूर्य दिक्ति प्रस्थातिज्ञापति हस्पति शक्यते । समन् विषये नैवापि माप्यारी मतवोड इदत, श्रयते वी ! मत गद्यन्तसूत्र-सद्धावा प्रोडर्च न वष्ठित ति समान्यता प्रमाणेडपि सर्वत्र सूत्रधरणाना मिथे मोक्षानुणसंगतिवर्णनात् नास्था रष्टितत्वगंजलि 1 मतो छोडा सपूर्ण पर्व उपजीते छे ग्रन्थकारनिरूपणम् अथ द्वान निझा मवति एल्य ग्रन्थर्ना हृति ? सूत्रता पतंर्थ सूत्रावि न हमपि विरवितम् । च्र्थ छे युरित्र अनुसरणीया ? श्रेषाग्निद् मते शी प्रस्थ7 "कृष्णद्वैपायनो व्यास, अषा मते तु "वावरायण" कृति छेवि बहु तो अमित ! मतान्तरे tu oN vima puru dara te ja "वावरायज" फति नामोरलेन पाधि सिद्धान्तसूर्त रनितम् आ "कृष्णद्वैपायन" ति नाम जुलापि सूत्रमार्गे दते तो वहुमि मन्यते - वावरायण" व चय प्रस्थाद्, न तु "कृष्णद्वैपायन" कृति छेषाग्निद् मतम् नाय वारीथळोडपि सूत्रकार । थतो प्रथम ट्वे स्वनामोल्स्ट. देते, तु, मात्ममेरिता सूवति । मतो वावराळो सूत्रार तिआ कृष्णद्वैपायन प्रस्थापि प्रमाआं नास्तिआ पुराळ
Page #45
--------------------------------------------------------------------------
________________ मयमः पाद-ग्रामसूरचनाकौशलम् । 39 सामपि नात्र प्रामाण्यम्, आधुनिमात् तेपाम् । अतोऽस्य फर्ण कश्चित् अमातनामा पुरुप एव भवेत् , यादमत पायल्य प्रमाणाय तरय पाणिन्यादीना ममये आविर्भाव अमवत्, अथवा BF मुका-प्रभृतीना पधात् तम्य आविर्भाव समात, सूनम 4 तेपो मतपहनदर्शनास इति। एवं च "तस्य ग्रन्थकत्वे विविधा विपतिपण्यो धर्तन्ते । अतो मिजा-~-कोऽमी सूत्रकार इति । सपायन एय यादरायणा तस्य उतरणापायनापरनामा भादरायणाभ्यामदेव ण्य अस्य फल । अन्य कर्नु स्वनामोलवस्तु अन्यमध्ये नाम भरिताया सूचक । कौटिल्य पात्स्यायनस्त्रादिपु स्वनामो लेखन विधिनिरधादिक व्यवम्धापित दृश्यत । मनु-यावर पानि कृत-सहिता-अन्येषु विषयविरोप वन स्वनाम-महणं त्यते । "आचायाणाम् इय संरी,यत स्वामिहितमपि परामिहिततया मा यति । अतो मारायगस्य स्वफारवेन, न फापि बाधा दृश्यते । बाद रायगस्य ममस्व-मणेतृत्व नादरमाप्यतोऽपि अपगम्यत, यथा-"ननु एवं मति सातियवाद् अन्तयत्वम् "सर्यम्य म्यात्, ततध पाम् आवृत्ति प्रसज्येत, इत्यत उत्तर भगवान् पारायण आचार्म पति-"अनावृत्तिः शन्दात् अनाति भन्दात्" ( 122) इति । अयेषु गानिकम-यपपि पारस्यणम्य मामूलकारत्वम् अगम्यते । पुराण-कोपादित पायनस्य यादरायणत्यम् तत । म पायन एव पारायण इत्यत्र भनि प्रमाणानि मन्ति । तपदी कोपप्रमाणम् प्रदश्यत कारे पदरिकाश्रमे अपन वासो यम्य स पारायण । पादरायाणि सत्यतीत सत्यरत पाराशरि" इति shbrsaavlii। 'माउरो द्वैपायन पारातर्य कानीनो पादस्यको व्यास"-इति हेमचन्द्र । ' कृपायन सत्यमारत पारासर सत्यरत"-प्रति विकास शेप । 'माउरो व्यास" इति मेरिना। अलाम निष्कर्ष --कृष्ण इति तस्य नाम, द्वीपे जन्महतो 'वैपायन' इति नामपि मोऽभिधीयते । तेन कृ पायन इति नाम तस्य मभूत् । म एव पराशरतनय । सत्यवत्या जातात सत्यवतीत सात्यवत इत्यादिनापि नाना स मकोयते । परिकाक्षेत्रे भाश्रम कृत्वा स तपश्चचार, अत स नारायण । यथा महामारते मादिपर्वणि" मपामनमोका सुपुण्या विविधा कथा । 1 / 1 / 10 एव द्वैपायनो जज्ञे सत्यवत्या परासरत्न्य स्तो द्वीपे स यद् बालस्तस्मादपावन स्मृत ॥ 1163286 वि यास वेदान् यस्मात स तम्माद् व्यास इति स्मृत" / / 1 / 63 / 88 एतेन गाईपामन एव वेदव्यास , स एव पाराशर्थ, स एव सत्यतीत-इति
Page #46
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः अवगम्यते । ततः स एव बादरायणो, यथा महाभारते आदिपर्वणि प्रथम अध्याये "क्षेत्र विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा। 94 बीनग्नीनिव कौरव्यान् जनयामास वीर्यवान् ॥ 95 पुन. श्रीमदभागवते नवम-स्कन्धे द्वाविंशे अध्याये "क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायण । धृतराष्ट्र च पाण्डु च विदुरच्चाप्यजीजनत् ॥ 25 यस्या पराशरात् साक्षादवतीर्णो हरे केला ॥ 21 ॥ वेदगुप्तो मुनि कृष्णो यतोऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ 22 ॥ मय पुत्राय शान्ताय पर गुह्यमिदं ज्गौ॥" इति। ___एतेन पाराशर्थ एव कृष्णद्वैपायनः, स एव चादरायणो व्यासः इति च विज्ञापितः । ततश्च कृष्णद्वैपायन एवं प्रामसूत्रकारो व्यास इति स्कन्दपुराणाद् अवगम्यते । तद् यथा "तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः । अवतीर्णो महायोगी सत्यवत्या पराशरात् । / उत्सन्नान् भगवान् वेदानुजाहार हरि. स्वयम् । चकार ब्रह्मसूत्राणि येषा सूतत्वमञ्जसा । / अल्पाक्षरमसन्दिग्धं सारवद् विश्वतो मुखम् । अस्तोममनपधं च सूत्र सूलविदो विदुः ॥ " (माध्वभाध्यधृत-स्कन्दपुराणवचनम् । ) कृष्णद्वैपायनस्य ब्रह्मसूलकतत्वे वायुपुराणवचनमपि (104 / 108) प्रमाणं, यथा "अस्मत्सम्मत एवार्थो भवता सम्प्रदर्शितः । पुराणेवितिहासेषु सूत्रेष्वपि च नैकधा । अक्षरं ब्रह्म परम सर्वकारण-कारणम् ॥ " इति । मत्स्यपुराणेऽपि (53 a.) "अगानि चतुरो वेदान् पुराण न्यायविस्तरम् । मीमांसा धर्मशास्त्रं च परिगृह्य मया कृतम् ॥ " इति । एतेन कृष्णद्वैपायनो व्यास एवं ब्रह्मसूत्रकारः इत्येव प्रमाणित भवति । ब्रह्मसूत्र पादरायण-नाम्ना सिद्धान्त-निर्देशात् तस्यैव अन्यकतत्वं प्रतीयते । तेन चादरायण एवं कृष्ण[द्वैपायनो व्यास इत्येव सिध्यति । "बादरायण"-शब्दो ब्रह्मसूत्रमध्ये 1 / 3 / 26, 1 / 3 / 33, 3 / 2 / 41, 3 / 4 / 1, 3 / 4 / 8, 3 / 4 / 19, 4 / 3 / 15, 4147, 4 / 4 / 12, सख्यक सूलेपु सिद्धान्तज्ञापनाय प्रयुक्तो दृश्यते । एवं बहूनि प्रमाणानि सन्ति, यत' कृष्णद्वैपायन एवं वादरायण, स एव ब्रह्मसूलकार ---इत्येव सिध्यति । अयं पाश्चात्यपण्डितवर्ग उभाविता, तनुवर्तिभि अरमद्देशीय बहुभिश्च परिगृहीता, एतेन तु सा निरस्ता । पुराणानाम् अर्वाचीनत्वशानिरास अथ वेत् पुराणातिपु आधुनितिहासिद्धि - नान, तपाम् अर्वाचीनत्व श्वेत, तथापि तेपा प्राचीन-कथा-सग्राहक-रूपत्व न बाधित भवति । बहुपु पुराणादिषु यत ऐकमत्यं, तल न अप्रामाणिकत्व-शका समुचिता । केपाश्चित् पुराणादीनाम् अशेन आधुनिकत्वेऽपि तवस्था प्राचीनकया प्रमाण येन ग्रहीतुं शक्यते । अआत आधुनिक माल न समग्रस्य अप्रामाण्यप्रयोजकम् । कथाया अविच्छिन्नमूलत्वमेव तरया प्रमाणाहत्वम् । कतिपयपुराणादीनाम् आधुनिकत्वाभ्युपगमेऽपि
Page #47
--------------------------------------------------------------------------
________________ भयम' पादा-प्रससूत्ररचनाकोगलम् तद्वणितविपयाणा न आधुनि+प, न वा अमामाणिक्यम् । ततध कालावी रचित मापूनमध्ये 'स्मरन्ति च' 2347, 31114 इति सूत्रयोर्म ये, तथा "स्मयते च 112 / 15 इति सूते, तया "मप्यतेऽपि लोके' 31 / 10 सूत्रे, तया मर्यमणमनुमान स्यादिति' 1225 सूत्रे, तथा "रमृतेध" 43311 सूवे सूखता महाभारत-पुराणाबिनमेव लयीत इत्यते । अत पुराणातीनाम् अर्मापीनपल्पन न समीचीनम् । एतेन च अम्प प्रमतस्य प्राचीनमपि सि पति । तेन द्वापरान्ते कलेरा या अम्य रचितत्पमपि मिष्यति, तव कृष्णद्वैपायनस्य पमिति । याममूतन्य प्राचीनत्यम् अमे प्रमाणान्तरेण पक्ष्यते । अत' कहपायनो पारायणब्ध ममिन एव । तयो भइठकम्पन न संगतम् । पागिनिस्मेणापि तस्य प्राचीनसिसि ग्रमसूत्रस्य प्राचीन पुन पाणिनीयव्याकरणस्नेणापि स्म्य्ते। तत्र "पारार्यशिलान्य मिसुनाम्तयो" / / 100 इति सूतान् "मिसुसूत्र नाम्न पारा रि-रचितस्य सकस्य सूत्रमन्यस्य सत्त्वम् उपलभ्यते । 'मिनु परियाद कर्म-दी पारानपि मस्करी"-इति अमरकोप-वचनाद मिनु य पर्याय "पाराशरी' इति च लम्पते । 'पारा र्येण उक्त भिसुसूत्रम् भधीयते" इत्य णिनिभ-यय-विधानात, पराशरतनय कृष्णद्वैपायन-प्यास-विरचित तद् मिसूत्रमित्यपि अगम्यते । महामारेऽपि " पारिणी भिक्षव" इति पान्निनीय्-12|69-सूत्र् पाल्पानावमरे पनितम् । तेन पारा- नय यत् मिसुस्त तदेव यान्त्रम्, प्रक्षत्रा अन्यस्म भिमुस्लस्य अनुपलामात् । पतेन पाणिने पूर्व छापरान्ते कानी वा रचितमिदं मासूत्रम् इत्येअआम्यते । पबिने काझेन तरू मानीनत्यम् अत्र अपरमेकमपि प्रमाण पते, मेन पाणिने पूर्व प्रमसूत्रमिति गम्यते । यतो वर्षपडित माता उपवर्ष असीमिति कयासरित्सागरात मन्यतश्च उपलभ्यते, उपवर्पत-मसासून वृत्ति एका मादरमाप्पात् सावरमाप्यानपि अवगम्यते । कभासरित्सागरमते च उपवर्ष25 आदि वो नन्दराजस्य राजत्वकाले अदिति । तया सति पाणिने कालो गौतम-बुदस्य किश्चित् पश्चाटेय भवति । तेन तत्पूर्वमेव प्रसूत्रस्य काल इति वक्त शक्यते । मतान्तरे तु पाणिने फालो जनमेजयम्य किछित् पूर्वमेय, यत पाणिनीयसूत्रे जनमेजय-पूर्ववसिना नामादिक दृश्यते, न तु तत्परपसिनाम् । तथा सति प्रमभूत्रस्य काल की एवेति भवगम्यते । पस्तुतस्तु पाणिने कालो न भविसवान्तिया निणीत एतावत् कालपर्यन्तम् । तेन पाणिने कालम् अवलव्य, अथवा उपस्यि कालम् अलाव्य प्रासूल-कालो यथा उपलभ्यते, तेन गौतम बुद्धाय पूर्वम् अयं मन्य मामीत् इति कल्पयितु शक्यते । तेनार्य प्रन्यो बुबा मावत पथसिन्ध नवन बावा पीवाना मार्गुनानीनी परवीना नविन्द्र व्यासनामवाळा वैविभाग
Page #48
--------------------------------------------------------------------------
________________ 42 व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः 00 रचितः इति यद् उक्तं कैश्चित् पाश्चात्त्यैः तदनुवत्तिभिश्च तन्न यम् इति सिध्यति । भवतु पाणिनीय-कालम् अवलम्ब्य एतादृश फलम्, किन्तु यदि तदृक्तिम् आश्रित्य विचार्यते, तदा "पाराशरीयं भिक्षुसलम्" इति निर्देशाद् द्वापराते हो वा नीला रचना अभूत् इत्यत्र न कापि बाधा वर्तते । परन्तु तत्रापि बहुभि पाश्चात्त्यैः विद्वद्वि जनमेजयस्य महाभारतस्य च कालोऽपि न तादृशः प्राचीन इति मन्यते । किन्तु तथा गौतम बुद्धात पूर्वमेव ब्रह्मसूत्रं रचितम् इत्यत्र न विरोध कल्पनीय । जनमेजयमहामातादीना कालनिर्णयस्तु प्रसङ्गान्तरीय, अतोऽत्र ततो विरम्यते । अरमन्मते तयो काल कलेरा " | श्रीमद्भगवद्गीताप्रमाणेन प्राचीनत्वम् ततश्च अत्र अपरमेक प्रमाणमरित, येन ब्रह्मसूत्रस्य महाभारत समकालीनत्व सिम्यति । यतो भीष्मपर्वान्तर्गत-भगवद्गीतामध्ये ब्रह्मसूत्रस्य नाम दृश्यते, यथा "ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै । " ( 134 ) Q तथैव ब्रह्मसूत्रमध्ये "स्मृतेश्च" 11226 इति सूत्रे, तथा "स्मरन्ति च 4।1।10 इति सूत्रे, गीतावाक्यमेव सूत्रकृता लक्षितम् इत्यपि सूत्रभाण्यादिभ्य उपलम्यते । अतो ब्रह्मसूल महाभारत-समकालीनम् इति अनुमातु शक्यते अस्मन्मते । महाभारत रचनाकाल कलेराठी एव आसीत् । तेन ब्रह्मसूत्रम् अद्य प्रभृति प्रायेण पञ्चसहस्रवर्षेभ्य. प्राग् रचितम् इत्यस्माक निर्णय । परन्तु अत्रापि पाश्चात्त्याना विप्रतिपत्ति दृश्यते । तन्न अल वय विचारयाम तस्य प्रसङ्गान्त रीयत्वात् । एतदर्थ महाभारतस्य महामहोपाध्याय - श्रीहरिदास सिद्धा तथागीकृत टीकाद्रिक द्रष्टव्यम् । एवं च अस्मन्मते महाभारत - त्रह्मसूत्रादीनाम् अर्वाचीनत्वं प्रतिपिपादयिषता प्रयत्न सर्वथा व्यर्थः इति प्रतिभाति । येषा मते अद्य प्रभृति 1941 वर्षेभ्य प्राक् पृथिव्या ज्ञानालोकपतिः सञ्जात, तेभ्य इतोऽधिकं किम् आशास्महे । तेन अल बौद्ध जैनादीना मतखण्डन दृष्ट्वा नास्य श्रुतिमीमासारूपत्वं व्याहत न वा तस्य अर्वाचीनत्व कल्पनीयम् । तथा च अम्य अन्थकर्ता पाराशर्य कृष्णद्वैपायनापरनाम चादरायणो, अन्धश्च कलेरादौ रचित इति । सूत्ररचनाया तृतीयं कौशलम् इदानीं द्रष्टव्य किमपरं कौशलं सुलरचनायाम् अवलम्बित सूत्रकृता भगवता व्यामेन ? एतच ग्रन्थ प्रतिपाद्यानुसारेण अध्याय- पादाधिकरण- सूत्राणाम् अर्थनियत्रणम् । एतदेव अल तृतीयं कौशलम् । यथा श्रुत्यर्थमीमासारूप - श्रुतिसङ्गतिसरक्षण सर्वेषाम् अध्याय-पादाधिकरणसूत्राणाम् एतद्ग्रन्थ-रचनाया' आद्यं मुख्य कौशलं, यच्च प्रागेव तथैव अध्याय-चतुष्टौक्तम्, यात्मकस्य एतद्ग्रन्थस्य समष्टिरूपेण यत् किञ्चित् प्रतिपाद्यमेक भवति, यतो व्यष्टिमृतम्य समष्टिरूपत्वमपि स्वाभाविकम् येन तादृश-प्रतिपाद्य विषयानुसारेण अध्याय-पादाधिकरण-मूत्राणाम् अर्थनियमनमपि समुचितम् । समष्टिभूतस्य यो धर्म तस्य व्यष्टिभूतधर्म-नियामकाय नैसर्गिकम् । 1
Page #49
--------------------------------------------------------------------------
________________ प्रथम. पाद -ग्राम्परचनायशिलम् 43 एतदेव ता तृतीय कान अनुक्त सूता मगपता । तदेव तर गाय मातिआना परिनित सपा स्वार्थानुशालिना । तेन पागुन-श्रुतिमाति-न्याम्या इयं सालमाति मति, यया पुन जयायपादाविपरणसूत्राणाम अधनियमन कायम । प्रतिनि पाम् __तथा सति इहानाम् अमाप पति-पम तान्यतिपाद्य निगमम् । यत्र तु मन्थ सूत्रामा , पुन या अन्यरचना मेरी ममृताना गृन्ते सूता न किमपि इनित गन्तं तत्र पथ तमन्य प्रतिमा निर्णयम इति अमाम ती सुरु-दर-कामे मतिभाति । तथापि नात्र नैराश्य भजनीयम् । यत पूर्वाना पदविता पनि गायक रिग यनिरूपित, तनत म धप्रतिपाय मातुं शक्यते, तद् यथा____"पकमोपमंदागम्यामोऽस्ता पम् । अर्थयाआपती न रितस्यनिर्णय" / / इति । पत्ताद सर्व-गेर घेन्माधारण, मर्वत्र अन्धाहाना तापपनिये प्रयोजनम् । एतच पायेण मत्र यारि मतम् । कियकाधि एतत् फीगर मुधागामध्य प्रतितम् स अवचितं च, तनानी निगर्नु -पयते । कपिलकणार-तम-जमिनिच्यामानिमि म एतत् ता ग्रन्थ मध्ये न गमिन हसते, तथापि तैरेव । तम्य अनुमर, स्तम्----पि तेपो सूनार्य-पया रोगने गते परिवायत । तेन तभ्योऽपि "तम्य अपने प्राचीनतरम् इत्येव भनुमीयते । पुगगवचन यन पतन्य समुरेमा हत्यते । तदेतन ताप4-निगायक लिन पठविधम् । यथा (1) उपर मोपमहार, (2) अयास , (3) अता, (1) अर्थवाद, (5) पलम्, (6) उपपतिध । एतत्साहाय्येन सममसनस्य प्रन्यस्य यढे 2. सर्वस्वानुगत तापय भवेत, तमिगतुं शक्यते मर्य प्रेमापदि । परन्तु एतेपी पणो प्रयोगोऽत्र नारीचाधीन । तनाव पर्नु सामान्यते, अतस्तो पण्णा मध्ये यद् आणि मानतया परिपते, ta24 गण विधेयम् । तेन च उपनामोपसहारानु रोधेन किमन्य तात्पर्य तोव इदानी विचार्य्त्। एतेन अस्मानम् उदयसिदि कधिन वचतिति आशामा त यम पतट-अन्यम्य आचन्तसूताइयम् एव अवलम्पनीयम् । तयोरेव पनाम त्योपसंहारत्ययो समावितत्पाद युक्तत्वाच । तत्र आध स्तम् "अथातो प्रशजिजासा" इति । अन्तिम तु "मनाति माना अनावृति " इति । एतत्सूत्रद्वयम्य मिलितोऽर्थ:--- "अय'-अधिकारिगुणसम्पादनानन्तरम् "अत"-कर्मफल्लनित्यत्वज्ञानहेतो, "प्रमजिजासा"-~ मा भातु या इच्छा भवति, तज्जन्यो यो पेदान्तविचार स कम्य । तस्य फर संसारे अस्मिन् 'मनासि" पुनरागमन साहित्य, कुतः तागम्यते । तदुतरम् आह-"शब्दात्', तत्र प्रमाण वेदा एव इत्यर्थ । अयं तु अक्षरार्थ एतत्-सूत्रद्धयस्य, परन्तु 5तस्मादेव मयविरोपाद्
Page #50
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः पुतओआलप्रतिपाद्या चावन्तो विषया अधिआन्तु शयन्ते । वेव आनो संक्षेपत प्रर्यते 1 ब्रह्मसूत्रस्य प्रथमति निरूपणमू तत्र प्रथमं तावक्त्रमळो ज्ञानावेव अनावृत्ति मुर्मति । यतः प्रथमसूत्रे फब्बेमाळ-त्रह्मज्ञानस्थ प्रतिज्ञा ता । तस्येवम् "बनाव्रुतिः" कृति अन्तिमकुलार् भवाम्यते I निज्ञासापवेन चर्चम् फ्रेन्ड्झ तत् अन्न ज्ञानमेव । "निज्ञासा" पहेन तन्नान च विषय, 7 तु तनविषयम् । तेन वामित्र-वस्तुन्नानेन मुत्तिने नायते । तथा च तंत्र ज्ञानाति iN मिषि साधनम् अनावृष्यर्थ न पष्टि मति इति सूत्रक्षरत. वएं जन्मम्। अतो मुदेइतु ज्ञानमेव, न तु कपासन में वा, विद्या तो मयो. अन्यतरस्य वा ज्ञानेन सह मिश्रणुं, कारत्वेन स्वरूपेण वा, मुओइआरळम् । ब्रह्मज्ञानज्मेव अनावृत्तिषो मोक्ष. तेना उपासनादीनाक् जीयोगिता 7 सत्रार्थ । पूर्व 2 त्राज्ञानाय च आ, ताइनन्यो चो विश्वार अपेक्षित, सोडवि र्राव्य. ति अवाम्यते, विषारण्य ज्ञानात्मानुं ज्ञानसाधनाव् वा । तथापि ताणेविआरयोर्मध्ये विषार प्रति चित्तनाख्रज्यापि-प्रतिवन्य सति तेजशाय तथा फरीया विदाईय र्मोपासना-प्रायश्चित्तावीनाम् उपयोगो वत्तुते वैं । तेन बह्मज्ञान प्रति मोंवासनानीना पम्पया साधनत्यं वत्तुते, मैं तु साक्षात् तत्ति । अतो ज्ञानधर्मोपासनाना 7 वपसमुन्नय, जिन्तु मसमुद्यय व्रुति माइंत हते । तत् सर्वमेव बाद्यन्तसूत्राक्षरतो धम् । तेने पतरानय तत् प्रथमं प्रतिपाद्य मवति । द्वितीयतिवाद्यनिरूपणम् द्वितीयश्चत. ज्ञानस्य चत् साक्षात् रुं, तवज्ञाननिवृत्ति-रूपम् । चविषय ज्ञान मति, तविषयाज्ञाननिवृत्ति विना तज्ञानुं नसम्मति । अज्ञाननिवृत्ति-ज्ञानोत्पावयो मध्ये व्यववानामवेवि आवो अज्ञाननिवृत्ति. ततो ज्ञान समुअति ञज्ञानिनृत्यर्थम् अनुष्ठानस्यं पूर्वमाविद्यात् । यथा सर्वेनस्थ मापनोने ते सति प्रतिविश्वशनल ज्ञानं नाचते, तद्रुम् अपि वोट्ठम् । वस्तुतस्तु ज्ञानस्य साक्षात् पुषि अज्ञान-निवृत्तिरेव । छुं T चषियां ज्ञान मति, तद्विषयाज्ञाननिवृत्तिनेव ज्ञानस्य साक्षात् m । तथा श्वे ज्ञानस्यं रुं आव anAvRittirUpo मोक्ष, तवा अज्ञाननिवृत्तिनेव मोक्षः कृति पर्यवति, नबळः रचप्रजारात्त्वात्, तेन ब्रह्मज्ञानानन्तर 7 मिपिर्त्तव्यं दश्यते । चा पटपटावीनां ज्ञानानन्तर् द्विषय व्यिआज व्यिआवि वन्तनीय, यथार्मोपासना-डे तेवर्षिमृतीनां ज्ञानानन्तरे तद्विषयम् अनुष्ठानम् उपासन 2 विधेयम्, मैं तथा ब्रह्मज्ञानानन्तर विमषि सम्पावनीय स्थति। त्राज्ञानानन्तरम् ज्ञान-निवृत्ति-षमोक्षस्य साक्षात्-व्वात । मोक्षार्यमेव र्मोपासने चं, तस्मिन्नेव मोक्षे न्द्रे तयो जि प्रयोगनम् अतो निज्ञासाविषयीमूते ज्ञाने सति 7 मिपिर्त्तव्य सम्मवेत् । तथा धमोषतदार पकूलन्नुयेन अयमेव बर्थः स्पो 44
Page #51
--------------------------------------------------------------------------
________________ प्रथम पादः - ब्रह्मसूत्ररचनाकौशलम् 45 भवति यत् धमज्ञानानन्तरं यद् उपासनादीनां विधाने मतान्तरेण स्वीक्रियते तन्न सूत्राक्षरतो रम्पते । अतो ज्ञानादेव मुक्ति एतनुमन्यस्य आद्यन्त-सूनाक्षर/ द्वितीय प्रतिपाद्यम् । तृतीयतिपानि पणम् तृतीय प्रतिपाद्ये प्रागुक्तसूत्रद्वयेन श्रभमानादेव जीवस्य एव अनावृतिरिति उक्त भवति, नान्यस्य । तथा सति जीणो स्वरूपत अभेद एव उक्त स्यात् । जीवा मझ मिनम् - एताहेय-मणो ज्ञानाम जीयस्य अनावृत्तिरूपो मोक्ष सम्भवति, मक्षण संसारित्वा मावात्, तम्य स्वरूपत अनावृतिरूपत्वाथ । जीवनक्षणो अमे-ज्ञान विना प्रमज्ञानेन जीवस्य अनावृति असम्भाविनी । यदि "अई मुक्त" इति ज्ञानादेव मम मुक्ति मिध्यति, नान्यथा, तदा "प्रम मुकम्' इति नानात् मम मुक्ति कथं भवेत -- यति उमयो अमेदज्ञान न स्यात् । अतो श्रमज्ञानात् जीवस्य मुक्ति भवति इत्येव चेत् सुखार्थ, तदा जीवनमणो अमेद एव अत्र उक्त स्पात अवमेव अर्थ 75मोषर्महाद्रयात् प्रतिपाद्रित के पतदेव मामु आवन्ताक्षरन्पन् एतच्छास्त्रस्य तृतीयं प्रतिपाद्यम् । चतुर्थप्रतिपाद्यनिरूपणम् चतुथं प्रतिपाद्यं--तत मनावृधिरान्दार्य पुनरागमन-राहित्यम् । तच संसारे अस्मिन् इत्येव अत्रगम्यते । तब श्रमज्ञानफलं चेत् समारे पुनरागमन-राहित्यं, तदा तज्ज्ञानफलम्य साक्षादू अज्ञान-निवृतित्वात ससारामाव-रूपानाननिवृचिरपि अत्र पुनरागमन-राहित्यम् । तत अज्ञानमेव अयं संसार इति च सि यति । ससारब्ध संसारज्ञानाधीन एव, नातत्येन मज्ञातत्वेन घा । नाते-सवाकस्य यथा नानाधीनत्व, तथा अमातसत्ताकस्यापि ज्ञानाधीनत्वम् । "पानालं वर्तते न वा इत्यहं न जानामि इत्याकारकम् अज्ञानं त विषयश्च इति उभयं ज्ञानाधीनम् । यतो ज्ञानमू ऋते न किमपि कथमपि स्वीकर्तुं शक्यते । अत संसार तज्ज्ञानं तत्रज्ञाने व सर्व विनया ज्ञानमधाधीना एव । ततश्च अधीनसाकस्यैव निवृति सम्मवति, न तु स्वाधीन मताकम्प क्वचित् । यदेव यदधीनस ताक तदेव तत्राखितम् । अज्ञानमेव ज्ञानाश्रितम्, न तु अन्यत् । अत अज्ञानमेव संसार । तस्य निवृचिरेव अनावृधि । सैव संसारस्य अभावरूपा । तेन ज्ञान-फल संसार-तदर्शनयो अमावरूपम् । श्रज्ञाने जाते नायं ससार स्थास्यति, न था तम्प ज्ञानमपि वर्षिप्यते । फेक्ल मात्रमेव अवनिष्येत । एतेन यशभिन्नत्वेन प्राह्ममिश्रामिमत्वेन वाकृति परमाणु कारण-वादिनां मतं, तथा श्रमपरिणाम वादिनामपि मर्त निराकृतम्, तेपाम् अज्ञानमूलकत्वामाचात् । एतदेव प्रागुक्ताद्यन्त सूत्राक्षर-व्यम् एतद्मन्यस्य चतुर्थ प्रतिपाद्यम् । पद्ममतिपानि पाम् पचमं प्रतिपाथ शंसारो यदि सन् भवेत्, स यदि सत्य' स्यात्, तदा तस्य दर्श नामाधात् तस्य विलोपो न सम्भवति । दर्शनाभावेऽपि दृश्य समावात् यथा अधिकारामृत - I "
Page #52
--------------------------------------------------------------------------
________________ 46 व्याससमत-ब्रह्मसूत्रमाघ्यनिआयक बाह्य वर्शनमावे खटस्य साव तद्वत्। दश्यसद्भावे सति तस्य पुनर्वंर्गनापत्ति. दुर्वारा । तथा सति पुनराआमन-राहित्य सम्पूष्कृतया 7 सम्भवेत् । वासना-समुच्छे, नाते संसार-तत्त्ववि पुनरागमन-राहित्यमिति ज्यना पुनः संसार-कुलवासनाथ नमवेत् H मोआतिगयार् रोनिळः रोवानु णौ अविपतिओशाय पुनर्वासना तस्य 6 नायते 2 सलाह्य अन्यत्त्वे सुलमो-वासना पुनरागमन-नाहित्यश्च समवमेव । तेन पुनरागमन-रहियानुरोधेन वर्गनामावे यद्गि दश्यामाव* तत्त्वेत, दश्यामावो च इवर्गनामावस्य समावी मवेत्, ता दरर्घामथ्यात्वमेव स्वीआर्य मवृत्ति । दमिथ्यात्व विना दर्शनामावानुं दर्शावओषो न सम्मति, न या वासनासमुद्रो सटते । मुद्दे र-तत्रमे युत्तिज्ञानेन र-त-वर्गनामावे नाते गुन्हो रनत-सद्भावोपि विनुष्यते। तनेव रनत-मिथ्यात्वम। तेन निश्चात्युं 6 स्पितत्वमेव । बसत. सत्यत्येन दर्शनविषयत्व, मिश्चात्युं, ज्बन वार्षि। यल चास्ति तत्र tatsattAlpaE विषयता सम्बन्धेन मिथ्यात्वम् पर्व ध नागानानुं अनावृत्ति त्युत्त दमिथ्यात्म प्रतिपातिम्प मोषसहारसूत्राख्यानुं । तेन त्र नात-सत्यताआतिना मत निररत । तदेव त्रह्मज्ञानात् ओइरिति आचन्तकूलाकाररुन्धम्। देव तन्मन्थस्य पश्वमं प्रतिपाद्य मति । पष्टप्रतिपाद्यनिरूपणम् षष्ठ प्रतिष्ठान to aver अज्ञान, तन्त्रह्मात्मविषयम् । मैं तु व विषयम्, नवा बात्मविषयम्, परन्तु तयो पेयविषयम्, महात्मनो मिन्नत्वे सति संसार-तद्दर्शनयो विलोपासम्भवात् । द्रष्टृ-दर्शन-दृश्याना मध्ये एकस्यापि सद्भावे त्र्याखानेव सद्भाव अवश्यमा। / दृष्टव-नीव-मावामावे ज्ञान-व-बावावामे च धीनदश्य-दर्शनयो. माव वचमावी तेने मह्मज्ञानार् बनावृत्तिष्ठक्षळ-दश्यामावत्युत्ते बह्मामएण्च-विषयनुं अज्ञानमय संसार, तन्नधि अनवृत्तिक्षळो मोक्ष. त्युत्तमति । तेन मोक्षे अधिष्ठान-बाज्ञानद् अन्यत् न प्रयोगनम् षि सिद्ध मवति । तथा न तन् ज्ञान-धारा-संरकळार्धम् पुतज्ञानस्मैव आवृत्ति. प्रयोननम् । प्रतिवषे प्रवहे सति उपासनावीना 7 अनुच्छेयत्वम्, अन्यथा तेषाधि बनावयत्वम्। वेव तष्ठान्नस्य भवन्त सुताक्षर-ब्ध षष्ठ प्रतिपाद्य मति । सप्तमप्रतिपानि पाम् सक्षम प्रतिपाद्य रासारस्य अज्ञानमूर्वे सिद्धे अज्ञान् यथा अनाद्रि सान्त, ससारोऽवि तथा कृति सिध्धति, बएण्ज्ञानस्य ज्ञाननायत्त्व ध यथा, तथैव संसारस्थापि, ससारस्य सत्यत्वे तस्य ज्ञाननारयत्वनुं असमवमेव । तेवा मते ससार. अनाहि अनन्त व च मविष्यति, मैं तु अनाहि सान्त । तेन द्वैताद्यपर-मतवाहिना सिद्धान्तो न वुपमोपलहा
Page #53
--------------------------------------------------------------------------
________________ भयमः पादः-ग्रामसूत्ररचनाकौशलम् 47 श्रमप्रतिपाद्यनिरूपणम् अटम प्रतिपाद्यम्-तद अनान न नानागाव-पम्, तथा हि यनि एतद् मनानम् अमापं स्यात्, तटा मामात्मनो अमेआनेन ताम्य अमान्य ना-नापति मवेत् । न तु, तदस्ति । न केनचित् मानेनापि अमावस्य नाश सम्मवति , अयन्तामावस्म नित्यत्वात्, भागमापत्वेऽपि तसिद्ध धर्मिप्रतियोगिनानाजानाम्या व्यास्तत्वात्, प्रागमावस्य नन्यनयायिकरपि प्रभागनिरूपणेन निरस्तत्वाच । एतयं तच्छाम्य अष्टम प्रतिपाद्य भवति । नामप्रति पाघनि पाम् नवम प्रतिपायम्--अनानस्य मावनात् तत् स्वाध्यमेव आवृणोति । तथा च अजान मानामितमेव, न तु जहावितम् । तेन सुखमम्मणो न अनानाप्रयत्पम्, किन्तु अमानात-jI585-यामण पव अस्य आयपत्यम् । तेन मनानम् आत्मास्यमम् मात्मविषयक c। पावन जीवभावक तावद् अस्य सत्वादिक , ततध तत् सत्त्वमपि प्रातिमासिकमेव । एतेन दृष्टिपा सटिरिति मतं सिध्यति । एतदेय "तच्याबस्य नवम प्रतिपाय भवति । रामप्रतिपाद्यनिरूपणम् शम प्रतिपाद्य तदेतद् अजानम्, मनान-जन्या या बुद्धि, तस्या च या प्रसाकारा वृति तया एव अजान नसति । धामणा मह अम्य पिरोधिता नास्ति, तस्प तंत्र अमावात् । तेन तदान जानपत्ति-नारस, न ज्ञान 185-नारस मवति । प्रम च तेन पृत्तिव्याप्य, न तु ज्याप्यम्-प्रत्यपि गतस्मादेव सि यति । तदेव तच्च स्य दराम प्रति पाय मपति । तथा च अय niSkA"pramAnAve-मुफिन फोपासनानित । तचित-मल-नासाय क्रम-समुन्धयस्तत ॥ मज्ञानोत्पन्न-समारो म्म्म्क्याविन्त्य्ति। अतोऽज्ञानं भवन्मिय्या, हसते न तु विय्ते॥ भाष तदान स्वाश्यावर पुन । समस्यामनिर्वाच्यमेतच्छास्त्र-विनिर्णय ॥ मम्म सत्यं जगन्मिया जीवो प्रमेव नापर । अयमर्थ व सूत्राणां सर्वत्र पर्यस्पति ॥ ___वं च यावन्त सिद्धान्ता मतमतानुकूलन ते सर्व एव एतदुपक्रमोपसंहार मक-सूत्रद्वमादेव दम्पन्ते । नूनम् "ta35 मगवद्-व्यासस्य अपूर्वम् अनन्यसाधारण कौसलमेर, यद भयन्त-सूत्राक्षारत एव वेदान्त-प्रतिपापा सर्वे एव विपया ज्ञातु सक्यन्ते प्रेक्षापनिरिति । एतदेव शास्त्रमातिनान! अत्र अभिधीय्ते। विस्तारमयात् सूत्राक्षरत एव मन्यद् वेदान्त प्रतिपाचवेशियम् न अत्र प्रदर्शितम् । विधता नियजिमवनम् ननु पवि-तात्पर्य-निर्णायक-लिलाना मध्ये केवलम् एफेनैव उपक्रमोपसंहारास्येन लिन यनिरूपित, तम तार्य भवितु युक्तम्, अभ्यासायपशिलिज-पचकाना तत्र अनक्यसात् । यठेव तलिमपटकसाधारण तदेव तात्पर्यम् । तेन अत्र उपक्रमोपसंहार
Page #54
--------------------------------------------------------------------------
________________ व्याससम्मत-मसूत्रमाष्यनिबंयः सूत्रद्रय-साहाएन चतु तात्पर्यत्वेन वर्धित, तब तावनॢ रळीयुं, चावज्ञ शिष्ट-जिज्ञ पद्म: परीक्षितं चात् । सत्यम्, तथा त्तव्ये सति अत्रेव सर्वे ग्रन्था आछोपनीया ह्यु, तन्न अन्न सन्मान्यते सन्नते 2 ततश्च सर्वेषा सूत्राणाम् अर्थज्ञानाद् ऋते अभ्यासादिद्वारा स्म्ग्र्सूत्रार्थीहोवन मैं सम्मति । सर्वमूत्रार्थध्ध शास्त्र-प्रतिपाद्य-ज्ञानाधीन, शास्रतिपाद्यज्ञानं 6 अभ्यासाहि-गाजऋतिवाद्याइनिबएण्यतन्न, तः पुनः सूत्रार्थनान-सापेक्षम् । तेन सर्वजिज्ञाना प्रयोगो नात्र सज्ञ jbate, vAoiSApataeNzra / parantu तथापि सर्वांगि जिज्ञान्यत्र प्रयोव्यानि, तदते जैन जिन निर्मांत बर्थान साय-वीन-निंत. चात् । तवा आत्र ति. ? चतु सूत्रीभागेन तेषां प्रदर्शनम् तवर्थ दौरानुं m उद्भाविचतुं शयते । दरयते 6 प्रथैडस्मिन् नतु संन्यावहम्ननेन तिपाद्य-विषय-vaSa~nA हारीति अवन्विता व्यासेनमावता, या अन्यस्वास्थ नह्वार: अध्याया:, सर्वधु अध्यायेपु षत्वार पाना ति । तस्य जोमिसन्धि कृति ञाओव हम्, अतो नात्र पुन. प्रपन्त्रते । तेन, अथवा न्याससम्बवाय-शिक्षानुरोन, प्रायेळ सर्वे माव्यारे त-प्रन्थस्य सर्वे प्रतिपाद्य-विषया नतु सूत्री-माओनव वळताः । नतु.भूलीमार्थे तेन तबन्थय सारमृत., वीनन्दूतो व वस्तुं ते । तेन वि धनावि ऋतुवुं सूत्रेवु अभ्यासातिमि. शिवृद्धिज्ञपश्च तात्पर्यनिर्मय. त. स्वात्, तदेव तात्पर्य 7 कृति उपमोप-संहार-सिद्ध-तात्पर्येआर्षि अनुमुळ स्थात, ता तादो तात्पर्ये हैं पिवित्रतिपत्ति. सन्माव्यते, तथा 6 अस्माम् फ्रेसिद्धिश्चश्चित् सम्पूर्णतः चाण्यतीति वचम् आगामदे |व श्वेत् तेवा वानीं गएण्न्मातिसूलत्रयम् Az2ओषनीयम् । 48 द्वितीयसूत्रमध्ये तेषां निरूपणम् द अस्य तंत्र "नन्मावस्य यत" कृति द्वितीयं सूत्रम् । अस्य ., यत. यवस्तुन', नात, नन्माविनन्मस्थितियं मति तत् मा । तेन यतो अस्मात् आरात् नातो नन्म, तत् छा, यतो स्मिन् आरणे नात स्थिति, तव् त्रा, यतो स्मिन् 6 आरणे नात ज्य' तर् बारूति त्रिविर्यं नारुक्षां सूत्राक्षरत पुर्व प्राप्तम् । तथा 6आळ-तये यन्त्रह्म अवाम्यते, तन् त्रा नात पावान-निमित्तपम् ङमय झारखं मति । चत धृतत्त्तत्र-क्षितश्रुतौ "सत्यं ज्ञानमनन्त वृक्ष तस्मात् व धृतस्मार् आत्मन भाग संस्कृत, सामान् वायु, वायोरशि, अमेरापी अन्य पृथिवी" (ते श? ) नृत्यत्र, तथा "यतो वा मानि मृतानि नायन्ते, येन नानि लीन्ति, चत् प्रयन्त्यमिविन्ति sarvaninAsaO तद् नन" (ते 30 रूआ? ) त्यत्र मित्र-निमित्तोपाद्वानवारळत्वमेव बळ परिन्ध मति । डाआनिमित्तारायो. मिन्नत्वे दमण अर्वोत्पत्तितिनां मन्येत व च तत् निझाम्य बळ, वत् प्रथममृलेख प्रकृत, तत् इ कल्पसू ? वचवम
Page #55
--------------------------------------------------------------------------
________________ मयमां पावरे --त्रागावनारा m 49 आईसीया कमिने मति "गन्नापम् यंत" कृति । अनैन पत्रगाळनुं उर्जा मति ) तज मयम तावन् यता नन्म" कृति पण मळे "निनुं प्रकृति" ति अनुज्ञाननति अम्पंदंतता छपावानवमेष निमित्त्वालमां नीहायमति। तेने mR'dasya प्रति व, तख्तो वर्ण प्रति ड्व, नात् ति प्रमा तपाद्यनत्वम् उर्जा म्यान् । तेना माळ v अंर्तावनेष समवायो या नाआआरेग परिणमते प्रयिते वाति परिणामवारेन विवर्त यादेन था मान्येयम् । तत्र सम+ग पीतवाळुं खावुत्पती, तथा शाळविपक्ष परिगतित्व मान् य त-स्पद श्रो विचत्यिक अनियमे वैत सिआथेइ 1 कमळ नियत्र मखयेत 1 ता सति पणे प्राप् चर्म आवीन, शोनी सन्न वर्तते, पेवि सर् प्रश्न न वर्जिग्यते, तो विद्यते सम्पूर्णतया प्रतितात्त न दआते कृति । यंत्र तया दस्यते तत्र माविकृति प्रार्तीतिई v 1 मखम वितियज्ञ लेवुं. त्यवर्त श्रृति थत मते तन श्रुतिस्कृति-विष्णुप । माख अविधात्विक् अश्वत्वम अनत्यं निषाविष्ट 6 युती श्वेती ज वस्तुराझ्याषिती । बेवषम्य विकारत्व तेमा बीचनक्ष विधर्यारत्न स्वान्त चेन, ता स बेनोरामम्पन्य सभ्यतया न मळीय । थतो यवंशस्थ विश्वार स्वात्, आ अंश मैं मविकीरण र्यात्वम् अनुत्ते । तत्र निसभ्य पुष्पनाम वैं। तत्र विहारम्प अत्यंत्वमेव बर्नयम् । तेना मतियानुं सद्गुरेइय स्वीकार्या मर्यात v ज प्रतीतिय । / कळ जैन समकेळा खावुत्पत्तिख्वीकारे. युनी रमतोविन् द्र श्रमय विवर्त वृति सिति । अन्न यित्रम विवर्त्तवा य पविष्ट mavRita परिणामाऊयारिनोधवा आम्नयात् ना त्र तु र्पारेगामान मळतनी परस्पर महोत्साहन मत्सर्गतिष्ठते ! पस् तु मत पोत विश्वासदम्, प्रद्युत सयो विवाद् अनिर्धननीय-मावानुजम । तथा दिग्मवादिनां मते - जग यदि श्रश्रण एवं जातं स्यात्, तदा तम्म जन्मन मारूं तत् नात् तम्य जाणे कळि आसीत न चा - कि तंत्र खावुं. बासीद्व्ययेळ, ता नन्नायेस्ट यंतात्ति टुर्नारा । अप एवुं सूक्ष्मपळ बक्ष्य पण वीं नात् तम नासीत्, ता (तन्य a"--त्युजे नन्मनस्य अर्थर्योष v त स्वार् । नाम्बन्धन मा पति गावुं त्रण वात, ता तथ्य अन्न पति संते यम् माळवा आरळत्यं चन् 1 बबनावेव बनात आरां मति, न तु त्रस। अंत सुक्ष्मर्षण नात्तत्ताया स्वीयारे श्रम खात्रआ व्याद्दत स्थात् । यत न वर्तते तथैव अन्नत्येव सातम् ! चैत् तु विपते, तस्य नन्म 5ने सिद्धसांधत्त्वोष उम् । या पुत्रनन्मना पुत्र पितृमातृशीरे तेवान्तरे था पि 7 वर्तते मत्येव सर्वे हन्यते। अत बक्षत विधमानचे व सन्म मति, न तु सत* विद्यमानम्न, थया पोत्पत्ति पन्नामावावुं मति-नृत्येव समीपीने मतम् ।
Page #56
--------------------------------------------------------------------------
________________ 70 वासणमत-ब्रह्मसूत्रमाध्वनिर्णय गत व न ज्ञन्मनः प्रान, सत् न त्राणि थम इआसीस् फ्रत्येव स्वीकार्या तेना चामवाः एस%आण्यवाहो वा सज्जब्बते न तु घरिणामवाव: | तत्र परिणामवादिनां मतम् अत्रे परिणाम-वतिना प्रतिवन्ति त इर्य वेर न वत, ता वास्तुति tai8 वर्ष न हन्यते ? धटाथी न मृषिष्ठम् बारिख्यत् ! सपत्प्रवृत्ति-नैनत्व-वनात, हार्य जाळ पान्त शैव वर्तते येव वीश्वार्थ फक्य पान्तरता कार्यय कारणे अन्य#वस्था रूत्यु . सतः अवस्थान्तरता-पाटुनमेव ते नन्म वत्पत्ति फत्येव समीनवी मता पर्व 2 वापि त्रह्मणि बन्यवस्था वर्तत, तत, पुर्व सविर्मवति ! अत: saRAryavIvIparanane परिणामवा: हव यु, गारमवारे अमावानुं मावोत्पत्ति सादुं भाग्यवीवीपरना मसल्हर्यवावो ने गुरू कृति परमवामेटुं बत विद् हतद्रव्यवस्थापन्नगाते ब्रह्ममिक्सवेन अवस्थान मेचने हेवित् मिन्नामित्रत्वेनेति आचातु प्रतिपुरुषवाहिन सात्या, चत. तन्मते धकृत व, परिणामे जगत्, अथवा ते परमाणुप्रभृतिवादिनी नैयायिक-वैशेषिकविशेषाश्च । तथापि व्यवहारतः न्याथि वैविश्व मार्यवाहिनः फ्लेव मन्यते, तुं परिणामवाहिन रति ! यत. तेवा मते परमाणुप्रकृतीना संचानविरोष जव नान् ! एन्याह्य ब्रह्मारखता-वाहिनी, अथवा त्रह्मशक्तिशाखतातिन. शिव-शा- वैवाय । फते वहु प्रयेळ विशिष्टाद्वैतवातिनो दैताद्वैतवाहिन क्ष्यात्रिना समाचायत्ते . त्रण नात. ऐश्वर्ण मिक्सरळ वा अथवा शक्ट्रिऋण अवस्थानक्वीवार, त व पुनस्तस्य पूर्ववत् याविवान् ! तेवा मते नीवन तो ब्रह्म सह सुवर्ण- ज्योरिन मिन्नमित्त-सर्ष स्वीयिते . सारणतीवामित रळस्वरूपत्रक्षापिरिणाम. हव नाद्रपार्य मवति तनते हजारोः पूर्णतया गमे? स्वीकृत #आर्य तथा ताळशोरपि मिथ्यात्वमेव शिर्माता राज्याश्रयं ब्रह्मात्र सवस्तु छार्य कन्याविक्यावि सर्व तन्मते मिथ्यव मत । सर्यवाहात्यपरिणामवा अर्थ वारने सर्व वरणात्मना रावल्यत्मिना व चत; स्वीकृत चत, ततः हार्येआरायो मेढामेसन्व-घटित-परिणामवात, पव सिध्यति, नती. सत्यवं ज वीर्तव्य स्वातुं ! ते स्वातन्य इतु शशिक्तिमतो अमेडपि शक्ट्रिपरिणाम हवे नात, तज सत्यनिति मन्यते ! गत सत्र हत्यत्वे मिथ्यात्वय नामान्तर मवति थर थर अमिन्नता समवति, शैव दिने मित्रता उपस्थित ! बत. राषितो. अमे तरस्य परिणामे समाने वतो व्याधातो पव 3पनाते ! तेन स्वार्थवा नात्सल्यत्वे न वास्तवं मवति हवे ज परिणाम पतानि थव मतान्तराणि दयते ।
Page #57
--------------------------------------------------------------------------
________________ मयमा पाद-प्रसम्बरपनाकारालम् । / माम्बोधिना परिणामपाइनम् अब तु आरमपादिना अन्यमान हरपते । ते तात मन्यन्ते- यदि कार्य कारणे पर्वत, तटा फ न तत् कार्य तत्र दृश्यं भवेत् ! मणुपीक्षण यन्त्र-सायन पचीन पूर्णा वयन-पृक्षोऽपि द्रष्टु शक्यते, तम्य तत्र भन्यतापा-सत्त्वेऽपि । तन्तुष तु पो न भन्यपस्यापन सन् पति, अनिल पटो न इसते फवचन । भत फार्य पारणे न पते । विधमाने मति तद् अपस्यो प्रश्न गयेत् । ततध यम्प कार्यम्य फारणे अयकमायेनापि यन, गया पनि यसयर्सने, तन्य ततो जन्म-इति वक्तु न पश्यते । पर्वमानम्य जन्म न गमति । अममानव जन्म 1 अन्य यततापछि नापि मम्मपति । वरयान्तर मासन्य पत्तव हि सा । ंइतते म्पपरानिदोष एव भवेत् । अतो यस्म यतो जन्म, तत् तत्र न पियते ! अभावाद् मायोत्पतिरिति यद भापकल्पन, तप सम्पक । अमायन्माना मावो त पाय मम । अत भार मवाद एव समीनान । तेन तन्तुम्य पटोत्पतिम्यले यया कारणमत-त-तुपु पार्यम् ममत, पारणा औसत एव पार्य सपण पचतेतया सामणि तन् जगत् न फ्यमपि पिचत, समर्माण त जगत असटेप भवति । तस्मात् मत न जगत जन्म, किन्तु ममत एप जगतो जन्मादिकम् इत्येव वक्तुम् उचितम् । सत मपम्यान्तरता-सम्पादनमपि न जन्म-पतम्य अर्थो भवितुम् महति । न कोऽपि कस्यचिद् परतुन अयम्यापि पम्प एव जन्मत्व स्पीकरोति, अवस्यापत सत एव जन्म-इत्येव सर्व स्वीमियत । तेन असत पर जन्म, न तु मत । मत आरम्मपाद मक्काम्पाद एव वा समीनीन, न तु परिणामवा- कायादो या इति । उमयोपियाई विपतमान एवं च पक्षस्य-समालोचने कृते उभयमेव अशत सत्यम् असत्यं च इति प्रतिभाति । तथैव उमयोरपि मम् अने व इस्यते । फारणे कार्यम्य सत्त्वम् अमत्त्वम् इति समयमेव प्रतिमति सैन विद्धयो सत्य छूत-क्षणन् मनिर्वसनीयत्वमेव कर्थय सिध्यति । तदेव स-समियम् । न या कार्यस्य उमयात्मपत्वं सदसत्यम् । सदसतो परस्पर-विरोधात् न सामानाधिकरण्यम् । परम्पर-विस्मयो सामानाधिकरण्यस्य निर्वचनासम्मपाद अनिर्वचनस्यत्वम् एव युक्तम् । यत् च तमाममिति करमते, ताप पस्तुत सत न या अत् भवितुम अर्हति । अषयविपत् tampa atiririculd I एवं सदमा यादोऽपि निरम्त । अत सरमदामिन्नपार एवमतिष्ठित । अयमेव विववाद अनिर्वचनीयवाद सतारणपादो वा। एतदेव आरम-परिणाम पाठयो विवाद-लम् । ततय मिमिन्न सम्बन्धोऽपि अनिर्वचनीय, समान-धर्म-सम्पन्यापच्छेदेन भेदाभेदयो विरुवस्वमापत्वात् । अस मान-धर्म-सम्बन्धापच्छनि अबस्थिती सत्यां मेव-सम्बन्ध एव सिध्यति । अतो भिजामिनाप
Page #58
--------------------------------------------------------------------------
________________ 52 व्यावसात-ब्रह्मसूत्रमार्थना वाविनोडपि मेवाविन व वेवान्तिना मते मित्रोमिन्नत्वनीन्द्रधु-शे मेढ पर्व मिस्त्री, चत. जे ते न तु विघतो अमेवरतु पारमार्थिव । मतो मेवा&लः मेवावातोडी मिथ्या मेवाश्च सनातिवात हव, स व चार्ज युध्धि तेन ते विवादिन. फूट्यदिनान्ना चात्यायत्ते यथा शु रनतोत्पत्तिः प्रातीतिवा, न तु पारमार्थिवी, वमेव श्वाथ्यनात प्रतिईति ने तुं पारमार्थिकम् । मैत्र शुत्ति-थानीयाधिष्ठाने सत्य, रन्नतथानीयारोग्यम् सत्यम् नृतं वास तव विवर्तवातिना मता बार-परिणाम वतिनो विरोध4मेव अय विवाद फति मन्यते । पतन विवर्तवाहीनुसारण ग्रंह्मळ नातः 1न्म, न तु अन्यतः तश्चित -हति मतमेव पर्यवस्यति । तथा 2 'ब्रह्म सत्य नान्निध्या जीवो वर्लेव नापर फत्येव गई. "धतोडल्य सन्म ति "नन्मावी चत" रूति सूत्रोनाक्षळतः सवा ते न ब्रह्म द्रितीय क्षख्रिम् हवुं द्रितीय य ग्रह्मक्षळ "यतोड स्थिति" ति, चत्र "एन 2 नातानि नीवन्ति" रूति वृत्तिमाम रस्यते ति, ततोडीप ब्रह्मळः सत्यत्वे, नातो मिथ्यात्व, नीवी ब्रह्मामिन्नत्वे ja sidhdhati che to "यतोडल्य स्थिति" हत्यंत धटावीनां मृत्तिमय स्थिति, #ळवीना सुवर्गे स्थितिवा, पटस्थ तनुषु स्थितिवत, तरजाळा तार समुद्र स्थितिवन, शुक्सिज्ञतावीना सुऔ स्थितिवत, बह्मबि व नात फर्य स्थिति कृति अवगत, नामत अन्यत्र रिथतिस्थ निषिध्यते । मृतातिपु ghasthitivasthitiwlmane "नादुं मह्मळ स्थित" क्यु न विधि सार्थक्यम्, अन्यत्र स्थित. शनिवओण्रणा । श्रखेव नात: स्थिति त्वो, नाद्ः अन्यत्र रिधति. निपियते. अतः नात ने स्वाधीन-सात्वनुं स्वाधीन-लताजी विडिआधार-निश, न छोडप होम . तेने 1 मिपि वधे उपईइ मावत्या कृत्य मोडल्य पराधीन-सत्तात्वम् सत्र श्रते पा तलैव उपवेशी अपूर्व सार्थ ज थतो नातः स्वाधीनत्तावित्वमेव समा : निश्चय, स हवे झमः । तन्नाग सत्र सार्थक्यम् आ न वा घटीनां कृत्तिकाया sthiti, zurUiragatALIno zuw sthitita वात मिते समयत्र पराधीनतत्तत्वेइ विद्यते व्यवहीरात्रे ज मोरव वर्तते } मेवस्तु स्थिति-माताज्याधिस्यम् व । रझुसर्प-नन्य-मीतिवशात मृत्युपे संधएते ! गुओं रतभ्रम-वगात् मिथ विरोघोडपि नायत ! पतेवु सर्वधु आवुं वार्थ #आरो वि विय, तेत्रे रिधति हरिश्च यतो ना त्रबळ इस्पितमे ! वातो ब्रह्मबि स्थिति. रति कल्या नवत्रणो अतिरित्ते विमपि नास्ति, चले नर्त स्थिति विश्वयितु ते छे व्र वेवां वीतेनैव नात स्थिति व बत्र . मेवति । अधीन-सत्तास्य इतित्व मिथ्यात्वे वा संव मनु
Page #59
--------------------------------------------------------------------------
________________ मयम पाद'-घसम्रपनाकाबलम् उचितम् । एतेन जगतो मिथ्यात्वमेव उपदिष्ट भवति, तथा च विवादोऽपि अव चोदित अस्ति । इत्यत्र नास्ति फोऽपि सन्देह । प्रह्मण प्रताप स्क्षणम् तथा च तृतीय यद् ममलक्षण "यम्मिन् जगतो लय तद् अम" इति, तलाव पूर्वोकमपटीदतम् । यतो यस्मिन् जगतो लयो जायते, तम्मिन् तज्जगद व्यक्त withruNa वा पति न था । यदि फेनचिद् पणापि यते, तदा लय तत्र न आत्य तिको निरपरोपो या। सावोप लये च न लपराब्दस्य मम्पूर्णाऽर्थ परिगृहीत स्यात् । तथा सति स्प स्य अर्थसको एव मृन्त स्यात् । अप्रकिकपिपये पतत् तु नैव सरतम् । पव चेद, प्राप्तणि जगत सम्यक लये सति जगत अत्यन्तिक अमाय एष तत्र भविष्यति । UAEso लयः, तेन, जागरे स्वाप्नविलयस, ञ्क्ता निरजत लयवद एव भवितुम् उचित । तथा सति जगद् ममणि कल्पितमेव इत्येव सिष्यति । अत "तेन प्रागुक्त सिद्धान्त एव दृढी कृत , "ग्रह्म सत्य, जगन्मिय्या, जीवो प्रायैव नापर" इत्येव प्रमाणितम् । / एवं च मयमसूत्रेण यत् समस्यत्व जगन्मिथ्यात्वादिक च प्रतिपादित, तदेव एतत् सूत्रेणापि मामगो लक्षणलयेण समर्थितम् । इयं पुनरुक्ति तेन प्रागुक्त-पइविध-तापनिय+PiRInaI मध्ये "अभ्यास-नामफम् एकं लिमिति वक्त shkyte। अतः प्रागुकोपममोप सहाराम्य- लिन सह मस्य अभ्यासस्य पक-वाक्यता जाता इति इत्यते । तेन म्द्ध्त्म्तानुमारे घातिपननो पतास्त्र प्रतिपार्व पति ततश्च एतत्सूण "उपपरि-र्नाम अपर लिममपि उपर म्यते । यत एतेन वेदान्तवयम् EPO4 प्रण लक्षणम् ! ! लक्षणमेय अनुमिती हेतुर्मवति । यथा मनुप्रीदिमत्व परस्य लक्षण, गल-बलवत्य च गोलक्षणम् । पास्य गोच्च अनुमाने कन्य, ते द्वे हेतू भवत । तेन एतचतु सूतीम में यद यमलक्षणम् उक्तं तत्रैव 'उपपति-र्नाम तात्पर्य निर्णायक-लिरम् उरम्यते । एतेनापि उप मोपसंहारास्यलिमप्रतिपाय यन् माया+ जगन्मिथ्यात्वादिक, तदेव पतज्जन्मातिसूत्रेण विनापितम् इति प्रदयितुं शक्यम् । एव च सूत्रद्वयन पविध-तात्पर्य-निर्णाय+-लिलाना मध्ये श्रीमि लिमानि उपलव्यानि । तै सिमिरेव एतच्छात्रस्य मतिपाय यत् अतयारय-गन्मियात्वादिक तत सर्व सम्यक रम्यते एव । सूतीपसूत्रमध्ये तेपी प्रदर्शनम् ततश्ध तृतीय सूत्र "शासयोनित्वात्" इति । तस्म सर्वसम्मत अर्थ -शास मेव योनिः प्रमाणं यस्य तद् प्रक्ष । " तेन तदेव व अनेन शाशेण प्रतिपादित, पछामात्राम्यम् पन पक्षानुमानाबपर-प्रमाण-गोचरम् । 'औपनिषद पुरुप पृच्छामि" "तद् प्रम उपनिपल्परम्" इत्याविभूतिम्म एतदेव प्रमीयते । तदेतद् अझ नशिपातमा
Page #60
--------------------------------------------------------------------------
________________ 54 ध्यालमत-ब्रह्मसूत्रमार्थनिर्णय यस, वर्ल्ड रेति ! थतो निर्विशेषाद्वैते प्रत्यक्षाघार-प्रमाणाना नपयो, प्रमाणाना सत्वस्वाधीनत्वान् । निर्विशेषाद्वैतम् असक्रमेव, अन्नवाळा सह क्वन्वय मयोगाता यद्यपि पर्व शास्त्रस्थापि न तल कामाख्य चात, तथापि निषमुनि वैश्वित तत् सन्मवत्येव हृति प्राण डपतिम् । हवे जे बाळ सन्नत्वविक्षयापि तदन्यत् सर्व मिथ्यति प्रतिषावितम् मिथ्या सहु सत्यय सर्वान्व. सोडप मिथ्थव आ तेने ब्रह्मान्यस्य सर्वस्य निषेध । निषेधप्रतियोगिना सः सत्रह्मळ: सन्वोडपि मिथ्थव मवति । स थ देरां मति, तहेव मिथ्या मदम् विसत वध्यापुत्रादि, तन्न मिथ्या । यव सत् तवपिन दृश्यम् थ दर्य तहेव मिथ्या ! तेन ब्रह्मळ शास्त्रमाल-वात, तस्य निर्विशेषाद्वैतवुं, तेंद्रिय मिथ्यात्वे सिंध्यतः । तव पूर्वसूत्रद्धनापि पपावितम् । मतः मंत्राषि "अभ्यास क्षळ-तात्पर्यनिर्णाय कि तुम ! ततध अनैव "अपूर्वत-नाम सिद्ध प्रचतुं शक्यते, तो यत्न पूर्व नात, चन्न पूर्व केप डायेन ज्ञाति, तहेव "अपूर्व त्यत्र न प विप्रतिपत्ति. | पर्व चन् विज्ञास्य ब्रह्म, तो दर्यनात नन्नाया, यज्ञ पुनः निर्विरोषम् मओण्तम् अनित्य अने, तस्य शास्त्रमाअआख्यत्व-स्थ" अपूर्वमेव । पतव शास्त्र-मान्रख्यत्वम् तसूत्रण विज्ञापित तेन थ ब्रह्म डपनो संहारातिना प्रतिपादित, तव श्रत अपूर्वविध्यत्वेन प्रतिपाद्रित सनुं प्रतिन्नित्रयेळ यर् हतछाट्यतत्पर्यत्वेन जी, तेन सह बी पल्यमेव प्रसन् ! निविषाद्वैत-ब्रह्म सिद्ध ब्रह्मसत्यत्व-ज्ञान्मिथ्यात्व-त्रीवत्रह्मामिन्नत्वाढिव सर्व पूर्ववत् सिमेव । पर्व व पतसूत्रण "मपूर्वता"-नामब्रिमपि म्यते अर्थवाद्रस्थापि तसूलेबैव 3pa4म्यते, थतोडवावः रस्तुतिनिन्द्रा-हा ! सत्र शास्त्र मात्राख्यत्वे त्राण प्रतिपाद्य, शास्त्र 2 नित्यम् त्रयम् कृति मत्वा बह्मविवाथी स्तुतिवा छता स्थात् ! तेन ग्राळः शास्त्रमिन्न-नाख्यत्वमपि निनित मवति । पर्व 2 अर्थवढोडपि ग्रत म्यते व आ तथा सति तेना इमतब्रह्मळ, युवा सत्यत्व, ग्रन्यर्थ सत्य मिथ्यात्वम् रूव सुददीशतम् ! गत व पूजूत्रद्धन सह तात्पर्यत्वे ज जीती तेन ढसत्यत्व-नान्निध्यात्व-वीवामिन्नवादि सर्वम् पतर्थवादपतात्पर्यनिर्णय हिन जीधन पर्व 2 तंतूत्रत्रयेळ पन्न-तत्पर्यनिर्णय-जिज्ञानि समधिगतानि ! चतुर्थसूत्र पां प्रर्शनम् नव वतुर्थन सूत्रे 8 महिमपि नुक्रममेव तरन्न सूत्रम् "तन 1 अमया रूति । सत्र पूर्वोत्रा चरि शओण्ंय नायते, पासने वार्षि पतष्ठान्नप्रतिपाइ मवत . वतन्त दे ए इत्रवत् ना प्रमाणेनाने, -वियत्वात; तेन ते, "तुं तन्न, "त राब वि शास्त्रमनिषार्च, तमित्तेव बाबाळा "समन्वयं-सत्तीत पतन नव
Page #61
--------------------------------------------------------------------------
________________ मयमां पा-अबावनाळोहम् तष प्रतिपावन्द्वेव कनिश्यते 1 ता. 6 ताषावाते तवर्ष 2 मान्य-साधनापला के खत्मन सीहतानुं बमण आत्मत्वाच । तर म सगुण सविशेष या स्यात् तदा न तत कपल साम्यमात्र गम्य भवेद्, यत सगुणम्य सविनोषस्य हैं अनुमानति प्रमाआम्यत्वमवि सम्माअंते । निष्फळ-निर्विरोषत्रमळ व साम मात्राम्यत्व, ता अन्यप्रमाणाम्य पचव मति ततथ्य निर्गुणयमण "तच्छा नान वे, तन्नतिपाघवे 1 न्मिय्यावित्ति प्रसन्यते । यौनावतीना मिच्नत्वम् ते प्रश्ननुं निर्गु न समय्यते। अंत तत् नामआकषि बबसत्यत्व गन्निध्यत्व नीवबलामिधानिष्ठ मर्चे पूर्वोत्तमेय म्यते । तस्यैव अन्यलिङ्ग-मति पानितत्वात, तैढव पद्विषतात्पर्य-निआयमिटुं मर्यात । मांचितुं पते । तया सत्ति "मन्न सर्च निय्या गीयो मोंन नार" कृति थवुं आवी 35मोपसदार-बर्शनावरे तत्तम----तसैंय ऊत्र प्रतिनितत्वान् तदेव तब सूत्रात्म्य अन्यम्य प्रतिआवें मति कति विध् । kh एव च अभ्यासोऽपि अत्र ' 55 मनमानम् 1 जय चेत् राखज्ञतिनिपोपनहार र्ध्व r पतयैव चैत्रु तन्मातिआव मळेत, ता प्रत्ययास्य पर्यु बध्यामेयु, ताषि प्रत्ये वाढे, हवे त्र अम्प पोतानु खातेषु, तप तन्तांतेषु र्येषु मधिरळवु, पुन तधिष्ठरळान्तर्पत सर्वेषु द्वेष तष प्रतिपाद्य-विधयाळाम् विद्धो योक्त्व स व रळीय नास्य । यमेव शास्त्रक्षाति-नाना अमिषीयते अस्मिन् शास्त्र । लूति-धान्याने त्रि नापि तस्य पर्न मृत स्वात, ता तेन व्यासानुमते व्याख्याने न धृतम् त्लेव बवत्त्तध्यम् I चया स्म्रुतिमीमांसा पो श्रुतिसरर्ति विहाय सूत्राय ते शोमां व्यासम्मतो 7 मति, तमा मां राजलकृति विहाय सूवा दते सर्च न व्याससम्मतो मळेत् । तज्ञ र्य चाणक्षति अंद्वैतसिद्धान्तानुख्य कृति दर् अत badbhutamatAnuiC अत्र सर्वसूत्राळां व्याख्याने स मिति । मतान्तर ताल्पनिआयहि prom parantu vadhupu अंतमत-विद्धव्याख्यानेयुसनु पतन्मत में सनीनीनम् कृति आआंत मानाभानुन- मन्न-निम्बा-श्री श्रीपति-कम-वज्ञार्नामनु वते वत-माध्येषु अद्वैतसिद्धान्तो महोत्सादेन युतियुत्तिमिरेय सब्डितो दश्यते । ते सर्वे परस्परविद्वताविन सन्तोऽव अंद्वैतमतदन विषये अमित्र-मता मिन, बर्तमतस्य स्व...नार्हत्व न तेइ मतानां दन्यते । सर्वे फि ते बाषचेंपती समाना समवाय-प्रवर्तेआध, बवतारा, महात्मानं ! सर्वे दि ते स्वत्वमतानाम् ख्यातिमृत्युं वयन्ति 5 / तेमां मसेषि युवविध तात्पर्य-निओय आइ तत-समताथै बतिनिपुणतया र्षते v। तेनसूत्राळानुं वर्ष ' F '
Page #62
--------------------------------------------------------------------------
________________ 56 ग्वालसम्मत-ब्रह्मसूत्रम निळय श्वेत सर्वे प्रायेळ द्वैताद्वैत-विशिष्टाद्वैत-मतान्यतम-मतेनैव र्राव्य. ज्येय पर्यवति, यतः अद्वैतवाद-विरोधिनः विविध-मतान्यत मुन्यतया समाश्रयन्ति छुं 6 तास्र-प्रतिपाय न निर्षांत मति, तेन शास्रसन्नतिरपि न निगइता मति, सर्वेषा मतवाहिना मतानैयात् । तथा स्व न्याल-सम्मत-पूलार्ज-निर्णय. पुनः व्यवस्थितः स्व स्थात् श्रद तिनां श्रुतिमात्रोषनीविन् 2 तथापि श्रुतिसन्नति-निखइयावसरे अस्मानिः दष्टम् अद्वैतमत-विरोधिनः सर्वे ज्ञ श्रुतिमात्रोषनीविनः स्म्रुति, अंतः तेवा मते स्मृतिरुव-पुराळविआजाळा तथा योगि-प्रत्यक्षाद्रीना सोजिक-बमाळानामपि अहींजि-वियेडपि श्रुतिवत् कामाख्य मन्यते । षाचित् मतेन शैव-वैष्णवाना तामिहमाषया रविता विवेआ. पि वेववत् प्रमाळ मन्ति । तथैव गुरुमुली-चकाचवर-भाषाषित-पौरुषेय-प्रग्न्यायोऽव ना मतेन वेववत् कामाख्युं समन्ते । गतिनतु अ इविषये श्रुतिप्रमाळमेव समायन्ति सूत्रर् चाववुं-न्यासोऽपि बन्न श्रुति-मीमाता-मुलेनैव तत्त्वोषवेशाय प्रवृत्त, तेन सोऽषि श्रुति-प्रामाण्य-प्राधान्यवादी । "श्रुतिस्मृतिविरोधेतु श्रुतिरेव पारीयसी" कृति वषनात् हतहासपुराळानीना 7 श्रुतिवत् prAmAZ मति । अतः अद्भुतमतमेव श्रुतिसम्मत mavitur'jitam । तथा सति श्रुतिमात्रोषनीविरांधरानार्यस्थ मावतः मतमेव चथा व्याससम्मत, न तथा अन्वेषामिति यितुं शक्यते । परवृत्ति छे तु निम्बा-श्रीपत्यायो वव. आनार्योः अद्वैतमताविन अनुॠत्य स्वस्वमताना श्रुतिमात्रोषनीवित्व प्रथितुं सन्नद्धा दश्यन्ते । तेषा याथात्म्य सुधीमिर्चिमाव्यम् । सूत्राक्षत अद्वैतमतन्य व्यलिसातम् अलाषि पुन: अद्वैतमतथैव व्यासलम्मतत्वे सन्मावनाधवयं दश्यते, यतः 75मोषसहाराविजिज्ञानुसरणम् बन्ने तवाने पर्तव्यन्थय आद्यन्त-सूत्रक्षराथंतो थया या सुछु मवेत, तथा 2 चतु.टूलो-मारोनावितत्तस्थूलाळा पधार्थी चा सचिंतो मवेत, न तथा द्वैताविमतावे सम्मति फ्लेव अस्मामि. गवब्बते । 1 तलाय हेतु तेवा मते फेरवरोपासनस्य तेवनु%0 वं तस्य पा ंख वी । तादगानुप्रत्येव तेवा मतेन अनावृत्ति-आरळवुं मन्यते । तेन त्राक्ष-हष~ यर्जुन्नह्मज्ञान, तत्र साक्षात् अनावृत्ति-पर्, phaeNvaSopAsanayoAE अवान्तरारात्, ताम्यामेव तो. व्यक्तित्वाष । सूत्रक्षरतो मह्मज्ञान-रुं साक्षात् बनावृत्तिरित्येव यंते । अतः सूत्राक्षरतो च. स्पष्ट. अर्थ 7पम्यते, तेन द्वैतावि-मत-वाविना मते हैं सर्थित यात् त्येव प्रतिमाति । आद्य' सूत्रं चत् "अथातो ऋनिज्ञासा", अन्य सूत्र v "अनावृत्ति. चन्द्रात्", द्वितीय सूत्र an"jJAcakSya यत", तृतीयं सूत्रं यत् "तंत् तु समन्वयात् रूति, तेवान् अआरत* व त्राज्ञानात् मुत्ति. त्येव अवाम्यते, नान्य-ज्ञानात, 7 या अन्यसाधनात ,,
Page #63
--------------------------------------------------------------------------
________________ 17 पालन, शिवनी निमीते. तेम स्पिर्व प्रति प्रथम पाव-अणबनावनम् तने चरि विषपासनाडीनां 1 तात्वम् मवान्तरायवी वा मवालीमित मासी, तवा तव #i तेने नितम् तव शिववष्णु-रो-इकृतीनां कानाविना 3अनाद्धिना ना मु इमत्र त्येव मावद्यासह्य वच्चे मासी, ता ता नित तेने "त्रमनिझाला" दर वर हीतन? विष्णुपालन, विष्णुनिझाला, सिवोपासन, पानिझासा-त्यातिपर्व उ र गृहीत त्यत तेमां मर्तवाविन मां व्यासानुमोहितमूल्यव मनुनीया तता वर-नन्या मुईरति प्रकारे छे. नख्यत्वे सिम्बति न-माववस्तुनो नायत्वम् स्थित्व प्रसिद्धमेवा तेना 6 तथ्थामां प्रतिपाघ-विषय बतावान, नग् ताद्यपर-मत-वातानुकुळ-त्येव पर्यवस्थति ! बासमतस्य तपवम् मारान्तरेखापि पतन शक्य छे तथा हिं-मान वेतान्तमत-विधिन ज वात मान-मावाइ वाजा-मत-वठनाय बतमतमेव तष्ठितवा- त्ये शतावार्यनिर्णय प्र प्रति श्रीमती शायरीतेइना पतेना पति ) राज्यते-बावीने मिठ वानमत जोन मद्वतमतमेव बुधिरे ! शाष्ठित्व पासा अपवम् अन्यै, त्रणेता वाछरायण व्यासो दि बतवानी मालीत--त्वत्र शाष्ठिमनूइमषि प्रमाण तन्न "मात्मपर वावाळ" (30 सूत्रन) ति सुख थावरायण मत तिर्लेन उत्पाता मतो वैया इत्रमजुलमन्य बढतवापर- हत्वेव निधीते । पर्व चढनावीना प्रख्यतो "vAsmata"mityanena गौतमतमे 3 मति- त्यपि प्रथितुं ज्यते तथा ति जयापारिक सूत्रातीना व्याख्याने अंततमेव समायळीये, नान्यतु मिषि । पतदेव बाल्या ज्यनीय ! ताहिबाक्यानस्थ डपोनिधम यत 7 मतान्तरेख व्यान मारवानार्यवर्यने, तत् तुं तन्मता सामिआम पासानो क्त योमिआ तन्नत पुति-तार्य-विद्धमपि न लोपाय मवति, तो मानी ममतावि स्वरे मावाने वारयति, "हुं त्यां सर्वपापो मोक्षयिष्यामि मा गुर" ति ववनाता विज दर्य कपासना प्रयोगन, तदते शने अपरोक्षतया मारते त्या मामबिनानाति वावानुं धाक्ष्मि तत्त्वत', पताववन इत प्रमाणम् । अ मतान्तरण सुचात्यानम् गतिनां दई वोलाय, प्रत्युत ख्यमुखारवि, च इमाच्छाई तंत्र मार्ज चरि आ निर्णयोत्रम् स्मा हि लेवान बोवज सावि, तेवा ते ते पशिवनम् बस्मार चत् ज समत- निवाय पतादशी वेद रि ना करन्समवायेन जता चात, चा ना निर्णयाय बनुगुणा मविख्यतीति
Page #64
--------------------------------------------------------------------------
________________ 58 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः, मन्यामहे 1 यादृशः पन्था अस्माभिरत्र समाश्रितः सस्कारवशेन किल, स यदि अन्येषां स्वस्वमत-प्रकटनाय नूनं अनुसृतो भवेत, तदा सत्यानुसन्धित्सूनाम् अनेन महान् उपकारो भविष्यति, अस्माकमपि श्रमः सफलः भ्विस्स्य्ति॥ अध्यायपादसङ्गतिद्वयमपि कौशलान्तरम् एवं च ग्रन्थोदेश्य-निर्णयद्वारा या श्रुतिसङ्गतिः समुपलव्धा, तथैव ग्रन्थप्रतिपाचावधारणेन या च शास्त्रसङ्गति. समासादिता, ताभ्यामेव सूत्रादि-व्याख्याने नियन्त्रिते सति व्यास-मतानुसारि-सूत्रार्थ-निर्णय-सम्भावनायाम् एतत् सङ्गति-द्वयम्, एतद्ग्रन्थ-रचना-कौशल भक सूत्र-भगवद्-बादरायणस्य इति ज्ञायते । परन्तु एतत्-कौशल-द्वयेनापि एतद्-ग्रन्थान्तर्गतसूत्र-व्याख्यानं न सम्पूर्णतया नियन्तयितुं शक्यते, अध्याय-मादाना प्रतिपाध-भेदात् । श्रुति-शास्त्र-सतिद्वयम् अनुसृत्यापि अध्याय-पादप्रतिपाच-विषय-भेदेन तत्तत्-सति-वलात् सूलार्थ. खलु अन्यथा नेतुं शक्यते । यथा साधनाध्याये फलाध्याय वा यदुक्त, तेन यत्र जीव-जगद्-ब्रह्म-विषयक-तत्वनिर्णयः कथञ्चिदपि समान्यते, तत्र स निर्णयो न मुख्या, स तु तत्त्व-निर्णायक-प्रथम-द्वितीयाध्यायाधीनः एव भवितुं युक्तः, अतो गौण: एव स निर्णयः, तेन न प्रथम-द्वितीयाध्याययोः सिद्धान्तौ न अन्यथा करणीयौ । तथैव प्रथम-द्वितीयाध्याययोः साधन-फलविषयक न किमपि अनुस्न्धेय्म्। अत. सूत्रार्थाना सम्यम् अवधारणार्थम् अध्याय-प्रतिपाच-रूपा अध्याय सङ्गतिः, तथा पाद-प्रतिपाद्यरूपा पावसङ्गतिः निर्न्न्या। सूत्रप्रकृतिप्रभृतिद्वारा तन्निरूपणस्ताव परन्तु एतदर्यं न किमपि इजित कृतं सूत्रकारेण । अध्याय-पादादयः कुन आरब्धाः, कुत्र वा समाप्ताः---इति गुरूपदेश प्रवाद वा विना न ज्ञातुं शक्यते ; अध्याय-पादादीना नामनिर्देशादिक प्रतिपाच-वर्णनं वा दूरे आता। अत एव एतदर्थ सूत्राणा प्रकृत्यनुशीलन, तथा पूर्ववत्-तात्पर्य-निर्णायक-लिङ्ग-साहायमपि आश्रयणीयम् । किन्तु तदपि न स्वल्पश्रमसाध्यम्, अतस्तेषा षण्या लिङ्गाना मध्ये प्रथमं यद् उपक्रमोपसंहाराख्यं मुख्यं लिङ्ग, तथा सूत्राणा यत् पदविन्यासादिकं तदेवात्र आलोचनीयम् । एतेन एव अत्र अध्यायारम्भः तथा अध्याय-समाप्तिश्च निर्णतुं शक्यते इति वयम् आशास्महे । अध्यायापानिर्णय अनेन पथा अनुसन्दधभि. अस्माभिः प्रथमं दृश्यते अत्र ग्रन्थमध्ये चत्वारि सूत्राणि द्विरुक्त-पदानीति, यथा "एतेन सर्वे, व्याख्याता व्याख्याता । " -214 / 28 1 . "वशेष्यात् तु तवास्तवाद ॥ " 2 / 4 / 22 . . . M
Page #65
--------------------------------------------------------------------------
________________ मय -मधरनाराष्ट्र "व muzciAtyaniyamAvasthAzvatelakyAWte " राजार अनावृषि इनावृत्ति रात " कार त्र द्रयमे रे भूलान्तर्यातस्य "बापातति पतय पुनरुति दाता दिलीलु "तवा" ति नानात-5ना द्वि इता । पृर्तयने "वस्थापत" ति वातन हिनि पिरा, सुर्य तु "अनावृषि रा" ति समक-सुख्य पुनर्न दते तादनी दिवेनने प च्चे वन्य- नापि न तन्ना मानीतमःन डपमान साढमागम बाद ज भावे नावतुष्ट नव धनु अध्यायानो समान दाता तेना पद्धिविराम बायन्समाणिक पो माह्माणी मओण्न, सा ज सूवडन्मतेडप-ति उज्जयितुं शक्यता पूर्वे समभाव द्विवन अन्य समावि , सर्वे तेना पति अत्तर न उमे नापि अपावे कीर्ति दाता तो अन्यन्मतेष ए चमार ज्यनीयाते तेने सर्वे व्याख्याता स्थाख्याता" ति लग मापाया समाप्ति अने तार्किग, ---मूल्यन dhana"Ahilakha हियाख्यायामां तीर नेबाजु वावत-वार ", अत्रता तिन्म diowvA जोन द्रितीपाध्यायस्थ समाप्ति, तुषारवर्डिना "स्वन्ताप्रतिपद्" व्यारिवेब तृतीयाध्यायार म, ततक "वे मुकिमितरवस्थावत" ti jULa तोपाध्याय समिति, मा "वयेषिते ति पर्व द्विहक्वात, तपर्तिनी "अविरक्त" त्रिप राध्यायाब, ता "मना इशन्कावनावृत्ति शना" दति वेग घसमाप्ति, सत्र समसुत्रय diowtyAra ! त तुं कचवनारीसमाजनपष्मी तेना पग तुरध्यावात्मा-ति प्रचतित अवमेते ! प्रथमाख्यातिपावनिर्णय वानी द्रष्टव्युं त्यबा वे प्रतिपावनविपया प्रायचुस्मनुष्यक्ति पपाम् थायानो नाम "समन्वयाविरोध फायनान्मनि ति विनु युत् फिति बहुना द्रव्य, अन्यायक्वनेन विम् पर बिवायते : सुवाक्षात इत बवा ते 7 वा? तबावी सूरसाहाबेन प्रेममाख्याय प्रतिपाई निरूपणीयम् ! पर्य ना शोप डपायो ते अमा, बापुतानिया 4i विना तथा ति तेणत् मचे मुर्घ च कपामोपसहास्य जि तहेवाल समायणीयम् सत बन्यपाम् मोनने क-वनुं अनिवार्य मत, तता नि सिरानि समसूढोननापीनानि । सीत्रास्टोनने मात्र सबाव्यते, न्यायास्य पोत-पत्वान् ! ततेने मुत्रविन पततुं मयमाध्याय प्रतिपाघननिर्णय जियते तातावत-माखा प्रथम "अमातो शनिझाम" ममत्वाक्यमेव
Page #66
--------------------------------------------------------------------------
________________ * 6,0 व्याससग्गगत-ब्रह्मसूत्रभाष्यनिर्णयः 35 35मः । ततः प्रथमाध्यायस्य अन्तिमं सूत्रं तु "तेन सर्वे व्याख्याता व्याख्याता" कृति । अन्तिमान् अयमेव उपसंहारः । वश्र्व प्रथमाध्यायस्य अशिष्टतंत्राळाम्प्रतत्त्त्तत्रद्रयान्त:पातित्वात् तेवाम् अआ तत मूत्र-ढयानुआं मवन्स्लेव । तंत्र "थातो त्राग्निज्ञाता कृति सूत्रोळ चथोधिआरिखां वेवान्त-वावयावनेन नविषारः र्त्तव्य: कृति अन्ना पत्तिसूत्रसमूहैः तमेव विश्वार समाव्य पसार-पे व्यंते "तेन सर्वे व्याव्याता व्याख्याता" कृति । व्याव्यानश्र्व संशयाद्रि-निरसन-वृमिति प्रसिद्धम् । तेन अधिष्ठारिखां घविषयःवेवान्तवालयेषु वाद्यार्थोनां चे विषयाः सशयावयः सम्मन्ति, तेमां निरसनमेव प्रथमाध्यायस्य सर्वे सूत्र: तमिति सिति । अर्थात् येषावावयानां बपरत्नुं सन्विआते, तेषा नपरत्न-थापनमेव तत्रिरसनुं मति । तेन तादश-संशय-निरस द्रार्विषय-वेढान्त-वायानां जिश्चितनु|तार्थ-प्रदर्शनवरम् । तवेल अनु आतार्थ-प्रदर्शन समन्वयापरनामम् । सम्यक् तात्पर्यवड्वेन वेवान्तानां माख्यन्वयात् सम्वार् अन्य अध्यायस्य समन्वय-नाम सर्वथा सन्नते पूर्व I अयमेव अर्थ: प्रथमाध्यायस्य तवाद्यन्त-सूत्रॠयेन जम्यते । तेन आवन्तकूलषोप मोपसंहारास्त्यन जिज्ञन pataqhathamAdhyAyasya "समन्वयाध्यायः" कृति नाम नुं स्थात् । समन्वयनामद्रहो हेतु ननु र्थ "समन्वय" हति नाम सर्वे माख्यारः गृहीतम् ? कितर्थं अन्यः चन्द्रो नासीत्? अतः सर्वसाधारण्येन तन्नाम-मह N त्ति निश्चिंता जाळमेव विद्यते वर्ल्ड । तवेतार्थस्मिन् स्मिन् शब्दे अप गृहीते थम् पतन्त्रो गृहीतः स्याद् कृति प्रत्यवस्थानुं राजयते, अत: समानार्थ-zaXAntara-म-प्रसन्न, अक्ष निरर्थः । अन्यत् आर N यत् अस्ति तत् तु समन्वयसूत्रे समन्वय-पत्र-हळम् । ग्रन्थस्यास्य प्रयोगने श्रुति-मीमातापम, तत्तु काहेव रम् । समन्वय-नार्यजी तादश-श्रुति-मीमांसान्त तमेव । तेन ग्रन्थननोद्दश्य-मध्ये तेव मुख्यतया प्रयोगनम्, आवानेव तस्य श्रोननुं सौंतमेव । प्रथमध्ये अन्धान्ते वा ग्रन्थर्य मुख्य-प्रयोगन-वळनुं ज्ञ स्वामावि सुन्नतन्न । अंत आवविव समन्वयाध्यायस्य आरो युत्त व्रुति प्रतिमाति । तनेवात्र अनुतिर् । ततथ्य बत्र अपरमें जाळ वर्त्तते; प्रथमसूत्रळ मनिनालायाः sa~vyatva प्रतिज्ञाय, द्वितीयसूत्रेळ तन्त्रह्मक्षळ विज्ञाप्य, तृतीये सुत्रेज सर्च शास्त्रप्रमीत्वनुं पवित्र्य यंत्राळ शास्त्र-मात्राम्यत्वे, ओंपासनावीनां तथात्येषि थ न तंत्र शास्त्रस्य तापम् त्येवं प्ररने सविते तुर्थन सूत्रेळ तस्य समाधानुं ईमाळेव समन्वय-वर्शनावुं नेन । र्मोपासनाविष तादश-समन्वयो मैं दश्यते । बो प्रन्थस्य अस्य तादश-श्रुति-मीमांसाप-समन्वयः पूर्व मुर्त्य प्रयोगनुं मति । ततः तत्स्येन प्रवर्शनुं प्रथस्य प्रारम्भे ध्रुव नळीयम् । अयमेव अतीव स्वीमाविश्व: न्याः । समप्रम सामृतन वस्तु-सूत्री-मापोन उतादश-समन्वयक्ष्य वात, तवेव नतुं.पूत्री-मायानुसरशेन
Page #67
--------------------------------------------------------------------------
________________ प्रथम पा-ममरावनाशीशम् । वय मयमाध्याय "समन्वयाध्याय प्ति अपातुं युम देव सर्व माबारे कृतम् पल पमन्यात-माध्यायस्थ समन्वयाध्यायेति-नामकरण-रहस्य---सति मतीयता वध मस्जिन मयमाध्याये वावनि स्वामि है स समन्वयार्यपर वितव्यम् अन्यया सूत्राणाम् अतिसर-दोपापसि स्यात् । तेन यदि फेनापि पतनियम-रहनं हतं स्याद् पायानी छाप लुख्य अपराध्यायार्य परत्वेन, महिप-साधनापरत्वेना बाल्याने मुक्त रीत, तत्वव्यात्याने न अध्यायानुगत मत ! तयेर ता - समतमां चा द्वितीय प्रमाणे वराळे ति, चरि रर्य सगुणझबपरत्वेना त चातुं, , लौनःऋ लाक्षायो मवे, पुत्व-विनोपण ते अनिधित्वावी तव शक्ति सूर्यतो नात सत्यत्व ना बेत, राज सतश्चर्याब-नियमात, 1 लौषि अर्ध सूवालायं दीरा सो समन्वया वायानु तो व्यासानुमतो वार्षि महेता पतिदेव हीराल्म बत्र अध्याय सतिनाना माता तथा 4 चम अध्यायकति तु बापु तेथी मति द्वितोपाध्याये अविरपति, वृतीयाध्याये सापनलकति, प्रत निर्जीना सानिया न्ने कष्ट - ग्ध्याह्याना क्रितीय बघळे वळे त्रार्यस्तु निळ-द्रापरत्वेन नाध्यिआत्वपल्वेनापित.. वत्र वांक्षानुं पात् + सिन्मळ सपुस्थापिग निखिते, 77 मां तव नित्यविरोषणनविन प्रतिषिद्ध मत विमेन पक्षपातिय ? पस्य देव सर-सत्र नितावित्रविरोधमपि = साक्षात् त्रासरतो स्म, विनुप्रानि आ नवा इमुखत्वातिवा तयापि मनवो पक्षयोमळे विरोधोति । श्रमणो नित्व इतात्पर्यानु तेन मावा ; पुखत्याति तु न तया, मालमिर्यनुंयमध्ये क्लिक्ष्य प्रावस्था, बायस्थयज्वाय त्यर्थ विरोध ! अत पन बाळी निपुणत्वे सितमेव । सतीनां पाप-स्थापत्तानि पाम् अस्तु तावत्, प्रस्तम् अनुसराम साग्मतम् । ततध माया समन्वय-नामाध्याय समज्या पन्नध्यायान्ततानि चानि बषिआणानि सूळ , तक्ति सर्वाळि नोध-पुत्यर्यमीमासा-माळी इदत्ता व्यायानि. तेन -शासक्रति या वृत्ति-सति-आख्या, तव च बबाय-सति. सरग्रसति व्याख्या-त्ये जाग्या ते मारा वतविये मर्च मनि तेना मृत्युत-त्रसमन्वय पर प्रयमाध्याय प्रतिषविषय, हा पर्व मयमाध्यायसातिनिति. .
Page #68
--------------------------------------------------------------------------
________________ व्यासात-ब्रह्मसूत्रमार्थनिर्णय द्रितीयाध्यायतिपाघनिर्णय गधुनी सूत्राबेन मयव्य द्वितीयाध्याय-प्रतिपाद्य-विषयो निय, स व सत्र द्वितीयाध्याय-सतिः अविष्यति , दयते - अध्यायोडवुं ते माख्यारे विरोधाध्यायनाज्ञा कात्यायते । परंतु पतर्थ नैषि सूत्र रति सूत्रकृद्धावता तत् थ ज्ञातव्यम् मय विरोधध्याय-नामत्वम् चुस्या था ईतत सिध्यति, तत तुं प्राव कत् । द्रानां सूत्राक्षरीनुसरखेन तत् साविरणीयम् ! तयेंम् त्रिआपि मा तापूर्य-निर्णयरिश्नने शरणम् तत्र गार्च थर् उपननो पसंहारात्रे जि, तवेव अवस्टन्वनीय, नान्यत अन्यविस्तरमधात । तथा सति हतद्धितीयाध्याय पत्रम-थानीय थत, प्रथम सूत्र तत. "ऋत्यनवजारातोषप्रसज्ञाहिति वेत्तान्यऋत्यनवजारातोषप्रसज्ञात" राश; चिनु गतिम सूत्र तत "वैरोष्यात तु तवातवातराजारर कृति तत प्रथमसूत्रण पूर्वाध्यायार्थ-विषये श्रुतिस्मृत्यो. विरोधे समावित ऋते निरवारर्तिवारनाय श्रुत्यर्थच्चेव अन्यथा- वरणीय, ऋते कृतिमूहवत्ता स्मृति : सर्वज्ञत्वरि हृति पर्व पूर्वपक्षे. व्यवस्थापिते सति निवारवति सूवारः तन्न , "अन्यऋतरपि नवरात्व-प्रज्ञा कृति , कृत्यर्थ हव तत्राषि मननीयः । त्यवावी तत्र कृतिस्मृत्यो. विरोध-परिहार छत' तथा 2 मनन अवरोधोडरि प्रति . | ऋतिद्वयविरोध-प्रवर्गनेन झुरार्थ-विषयविरोषे बीइते मृत्या तवनुएतळ 2 मविरोध बर्शित. चात तेना विरोध-प्रवर्शनमेव मत प्रथमसूत्रण पान्त मवति तव हतध्यायाग्निमसूत्रण स व विरोधः पुनहाविष्टः स्थात ! "तेन सर्वे चाट्याती, व्या त्याता" फल्यनेन प्रथमोध्याय-सिद्धान्त स्मृति- तम्य चावत्त. संशयायः पूर्वपक्षार्थ पद्मावथितुं राज्यन्त, तेवा सवा निसन-ह्मण यात्यानुं कृतमिति स्वाता पतन सम अध्याये विरोध व प्रशित फत्येव वात . चा प्रथमाध्याये तृतीयसूत्र शास्त्र - वात पश्वमसूत्रत्य "मराद्-पद्धति समन्वय-प्रदर्शनार्थ कृतिप्रधान त व अवन्वित, तथा मत्रपि द्वितीयाध्याये प्रथमसूत्र "ऋति-पता पुन "दोषबतन्ना रूति पद्राव, तथा ख्तिमसूत्र "व्याराता-पवात सृतिगोवर-त-प्राधान्यमेव शिवति - "ति अनुमीयते । ऋते सत्र श्रुत्यर्थनुभव-नन्य साराधीनत्वेन, पबन्नी तषिय तोषावोप-विवार-सापेक्षत्वेन, चात्यानस्य तोषवारणाक्नत्वे ज तसैव प्राधान्या तद् माध्याये कृतीनाम् पु-चीक्यता-साधनाथ तळ पूर्वपक्षीनामुं श्रौतत्वखर्शनमेव जउगरम गामीत, श्रुते. पौरुषेयत्वात, तर्ली तवधीनत्वावी तेन तत्र कृतीना समन्वय जीव गुण छार्यम् मवत् । बत्र द्वितीयाध्याये पूर्वपक्ष द्वावितपूर्वेति -समन्वय-विधि-रकृचणा
Page #69
--------------------------------------------------------------------------
________________ विपवि-ब्रह्मसूत्रना जोवा शहानां परिहाना तळ युतिमिल्ममाखानां होमवर्णनमेव पीशल्स मस्जन्द्रित, छूते वहिवत्ताव, पर्यावये प्राधान्या छे तेने अन्न युति समन्वित कर्यो विरोधाभावे विरोष वीनमेव यमुन्च कर्य, तत तव नि मवति । मानुं विरोध, ताधान्य युतिसिद्ध-विषये परत-स्वनय महना, परपक्ष तपदनपथ! पति सर्व त्रीय "ति होपमन' पाल्या-त्याशिन्झो ते, तिरछनत्रयेळ तर्यवा माया माणात् ! अने द्वितीयाध्याय विरोधनाम सुमेवा हितावाय आवो पर दुनिस जनुं मयमाध्याये samayaRI स्वप-सापने ते द्वितीयाप्या पक्ता क्षेप-परिहार्य परपक्षने ज साषिते द्वितीया अविरोध प्रति महिरोइन्टेन कमायो मूत्रत मत्ये नुमते, अमित बापातीयमान... बर्थ वर्णनीयत्नमनमेव बवियर्थ डब्बते . तत इतसहायन परमत-तदनमवि विरोध-शब्देन पीयत वरपक्षतने ना ज पाध्यायज्य नपुत् q? त्र अयम् मिसचिचेवुं मतपु शिविपि तिमूर्व पति ते सादने परमत-तखनाह्या सा, विनु एवु मतेष अंरात युभूइर्व ते, स्मते वाप, तेवा गीता-सदन तर्लेप, पूर्वे पमत-सुखना मवति, शुक्रमूक्या एवा मत्यमां सत्ताव स्वरूपोल्पितत्वा स्वानुमवमूत्वा था औरव तत्वेन बर्नत्य सत्ताव इतन्मत-वने तत्र विरोधंवनमे ते सन् ! वस्तुततु पाध्यायान्त-सास्य-नोन-वैरोबिपीढ-बैरीवाइरान-मायमित रूद्धनम् र्मातो मूतो प थीम-रूखनमेव । वोट न सांस्यायिमतानो रिमूर्व प्रसिद्धमेव थीन्द्र-तैनानां युतिमूकत्व माटे प्रति वत्र पुति-निन्या पाळी नवीनरीद्ध-नानां संपूर्णतया युतिवानो मत वक्ति , ता ता परमतत्वदनानिधाने समुनितम् मिविख्यत्, अति अस द्वितीयाबायस अविरोष रति नाम सामेव प्रतिमति . बधिरमनामनिशात अमात्र चढि मायत--म विरोधचन्द्र पर्य सूत्रबाह्यामि पृहीत - caF : किम् पतवर्य श्री रश न बासीदुं ? त्रीव्यते-अभिन् द्वितीये, अध्याये बोध-सन पव सूत्रद्रयमध्ये दस्यते, मां- " " ' ' , " पर्यायावविरोषो विराहिम रोरो , , ' .y + 7 "महिरोधन" रारोररू र ' ' 2 ' ' * फ्लेन मंआयेडमिन् विरोध लाद्ध ति 'उपक्रमोपर्णहार नियत्तेइ
Page #70
--------------------------------------------------------------------------
________________ 64 वसिसन्मत-ब्रह्मसूत्रमाध्यमिक उचितुं राज्य पर्वर सूत्रपादानुसारण विरोध-नाम हतध्यायय प्रवृत्त सादु फ्लेवम् अनुमानुं शक्यते ! प्रथमध्याय विरोधत्वथानिकास अथ थकि वेत पंथमाध्यायेडपि विरोध-शत् वतुर्युं सूत्रपु दरते, तत्व थे प्रथमोध्याय. तन्नान्ना नामिथी ते ? तानि ज सूत्राणि यथा पामेतीति वेन्नोमथसिन्निविरोधात" शाशर7 "साक्षाविरोधुं मिनि शफार "समाननामपुत्वावावृत्तावंविरोधो दर्शनार् सूत" शरारू "ज्यनोपशास्त्र मवाविवविरोध" शकाशे ' तेवु सर्वधु सूत्रेवु विरोधान्तो दयते, अतः प्रचाध्यायोडपि विरोधाध्यायनाना मिधा, युज्यते इव ? सत्यनुं, तथापि विश्चित् विरोषक तत्र दते दितीयाध्याये डुत्रपि समन्वयशब्दो नो ते हवुं ज प्रथमोध्याये समन्वयः विरोधश्थति जै रान्ने विद्यते, विनुं द्वितीयाध्याये वेवम् विरोधरान्ड इव साम्यते संत्याधिक्यन नात्याधिक्युं ने वायत । तो द्वितीयाध्याय विरोयनाम सामेव, न तु तत् प्रथमध्यायय ! समन्वयाविदोधरान्वार्थो विशेष. वस्तुततु समन्वयाविरोध-शब्दय-मध्ये मेः स्वल्प थवा विषयवंशन पुतच्छन्द्रद्वयं समानार्थी तथापि समन्वयम विरोध वर्ल्ड चेते, तत्र विरोध-विषये सायमन्नेइ वत, थार्थततु संशयस्तत्र न विचत विरोधमणे कु विरोधः सत्यवत् प्रतीयत, तत्र विरोधज्ञान निश्चयहृपम् । tataOM समन्वय: तीववुं वाद्यार्थसापेक्षा, विरोध युरिव प्राधान्यन अपेक्षते तेन तत्र स्वपक्ष-स्थापन परपक्ष-वन्डनग्नेति मयमेव वति । समन्वये स्वपक्ष-स्थापनार्थे श्रुतिव प्रधानतया साथीयते, तु युक्ति बत. बथमाध्यायर्स समन्वयनाम, द्वितीयाध्यायय विरोधनाम वेति कृत्मय सतव प्रतिमति कारोवी युक्ति-सहाध्धन पद्मन्थ-वना-औरानिर्णयावरे कह्युं यत्र क्रिश्चित शास्त्रम् अवरुख्य मतवाह-वर्गनाय मावो : तत्त्वनिर्णय. व्य स्वात, तत्र प्रथम ताव तछाईमद समन्वयमवर्गने वर्ताव्य; तत. विरोधखर्शन हार्यना तहेवात्र अध्यायक्रयमये अनुतिम् ! मतोडय बथमाध्यायय समन्वयनाम, तथा द्वितीयाध्यायस्य विरोधनामी समुविमेव । तत तव सूत्रधारामिमतमपि फति वजुं शक्या . सत्र 2 नैवस्थापि माखीरस्य मतवोडस्ति, सर्व-सम्बतमेव तस्य विरोध नाम 1 मतोडय द्वितीयाचायय या सद्गति, सा तु विरोध-सवृतिवा तेना पद्धिती नी तथा तेमना विरोधमळे रसपल विरोधनुं
Page #71
--------------------------------------------------------------------------
________________ मयम पा कपनीम् 6 थाय पमपि सूत्रम् पताम् अध्यायसन्नति उयित्वान ब्रायनुं सर्वे सूनाळा वास्याने सर्वत्र विमर्थनमेव मन तव प्रत ध्यायय न अमषि सूर्य समन्वय साधन-स्मरत्वेन व्याय, पाम् अपराध्याय-विषयवंत . वि 2 थी "ऋत्यनारा- त्याग, 'तेन ओ मलुन्द्र" दति लेग जा, जे सत्य-चोळयो बपिद्ध हीत्य तो थीत प्रतिपात, तपि सजद् वेव, ते पौत्ववा मा बनृत-पाकिनां वाक्यपु मिथ्यात्वे बसत्यपि ते पशि वाक्य सति मत्यत्वेन गृबते, मा वा व्यमिनाराम-नाना सीनी विवा-वरिवस्त्रावि न वहुमन्यते माधुनि, या या सोपरगण्य मळ्यय सर्वल वि सान्यामा-वि कपाळे विपकादा सर्वमेव मोर्युं त्याक्य मत, तत्व मृत्युन्योपविघानुं 35 -पोशारीना विद्धन्यूडने ज तो विद्धां य ? मळीपर्व मवे, वेवातिना मृत्यननुलारित्वराक्रया थया वा "तपस्याखवा" (राराकर) रति पाश्वत्रसिद्वान्त-स्कूदनम् कृत्वा स्वपन स्थापन-प्रयास रामानुगानार्य-मावत असक्रत चाव, तेना घर मबहळीय व, वियनाम अध्याय-सतिम मनुषत्यापि परपल-' ब्दनपारसतिनाव, तथा पतरूतीयाध्यायय सर्वाळि सूवा विरोम्त्येन व्याढ्ययानि पसक्रति वत् त ओ विशे, लघु अमे वक्यता वतीयाप्राथाइनपणम् असर वरवधूने कृतीयाध्याय प्रतिपाधनियद्रा तडीपाध्यायसीत विछीया रिसावेन तथा पतय प्रतिपाई 'शयन मलित कवितम्, तत्त्व निराआनन्तर तनुज्ञ-सायनस्थ वश्वव्यस्त्राव, त तु खाव प्रति आ दवानी द्रव्यम् पतध्यायय साधनात्यानम् पतनत सूनावश्वनेन कम्पने ति तवर्चम् ममा पूर्ववपमोपर्लहारार्थे रिकमेव शरळ ता थया कर्या कप (वर्म तद्दन्तामति रहुति सम्परिवजी मनिषणामा रास , निम सूत्रध( "पूर्व mukTiniyamawAvatesta वह्यावो" रापर तंत्र प्रयमभूग व्यते-देहान्त-समये नव मुश्मन स मच्छति, पत युत्वनात-बोरवनेन एमने डोग सूग ते क्याय जो ' डीप नियमो ते muwAvasthAmAM सर्वश्रुतिपु अवधारणात् ! जून पति साथेन अन्न सायनमेव बाओव्यतेवता स्पष्टतया अवमतु इस्मते यमन परोस-11वर्गनेन, तव अन्तिम क्लिविय-वर्णनर्शनेन 1 पतवयायस्थ पह. ' नाम पर उपलुक्यते, न तु "सापने त्यनिषानी तयार्षि व्याचा-औजन्म पत
Page #72
--------------------------------------------------------------------------
________________ व्याससम्मत-त्रह्मसूत्रम निळयः साधनाष्यायामिधानंत्युं युत्तमेव ति प्रतिपायितुं शज्यते । तत्र प्रथमं ताववुं बारमत्रळ परजोनामन-अवतरोन मोच-मो-साधनयो: नाग्नीवनयोः अनित्यत्वम् प मति । नाझीवनयो: नित्य-विन्तनेन मनसि वैरायमेव उपनायते । तन्द्वयमेव तेमन्यप्रतिपाद्य-त्रा-ज्ञानस्य साधनाय मुख्यत्वेन परिश्र्चात्ते । नित्यानित्य-वस्तु-विवेवैराग्याम्या विना अनु-ज्ञानाषिजारो मैं यापि सम्मति वित्त-मापनोढनाय पुनयोः चादशी उपयोगिता तादी नापरस्य स्थापि । चित्रानार्थे पह्य महापनोननानन्तर मुळाधाने मळ्याविपन-प धैव विहित, तथैवात्र शम-वैमानिक मुमुक्षुर्त्य 6त्रा-ज्ञानाय व्यिक्रूति साधः स्वयमेव पचितुं रायते । तेन पतंत्रे त्रा-ज्ञान-साधनमेव पद्रिष्टनुं ज्येव अवधार्यते । तव अन्तिमसूत्रंबावि ष. पार्थ. समर्चितो मवतीति दश्यते । तत्र "aniyane"ti शन्देन मुन्द्रिय साधन-निरपेक्षत्वनुं पम् । अमाववुद्धि प्रति प्रतियोगि-ज्ञान सप्रयोगनम् कृति नियमात्, नियम-शन्द्र-वाव्य-साधनमेव तल अक्षितर्। तेना 75मोपसंहार थानीयकाचु-तंत्रद्रयस्य बाचिओर्थीइवरुम्ननेन तवष्यायस्य "साधन" नाम उपस्थाप्यते । धृति पतवष्यायान्तर्यंत-सूत्र-निवहइपि अनुवृक्षते । तथा दि 66 "अश्रुतत्वावित्ति वैभेद्याविद्यारिळा प्रतीते" / / 6 रूति सूत्रे "विआरिखाम्" कृति पद्मात, तथैव "तत्यियेनुशर्यवान् दष्टस्कृतिआ चेतमनेव स" / / 8 कृति सूत्रे "तात्यये" कृति वाव, तथैव "नरातिति चेन्नोषक्षळाश्रुति वाळोनिनिः" शार कृति सूत्रात् "वरात्" रति वात, तथैव "पुष्कृत-नुते वेति तु वारि" / / ?? कृति सूत्रे "मुक्त-द्रुत" कृति पद्मात, तथैव "विद्या मोरिति तु प्रतत्त्तात्" / / o7 पति सूत्रे "विद्यामेळो." कृति पात्, तथैव "रामनमांद्यवेत" स्वात तथापि तु तधित तया तेषामवयानुप्रेयत्वात्" / / 27 रूति सूत्रे "गमतमाति""शब्दात, तथा "अनुप्रेय"-शावुं, पूर्व = अपरापर-सूत्रो बहुम्य शब्वेम्प: ta'vyAyasya सावन-नामत्वम् अतीव समीत्रीनमेवेति प्रतिति । अस्मिन् विषये सर्वेषा माबाराळा पेमत्यपि वत्तुते । वं ज तहेव व्यास-सम्मतम् ऋषि सिध्धति । तथा सति तद्रष्यायस्य सर्वांगि सूत्राणि साधनपरत्वेन व्याज्येयानि । अन्यर्थीबाल्याने यम् व्यायसन्नति व्याहत्यंत । चा चढि नापि पतव्यायान्तर्यंतस्य स्थापि सूत्रस्य तत्त्वनिर्देग-परद्धेन साधनपरत्वेन या ज्यात्या निकेत, ता तेन अध्याय-सन्नति HETA
Page #73
--------------------------------------------------------------------------
________________ यम :---आआगरवनानाम् कुछ संहिता पव स्थात् । चा " खात्मन हरीरे माया" राखर वृत्ति लावुं न होव खात्मन बन्नें प्रतिपालेव्, तवा तवुं म्यान्म्यानम् ठतमेव मविति, अघ्याय-प्रकृतिविषात्। तैया r र्य साधन-सति नमन्वयिरोषनतिवत् श्रुतिःकतिव्याख्यान्नक्षतबाप्पा ! अत्र सर्वे माबाना पमतावर्तनना मर्वान्त । वे s तृष्णावस्व सौपन-पर वार्यावोनेन आयते कृति या राज्यते । चतुर्थोध्या प्रतिपानिकपत् रवानी पतुर्याध्याय-प्रतिपाद्य-निर्णयमुनेन तम्य सतिषि निष्कृत। मन्चरननाश्रीरा निर्णयावसरे युवत्स्यनुमान पतय पुनामह्त्व मात ----ति उत्तम्। अधुना तद्रष्यायान्तर्यंतनात्रावरुपनेन पतस्य तादामियान रूप समुनितम्-----तहेवात्रोननीयन 1 तवर्ष पूर्वाध्यायेवु चा नृतम्, थैव 75मोप-द्वंद्दारान्चनैवैवात्र माध्यम[ईयम् I pata"nusAreLa द्रष्टब्बे यम त्रम्---- ' आहिरभद्रुपढतुं मार प्राथम्याद स्थय पबनत्वम् 1 तमा 7 अन्तिमसूत्रम्-- "अनावृत्ति दानात् अनवृत्ति रात" 112 न्तिका अगेय पसद्दारत्वे स्वीमम्। समयनत्रण उच्यते--बनान-परमाय अवळवीनाम् बमल्लू बत्ति बरखीया । सा अन्तिममंत्रंग उच्यते--प्रायिनी मारे पुनरावृत्ति 7 मति । तदेव शुआ तपोषितम् ! ज्ञानीम् तम्यस्य अर्धो वि सर्पाद्यते, ता अस्मिन् अध्याये सायनम्य पळनैमेव नृतम्-कृति अवाम्यते । तथ बन्यस्य बावन्तभूख्तवेने शातम् । सचा ज पतन्य पद्मरत्न सर्चमाचार-ममतम् । तेन 2 सूत्रदर्-मावा ना मतमवि। छुं 7 अर्थ बख्खा रूति प्रसिद्धम् । ततप पतंद्रावस्य ज्ञ्मतीइत नाम अमियानुं प्रवते । त्त्व 6 कर्याक्षात् अध्यायलकतीनो साम्प्रतति-व्याख्यत्वेन ता पि तिलतिव्याख्यत्वेन, श्रुतिवायानो मीमांसा-मुलेन चीतबद्मान-वर्णनाय व्ययम् ब ययो पित --कृति अनुमीयते। तेने पतवष्यायस्य नतुर्भु पानेएवु चानि अधिगानि तन्त तळि 6, सर्वांगि पत्त्परत्वेन व्यात्चयानि । वि नावि पतत्रन्यां मूर्त स्वर्, तेना प्रान्तनय मवितव्यम् । तता अर्थघ षि न व्याससम्मेतो वितुम् नति । तावि यमद्वितीयाय्याय-नृत्येना सूत्रान्तोत-वसाहाएन या तो बय्यामसतिरपि निईंता, ता नैव तत्तृतीय वतुर्याध्याय niz2अयते व्येव विशेष अस - मन्तव्य तेन पषि अनुमीयते, थयु, प्रत्यस्य अन्य अखार्य-पीवनानओरळ-हस्य समाविष्टोपालापक्षन् |तर् तर्षि पुन सूत्रताम् अपि मिखेतम् खसीवेव
Page #74
--------------------------------------------------------------------------
________________ 68 व्यासहमत-त्रह्मसूत्र माध्यनिर्णय अन्यथा इवेनव सूत्रवनेन तत् सर्व तेन विज्ञापथितुं राजयम् ! यत तत् न तुं, तेतः सूत्रतामपि गमेव मिच मासी, यक् ब्रह्मनिझालव सर्वे शिष्य सम्बवायत्रण तब्रह्मकूलतातपर्य रिक्षेत्न रूति . सर्वज्ञकळ वेवार्थी मबा निछावापत्तिः समाव्यते तिवार सूत्रकृताम् माय विविधैव सर्वे माप्यारा स्वत-व्यात्यानकामाख्य-कार्बाय स्वसम्बवायय व्यासकूळता सर्वज्ञर्षमूहन्नता वी प्रथितुं सत्ता मासनुं अध्याय-ताप-निरूपण-द्वारा अध्याय-सन्नति-निरूपळाय तत् स्मा वेष्टामात्र, तु सिद्धान्ततयां वस्तुनुं सहामहे I निर्बयतु सुधी इरळीय अल यत् स्मामि निऋपित त, तुं छतव, वत् समन्वय-सति ग्रंथमाध्यायय, विरोधसन्नति द्वितीयाध्याय, साधनसन्नति. तृतीयाध्याय, क्षतिर्थ वतुर्थोध्याति युक्ट्रिसिद्ध तथा सूताक्षर8ळ्युमितिना पर्व 2 तदेव सूत्रतानुं वक्तव्यस्थरवनाया वतुर्थ वउरामिति पतिरूप पश्चराम् फधानीमय पाद्रप्रतिपाद्य नियद्वार पासति. निर्बया तवेव सूत्रताम् पुत-रवनाया पश्चम कौशजी ! तथा दि चतुरध्यायात्म-मचोडवुं षोडशपावात्म फेति प्राव 34 चत प्रत्येध्याय वत्वारः पावा वन्त थय पात-सद्गतिर्तिपिता त, तवा तत्त्तताधिरणाना विवारना वी, तद्श्च सूत्रार्थीवधाळे ज चाल्याणा मतमतावार स्वल्प मुव अवशिष्पत थया हता मने द्वितीयाआथे परमत-वष्यनामि द्रितीयपावे अन्तिमेन राज्यधिकरोन पढरातमां रवष्ठितमेव, तु स्थापित थी गाद्धरमार रवि-प्राचीन-माथाद्रिपु दृश्यते । परंतु रामानुनावाळ तय अन्यथात् त दयते । तन मन अधिकारणे पाश्चरात्रमत स्थापित, नतु खित फति तत् तुपावसतिओग्नमेवा तव शीश्नरमा रारिमान्डेडपि "महद्दीर्धाधिकारणे परमतविष्यन ने , परंतु स्वपक्ष निरसन छत । प्रतापि गत पावसतिहूनमेव वव्यम्, श्रत पात-सति-ज्ञाने वर्तमाने सति अधिळार्थिन स्वातंत्र्य सम्मविष्यति । धिरणार्थ-नियामि साक्षात् फय पारसन्नति ! तेन य सति. परम्प सूत्रार्थनियामि पि मवति । परनुं तत्-पावमति-नियणे महान अख्तरायो दत, यतो था अध्यायामन मूवन वृत्रपद्ध-दिआइरा विनापित, तथा पावाम-शेप न तेना 3पढिआ गामे शाना मात्र नेन ने नापि पावामशे गातुं गये, यथा तमात वात e, पतमीध पादरप सतत दत्यादि. माद्यन्त भूत-नाना डपत्रमोपसहाराव्यनितिम कळाना तत्वनिळयो न समवति आ तेना पादतात्पर्यपि न नानुं शक्यत, वर वन विताडपि निर्धातो मत ! तो हुतिमोथम् अन्तराई. संवरे ! बत ग्व मळ्यम वय मून पावाम-रपनिर्व पाणिनीयसूत्राहिवत
Page #75
--------------------------------------------------------------------------
________________ मथम' वार्'--प्रात्रान्तना वैशम् 69 रित-वरा-i-ळसूत्र वृक्ष बर् व्यासेन मावतति पीद्धति-चैत्र-समाम मान्य थतु प्रावेल र्निस बायोड्युं हत, तेम स्वयोगेन पाधिमपिर्वे विस्मृतम् । य्यान-गुरूनी दाढनोविन्द्रयाविषिनीविनां योगिनां प्रभात मेळवता पुन बर्नारतोड्य कसकार्य साम्य गु तान्वाम्, आउत्र्यम् 5न्यते. बामिति । त्रि सैन अनाया "तत् मविषना पराक्रुष्टि त, तेना वविक्के नेतादनां मतमे अविख्यत् । 7 नायते यं तैन तत षून्य ज्ञ प्रतिम ! प्रानौतमप्पवा गादरमाव्यानुं मापीनेमाप्राविवित्र चैत्रमावाअव विनम्रम्बया नांबर माध्येळ सेवा मम्पूर्णतया आतापात तेआं सेक्षने बाआमीन्धनात् विनध ज्ञात, तेन सर् माव्याधि 1 दवानीनोप चैते ! वेवान्ताहि त्रापोवानाप्रन्याऔनने ते शरमावतुं मळ्यु योधायनाववमतुं वान्नबनिन्जाय-मानि-वर्याणुं-मुइन,मिहापार्य मघत्त-नामरेययइआन्तापायामां चैन प्रभूमिन्गेलुं मान्यवृत्ति प्रकृतः बामन त्ति अव म्यते। तेवी माख्या नां गवन्युनीम पमी तेथी मतविक अरीयाक्रुतात्म्य मान्यन्तचंतवेआन्त रीन-भूमिकामां जाडीयातरीथम्बकृत-विघा ya4. meM060-श्रीगोपीनाय विरान जम्मु, i, महात्येन पति प्रचितम् । बदरमतविरोपिनो माप्यारा, चेत्त मध्यामि उपम्यते, ते मय j राषायत बवाना तेआप स्वमत-चापनार्य वर्मनन् अनुकृतमां चित् मतिमृतया गीर-मृतव्याख्यानर्भव प्राये बन्धनम् नमन, अनन्यातितत्वात, अत विरोधथ्य नबाबानव प्रायेळ ते अनुमत दन्यते 1 पावा अपिव माप्या गाममम् परन्तु तेवि पानारम-नेव-निर्णयाविये बिपि नौतम् । सवितत्र तां मतभेद्रो न हन्यते । अस उपईमान-माव्य जनो नो परम शेष विषये भव्यात् मात्र अमास तब्रिआंचलप्रपत्र राय ! में पामोपसदारात्तिपर्यनि यक इन वावमतिपाप-विय-निर्बोचद्वारा बामि फानी पावसतिय वि+रळीया फ्लेव ध्रुम् । पामतिरादित्ये मतमेट्री परन्तु तषि पुनर्मुद्राना अन्तरायो वर्जीते न्य । चत पातिपार्वाययेषु सर्वे माध्वारा नैमर्त्य मनने । अ यायतिपाद्यविषयेषु थया सर्वे माप्या नैमिशमतावरुबिन प्रायेळ बालन, मत्र न तथा कृति पन्वत । अत्र बारोन्धमानेपु वलयु माग्येषु मध्ये पावप्रतिपाविवनिनुंरो सर्जे मित्रमार्गानुसारिखो अत्यन्त । चा माटे रमते ऽसुसनषोप-श्रुतिराववानो ममन्वय" कृति हब्बते, परन्तु रामानुनमते "अस्पष्टतर-नीनावि जिज्ञानि,वायानि विद्यारितानि" कृति व्यंते । वम् अन्यत्राणि सर्ववां मतमेने दश्यते 1
Page #76
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय दशमाष्यकाराणामाविर्भावकाल तेषां वराना मागाळानुं आविर्भावमः अम्युध्धि , यथा 1 / शरमाण्यम् 624 शात्रे पवितमिति सन्माव्यते । 2 / भास्करभाष्यम् रू रामानुनमाध्यम् छे. निवाईमाध्यम् 20pa0 | मीष्यमाध्यम् 270 55 y s ओ 6 ! श्रीप्टमाध्यम 2212 7 / श्रीकरभाष्यम्* 1322 8 / वल्लभभाष्यम्* 1422 / 1. विज्ञानमिल्समाध्यम 2 20 | वन्दवमाख्य* 2637 ,, मारनिश्वाश्रीनहाविर्भावार तेवा मळे rAz2अरमाण्वय ना-%o थशा निश्चितप्रायो न तथा परेवा मतो माराहीना ते "प्राण समान्यते" इत्येव मन्तव्यम् अंत ऋतम् अविवमविषये विमतिपत्ति: बाळ नाचेवा माह्मरावार्य. बाळ संवें. राजीयराशित कसीविति मन्यता परंतु मारेळ राफूमत वडित, तथा रीक्रूशिखपद्मपाना इमाजमां रवदित, तेना शरमार (माहिऔ फिति थते तथा दि मामाख्यारमे दयते "सूत्रामिआयणवृज्या स्वामिबाबरानात ! चाल्यात चेरिटुं शास्त्र चाल्ययं तनिवृत्त तिआ. तत शशिष्य-पापड्रेइनापि मारमां रवदित, चत पन्नुपातिय देते "तहेवाल साम्रपावामा चयित्वेडपि अर्थनियामेवात न नीम्य स्वातापरोक्षत्वमाळ माहायनिः पक्ष समर्थते, विनु ग्राम्य चहेरात्मन. स्थाचिनोडमावे . स 2 पण अनुमवान् युतिथ्य प्रसाधित ननु नानमेयाद्विधु अपरोक्षता दरयते" ति ! त्र विवळे "यतुं श्चितक्षपळ-पावावनत-शिरोविन्द्र, तत्त्वदर्शन-तनिष्ठपरमहंस-मद्रव तीव-वायु-विक्षिण-विवेक-विज्ञानव स्वरपक्षाबतोष-विमान-टूरीझत-विज्ञान मेवातीम्या वन्यमोक्षाति-सक्रूमिव उर्वनुं टुर्ननरमणीय वाव नस्पति सुकात-विज्ञानवावसमानारा वेवान्तवाद्र ति, सबंद्राच-श्रवण-परिवय-श्चतया - विम् अनवनुष्यमानो नापवाध, विनु शोननीय फेक्युलळीयो विद्रब्रिरिति" अत्र तत्वीपने "विषय-वैतन्योरमे-मात्रा अपसिद्धान्त सादुं त्यारी # हतां 4. श्रीमाळमित गृहीत 1 श्रीपतिमाख्यतस्वैवापरनामा
Page #77
--------------------------------------------------------------------------
________________ प्रेम पात् ------प्रणयूरनना लक् 71 "सर्वसिद्धान्तसेंजर म्यात्" ह्युद्घ विष्रोति--त चित्" कृति । बिनैतर् रोयोवम् रत धार्त्तिआ5 4 अवहिन 4 * * तृतीयनुव्याखयति~~%0यस्तु" कृत्ति । संपळक्ष्य पारी संपळरूपात्रो, तो खानत चिरायेम्प चण्य सयोर्जा, बनेन 2 विरोपोन केंद्रामेवावित्त्वनो क्षेप विनेयत्वम् । ततख्तन समस्य 3552mm" कृति। ( गो 400, 22132 स, प्रमआदरमम्, हितक%0 तेमन्चमाआर्यो (naM0 2)मम श्रीसनन्तशा-नास्त्रि-सातिनुं ) I अश्र्व पत्तिर् मैत्रामेबाविना गदरतम्य 'माद्दानित्व" समायांतम् । तन्मतमेव पखवाडेन प्रत्युत्क्रम् कृति 14म वस्तुतस्तु मामान्ये राष्रार्पणे शातभर्त रक्षीत्व उत्---- '"तया 6 वार्युं----रिंगामस्तु रव, व्याविवीत विनीत 'वितिमृ माहा यानिईद्राप्तेइ मायावानुं आर्गवनो होआन् य्यामोद्यन्ति ति । तेन अनुमीयते--पद्मपादेन मते चन्नाहायनिकत्सापात्र स्वद्रित तवषवाव' ननळी मातर पण खामीत । पुरुष-रात प्रवावोवि अयमेव । स्तब्ध माबंधीयादविलये पनों 80 स्टोरी समायो विनारा गितति दस्पते । तेन मार जीसकक्षाचरति व्द् रायते । सा व शरम्य नीवित ति 6 08 ना त 6 20~~आनपर्यंन्ताबन्तरे सत्त, एवं च शरेख अंत (20) विंचतिवर्ष-मनि त्रिविषययमाआरे मा~ विषार कृत सत्, ता मादरम्य बन्ना प्रायेळ 1082आता 678-6aa पर्यन्ताबन्तरे खासीक् स्लेव युद्धम्, दि बचोतिर्मंनि तम्य नीविता ज्यंते। जे स्वछु मात्म्य नीवित सखीमंत्रानरात स्थापयतुर्व्झन्ति, तैआमिद्रषिन्तनीचे पट्टु वाषतिमियेळ मार्मतमपि तिम् । थया खानन्द्रमयाधिष्ठर तेना नास् "न ज्ञ प्राळमयाविष्णु विखरायेवायोआत स्वायिको. मयक् ति पुत्तम् " अत्र पतरी पद्मम्----"मारोहम् बाराक्रम आन " कृति वाषक्षतिमियावधि मानीन कृति प्रतीयते 1 तेन मारो 800 शकाब्दत मानस्पतिमिमय आयिमायाज vA~spatimizraya आविर्भावना 880 शाद्-बो मतुइम् अति, चत्त तेव न्रीयन्याययूपीनियन्ये ऽवस्य मुवत्सरे" (828-वेमान्द्रे) सबन्सर्वनाआ कृति सम्। तेना 868 1=842-चाव्युं वएं समन्यरचनाब कृति प्रतिमाति 1 अन्य वृतिओआ-वत्सर्स समन्य तेन रजित स्वत्, सद्दा तत्त्व नीवित4, 800 सुधन्द्रत 880 सान्तपर्यंत वृति य शक्यते ! तेन 2म-चीयातव
Page #78
--------------------------------------------------------------------------
________________ व्याससात-ब्रह्मसूत्रमाण्वनिर्धार पूर्वमेव मारण्य 4. रूरि पर्व्यवस्थति, न तुं हरामशक्रीयात फति ) ववपते 818-वत्सरो न शब्द, जितु विमसवव, चत. हत्यनेन वावपते न्यावार्तितात्पर्च्युटीवोपरि तात्पर्ध्व-परिद्धिन्यो वित, पतेन वावपते. सतयनान् प्रावीनत्व घपितयुं, यत. तय रक्षणावहीवनाठा. 106-शो मवति, वर्तन कर्युं " तरक्रिमितख्यतीते शान्ततः वर्षनश्चल सुरोध स्त्रफळावस्कीम् । तेन मारय आ न शीशमशतम् त निश्चितम् ! हवे मार0 क्रिसमसामयित्वे ने पि प्रवीवाथी दरयत । मतान्तरे ते वर्षनावादुल्यमेव दरेते ! तन्नीत्र वय विवायाम । तथापि निब्राह्नवार्याविवविये तत्सम्बढायानुर्तिना मत मिनमेवा तन्न स्मामि वोद्ध स्थित सैन्यने शहेरा व्यासाविवसमये निख्वाहित्यमेवत. म्युयोमवत । (गीतऋतग्रन्थमाध्य-सर्जळ-त्रालमेन्थय भूमिष्ठा द्रव्य) किन्तु तथा सति निर्वमाणे गठ्ठरावतोडपि प्रागइद्विमि चचा कन्झरवनीयम् गालीत, तथा शश्नर-तैत्परवर्ति-मा-रामानुनाईरपि अपश्च सत्यता घरे . परंतु तथा नैव दत प्राचीनाना मळे निश्वास्वामिन साक्षाच्छि-श्रीनिवासावार्यात ("श्रीमत्तिज्वपाद्रपद्मान्तवासिना श्रीश्रीनिवासावाग्येळ फति करूत्वात) पूर्व - नापि तस्य सत्ता प्रज्ञापित ( तस्यापि माविवश्वन्टेन मिपि विशिष्ट प्रमाइं विचतो श्रीनिवासन वौद्धधर्मजीविच विकमिणुववनत्वेन "नामाव 4pa4घे" कृति रारा ra8-सूत्रमार्थे उद्धत दस्यते ता ववनम् अप्रत्यक्षोन्मस्य नार्थष्टि. प्रसिध्यति" त्याति अय विकमिशु धर्मपरिवेति रवदनदीया शओरमिश्रण डरुमिति । (2म परिजी मागवाढवझन द्रष्टच ) त यथा "ति धर्मजीर्तिनापि #m फत्यर्थ" त्यादिना । पत्र बाळ विंगतिवर्षे चाना धर्मनीति राक्रसमसामयिक पर्व, यत. 608-शात्रत. 64 0-शब्दपर्यन्त छे मश्नरय नीवितमाली फत्येव अनुमीयते । तत धर्म गुह पितृव्य कुमारिम . सात् , तेन सह राक्ररय साक्षात्कारथी माधवबश्नरविनये दयते । अक्रूरळ 2 धर्मजीवज्य राजार-सूत्रमाणे सद्गतनुं ! तेन कुमारिय मतमपि अध्यासमाध्यमथे पद्धतम् तो धर्मजीर्ति-क्रूइर समसामजित्वे न lfpa वाधो मत तथा सति गद्भरात् पूर्व, हवे 1 शीयसप्तमीनाबते पूर्व निषा वाळेय विर्य न मिपि सन्मवति ! संत शिरे ताय आविर्भाव ति सर्वथा नास्थयमेव मवति । ततौ वारि-मावान्तपु मापु दपु निवामाख्यय अवनीनत्व सिध्धति : वितरमवात तत्र पामव प्रमाणमत्र मान्यता थया ब्रह्मवृत्र-द्वितीयाध्याय-द्वितीय-परियी
Page #79
--------------------------------------------------------------------------
________________ मयमा पावा-पत्रावनारा हवपर्याधिशरळ घर- माहिमि पाधरतिमतत्वदने छक्तनिति दयने रामानुनाना पाधरालवे-मताधिना पात्रमत-पापने छक्तनुं पत्तन ( दितीयाध्याय ब्रियपाध्य वरपक्ष-वादन-यावसति-4ननन्य लक्ष्य बनता तोपवामाय निजावा तथा मन्नानाग 2 तत्र राज्य-वखर्न फता तेन रामानुनामीष्ट वैवमतमूह पायमात्रमतषि रक्षित, पादसक्रतिराप र दित्ता निखारा पति माटर रामानुनो पूर्वावी यात, ता चारमात्वब्दनोवतो मानवार्य स्वामीण चारमागम् अनुषत्व mamatAnuYpAnnAlamata न , किन्तु निनामा अनुत्य शामतख्तने कृत्वा शारमतविरोधितो सायवेता तव रामानुजाचार्यो निबाईमाध्यम् अनुत्य पासतिजना वोर्धन कृग्याव,विनुरातत्वष्ठ छुवा पात्रमत नित प्रतिपाता पन रामानुनावार्यपवित्वव निवारवावार्यो सिध्धति थी मिव वरिरामानुगानार्यस्थ मनसि डवियात् ता तेना पतीवे अनुसरळ छुप्त मावा तो रामानुगावार्य परवर्डिनी पर्व निवामवार्य-व बनुमते तत्तम मविनयबळे ते मवावाळ पविंरतिसंचानि त्ररूमावाळा दहानि, तन्मळे निनामार्चन कहेवो वहेतो त बावा बन्यतर परस्पर वा पुनित प्रमाणत्वेने स्वीतवत्नी तहेव हुं मवरितस्य निकावार्य-नामाघनुं -रळ-रत्येव शक्यते, गत निखावार्य मध्याह्न परमपिर्व साव्यता तयापि निम्नाशितबवायान्तर्यात-वावार्य माषिर्मा शाक, तक्तवेवान्तरावीन्य विस्तारवासामियां "पुस्केन्द्र" रात्रेनीया 3, 4 2 222 विमानो मवतिए तेना वेवावार्यय नीवित 277 शानत 2017 शानपर्धनम् मासीविवेव समाध्यते-रि 80 वळि तस नीवित मवेता परंतु मवावार्य थै 22-शान्त 2202-चान्ड-पर्यन्त-व रस वरिता कन्यावित खावा ते तथा सति वेवावार्य मन्नानार्यात कापीनो मवति निखानार्यस्तु तोडपि बावीनो रामानुनावार्य बनीनो मवति, पत्येय सिध्धति, संत रामानुगानाट्यक्ष मार 14-साबूत 2064 नपर्यन्तो फ्रायते परन्तु निशिवरपरात-वावाय । 27-2057 सवापर्यन्त ति अतिपविता तेने वावार्य रामानुनद् रद्द नीयानुं मवति परतु हेवावा-पीनिवासावीनां प्रख्यात अआपते ते सर्वे निख्यानार्यस्त समारि बापन पति ततो निख्यान रामानुनछतसादसकति-नानो परिहाराव निवाबीनिवासावायो मित्र' रामानुगवानार्यो मध्ये पूर्व पतति तमां 250 रावत 2057-छान्द्रमये निखावानार्यो ति सन्माध्यते ।
Page #80
--------------------------------------------------------------------------
________________ व्याससम्मत-न्त्राःत्रम निळया मारुं. श्रीयोध्ध समयविषये अषि नवो मतमेवा वर्झन्ते । नवो विद्यासो मारण्य राजीयशमात आविओवः ति मन्यते। जिन्तु पद्मपावानायेळ vA~spatimitre = तन्मतवष्णुन तम् अंतः क्रूर-समसामयि, पूर्वस पि व्होचतुं राज्यते । तत् तु प्राव सुनितम् । श्रीस्य करावि प्रापीनमिति वान् मिमतम् । जिन्तु तस्य रामानुज्ञ-परवत्तित्त्वमेव सते। तथ श्रोरम ख्य-मूमिआ द्रष्टा । अत्र आपायाम् आनुमानि. आ. मारिभदः 144-627 शान्ता, हयनारायः 570-630 धर्मकीर्त्ति. गद्दराषाय 608-640 पद्मपावानाय: 64 0-60 माआर्च. 600-6'0 वाचस्पतिमिश्र. 800-880 74 रार रार राष्ट रा रार शर ,, ,, 12 ?? पाने स्पष्टत्रावोध-श्रुतिवीध्याना समन्वय । उपायत्रह्मवानस्पिष्टश्रुतिवाधाना समन्वय. / 13 ज्ञेयत्रावत्तिपात स्पष्ट-श्रुतिवावयाना समन्वय. I अन्यहि-सन्द्रिधपतमालाळामेव समन्वयः । 14 21 ',, ,, , "" ,, 59 ,, "3 राणॢमतेन पावत्तिपाद्यम् ड्वान प्रतम् अनुसराम । पात्रतिपाविषये वानमाआराळा मतमेवाः वर्शनीयाः । तथा हिशादराख्यानुसा2एळ तन्त्रह्मसूत्रप्रेन्यस्य पावप्रतिपाळं, चा ह्मामृतार्या दृश्यते ,, ,, 55 866-676 शबन्द्रा, रामानुनावाय. 24-? ? निम्बार्काचार्यः श्रीनिवासावार्थ. देवानार्चः 950-1030 26 0-? 0 4 0 977-1057 मध्यानार्यो 1121-1201 ,, 33 33 "" ,, साह्य-योग-गळाव विस्मृतिमिः साव्याद्रि-pradyutaAE वेवान्त-समन्वयस विरोधरिहारः । सात्यादिमतानां दुष्टत्वप्रवर्गनेन वेवान्तसमन्वयस्य विरोधपरिहारः । पूर्वमाओन पमहामृतश्रुतीनाम्, उत्तरमाओन 6 नीवश्रुतीना परस्परविरोवपरिद्वार । जिज्ञगरीरश्रुतीना विरोधपरिहार ! लीवस्य परोआमनामन-विवारपूर्व-वैरायाहिनिषा पसाधननिर्देश. I पूर्वमाओन त्त्वार्थस, उत्तरमायेन चं तत्त्वार्थस्य गोधन पसाधननिर्देश समुविद्यानु गुळोपसंदारस्य निष्कुळ द्रषि adhunawpatopaNahArasya च निष्फळद्वारा सींधनवर्णनम् ।
Page #81
--------------------------------------------------------------------------
________________ मयम पर-प्राप्तस्रावना पिआड्युं 75 राक घरे निखन्नाना वहिर-साधनमूतानाम् कामयाहीनाम् अन्ताक्लाष भूतानाश्व मवमवगमननावीनो निरूपण द्वारा साधन-निहाळी कार अवळाघवज्या निधन, कपासन्या व श साक्षात्कद्वतो नीवत pukhyApa~vinA गाया मुद्दे अमिषाना कोर, प्रियमाणस डान्तिकारवन ! कार , सगुणत्रविवो मृत नमामि मननुं कार , पूर्वमान निबत्रम विवारे, करमायोने र, मुळ बन्धिओ बौइते निहाळी फ्लेव साकरमतानुसारेग पावार्यनिर्णय ! तेन मेन पावति । मामने पावप्रतिपावम् मारमा पावार्यप्रवर्चनपर-रीति ने दांते, वी मुद्रितसंस्करणे तमा क्यां पुस्तकमेन्त कवितमारूं, तथापि पत्रिवये प्राण पादरमावानु मामाख्यम् दति वात वात माजीरतु ज्ञान स्वरूपमावाव, राकरतु तशिरोधी ज्ञान मनुषयवावो, मास्तर तनावी, शरतुं बावी, तन्मते व्यवहावसाय वैत स्वीक्तमपि मिथ्या, अद्वैतव पारमावि हृत्यावि पाक्य तो प्रसिद्धमेवा तेन शार फक्तपावाग्ये चत्त निळाक्षषियवर्णन, तत्र मारा सगुणवविषय-मनमेव ज्ञातव्य गत तब्बतन पावानियाति प्रायेन शामतानुपमेव मवति स्तन बसनो निबस्वानुरोधेन चत्र सत्र चामिमत-पातार्यमत्रे पूर्वोत्तरमा-ऋज्यना इदत, तत्र तत्र माओमते तरत्येक पार्या रे, न तुं बन्यता रामानुनमन पावमतिपावत् देवीनी रामानुमतेन पाव वध्य रामानुषमतेर पावार्यस्तु- श पट्टे स्पष्टतात्रीवाढिढिआवानि वाज्यानि विवादितानि ! शर , पुनरात्रीना विस्लिआनि शरू , रूक्लिनिक - पतावीवाविश्2इआनि रा? - सत्याविस्मृतिमि वापस परिहार .. प्रतिषक्षत वेढानवाज्यानुसारमि सत्तने निहाळी के मारा कार्यत्वनिरूपणमा राक , निया शार्चत्तनिरूपण राण , सामाघवस्थास्थितम नवा वोपाविनिपळम्
Page #82
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः रूआर पाटुं पुरुषोत्तम सर्वद्रा देयप्रत्यनीत्वज्याबाबा रत्वरूपोमयद्धित्व प्रतिपातनम् ! , साधनमेनिस्टपळा ,, मनिपळ ! को? , कपासनारोदमाहाल्य, डरपूर्वधारविनास्त्रिपम् । कार , डान्तिकार. | झरू, अरिविति । कोइ , त्रह्मासिकनुं पुनरावृत्तिक्षणम् । तथ्य तन्मते स्थायब्रतिपायमपि द्रव्य, तत्राषि वश्चिः मेवो दत, अथा प्रथमाध्याये ब्रह्मनि नारगत्यान्वयं प्रतिपाद्रयति । द्वितीयाध्याये--त्रह्मळो निविन डेक्कारत्वे वेवान्तवास्थविरोधगद्भाया चउत्ति विरोधरद्धिआया छेषाग्नेइन्नित्यत्वकृतिविरोधशद्वाया निवर्तत्वम् ! तृतीयाध्याये साथेनप्रतिपातृत्वनुं ! नाध्याये प्राणिनिन्तापरत्वमां हवट्झ राक्रमनेन सह अध्याय-पार्व-प्रतिपार-विपु : मेतो प्रदाते, स तुर ब्रिश्चित कृति प्रतिमति आ शर इत्रवनेन रामानुनावाळ मावता व्यक्ति गज्जरमावता सह व तत्वमेवुं समर्थंचित शक्रापि प्रावीनमाष्यवृज्यावि निश्चित् प्रमाणत्वेन बरित यात, तो अतीव शोमन बमविख्यत् तेमावात युन्सिपारणमेव च तेना गृहीत, तथा गत अम्रामपि वचम् । - तथा सति सद्धरमसेन ध्याबितिपाद्यातिविषये योदरां स्वामायित्वे युवत्यनुं वं रे दयते, तादरां नाल 358ख्य यतः उपनिषः एवन्य तत्वार्थमीमासाच्छना वनरावनाथां वर्णव्याया समन्वयथाविरोधसाधनहानि थामनुं अध्यायार्थळ वाव्यानि अवन्ति तु "ब्रह्मळि नाजारात्वान्वबतिपदनावि, इथो वेतन्तवीपे श्रीमाळ्यमिजाया , 4dhyAyArthaRoLa सन्निवेशनीयम् ! नारत्वेन ब्रह्मपरिच-प्रताने तस्य बाळ कृतितापविद्धनम् युवा नतारत्वेन ब्रह्मपरिये वयमाने बाळ. रविवानन्तपस्वस्थ हानिदेव बापत ! अत: तत् न समीवीनुं प्रतिमाति । ब्रह्मळो पारमार्थि स्वात, तदा त्रातः सत्यतापत्तिः तुवो, तथा सति विशिष्टतहानि, दैतात्तिथ्य मवन्वेवा नमतो ब्रह्माकाडपि ब्रह्मखोडशुद्धत्व विद्धारित ज प्रसन्थत तो बह्मणो नारळत्वे-वर्गने न श्रुतितात्पर्य ! अथ श्रीमदवम वासूत्र पावतिषाचविषया तावतुं
Page #83
--------------------------------------------------------------------------
________________ मयम पावा-मूकवनारा र जे नामात्माना अन्य अमितनां नानां धिओ समन्वय ! शर , रितमान बन्या प्रमिनो नानां पिओ समन्वय ! za3 3यामिनी वन पि ममन्वय ! - कन्या विद्वान गुन पि म य । मापिई पर्याधि पर न मनि युधि ! वाचार्य स्वातिनिगम! मनि-पगना रार कामनानाग (परिनाने प्रथम 3 ते बन्ने निर्णय ) पानामनिरूपण पामनारी परी देवानी प सपा तात्तिनियानुं ! कार , मोनि*गन्ट् , पानामानां मोनिषा अत्र वि सरस्वेन पाद-प्रतिपाचादिनिर्गय पय योयम् । एतत् सु उपासनानुमि त्ति मामा तथा निनामावनित-nAnAnAnu"ddanApArtha निष मूळ क्षार्यविरुद्ध तैयापि अने चान्नमते sa6 5 बो दरते, तुं मने वेन शामळाज्य - युनायणिई विवादित तुं विवार पवय द्राव्य । मामा बे तातत्त्वमाइयी मानवर्जिआयां ज पावार्य विपये विद्युताने दयते पातु तत् सर्व विनामु, बिपि बावीन माध्यात्रिमूर ! मिलि रामानुरमाम देशवा नवमूल्यत्वम् वयोवते तादो विधिमाध्यम न जोति 1 इशानी द्रष्टय निम्पार्फमते कोसोऽम्य पाइप्रतिपायविषय इति । तय मीनिवास्मा दाते शरे रे निवाग्ये रीवावे तीनो समन्वय । शर बम्परर्ववारिकवायानी तक समन्वय ! pitarnAsatAkSAtmawdhAnAvitiyAvAna बक्षण समन्वय
Page #84
--------------------------------------------------------------------------
________________ 78 व्याससात-ब्रह्मसूत्रमाष्यनिय 22 रा पांडे पर स्वसिद्धान्ते उद्घाविता नोषा निरायिन्त परोद्युत्तीनामामासत्व-प्रदर्शन पपरपक्षवनम् । माळावियवाद्युत्पत्तो नीविषये हैं श्रुतीनाविरोधप्रवर्गनम्। नीवार श्रुतीना विरोधपवर्शनम् । 23 24 3 / 1 संसारस्य नोनि पळेन ततो विरप्रिनर्शनम् । रार विववर बनाव्यांय स्वावस्थाविषारः । 33 राष्ट 4 / 1 42 413 विवो महाप्राप्तये तिनिरूपणम् । ,, }) "" 25 ', ,, ', ',, 15 3 / 1 32 शर 3 / 4 श 42 29 454 चिराहिम परस्त्रह्मप्राप्तानाविओवळएण्नम् । अन्न समुद्रावासुदेवपरत्वेन पावप्रतिपानिर्णय: व वैशिष्ट्यम् । अन्यथा शाष्ट्रपाप्रतिपाद्यविषयैः सद् प्राये पेमरुं दश्यते । व्याय-प्रतिपाद्यविषये तथैव मर्त्य वस्तुते ध्रुव । ,, श्रीमत्तेन पाप्रतिपाद्यविषयाः तावत् ? पावे स्पष्टत्राज्ञिवाविषार' | 12 113 अतिस्पष्टजिज्ञवावविश्वार्. / स्पष्टास्पत्त्तिवा--विद्यार्ः । अस्पष्टीइ वाविवारः । 114 33 रा, साह्याद्रितविरोधा पूर्ववपक्षस्थापनम् । 22 सात्याद्रिमताना व्रुष्टत्वबवर्शनम् । 23 श्रुतिवावयाना परस्परविरोधरिहार' | मौतिजोत्पत्तिश्रृतिविरोधपरिहारः 1 24 उपासस्य नित्यावियुह्य नीवस्य पात्यानिषळम् । नीवावस्थानिरूपणपूर्ववराव पश्र्चइओत्तिः । पासनाविशेषाळा मुळोपसंहारः । विद्यासार्याश्रमधर्माद्विनिरूपणम् । उपासनाबारनिरुपानुं । पातस्य विनुषः गरीराम् हान्तिनिषळम् । "3 53 35 ,, 53 35 कृश्न ,, ह्मोपासनामु शुळोपसंहारविज्युनिळयाय विद्यामेवामेनविषारः । विद्यातः तत्वज्ञात मेळो या पुरुषार्थविषार' / साधनावृत्ति: आगचाळात र्तव्या रूति निरुपाम् । विद्वविद्वत्ताधारळोत्झान्तिनिपळन् । 1 33
Page #85
--------------------------------------------------------------------------
________________ बापा -गावावनावायुं कार पदे धिरागितिनिपगी काइ , मुस्विनिरूपण! वापि अध्यायवतुष्टय समन्वयाविधिसाधना परम कृति बवामापनु वृतीयाध्याय्स्प् द्वितीयादे ईसरस्वरूपलमणवर्गनं न सापनपरम् , तथा चतुर्याध्यायम्म प्रथम पाकवि कपासनामानिगय न परत्वमिति प्रतिमति, तो मिनार, शिरे विपके शामतानुमाबळेव दत श्रीमतेर पद्धतिपाघवायाशा परमरिवारिकवीसमन्वयामियाननुं ! कार , पाधि बारिकानां पानां मणमतिन्द्रनुं मेनोपर्व ति सने परमविमुचार्योधत्व शरू क क्षतिवाप-दानिर्बर तथा सहायनी ति बावानु प्रधानगतिमानतति करानानो कार्यक्रमना - वेवान्तविद्धस्कृतिमकिनिकरणपूर्व नाझन्मानि जाणत्वे पब नियौव ईति प्रतिपादनम्ट्. रार , सत्याविहुनिलने मुळ वैविमानिकीव दीवाळ , युतना अन्योन्यविहत्वोतनाव वातो मळत्व निसना , नीया प्रजायत्वे तज्जा अनन्यत्व--आमाविषमज्या, स्वरूत्वानी नेन तस्य हिमारी त्वमतिपाननुं नवा वोन्ता-मनामनविवार । 9 परमविनाश्वपक्षपातीनि प्रषितानि ! रार , कुपालनविरोपगुखोपक्षना , काववाअमतुष्टयरूइवळम् । कार , सां विद्यानी , - त-नीवो तान्याविताविलोपम् । , अद्वित्रिना माप त्यातिम् । पाक , मुमुक्षणो मूइख्यप्रकार विनिन्य हवामावित्रीवनावन्जिरिमूवल zivabApiparamapuwArya-निरूपणम् अ पावा प्राण थी मतानुसार, विरोषतुं त्रण पशिवत्वमतिपावनभू, चणा, मामते मळो विधुत्वमतिपातनम् शादर-मारा-माध्याये ज प्राधान्य वपर, तेना माणमावाय, पर्व रामानुन-माथाक्यमाख्यद्वय थया नारायणपर विपशुपर वा, तेन वेब,
Page #86
--------------------------------------------------------------------------
________________ वासणम्मत-ग्रह्मसूत्रमाण्वनिर्णय माध्यम्, तथा श्रटश्रीरत्याख्यद्रयं 2 शिवप परशिवपर वा, तेन शैवमाख्य हत्यापातु शक्यते । प्रोड्य लखायानुसारण उपासनानुरानन्य फत्येव प्रतीति वर्मविनानमियुं-वधेव-माख्याळा पावार्थनिर्णय सभ्य बयतो ज दस्यतो मुद्रितळेतवर्थ सपात्र वोरपि न प मुके छतो दर्यने ए ततश्य तानि त्रीप माख्याळि गतीवआधुनिवनि, न वा तानि बावीनमाष्यमूनि । मत तेषा पातार्थ निहष्य स ना प्रतिः रामर । बावीनविषये प्रावीना पुव बायेळ प्रमाणे मवन्ति . प्रावीइवषयवसामे प्रवीनाना वथा समावनाधियुं, न तथा मर्यावीनानाम् ! तेन कम्पमानमाख्याळा मळे प्रानितमत्वान् गार्ड्सरमाणे यादश प्रमाणे मति, तथा न परवर्तिना मान्झर-रामानुनावीना माध्यमिति हस्पयितु शक्यते .. शाफ्रामख्यमपि झिन् प्राचीनमाध्यमू DI प्रावीनमतमूह, मार-रामानुनमाख्यावीनावि, तपि सभ्य रातुं राज्य । वाराणसीय-सास्कृतविद्याभ्ययपुस्तत्याग्रह्मस्वय-शीविश्वेश्वरीप्रसाद्रिवेदी-महोवाछूत सुशिष्य-औडपाद्रकळीत-ब्रह्मसूत्रचात्यानप. सत्तारित्म. जो ग्रन्थः तेन daE: . परन्तु स ग्रन्थ. फद्दानां नोरंम्पत, न वा वृक्लनित् तस्य वाज्याद्धिम् व्रुतमपि ! तथा सति शाक्षरमाह्य प्रावीनमार्गमूत्रव प्रतिपता तथापिबान-आत तव कामाख्याधिक्य समाचतो तेने सर्वे वाद्ध शक्यते, परब्रतिपाद्यविषये दश मतमतो माख्याशाळामिति, 7 फोडपि कः सद सर्वथ पेमढ्युं मगति रति । मतदारपां सवायरलम् पतये प्रथम कारण---अधिविनाया मतने ! सोडपि सूवाथंमतमेनर्च ताय धर धारण सबतायानुरो । सहाय-रक्षणाय युवत्यायत्वे हातुं प्राण मेप vRA मवति गत तव बत्र मुल्य कारणं मन्यते । "युइमुपायुं ववन ज कवि हति मतम् अनुकृत्य सूवारित व सूत्रार्थे विवारित रति नितादळी मतसमवनां स्थाना अथवा सर्वसम्मत-नलिआइससप्रढायत सूतार्थे हवे सति नव मतनिक्यम् अविना पवी मत मेरी मुख्य कारण महावरानुरोधहीनुराथविशेष पर्व हत्यनुमति ! पार्थनिरपळ पायः - थान पतन, परनुं पातिवाद्यपधासक्रतिनिषा विना धिरणार्थनिर्णय. . ते तन-पळ ते वार्थनिरूपणम बुखारम् ! तेन त्रबलूलतात्पर्यम् निति मन, न बोक्षमत- मूनियी ततोडपि गमे. प्रतिमति ! - न बने ते मनवम् । नर्च तत्र कपायदय वर्तत ! - प्रथ 11 वागरानुं वावे, हितवनुं सुधि करायो वधार्यसमाविवार्थनिरूपणम्
Page #87
--------------------------------------------------------------------------
________________ I मवम पार्----साबरधनाचार्युं द्वितीयोपावाये थराई चेतवुं पश्मिन पणे घरोघरज्याव्यव्रुति राषाय-सक्रति-साहाएन थयास मव पार्यनिषळुं, पक्षान्तरे 4 लूकक्षा-पर्यारोपनेन, सतपित्तना-नियमा विळेन अधिग-दर्यनिर्णयानन्तरम् अपिळ-समष्टि षावार्थनिम् । नसिरळरखना-नियमाविष्ठरणमर्षि नानो माप्या मध्ये ऋषि]म्यान सम्मतिप्रद्दीन नळीयम् । पताव द्वितीयोप(यार्यम् ऐस्मा ईश्चरा पर्व 2 हमयपक्षतो नितपित अर्थ वार्यो मतुइम् बति । थया नित पावइं च आरने प विज्ञाते सति तस्य स्पषम् बालिई शयते, पर्यारायो अन्नवातित्वात् तत्त्व, सत्तुर् पितिराभाष्यायार्थेपु विज्ञातेपु सवत्रु, तथा बपिनार्ये खूलाम 5 बवाते क्षति पदार्यनिर्णय समत्येव, अय्यामाधिपायो अन्तपातिवाद् पार्यक्ष । अयमेव अन्न द्वितीय उपाय । र पाआयनिपळे प्रथमोपो सत्र माशुद्ध प्रथमोपावनु पतर् द्वितीयोधयापि सुख । यत्त सर्वे माख्या सभ्यक्षबायस्य ध्यासनुंभवम् पिमूत्व वा तिपातुइम् पक्षने 1 चा चादरसखायस्य च्यात गुरूनी पावाद्रियनेळ, तथा सरेन सद् गुहारी व्यासस्य साक्षात् मानन्तरे शारमापस्य ध्यातानुमोद्रितत्वेन ज व्यास-सवायत्वे, माठुं लखवायस्य पार्जिन गुरूष समायत्व, रामानुननमावस्यन्या वैशिष्पो तद्दन्वयोत्सन पोषावनाविध मेळ व्यासस मायत्वे, मासमवायस्य मय्यानार्येळ परिआक्षेत्रस-व्यासाक्रमे व्याससाक्षातकारपूर्वोपाआत्ममात् व्याससंबायत्त्व, निम्नाईत द्रश्यस्य सतयुबाद-नाराद्रि बेग नविलम्बायत्व तेन व्याससम्भवायत्त्वम्, श्री श्रीयो सर्वेमायसिमवाया. व्यास+बायत्यनुं, पछम्म विष्णुस्वामिस खवायत्त्वान् ता, विज्ञानमियो आइखवायत्वान् ता, रमे गोविन्द्रमावत अर्थविवविज्ञानाने पहेवस्य मान्नसमवयावुं पासस कवायत्वम् परन्तु सर्वत्र विसंवादि सर्वमान्य सभ्य प्रमाआं विषि न विद्यते । कीमां मतमेवेन, बाराक्ष मध्ये परस्परविरोपेन X ज्वेलर्सयान्वितत्वान्। अंत व्याससमवायानु निरूप धमोपायो द्वितीयो पायानॢ सुर्वव् । पावानि पणएं द्वितीयोपाय : ' - पर्वे 6 द्वितीयन नायेन पानार्यनिषळे सतिपचिस्मिति पारे सूर्यपालसति जैनत्तिनुं माव्यारे आइ पर, तवा तभव्य तवोन ( व्यासभात मवेद, यमां रामानुझमाध्यम् । क्षेत्र द्वितीयाध्यायस्य परमत्तवनात्त्वे द्वितीयपाले अन्तिमो त्त्तषि रळ यं साति फ्तिई दृश्यते, त्यक्ष-पाघरासमतय स्थानात्। संचेव नां मतेन वाध्यायक्ष नमावे के mahadgIpaM"biraLe सामंतेऽपि र्य सन्नति ऐत्तेइति दृस्यते, परमतिमावस्य दरवाननुंलेन स्वास्यापनाव्। परन्तु धुनामा शरपावमूषळावे मन्ये अवि t 11
Page #88
--------------------------------------------------------------------------
________________ वाससमूत-ब्रह्मसूत्रमानिध्येय . रानपर्मेननी पवित्यातन फति दरता छतष न सक्रतल्पननुं, ने गामनुं ततन्नर्च पत्रने लेखनपरत्ववनमेव डान्यतं दते । मतो आवेल निकमां गरजे पव पावर तिग्न ने निश्चितम् कृति पथितु शक्यते । बनुं नानुं, एअखत श्वेनील, चत् वसिन् माणे पतादगन्तोषाधिक्य मवेत्, तन्न बाबेन मम् त, तथा चित्र तागडोपामाव, तव व्यासहम्मत माध्यम फति विन्द्र जत्वे दोवित्वे विधएत्वम फति विज ! पनुं पतादळ वावाम अतिक्रमितुं प्रावेल सर्वे वार्थे मन परार्थोडपि बने ते - तन तुं प्राव दई ! तेन नि साथे यथा स्यात् तथा व्याससम्मतमाझनि 7 मु मवति ने छोडपि सेनाप करावेन नि यम् तत् सपायितुं समर्थो इआथ पामतत्तिनिरपदार्थ चकासमवम् अत्रे प्रयत्न कर्तव्य । प्रतिनिरूपणदार स्थनिर्णय अर्थ शर्मानि जा अधि-निरूपमां छे , पावानाम् धरणानवा मुख्यत । त्र वपि धं-ननायाम पावार्थतोडपि मदानुं मतभेदो दयते, 7 तन-निमाविळाव वचन मएण्न प्रयताम । यत. समाने-क्षणात्रान्तानि वनि सिम्नि एन्ति. तानि द मतनियमाविकळ न समे मवति । पाततिपद्य1i ना अविना न विद्यते. तनिर्मासमानार-पढावीनाम् सत्त्वात. अत: नुं छे जेने धिरानुमत धरखेवन-नियमो यति आविष्कृत यात, तेरा साव नि गुमन ति मतनियमानु रळ-amRArtha घव पावा पवितुम् अति ! नका मनि पानार्थनिर्गयां न असमय , न वा सुदूरपराहत इति मन्तव्यम् । अत' अधुना पा नारिय. पारस अने !
Page #89
--------------------------------------------------------------------------
________________ प्रथम पात् -- रगत्तना हक् 82 तपोपातसकूति, देवुलुमारसकूति, पगीव्यो-वासततिरित्याद्रि । चन्न यमेवम् त्याघाधरस्य बोपल्प चपळ अधिगम् अवतार्यते, तंत्र बक्षेपसकृति पोतव्या,तया यज्ञ दृष्टान्त पळ अधिस्तरणम् वार्म्यते, तंत्र दृष्टान्तसकृत्ति कोया । "था तंत्र नात्र ताजी वखारेग अहिईं थवानूयते, तंत्र कर्युवाळमति प्रतिदान्तना तिई ख्यते। प्रभुविषयस्य वैविरोधम् त्रन्त्य त्रि तत्त्पष्टि पौषि प्रसन्न व्यवरित स्वात्, तवा ममऋ सति वच्यते। तत् सत्रे नयासिनन्यायमाव्यो, "माख्यानकानामिका' टीको, मामृतधान्यनीआ, प्रातत्त्वक कक्षाआं युरी 5 चित । माध्यमिन्नमतान्तरीय माख्यनागि प्रायेळ तगीयाजैननुं मैं सत्यते । अधिकरमात्मनातीय-प्रन्यावय मन नामानुंन-श्रीप्ट येबैव चत्ते । ताषिरादन्मवायआव प्राधान्य प्रन्यादुर्भे 15 रामानुनीयवान्ती मन्य वि रामानुज्ञानार्यविरचित स्मात, ता स v अन्य अस्त्र प्रममत्वन मळीय, पत मानां तल्प रामानुनापायमतित्त्व सन्देहा मते । अन्यर्थी मानतीतर्य-विरचितवयामिषन्यायना अन्यचैव मानीनतमत्व सम्मान्यते 1 8 के तेतेध चत धिरखम् नारन्यते, तत्र सूनमध्ये यमान्ततमेय मासे विषेयता वर्तम--त्ये मधु माग्येषु सर्वेआन् अपिरामलाखाम् बाओपनेन नवाम्यते, पंचनान्तम स्टेय वस्तुव पर्बन-वोन्मत्तात्। यया पर दा तम् बगानन् ति पोविप्र व्हेतु "ओर्थ पाये " तवा सभ्य पूनम् सत्तरम् "अर्थ घट.", 1 तु "में पम्", "अनेन पटेन", "बम पाप", "बस्मात, पद्मन्', अन्य पक्षे, अस्मिन पटे" वेति । * द्वितीयानिमित्स्यन्तन प्लेन वस्तुनिष्ठ 7be नायिमित्यते, तेना स्तुनिन्द्राय नवमान्तपवमेव सर्वे व्ययिते, अत सूत्रमध्ये यमान्तपात्त्वम् बुधिरत नम् । थया नास्त्वमय अभ्यासात् त्र यमान्तानन्तमवस्य विनैयात् अन्य धिवरारम्मत्त्वम् । m [ [ f * ! चत्र पतादनमयमान्तवनुं न आते, तत्र सर्वज्ञात् पूर्वाषितानुं जी तादसयमान्तपत्रम् अध्याउक्वन् सूत्रमध्ये यमान्तनुं विना लूलाळाम् धिगारम्मत्व 7 मन्यते। अस यनान्तपत्रनुं अधिष्ठातमळम् । तया "अन्मावस्य त" कृति जे नन्माद्रि कृति प्रयमान्तपवम् । "क्षतेनांचनम्" ति सूत्रे अरान्तम्" कृति मयमान्तपनुं चेति । 6 / यंत्र pASiona tema अधिळ रचित चात्, तंत्र सर्वांगि क्षेत्राधि नित् सिद्धान्तोपानि, ऋत्विक् तियानि सिद्धान्तयोषानि शिनि बन्यानि पूर्वपक्ष स्पर्धाना चमा "विआळामिबन्" | 1 7) पूर्वपक्षपूलनुं अधिगारने सधिरखमध्ये वा दआते, स्वानुमोनितार्य मतान्तरज्ञापननुं ते न ऋषिनुं ante । ' * , k '' 17: }} m na ! 1 }
Page #90
--------------------------------------------------------------------------
________________ व्याससम्मत्त-ब्रह्मसूत्रभाष्यनिर्णयः 8. नैनित सूत्राम गोपसमावीनरूपेण पौधिवारे पूर्वपट भूतानि सिद्धान्तसूत्रा इव दत्ते ! 13 लवि6 मिन्नेव रदूत्रमथे वक्षय त्रिवेशितम्, रथा "खश्चनात्मरान्द्रा रूति ! 10 | पन पाधिसूळ व चत्र बधिर मवति, तत्र दिरय पदानि तत्र मन्तर्निहितानि भवति । टीतिद्धि तानि बानि पृथ स्त्री प्रतानि । सूत्रद्वार सूत्रता धरणांज्ञानि न प्रतिनिआ नव सूत्रत्वनाया सूलझमे वा धिराक्रमोडपि मनुतः ?? ! धिरळाज्ञानि प, रथा रद्धति, विषय, संशय, पूर्वपक्ष, सिद्धान्तपक्ष, मेश्य तषि प्राव हम् सूत्रता पत्रमानुसारण नैवि बधिरळ रषित ! तत्र सक्रतय संवे कानीया विध्य युतिवाक्य, तरव सूलववान् विनेग, था "ननाचत" ति न सूत्रण m धिरां नितम् तत्व "यत-वात् "यतो वी मनि मूतानि त्याद्धि कृतिवाक्य विपयत्वेन पृधति ! घनि स्वास्थषि विज्य श्रुतिवाक्य संस्थत रथ "शास्त्रयोनिवाति न सूलेण हम् धिरां वितम्, तल "मर्च मतो मृतस्य नि:शवसित" ति श्रुतिवाक्यम् अथवा "तुं तु गोपनिषद्ध पुरुष कृमि फति श्रुति-वाक्य विषयत्वेन अर्थात् मृघती संरा विषयवाक्यमां वरुत्य उत्पनीय । pUrvottaraqkSartha संरायय कोटिदयात् निहाळीया इमेश्च पूर्वोत्तरपक्षात्म समयशरणार्थ-निस्त्रपणाथीनः पर्व 2 यथासमर्थ सूत्रपर्वम् मनुरुत्य सूत्रार्थ ज पर्यटोळे अधिळाज्ञानि तिव्यनि ! धरणामेळ सूत्रत सूत्राणि न रवितानि । पतावत: इव अधिकारनाया सामान्य नियमां फति व राठ्यते . अधिपरिश्वनायां विधनियमा. विरोषनियमानु वहुवा ते सर्वे अधिळविवारकसन संछनीया । सर्वेषां QlAkhA बावन परीक्ष विना तेषा संहनुं नाल समेति . शक्कराविमान्तानानुं मीना मावाय्या मळे न गावाळ, न वा सूळ धरबारमे कृत, तिमि सूलैश्च संधिवरण सफ्रजित, स्मिन् धरणे ति मतमता, तत्रा इ अधि. सह मिन्नमतावन्विन, वै पुनः अपसंर्घकाळान्तता. -त्यादि सर्व यावन नियत, ताव6 विरोषनियमसज्जन समवति, तदनन्तरं सैश्च नियम अधिकळवनायाम्बावाळी नियम-पानापाटन-बन्योष गुण-निर्णयाय धरळ-परीक्षामपि न समिति । अर्त. सवोत्री अस्मामि संवणि सूत्रण वथान मळ्युं छीछत्य सरकारे 2 झील्य हवा सरळ विश्वनीया ए तथ्य बधिरा-परीक्षानुणेन विमिन्नानाम् गावाळा माख्याळामुं तझियम
Page #91
--------------------------------------------------------------------------
________________ मामा पावावमगरवना पत्न-पान-तोपगुणविरार पळी ते पाधि वोपवास्यात बासमतविकपे, हावा पायित्व सबित इत्वनुं यथार्यम् । श्वाससम्मतिनिधिपाय र्व = सन्निष्टविरुदत्यनिर्णवेन व्यासुमम्माधिमां हिय धिरखास्त विषय-तत्वनुतिवाक्षाविद् नवथ पिलग समषि-मावानामपि प्रतिपर्व निमितु शक्यता तहेव पालकत मविति ता pAvalaKtyA स व वरणार्य पुन निया TFR अन्योन्यायक्वोपराक्रा, ए मेवाता अधिकारखनिरूपिता चा पावति, विषय न तत्वमतिनिरूपितवा परतु पतयरगरवाव विरोधनियमानना विरोधनियम निवप समक-(प मूकातोन-सापक्ष पर कन्याकुज्य बाम्बावि . अआ तत्तपूर्व किलितसाबित करे छे वो विपया पायने सैर काढोमानानी हरानां मावाणी मचे तमय वासमत-सबिएत्वम्, मळेप वा तत् जीद ज विझातुं प्रयतामहे ते ज विपका (2) माळ सुत्राणां पामेवा, (2) स्य उत्तस्त्र विषाण, (2)qtradaya पछीयारण, (4) अतिरिक्युलबहण, (5) पृही सूत्रवर्गन, (6) सूत्रनामस्य विपर्यय-त्याय । अन्न सूछतां निशामान कापीनामाळामावेन ज नषिआनो पक्षमुवि चासमतसगिएत्वय क्षणे, तथा बल्पानो पक्षमुत्तिनी व्यासमतविमएत्वस्थ श्विन मति वगर बासमतविमएत्वमेव हो, बिकत्वमेव ळो नवगति तमा सति पतादरानोपपुणनिर्णय बाबरे सन्मानीय, बापलातत्वात ? पण नायीका, 2aa पर मरवनायां चोप, रूट् पठने होपा, का पत्रय द्विधारणात् कोपा, लायस्थ पीळा रोपा, 6 मतिरिजनबळा रोप, 7, पृहीतसूत्रवर्गनाख्युं होवा, 8सूत्रामविपर्ययात् तोप ता आ पर्व 2 पओण्पाम् बळनां समादारे बासत्यना पक्षाआतवानुं चर्चा संस्था बारेम त्वज्जा मविष्यनि, तप व्यासमतक्षशिएत्यात् व्यासमतानुसारीति बाल्याजी कविता तयापि पर्त विम्बल्य च I निर्णय पक्षमतसिंल्यावलि, सुत्रासरमानेना मत्र मानीनत्वार्थोवीनत्वनन्तस्त्राव विना न र आ #इआतपात्वापरत्वझन्य यु - मत अनुसारित्वम् अनुसारित्व वा तत्र न परितिमा तारा परिबने ते शाभव्यय याद मामाख्य, न तया मारेषा-ति बधा अति सर्वे शपरमविहा बावायो शरत प्रवी-प्रमाण मारोमुता ! ! साता, मूत्राशमात्रम् अनुत्य पति बधिर नितुं जाते सूताळां वम् अविवारेगमो निर्णय, तत्र विमतिपत्ति न प निवारथितुं नापि राज्यते, ततिआनाना रमतोत्र सामान्धो व्यासमतानुसारित्वे नितिन । पतनिय बन्म रि तार्य मति कन्नत्व शख । मारेन मानीनषमापमान छे लकस्व
Page #92
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः विवार छत स्वात, तव अनिद् मीमांसा समावनीया अन्यथा आसमानीय मीमांसा, इत्यन न कोऽपि सन्देहः । एतदर्थम् अत अस्माभिः सूताक्षरमालत. दोषगुणनिर्णय कृत्ः। एतेन सह सूत्रार्थ-विचार. सुधीभिः करणीयः । एतदर्थ सूत्रपाठ-सूत्रसंख्याधिकरणसंख्या-तदन्तर्गत-सूत्रसंख्यातिक प्रदर्थ कतिपया. सरणयोऽत विरच्यन्ते अस्माभिः। अधस्तात् एतत्सरणीना फलमात्रम् अत्र पाठकाना कौतूहलनिवृत्तये प्रदीयते, विशेषेण तेषाम् आलोचनं फलं च द्वितीयपादे करिष्यते । तच फलं यथा अधिकरणरचननियमनिरपेक्षं संख्यामूलक विचारफलम् स्य अरचनायाम् भाग्य-नाम भाष्य-नाम भास्कर रामानुज निम्बार्क. म्म् अधेकरणस्य रचनायाम् अधेकरणस्य अरचनायाम् 1 अधकरणदोषसमप्टे. 2 सूत्रपाठे 0 3 सूत्रयोगे 5 सूत्रग्रहणे 6 सूत्रवर्जने 7 सूत्रक्रम वेपर्यये - दोषसमष्टेः 0 0 0 . 0 c 0 0 . उ 0 6 . 0 0 0 0 म्म् व्म् 0 0 4 सूत्र भागे m 0 0 . v . 0 " . x . 0 . - . 0 . ." . . 0 ___ - मध्वः 80 हू~ श्रीकण्ठ 12 16 श्रीकर 109 प.भ. 46 30 विज्ञानभिक्षु । baladeva ra 20 41 61. 5 |-te perwhere we / * * Iv |
Page #93
--------------------------------------------------------------------------
________________ प्रथम वाव-प्रश्नगर वनवान मित्र बम्पत्यकक्षानतत्तात् वुइ विपपु माते प्रत्ये वो संन्या - ? दरे क आ । 6 | बीके 82 रोज मारे क । श्री रे 12 ) रू रामानुने 86 ,, । 8 | वेराने 204 ज निख्या 12 , ' ] | विनानेमिली 2, पा मळे 470 0 1 04 - मर्यान्तिआ विनानमिगुपयो परनियामावाव पाश्वता अन्न दयते I अधिकार" नाडावनानन्यवोपाळां परिमाने प्रतिपसत्यात ग्रापिस्यमेव तो मविश्वति तत मावीनन्तावनीन-वाविया नव विवेवितम् ला अधिछळ ननानियाविजळन उतरवुं विवारिता वेर होवा सामान्सेळ निर्णयोद्य कृत ' विर तु द्रितीय पासे कवयिते. बंधारणरवनाया नियमानपूर्वक विवेननुं बन्यस्थ वृतीये जे रिपते ए तैयप स्थापि अनिमकनुं - नियमलापम् पाधिवामान् पिनळस बरिपरा । अपिरोप माप्य-नाम 2वनायाम् । बननायाम ! समष्टि नो-माखे छे. मार ) रामानुन् निना 23 शीख 9 (प्रीति वम 9 PR 35 / 240 | मणि 276 416 पत्तिना नियमसापेक्षाधित्खरवनाविवापाटे रमाय वोपामाव, मास्टरमावस्य तोपत्रयम् त्यादि दाता रूं ज मानीनविषये कापीनानामेव कामाख्यापिक्यम् क्लेइव सिध्धति । त्रिपाश्वविपु प विपपु सुन्नाइ तुं हमेव ! रति श्रीविज्ञानन्तपुरी-विनिते व्यासपति- प्रमानिने प्रथम पर !
Page #94
--------------------------------------------------------------------------
________________ अधिक सम्पत्यनुसारेण निर्णयो नाम द्वितीयः पावुः । उपोद्धात. विमित्रमतावर्जीनिआ सूत्रव्य यातळा वानाम् आवायनां मध्ये चेषाना अपसंत्यगळान्तांताद् अधिष्ठरळ-(ननानियम-निरपेक्षाधिळावि-विषयेवु तथा सूत्रपाता विविष्णवषयेवु चे द्दोषाः सन्मावितत्त्वन प्रवतिआः पूर्वस्मिन् पाडे, तेषाम् बावाए तथा तेषां तोखाणा T परिआळनार्थ वा. सरळय सइतिआ असामि, तथा 4 चतंन समात्य प्ररिईत 86 पत्र, ता. पुर्व सरळच. मेळवानी प्रयिष्यन्ते । तेन भार्यांळा नामानुसारे ढोषाळा संस्त्या तेवा ववुं, तथैव तेमां वैश्वियं गुरुत्व धुत्व 1 सर्व पष्टतया नोनुं शयते। अधिरबरनना-नियमसापेक्षाधिपरनाविवियेषु यादशवोषानोविवार N तत् तु तृतीये पावे प्राचिखते । सरणिपरिचय ताता सरणीना या प्रथमा सरःइ तत्र मतमेअन सूत्रतंत्या, पामेवा, सूत्रषाम:, अधिरगसत्या, धिरणान्त तसूत्रसंत्याःत्यावि सर्व संतिम् । विर्यम् ऐसा प्रथमाया सरळ्या द्वावर्ग वृक्षाः विरविता तंत्र प्रथमक्षाआं सूत्राळ मिसंह्या, द्वितीयज्ञार्यो मतमेवेन सूत्रपात, तृतीयक्षाया प्रथमतः शरमतेन पावानुमिसूत्रसंन्याः, ततो मन्थस्य गावित. अन्तपर्यन्त मिसूत्रसन्याः 6 निवद्धाः । अर्थे धृततंआदयस्य अधः अधिरळसंह्या, तत. अधिरखान्तयंतसूत्रसंन्या, ततः प्रत्ये सूत्रस्य अधिरणीयसूत्रसन्या छत्ता चा 26 संत्य "सर्वत्र प्रसिद्धोपवेशात्" कृति सूत्र ( )अं: प्रथम ध्यायद्वितीयपावप्रथमसूत्रस्य वोध ( 22 ) . आवितः सूत्रतंत्याया. परिषाय, ततः शर्र् अद्रयस ध च ( ? ) a. स तत् पादस्य श्चमाविणस्य ज्ञाप, ततः यः ( 8) a, स धृतधिरणे अमूत्राळि वर्त्तत्ते ट्यस्य ज्ञापः, ततो च. ( ? ) अं* स तेवु अनु सूत्रपु तत्सूत्र प्रथमन् द्र्यस्य वोधति वोन्द्वव्यम् । तत् सर्व तृतीयक्षाय चरमतेन प्रत्तम् । तत वतुर्थक्षाया मारमतेन गमतानुषीं तावत् सर्व गितम् । तत. पद्ममकाया रामानुनमतेन तथैव तम् । अर्थ ऋक्षाय इनिम्नामतेन, मामल्लावा मध्यमतेन, बमक्क्षाया श्रीमतेन, नवमाआयां श्रीरापरनामश्रीपतिमंतन, जगमलाया छममतेन तथैव प्रतिम् । परन्तु आवथा क्षाया विज्ञानमिमतेन, हावां सान्तिमह्ताया वदेवमतेन, चैत्र प्रतिपावानुमिसंख्या, ततः आचन्त
Page #95
--------------------------------------------------------------------------
________________ दितीयः पाद: --मधिसम्मपसारेण निर्णय बसन्यान्येतद् इयमेव मम्, ततमम्याद्यनिम्न अभिपरमायाति न तम,तेषा आधुनिक वात, मुद्रितमन्य तेपाम अधिकारवादीनाम् अमगित पाय । ण्यं च तटेन सय प्रश माया सरण्यासंगितम् । पतामेय मुम्मामाणिम आनन्य अपरा पद्धप' सरपप संचयिन्ते, विपतमाय । ततपय यधारथानं प्रदयिष्यन्त । माप नियमितपणनम् यंत्र मरणिम य मंभपार्थम-~'मा बर्ष 5 मतपोधक । 'श्री वर्ण श्रीमतयो र । "गा वर्ग मा करमतमोधर । 'धीय इतिपय श्री सपरनामीपतिमतपोधकम् । 'ग वर्ण रामानुजमतपोभर । 'य यर्ष 5 ममतयो ग्य्। 'नि धर्म निभाई मनपा 'यि यर्म विनामि मतमोधर । 'म' यर्ण ममतपोधप । पर इनि वर्णद्वय नदेयमतपोधकम् । +ति मतिरित नपाधक xpiDa पाठान्त पाधा
Page #96
--------------------------------------------------------------------------
________________ 90 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः 2 कक्ष 3 कक्ष 4 कक्षा 5 कक्ष 1 कक्ष क्रमिक सख्या सूत्रपाठ शंकर भास्कर रामानुज अथातो ब्रह्मनिज्ञासा शरा1 11111 22. 2 / 11 जन्माघस्य यत. रीर 2 / 11 चार 2121 जन्माघस्य यतः शास्त्रयोनित्वात् [व] शास्त्रोनित्वात 3 / 3 3 / 11 33 3 / 21 333 31111 तत्तु समन्वयात् 44 थाहा 4 / 4 41 4 / 11 571 571 581 गौणश्चेन्नात्मशब्दात् 66 572 66 572 5182 77 तनिष्ठस्य मोक्षोपदेशात् 77 573 ताओ शोरू देत्वावनावा नि 88 88 5/74 74 84 Ele + प्रतिज्ञाविरोधात् [रा, नि, श्रीप, श्री] स्वाप्ययात हा 57/2 2010 86 11111 587 गतिसामान्यात 10.10 576 11111 577 5/75 10110 षीद 11111 577 फराफर 681 श्रुतत्वाच्च 12 / 12 51818 13 / 13 आनन्दमयोडमासात् विकाराच्दान्नेति चेन्न प्राचुर्यात तव्यपशास्त्र 12 / 12 फोटा? 23313 दार 13 / 13 दीदार 14 / 14 दारू 24 / 14 6 / 8 / 3 14.14 दादार 15.15 6 / 8 / 3 1616 दादा मान्त्रपणिकमेव च गीयते दष्टि दादा
Page #97
--------------------------------------------------------------------------
________________ 9 2 3 E 5 7 6 कक्ष निम्बार्क . S 10 21 12 13 14 ?|? 21915 रार शर् 33 3|2|| 4 17. RIra छोटा 6/6 482 77 483 टाट 484 ElE air wd'wd prAr 11 las 12 / 12 488 13/13 1 14|14 7/82 7 कक्ष मन 16/16 84 / 11 1215 शर 2110 33 31 // 44 41111 '" '1917 . 6 / 5 517/2 F नो 73 व 11918 हा pA75 10/10 इ 1111 नोनो 12/12 क्षार् 8 कक्ष श्रीकण्ठ 16 31919 शरु 21 // 33 शश 4 4116 मयमा सरणि / 9 कक्ष 18 66 - 18Ara 19 cle 83 84 ElE '385 helt 1010 * 1413 1111 6121. za +166 13/13 dur 13/13 1414 drAkAra / dAAra 1 15/10 16/16 FICHE 6443 prIti 1 d'd $1912 zarU 21 // 1 B 31919 4|4 4|1|1 S 1412 6 6 182 no Jera TATa 41413 E/E *141 10/10 di htt 87 Tuls 2019 25/25 15/15 583 phATAr द्दाम 683 शर ले 13/13 FICI 14|14 दार 10 फक्ष 11 कक्ष 2 कक्ष धर्म विश्वामित्रु पदेथ $17 ?!? $19 19 गर 21111 33 31114 कार 4 / 7 / 1 | 4712 6 6 43 616 44 88 475 EVE 476 10/10 NOHA श 13/13 पाटाई सारू } 44 elen 6 6 hADa rara EIE 10 / 10 11 / 21 12/12 13/13 82 1414 912 gur rAya 33 44 6 6 616 TATa 1111 12 / 12 12 / 12 81 91 EIE wz'd 11 / 11 13/13 14 14 17 / 15
Page #98
--------------------------------------------------------------------------
________________ 02 x jJa varSama saMoN F 8 da नेतरोडनु1पो मेद्रव्यपदेशाव कामाच्च नानुमानापेक्षा अस्मिन्नय = तोमां गस्ति अन्तस्तहर्मोपदेशात् मेद्रव्यपढेगान्तान्य बालचर्जिनात् मे 20 z 3 ढ ॥ व्याससम्बत-प्रभसूत्रमयनिर्णयः 2 कक्ष मूत्रपा x मान्तीबैजमेय पीयते [ श्रीव ] x मान्त्रमेइव राम्यते [ 4 ] 2: बतावी माळ ज्योतिधरणाभिधानात् इन्डोमिधानान्नति चैन्न तथा नेतोडपानियानात्ता दि तर्धनम् t निपाव्यपने गोपपसंध्येवम क उपद्रेशमनार्जन अंन्नोमस्मिलब्ध विरोबान . j[q!*vPage #99
--------------------------------------------------------------------------
________________ da '' .. FE 6 A nimpArka 20 rA == w 25 . 7 18 ra SE **l }C/Y=C/ tele rel * 15 00 * le RI I 200 gara rUAr G[1]! sAma |!! ** erut ** chAra *sv mAr ra8 mAi zarada solul 30/30 torie 7 { mamma E dADha 's18 66 vete las tele Je 2000 hAra [r vap zara ||. P3 {1} |? jAnya {lko ' 921319 26/26 vlZl Sele VIR 288 5-1819 EIRE BR sa prIcha 1 gle suin mA saraki cle allo TUE CIPE 20|00 stee l 24 |2 phAra3 EIFIF vl8 $p]k{k sa alt rA mAra pra pra; 28 blee E रामा 30/30 मार वस् प्रीपति 16 / 36 65 noEr त्सुनो ddAC/l* छे शाद REIFE ddA17 20/20 II सारा lls degdegdeg hArA -ala !!! #1919 zya ra reviv 18 tele rAma Blra vol vvEf 198 पत्रम विज्ञानमिन्नु पीप 88 * B vin *ler 35 0 BR 16 / 16 'l; TITE - as ven vi TRIE phrAna 20/20 dvAra rAja 26/26 volutp zAra grip gara altb 727 सास volviZ मार ग गारी दाकार आरद्द दाकाष्ठ raha pealt 2828 बार 156 // 6 IIF 10170 देव वेत् 20/20 21121 श कारर जाफ 26/25 asts rA ra 93 CIE vate TEITE 2020 रामा रा फारस जाग्य 2aa रा 21 777 शर
Page #100
--------------------------------------------------------------------------
________________ 94 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: शंकर भास्कर रामानुज. 30 30130 11॥त्था3 3030 1143 3131 114 / 3 31 // 31 3431 32032 114 / 4 144 1144 क्रमिकसंख्या सूत्रपाठ शस्जिदईये तूपशो वाववत् 31 जीवमुख्यप्राणलिंगान्नेति चेन्नोपासा विध्यादाश्रित स्वादिह तदयोगात् द्वितीय पाद ॥ 32 सर्वत्र प्रसिद्धोपदेशात् 33 विवक्षितगुणोपपत्तेश्च 34 अनुपपत्तेस्तु न शारीर रूल वर्मर्तव्यपराव विरोषात् रूछ ऋते 38 अर्भकोकत्वात् तद्व्यपदेशाच्च नति चेन्न निवाध्यत्वाव व्योमवर्ग x तद्व्यपदेशान्नेति (भा) 1132 181 शरू3. 1 / 8 / 2 रूआरूक रीटारू 4/35 181 राफर शदा2 3 / 34 1 / 8 / 3 435 1 / 84 5 / 36 1885 133 1 / 8 / 1 2034 शदा2 3.35 za83 4.36 द्राक्ष 5/36 185 6 / 37 185 637 1 / 86 1 / 8 / 6 7 / 38 1187 कारूक 87 7 / 38 187 36 सम्भोगप्राप्तिरिति चेन्न वैशेप्यात् 836 1188 840 1 / 8 / 8 8 / 39 za8 640 rA6i 40 अत्ता चराचरग्रहणात् hA40 2 / 2 / 1 6 / 41 2 / 4 / 1 41 प्रकरणाच 10 ॥ 41 रावार 10.41 शरार 10142 राणा 11 ॥ 43 राछा कर युद्ध प्रविणावात्मानौ हि तनात x गुहाप्रविष्टा (श्रीप) 11 / 42 3 / 2 / 1 11 / 42 3 / 2 / 1 43 विशेषणाच 12 / 43 फोरार राष्टरू रूआरार 12 / 44 राणा
Page #101
--------------------------------------------------------------------------
________________ 30 # 33 323 st 34 30 37 38 निम्या. मध्य 37137 taxi? 40 द्वार per218 कर 737 36 }}l शष्ट शार zapa ven karNada term 68 Hel BBE 19 lo na B zAya vor gAra res rASa ' rama 98 zara 30/30 zAra gar t lalb rAmajI }C/{r mar 133 '' राष्ट राम लप् 34 गार् धण res 036 58+ 67 talk 738 As IBE ble eteo शरीर of+ शार नवमा सानि चीख प्रीति }}} Va कार् 540 शाय 3/30 गद्दार dhrAC 5/37 रा र 68 शष्ट GE ga67 B रारा Bo गद्दाफ पुर वार रेतेन् मार 23 शम्र शर प्रासर 83 20 vaa mara clt 234 l 3 35 gAr HBE gAi vne ver dArU zAda zA rASTra vour शार ! ' 11143 द्वारा राम शरण पाम विश्वामित्रु पदेय शारद 30/30 30/30 votal 30/30 rub tak Bl zamara BR zara bhruk साक GIZE 727 - श्याम मे चे. दे टाट प्रार * ph रा दाद रकार ERE फाश, 10/50 रार 11241 छारा KaR vPR E शर रार क याद् dA7 738 RE राइव प्लत् शर र 3 95 रार 334 {Th * E G ba38 र टार volt ra zar
Page #102
--------------------------------------------------------------------------
________________ 96 व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः सूत्रपाठ शंकर भास्कर . रामानुजः क्रसिकसंख्या 4 अन्तर उपपत्ते । 13 / 44 4/51 14145 452 काक 45/3 1344 4 / 5 / 1 14 / 45 4 / 5 / 2 45 स्थानादिव्यपदेशाच्च 1345 3161 1446 362 1547 363 1648 3164 15146 453 47 1647 45 / 4 1736 365 1647 4/54 17148 1748 48 1850 उद्दिद 1846 5321 सुखविशिष्टाभिधानादेव च + अत एव च स ब्रह्म ( रा ) + अत एव च तद् ब्रह्म (नि) + अत एव स ब्रह्म (श्री) श्रुतोपनिषत्कगत्यभिधानाच x त्यभिधानात् ( bhA0 ) अनवस्थितेरस भवाच नेतर ' अन्तर्याधिवाढिपु तद्धमपदेशात x तद्धर्मव्यपदेशात् ( शं, va0) x देवाधिलोकादिषु (bhA0rA0 ni0 zrI0 ) न च स्मातमतद्धर्मामिलापात् x लपाछारीरश्च ( rA0 zrI0) शारी(श्चोभयेऽपि हि भेदेनैनमधीयते । x उभयेऽपि हि भेदेनेनमधीयते (rA0 zrI0 ) 4 न शारीरश्चोभयेऽपि हि भेदनेन __ मधीयते ( ni0) आदधत्वाढिपुणो धर्मो 1846 5311 1651 करार 1650 1332 1650 5.3 / 2 ... 2052 432 51 20151 5.33 2051 5 / 3 / 3 21153 4 / 3 / 3 पर 21152 63.1 2052 31 22254 531
Page #103
--------------------------------------------------------------------------
________________ मयमां लगि 2 x 2 - बीपति यम विज्ञाननि पकवेव निख्या 13 / 45 एक कार 2446 Bdara रूढि 134 * पण पड शरू4 रूआजप झाडा पण 14.45 - 14 Bol2 5.pA2 6 % 7 BIGI. वाट9 335 छापार वधार 1446 244 552 टा आ वा अ - राकेअ पाक पाक 4l upa2i टाल् 8आदा टाइ Blue 27SA काक7 2746 7 आइप ध किट 46 4 1646 धाण ओछांट अ . 22 जा 277 55.5 काढ8 248 के 45.5 28pa0 रू.1 28षद पारूआर 28ee 1888 दार 1dA2 531 202 ba0 बार परेशर 532 16450 1650 दार 2012 7l22 भार 26 पिरि olo8 धरे. 2012 2012 2153 72 दर4i वार 22.2 दारूआर 2.4 23 श्राप वार थाय che sA2 222
Page #104
--------------------------------------------------------------------------
________________ 98 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) क्रमिक शंकरः भास्कर रामानुजः सूत्रपाठ. संख्या 53 विशेषणमेदव्यपदेशभ्या च नेतरी 22 / 53 6 / 3 / 2 23.54 दारू 2253 632 2354 633 23155 5/332 24aa56 53 / 3 रूपोपन्यासाच + प्रकरणात् (बल0) 24155 761 24155 761 25/57 6 / 9 / 1 वैरवान. साधारणशन्डविरोषात वैश्वानरसाधारण--(बल0) 25:56 7IdAra 25/56 762 2658 दाहोर ra7 27156 दारू 26/57 73 smaya'mANamanumAna स्यादिति शद्वाद्रिओडक्त प्रतिष्ठानानेति वेन्न तथा दृष्टयपदेशादसम्मवात पुरुषमपि तैनमीते x प्रतिष्ठानान्नेति (bhA0 ) * प्रतिष्ठानान्नति वैज-पुरुष विधमपि (ma0) x प्रतिष्ठानान्नेति चेन्न पुरुष___मभिधीयते (नि.) x दृष्टयुपदेशसम्मवात् पुरुष विधमपि यते ( बल0) अत एव न देवता भूतं च 58 2758 79 / 4 2758 74 28460 664 29/61 साक्षादप्यविरोधं जैमिनि 28/56 75 28156 75 60 अभिव्यक्तरित्याश्मरथ्य 2660 7946 2660 76 3061 767 30/61 77 31462 78 मनुस्मतेवरिट सम्परिति नैमिनिस्तथादि तथति x स्तथा दर्शयति ( zrI50) 65 30 // 62 666 31163 67 3264 668 दर 31462 768
Page #105
--------------------------------------------------------------------------
________________ 53 75 तत 56 57 58 'E 10 61 62 निम्या. 23/5455 द्वार 24/06 63 25/57 ईत् 26158 बार 27156 71613 28/60 शर GG 31/33 बह 76 मम्म श्य 2253 दाकार 23/74 603/3 24/55 761 25/56 72 2617 73 27158 76 28/56 प्रथमा सरणी 1 1 2 पा श्रीक ए चीपसि 23154 22154 टोफार शार 31/62 7 राः द्वार 25157 घुघर 26/58 क्षार 26/60 30/12 30/62 7666 IEF हाहा6 3026 3163 27156 LIB 28/60 दादाजी Elphra 665 क्रोफ्ट शाट 23555 6 / 35 24/56 761 25/57 हादार 27156 28/60 765 29/61 6 30/12 26/56 26/58 76 3 टाहार BIG 32/63 HEIC में विश्वामितु पर्नय 2252 732 2356 7आछि 2475 दाहा 25/57 टाहार 27157 दाहा4 2858 21814 2676 डादाद 30/30 रदालु 31/61 दादाव रापर 22/53 23/54 24/55 25/26 26157 99 RAME 2660 23/54 24/57 25/76 26/57 27158 2856 27158 26/60 30/61 30/11 31/12 31/62 शम 60
Page #106
--------------------------------------------------------------------------
________________ 100 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) क्रमिकसंख्या सूत्रपाठ. शंकर भास्कर रामानुज. 32 / 63 3263 3365 जामनन्ति जैनमस्मिनुं कीरीट छाणा दाहोद प्रथमपादस्याधिकरणसख्या +11 + 11 +11 माहितीधरबसंत्य 28 1264 171 za66 za61 तृतीय पाद. सुस्वाचायतन स्वराष्नात मुक्तोपमृध्यपशात् x व्यपदेशाच ( rA0) 1164 171 राज 172 2065 17 / 2 2.67 फार 3266 17 / 3 3 / 66 2 / 73 नानुमानमच्छव्वात x नानुमानमतच्छन्दात् प्राणमृच (rA0 zrI0) 3268 za63 प्राणमृच्च 467 1174 467 174 मेतव्यपात - भेदव्यपदेशाच्च (rA0 पल0 ) 568 175 5 / 68 175 4aa66 za64 5/70 165 666 176 प्रकरणात x प्रकरणाच ( bhA0) 6666 176 770 177 स्थित्यदनाभ्या च 330 177 871 शरा 671 1166 772 sh| 871 2 / 2 / 1 भूमासप्रसादादध्युपदेशात् धपत्तेइश्च 6.72 RorAra 672 शारीर 8/73 चारार अक्षरमम्वरान्तधृते. 2073 331 1974 3 / 3 / 2 1073 674 3 / 331 3 / 3 / 2 1274 1075 332 332 मा च प्रामनात
Page #107
--------------------------------------------------------------------------
________________ 101 / अयमा सरगि 1 अआ 3 पार निपार्क मख्य धष्ठ थपति पण विझानबिडु पडे 3263 ..... 3264 3165 2 दौं +10 32163 छाला +12 33165 घटाद +12 3216432162 हादाद र द्वारा +12 +10 164 26 za66 11 2267 za64 66 71 शर 215 2 / 67 172 62 za6563 171 1.71 266 172 265 266 72 55 268 73 366 73 7 73 1 366 367 3168 163 487 74 ka68 466 174174 काद काफ8 1174 570 1975 8 466 1164 566 175 275 566 66 // 76 666 176 5/ 7 पदा5 670 अद 618 Flora 6166 670 7172 177 770 177 771 177 770 671 266 772 771 73 872 चरा 871 शरी? E74 दा" शरा ENER 2 / 02 2072 672 766 177 8170 2121 671 222 2072 331 1173 232 63 873 222 E74 2 / 2 / 2 872 रोरार 673 वार 1074 शार 11175 2 10 ॥ 75 73 र 31 2073 2074 19174 2075 शार 322 22 1974 1975
Page #108
--------------------------------------------------------------------------
________________ 102 क्रमिक संस्थ्य 75 76 नोनो 78 76 अन्यमावव्याघ्रोम्प ईक्षतिकर्मव्यपदेशात् स. दहर उत्तरेभ्य. गतिशब्दाभ्या तथाहि दृष्टं लिंग च X - तथा दृष्टं ( वल0 ) धृतेश्च महिनोऽस्यास्मिन्नुपलब्धे. प्रसिद्धेश्च इतरपरामर्शात् स इति चेन्नासम्भवात् उत्तराच्चेदाविर्भूतस्वरूपस्तु X उत्तरश्चेदा सन्यार्था परामर्श अल्पश्रुतेरिति चेत्तदुक्तम् * अल्पश्रुतिरिति (श्रीप0 ) 80 81 82 83 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (3 पाः ) 84 85 86 सूत्रपाठ 87 ( श्री pa0 ) X शंकरः 12/75 शार अनुकृतेस्तस्य च अपि च स्मर्यते x अपि तु स्मर्यते (ni0 ) 1376 4 / 1 / 1 रान्तादेव मित. 1477 पाटा1 15 78 पाटार भास्कर 12/75 शार 1676 583 17/80 बटाक 1376 4|11 1881 पाढा5 अपि स्मर्यते (ma0, va0, वर्ल0,) 1477 581 15/78 582 1682 पाटा6 20/83 587 1679 583 2184 पाटाट रामानुजः 1176 शार 17/80 पाटा4 22385 द्वारार 1881 5/85 23 / 86 हारार 12/77 टार् 1682 शटा6 13/78 5/1011 24 / 87 गार 1476 5/10/2 20/83 287 15/80 5/10/3 21 / 84 पाटाट 16/89 5/1014 1782 5/10/5 22385 6 / 2 / 1 23 / 86 द्दारार 883 51016 1684 5/10/7 20185 5/10/8 24187 गरार 21 / 86 5106 22 / 87 5/10/10 23 88 दाराष्ट्र
Page #109
--------------------------------------------------------------------------
________________ मयमां सरळ छे आ 3 पाक 203 निम्बा... मध्य मीक शोपति वाम विणानमिल्ल पकव काय स, राह7 rA5 26 2276 24 2aa 226 फार 3 ऋपस् 33 3/3 277 27 27 231 237 ग्ल राद 1477 64 24% 246 पण ब्रिटा? पछी पोटा, 28 2477 244 pa8i0 38 46 176 17 पणओन् l8र dhaltofra pa8र on8र 2578 8419EUR SI80 178 साथे t80 dhA80 पर दारू पडोन् l8 270 780 2685 1784 होले l84 04 84 ता . द्वार पाधि । F da4i udA2 283 * पारद्द 8i6 ब्लो पार 0La76 84 2880 281 ba85 884 89 1681 486 pa88 2083 2584 206 2l82 दी# 24 209 Joi7 87 7 187 कदा 259 24 21 282 kA8i 88 08 88 281 राक शाक 2ca0 Hol: राज दारा 2284 दरार वराट रवाद al86, 229 दाराण ररा7 27 वाग20 करिआर 23186 2रा दर 237 23385 622 रा करा 48E 9 दावा - 247 करार 288 दावा w88 करार ra7 &ATa8
Page #110
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (3 पाः) रामानुजः 104 शंकर भास्कर सूत्रपाठी 2486 क्रमिक 25.88 251888 6 / 2 / 2 7 / 2 / 2 संख्या 7 / 2 / 2 25 / 10 282 26 // 86 हयपेक्षया तु मनुष्याधिकारस्वात् 75.1 88 881 886 26061 7 / 5 / 2 27 / 60 तदुपडि वावराय सन्मवात 4 तदुपर्युपरि- (श्रीप0) 4 तदुपर्यपि च - (va0) विरोधः कर्मणीति चेन्नानेकप्रतिपत्ते तैनात x- प्रवृत्तदर्शनात् (श्रीप0) 2710 8 / 82 88र 27162 2861 818 / 3 2861 88 / 3 753 61 शब्द इति चन्नात.प्रभवात् प्रत्याक्षा- नुमानाभ्याम् x चेन्नान्त.प्रभवात् (श्रीप0 ) / 2863 75 / 4 2662 884 2612 ढाढाष्ट 62 अतएव च नित्यत्वम् x अतएव नित्यत्वम् ( ni0 ) 2664 755 30 // 63 885 30163 885 समाननामरूपत्वाचावृत्तावप्पविरोधो दर्शनात् स्मृतेश्च x रूपत्वादावृत्ता (va0 ) x -विरोधदर्शनात- (vi0 ) 3164 31064 8186 8886 3065 8 / 3.1 3166 32265 887 द्वार मध्वादिषसम्भवादनधिकारं जैमिनि 15... ज्योतिपि भावाञ्च 32 / 65 887 x ज्योतिपा भावाच ( श्रीप0 ) 336 336 3067 दादाद टाट 833 66 भावं तु बादरायणोऽस्ति हि
Page #111
--------------------------------------------------------------------------
________________ ( मानी ल इरू ' , 2016 निपा मा बीपक बीपति वन विज्ञानणि थवा 28 ङ्रर 8 परिवार svA89 करार 2287 षावार 2588 2y 6 / 2 ddA2 250 286 886 18 2.fo रफार ढाढी 28 वार 2 2760 22 द्वार G82 78 द्वार PUEO स्कार? 88र 282 783 2ढाद द्रार दर कार 2860 28aa 88र 282 282 ढाढार 283 26IE 884 दादर 88 22 884 2962 रदाद EIR ba8 209 - ba85 Bota 88 वारस 78 उओइदक 886 2012 881 iii दर 22 26 329 2 24 30 दर रूआहत - 786 886 786 886 आ B 7 22 ध पद, 7 87 887 787, फरार 3264 887 22 र 32 हद कड 28 22 दक - 788 888 शह7 788 2 67 3 888 888 26
Page #112
--------------------------------------------------------------------------
________________ ' 106 क्रसिकसंख्या 63 68 66 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः ) 102 * भावातु x भावस्तु सूत्रपाठः ( bhA0 पाठान्तर. ) ( चल0 ) शुगस्य तदनादरश्रवणात् तदद्रिवणात् सूच्यते हि x शूद्रस्य ( bhA0 पाठान्तर ) क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिंगात् x क्षत्रियत्वावगतेश्च ( rA0 ) * क्षत्रियत्वगतेश्च ( zrI0 ) Xuttaratra चैत्ररथेन लिंगात (rA0zrI0) x शत्रियत्वावगतेश्चोत्तरत्र (ni0, ma0, va0 वल0, ) सरकारपरामर्शात तदभावाभिलापाच 100 तदभावनिर्द्धारणे च प्रवृत्ते. 101 श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च * श्रवणाध्ययनप्रतिषेधात् स्मृतेश्च (140) x श्रवणाध्ययनार्थप्रतिषेधात् ( rA0, ni0, zrI0 ) X स्मृतिश्च ( rA0, ni0, zrI0 ) कम्पनात् x प्राण कम्पनातू ( vi0 ) शंकर. भास्कर ... 34 / 67 hA511 35/66 hA5/2 3666 शार् 37/100 hA514 38/201 625/5 800 36 102 10/11 TA97 66511 35 68 हापूर : 36/66 hA53 37/200 654 38/101 hA55 36 / 102 10/1/1 रामानुजः ... 33 / 68 दार् ... Ple दाकार 30/100 673 36/201 67 37/102 75 : 38/103 hA76 36 104 hA77 40 105 10/2/1 ...
Page #113
--------------------------------------------------------------------------
________________ ( 4 मयमा समिर 2 पार । 207 निस्वार्ज. मख्य बीज रीपति पम विकानमिजु छ " 3317 366 27 28 298 सुका ( हार हरि 876 दायर हार रूका 7 3468 35/66 3568 246 हरि 35/100 CIVE 35100 3568 CAR52 35/67 ERR E6 र... - रूट उदाह6 रूका 01 3.00 268 पार 366 बदार दारू 84 दारू 36 / 100 27602 700 602 3701 2762 *** टाद दीपक rU700 रूछा 87, श्रेष्ठ 2800 2002 22 - 38201 38202 2002 6र्स्, 2003 65 38202 876 रूघ604 राज 877 रूदारू उदी
Page #114
--------------------------------------------------------------------------
________________ श्वाससमत-ब्रहामूत्रमाध्यनिरिक ( 2 पा) निर- वी रः मज्जर रामानु पतिनात 10 गोडर्धान्तरतादिपति 40 / 103 40103 4906 फीफा शरा फरार 41104 41104 421107 शरीर फराणी शरू 42 / 105 421105 43108 रूआरा रूआरा फरार 43 / 106 43 / 106 44 / 106 रूआरा रूआरो दारूआरू क युवुमन्तनि 106 परिबन्ने क्रितीविषावान्ताधिकरण सत्या +9. * मादितोडधिजरगलत्या- 36 * रू 28 1 / 2071107 1990 rAu08 rA08 राफ शकार शकार वतुर्य पा. 207 आनुमानिमामिति चेन्न शरीर नववस्तकृतिशयति 2 8 अ तुं तर्दता 4 टर्म तन्यात (pa0 ) ज तथनवाळंवत * वजन (श्री ) बै पान 36 06 2306 22 कार डार कार छोड 213r दारु शडाट कार ? ? : 11. छइ23 वाडा ? रनन करि खान ? Pier.
Page #115
--------------------------------------------------------------------------
________________ 102 dwz 201 106 tv nimyAka K{l{t p +10 = 've 106 telly gl{c R ra irA nara d'd st L gara zara use 10deg l8 8 11 I L RIE mA zrI prati volvedeg_!!6 tell! Lis vale }}}{ln tty !!!! dharA. . elve vli, UR 8lto llet Ba z'''8z +' 12 ht' u gies 4110 क्षम लेवे ऋ 31106 IER द्द्द्श् प्रथमा सरणिः 1 : 3 pA Ly dAra ALLd d 'zw lev +{ sa It sin 2111 kAra ? R gar 4|113 iste 1114 11514 ' ' do use golboy 40/102 vir ]]! ollot gle: L 1201} Unto za kAra +v4 li03_lba { pAza loc ist? l'06 117/2 li {73 वार्म विज्ञानमिनु वेंच 40 103 40/105 बार ट्रक्; 40' राय LIB se {1 +'. Br 6 / 106 tist Aks (132 8 gitt Use tise l{c isin 5 / 110 usr ! " dA ' r altog kA0 titv zabda ght itdegs rot 4110 5 'ww dAra 40 11208 06 ht cho111 pAra t 6113
Page #116
--------------------------------------------------------------------------
________________ ओ ओ 0 मिसत्या 113 'd 117 26 ज्योतिरुपमा तु तथा अधीयते व्याससान्त-स्त्रह्मसूत्र निळयः (2 II: ) ! सूत्रपातः तो महदुवच x महत्त्वा= (mIM0 पान्ति: ) ' नमसवविशेषात् x नमसवविरोषाव (mA0 पाठान्तर:) T x ज्योतिरुपमात्तु ( ra0, 10, वैं, वि) x ज्योतिरुपमात्ता ( श्रीप. ) v 218 माळायो. वाक्यरोषात पनोपदेशान मध्वानिवनविरोध x वेशाय माति (वह0 ) मैं सत्योपसप्रदायेइ नानामावावृत्तिरेकाच् x ग्रहळावषि ( zrI10 ) x वासविशेषात् ( श्रीप0 ) ज्योतिषेषामसत्यने x 5सत्यन्से ( zrI10 ) आरणत्वन वाषुइ चचाव्या निष्टोत्ते x-निपु तैयाव्या (zrI10) शंकर 7 113 117/7 टाओ राष्ट्र ... 10/116 शार ... 6 / 115 hA115 राशर शार 11 / 117 शार् क्राफ्ट शार TlE TE शार भास्कर ध्रा kArAr 7113 1177 ... Too शाय 10/116 2/3/3 11/117 शाय 12/118 शार ले शार chA20 कारात् मानुन 7116 177 8117 शार : दा रार 10/116 शार ... 11 / 120 शा शर शार दशर शार kA3 कार् ...
Page #117
--------------------------------------------------------------------------
________________ nimpA 3 re 115 RE tis BITTE le lie 14 4 116 atta RIP eve 21312 volve 3 ' 020 LILL 3 धार रा शरीर शष्ठ र 20 कार् साम मध्य चीत्र ळिवे एते श ग्ल P पार द BALVE 232 420 AR 3 L I ''][2 / यमां सति ? आ 2 वा प्रीपति E 11319 {{{ rss clus k ve 111120 ult ive ra zd'wd In za 35/2 zara 3-3 ' 4 13 3514 * / L 8115 83 cAra k ame 3 {e ydwd wwz Kin KRE मार पार्म विज्ञानमिष्णु पत्नदेव र 03 04 l0 समा olst 14/111 gharaDa ele Re 13 E 314 G phra ln< 232 BIRE lit B tolt'6 nzSzzd , 19 NE ri 14|120 / / kha UNL .. wddwd * ve RE 13120 WIT
Page #118
--------------------------------------------------------------------------
________________ 112 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) क्रमिक संख्या सूत्रपाठ. 121 समाकर्षात् शंकरः भास्कर रामानुजः 15/121 154221 15124 करार 'टारा टारा 16122 1 22 161125 531 51 5361 17.123 5/32 17:126 वार 122 जगदाचित्वात् जीवमुख्यप्राणलिंगान्नेति चेत्तद् व्याख्यातम् 4 लिगादिति ( ma0, va0 ) x जीवमुख्य व्याख्यातमन्यार्थ तु जैमिनि प्रभव्याख्यानाभ्यामपि चैवमेके ( bhA0 ) अन्यार्थ तु जैमिनि. प्रश्नव्याख्याना124 ख्यापि नैवमे x अन्यार्थस्तु (वल0) 17123 करार 185124 ... 18127 533 5.33 125 वाक्यान्वयात 16 / 125 18124 16128 641641 64आर 201126 16125 201126 दाझार दाझीर द्रोणार, प्रतिज्ञासिद्धलिगमाश्मरश्य 4 लिगमित्याश्मरथ्य (vi0) ra7 कमित पर्वमेवाढिपुछोमि 128 अवस्थितरिति कारावल 211127 201126 22130 दाष्टाफे दोषारू दारू 22128 21127 22 / 131 644 644 644 231126 221128 231132 75.1 5.1 761 रकाशरू0 2226 रोशरू 752 752 762 126 प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात .. 130 अभिध्योपदेशाच्च x अभिधोपदेशाच (zrI50) 131 साक्षाचोमयानानात्.. 251131 24.130 हरि छापार 254134 होद्दो
Page #119
--------------------------------------------------------------------------
________________ प्रथमा सगा ? . 4 5, 113 निम्बा मधु शब्द प्रति वन वितामिण थाय , पारिक 2 थी 4 22 20 करशे पण छाप 8 3 करार ' रररर रर33 दारूप दारू udA22 कर phA22 धारर3 रूर 'आइर छारूआर "I32 दारूआर ra3 शरद * पार त्छा 26 21ra4 BrUAra 4र. 723 074 1 / 124 83. 27:2 187 दार. 827 282 1813 13 pa3 1584 प्रारा प्रापार दारू द्वारा हास्य dA2 2426 8i dA28 20 20 1928 24226 दारक " '524 'ऽटा, काष्ट दाणा 7SA? - 2016 227 2016 2017 2011 छे . एटीव वीकार दाकार हजार 2027 20126 220 रराशि8 22230 228 26 227 228 * rUHi 'Jis verNa दीकरू छाषण राग्नि रद घरा? रापरः रराछा 228 धलल्7 88 34 दाणाइ शकीक रापर छे. राशर RArU0 232 232 इराद द्दापा हा हा rA2 2330 दादा. 2, रर12 श रू 2222 क्षीररक 7 23626दार - पछ30 कार? रकार काकार . ra839 रद्दा22 पृष्ठ 1232 20 पप32 रपररे *IB0 दरि 7T R. राधा 16
Page #120
--------------------------------------------------------------------------
________________ 114 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) क्रमिक संख्या सूत्रपाठ शकरः भास्कर. रामानुजः . . . 132 आत्मकृतः परिणामात् x आत्मकृतः ( rA0, zrI0 ) 4 परिणामात् ( rA0, zrI0 ) 26.132 25 / 131 75 75 261135 764 27 / 136 76 / 5 27 / 133 26132 28137 755 755 766 28134 27 / 133 26138 8 / 11 8 811 31 28 36 36 36 2रूर योनिश्व हि पीयते 134 एतेन सर्वे व्याख्याता व्याख्याताः । तृतीयपावान्ताविरसिह्यां श्रावितोडधिजळसंल्या वितीयाध्यायः 1 paa0| स्मृत्यनवकाशदीपप्रसग इति चन्नान्य- ऋत्यनवरातोषप्रसंभात 2 तोला पानुपजीवे 135 स्मृत्यनकाशदोषप्रसार 11135 शरार 2134 1 / 2 / 1 1136 शश? 137 एतेन योग प्रत्युक्त 138 न विलक्षणत्वादस्य तथात्वं च शब्दात + दृश्यते तु ( ma0) 2 / 136 za22 31137 2 / 1 / 1 4 / 138 3281 2135 शरा2 31136 2015 4137 3281 2 / 140 शिरार 31141 2 / 11 4142 361 5 / 136 382 51138 3 / 8 / 2 5 / 143 3162 अभिमानव्यपदेशस्तु विशेषानुगत तिश्याम् श्यते तु X श्यते च ( ma0) 140 6 / 140 ra8रू 6 / 1366144 रूआदारू राणा 141 असदितिचेन्न प्रतिषेधमात्रत्वात् 7141 28. 71140 284 7.145 3 4 142 अपीती तद्वत्प्रसंगादसमञ्जसम् 8 / 142 3285 146 8141 3.85 35
Page #121
--------------------------------------------------------------------------
________________ भयमा सरणिः 2.1 पाः श्रीपतिः पालम विहानमा पलदेय 26133 2691 .26 / 132 26133 निम्पाई. मम श्रीक 26 ॥ 35 20133 132 प 65 26535 दादा 271136 kSA5 27136 28134 281137 56112 65 6 2 7 2635 264138 134 5 / 113 15 75 271134 7 2212 37232 86 . 27 / 133 27134 28 / 13. 28523 2 4 28135 866 1138 136 मा 1136 22 136 1134 र 15 15' 1936 135 136 137 136 122 2140 122 14 21 4140 2137 12 338 1135 21 36 1137 2212 12 31138 13 kApaw! वारा 3140 3138 2137 4136 4|137 छापरू8 छापरूद 13838 ॥ करार 543 11140 382 142643 136 5 / 140 4 / 3 / 2 शशद्वार 6144 343 624 3.83 603 6136 43 // 40 6141 383 7142 322 8143 4 // 61 / 7645 7142 14 हा 3.84 टाइप 142 142 384 143 दादा 140 74 5511 842 02 814 // 43 8146 4.51 sA2
Page #122
--------------------------------------------------------------------------
________________ 116 क्रमिक सर्यो 143 (44 (4 68 146 150 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) पूर् सूत्रपाठः नतु दृष्टान्ताभावात् x न च दृष्टान्ताभावात् ( श्रीप0 ) जीर् तेन शिपिरिअहीं षि व्यात्माताः X शिष्टा अपरिग्रह (ma0 ) 147 भोक्तापत्तेरविमाग श्वेत् स्याल्लोकवत् तदनन्यत्वमारम्मणशब्दादिभ्य मात्रे चोपलब्धे स्वपक्षदोषाच x स्वपक्षे दोषाच ( चल, ni0 ) तर्कप्रतिष्ठानादप्यन्यथानुमेयमिति cetevamarSyAnarmAkSaqhasA. X मप्यविमोक्षप्रसंग. (शं, va0,vi0) X तर्कप्रतिष्ठानादपि ( rA0 ) X तर्काप्रतिष्ठानात ( zrI0 ) x अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसगः (रा, zrI0 ) सत्त्वान्चावरस्य X सत्त्वाचा परस्य (rA0, zrI0 zrI50) असत्यपदेशात्तेति वेश धर्मान्तरेख वायरोषात् शंकर भास्कर रामानुजः 47 6143 दार शाद 386 326/6 10 / 144 387 11 / 145 3शटाट : 12/146 4211 13/147 5|1|1 14/148 6 711 15 / 146 67/2 16/150 6713 17/151 674 10/143 3287 19144 3शदाद ... : 12/145 4।1|1 13/146 5/111 14 / 147 6711 15/148 67/2 16/146 67/3 17/150 6/7.4 10 / 148 3शहा7 11 / 146 शा 12/150 II 13 / 153 4|111 14/152 5 / 111 15/153 6 6 1 16/154 6/6/2 17/155 6 6 3 :
Page #123
--------------------------------------------------------------------------
Page #124
--------------------------------------------------------------------------
________________ 118 क्र्मिक्संख्या पूर् 153 154 155 156 656 160 व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) सूत्रपाठः x असव्यपदेशानेति वेश धर्मान्तरेख वाचोषाव् युओः शन्त्रान्तराच् ( rA0, ni0, zrI0 ) युक्त शब्दान्तराख पटव यथा च प्राणादि * यथा च प्राणादि' ( वल0 ) तरव्यपरेशाद्विआराविदोष प्रसक्ति, 158 उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि x चेत् क्षीरवद्धि ( ma0 ) हेवानिवर्षि नो अधिकं तु भेदनिर्देशात् अराविश्व तनुपपत्ति. कृम्प्रसक्तिनिरवयवत्वशब्दकोपो वा x- निरवयवशळ ( vi0 ) X चत्वशब्दव्याकोपो वा (चल) 666 श्रुतंरतु शब्दमूलत्वात् 162 श्रात्मनि चैवं विचित्राय हि शंकर भास्कर. 1852 6/75 16 / 153 67/6 20/154 6.7 7 26/155 73 / 1 22/156 732 23/157 73/3 24/158 80231 25 / 156 8ArA2 26160 दादाद 27 166 दादार 18/151 675 16 / 152 67/6 20153 6 7 7 21 / 654 73 / 1 22/155 7132 23/156 7/33 24 / 157 TArA 25/158 टोरार 26/956 हाटा 27/160 दाआर 28/162 28/161 6.43 दाकार् रामानुज 18/156 6 6 4 16 / 157 6615 20 158 6 6 6 21/156 73 / 1 22 / 160 732 23/161 73/3 24/162 8/2/1 25/163 टायर 26/164 दाद्दार् 271165 दाद्दार 28166 6 6 3
Page #125
--------------------------------------------------------------------------
________________ मयमा सनिः2H1 पाः 119 निम्या मध्य जण झीपति घम धियामिण पछी 8 / 156 17154 6दार 152 16154 675 11155 201155 665 676 1156 2 // 56 " 666 677 18/153 18151 675 2 18152 18153 357 154 1952 5 676 43 ___1153 1954 2008 2055 201103 7667 र 20154 201155 201157 222157 21 2106 2074 1731 7 77 अ 10 21155 256 र 2158 21658 22 ॥ 60 22157 215 155 72 762 GIE18 73121032 . 22156 2zA57 22186 4156 23161 -58 23156 1773 73 23 / 157 23 / 158 GIRIK 733 2033 23160 24 / 162 241156 24157 821 8 14आर स्टाफ8 2छारद सार 4 764 24161 2065 25 / 163 25160 21158 822 75 8222 822 1शक्षा2 25/162 27162 26 / 164 26161 2056 दार 766 6 1 14aa 25 / 156 25 / 160 26160 26161 11, 26163 28163 * सदा2 85. 1 1.0271164 26164 27 // 165 271162 27 / 160 ERECER 28166 28 / 163 28 // 16 // र 27162
Page #126
--------------------------------------------------------------------------
________________ 120 क्रमिक संख्या 163 164 168 व्याससम्मत-प्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) 166 सूत्रपाठः 165 विकरणत्वान्नेति चेत् तदुक्तम् 170 स्वपक्षनोषान्त x स्वपक्षे दोषाच ( ni0, बल0 ) 166 न प्रयोजनवत्त्वात् 167 तौवत्तु नीता ज्वल्यम् सर्वोपेता तवर्शनात् x सर्वेपिता च सा तद्दर्शनात् (ni0) वैषम्यनैर्वृण्ये न सापेक्षत्वात्तथा हि ढोचित मैं र्माविमाद्विति वेज्ञानावित्वात x न कर्मविभागा ( ba0 ) x अकस्माद् विभागा ( bhA0 ) * न कर्माविमागादिति censhnaadisrAvupapavate नाख्युपतम्यते श्व ( rA0, ni0, zrI0 ) x न कर्मविभागादिति चेन्नानादित्वाप्युपपद्यते चानुपलभ्यते च (zrI50) 7पपयते नाखुपतम्यते श्व 171 सर्वधर्मोपपत्तेश्च सर्वधर्मोपपत्तेश्र्व तुर्थपानान्ताधिरळसंख्या बाद्रितोऽधिरळसंन्या शंकरः भास्करः रामानुजः 26/163 26/162 टाट दादा 26/167 hA6आष्ट www 30 / 164 10/2/1 ... 39 / 164 31/165 10/22 10/2/1 30/163 30/16 10/2/1 6265 ... 35/166 12/3/2 34 / 168 34 / 167 12/3/1 12/3/1 32 / 66 32/165 32/17 11/2/1 11/2/1 10/5/1 37/171 13/1/1 33 / 167 33/166 33|17| 11/2/2 11/2/2 10/5/2 36 पूर 35 / 168 11/3/2 36 / 670 36 / 166 (राफार 12/3/3 ... *** 37 170 13/1/1 ... 36 52 39 / 16 दाद्दाद् 34 / 176 10/5/3 *** 35/173 10/5/4 36/174 1015 5 36 46
Page #127
--------------------------------------------------------------------------
________________ / प्रथमा सरणिः 2.1 पाः 121 निम्पा: मभ्यः श्री श्रीपति यलम यिसाममिक्षा पर देय 30 ॥ 65 267 2664 2662 803 66684 26163 द 28165 664 164 . 3166 30 / 168 3014 2063 854 30 / 65 30165 5 68.5 1281 20166 3165 3166 30167 32167 3166 39 // 66 364 दादाः 8 !" दादाद दादा रातार 3168 3368 321170 3.167 326 10पार 6 ॥ 2 ॥ 2ईरा da8i7 12-2 ....32166 34166 3371 33 / 168 33 // 66 For R 2 102 / 2 hAlTa Ta 32196 32 // 67 33 167 23 33 // 6 // 170 3 1703472 4166667 107 1031 1 1 1 12 mA 366 36170 1032 3166 3270 3 114 128 34 // 17 // 1011 25173 21132 3 / 170 1012 / 2 170 36 / 175 3772 10133 35172 38.173 3674 366971 17055 131 13 1 36166 36 / 170 37 // 70 12288 37 / 171 3717 165
Page #128
--------------------------------------------------------------------------
________________ 122 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) शंकरः भास्कर रामानुजः क्र्मिक्संस्था सूत्रपाठः द्वितीयाध्याय द्वितीय पाद्.| 172 रचनानुपपत्तेश्च नानुमानम् 4 रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च (rA0, श्री, श्रीप0) 11172 101 1171 11016 11175 11 173 प्रवृत्तेश्च राद 174 पयोऽवुपचेत् तत्रापि 21173 2172 11102 1 / 102 3 / 174 36173 111033 1103 शक्षा 4|175 4174 36177 11104 104 103 5 / 176 5.1754178 11015 105 14 व्यतिरेकानवस्थितेश्चानपेक्षत्वात् 6177 1 / 10 / 6 6176 1906 176 अन्यत्राभावाच न तृणादिवत् अभ्युपगमेऽप्यर्थाभावात् (zaM0, mA0, ni0, ma0, ba0, vi0, चल0) 278 पुस्मर्मवद्विति एवुं तथापि x पुरुषामपञ्चेत्तथापि ( vi0) 7178 11107 7177 11107 5.176 शहा5 176 अगित्वानुपपत्तश्च 8176 121018 6180 166 4 अगित्वानुपपत्ते ( bhA0, ma0) 81178 11108 6180 11016 7.181 1467 hA176 19019 180 अन्यथानुमितौ च शशक्तिवियोगात् * मिती शक्ति (bhA0) x मितौ च ज्ञानशक्ति (zrI0 श्रीप0) x अभ्युपगमेऽप्यर्थाभावात ( rA0, zrI0, zrI50 ) 177 .. . 8182 18 181 विप्रतिषेधाचासमञ्जसम् 101181 101180 6183 1 / 10110 1 / 10 / 10 16
Page #129
--------------------------------------------------------------------------
________________ मयमा सरणिः 2 मा 2 पाः 123 निम्पा मध्य थी चीस पाम पितानविण होय 173 174 3171 172 11 14आर ॥ 172 शक्षा 1173 2170 2 / 172 21173 74 2174 3175 ज रा राम ॥ 1 ॥ 22 1975 3176 2176 13 43 ञ्दार 476 4177 1504 र रा 4178 दातर NE4 22173 1/2 31174 zA3 3173 163 4174 14 417 76 4275 MER 5 / 177 // 76 दार 6 ॥ 76 16 पर 6177 6.178 9 / 106 6176 11 178 7176 7180 576 11017 4आश" 76 7177 रा ? 7 / 176 78 1180 e018 618077 8178 ःद शा 242 879 180 18 कारा 82 180 1981 ॥ 5 // 6 / 176 24 6180 181 आ 71817178 17 1467 sA82 8176 / 10182 10183 1000 52 / 2 183 180 1080 RIE HEE 24आटारर 14
Page #130
--------------------------------------------------------------------------
________________ 124 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः कामकसंख्या सूत्रपाठः शकर. भाम्कर रामानुजः 82 8 1018 182 महद्दीवद् वा हम्बपरिमण्डलाभ्याम् । राडार 183 उभयथापि न कर्मातस्तदभाव 184 समवायाभ्युपगमाच साम्यादनवस्थिते 185 नित्यमेव च भावात् x नित्यमेव भावान् ( bhA0) 186 रूपादिमत्त्वाच्च विपर्ययो दर्शनान 187 उभयथा च दोपात् 188 अपरिग्रहाचात्य-तमनपेक्षा 186 समुदाय उभयहेतुकेऽपि तदप्राप्ति इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्र निमित्तत्वात x प्रत्ययमन्यत्वादुपपन्नमिति चेन्न सहातभावानिमि (bhA0 ) x प्रत्ययत्वादुपपन्नमिति चेन्न सघात भावानिमि (rA0ni0,zrI0,श्रीप0) 161 उत्तरोत्पादे च पूर्वनिरोधात् x पूर्वविरोधात् ( rA0) 162 असति प्रतिज्ञोपरोधो योगपधमन्यथा x रोधौ (rA0 ) 163 प्रतिसंख्याप्रतिसंस्थानिरोधाप्रातिर विच्छेदात् x प्राप्तिरसम्भवः ( bhA0) 1.83 12.82185 फादा रूआदार गडार 6284131183 86 क्षार दार 14185 23187 31813 राछा TA84 रादार 25086385288 रादा सादाट वाडी 16187 1618315186 वादा, दाउ शहाद 171188 171187 12160 शक्षा 36977 18186981188 17161 4 / 101 थाहा 3 / 10 / 1 16160 TA1012 111186 टाहा 18162 3 / 10 / 2 201161 2010 4 // 10 // 343 164163 3 / 103 22 // 162 26161 त्ता10| 444 2014 31104 221163 4 / 1015 211165 3 / 10 / 5 22 / 162 45
Page #131
--------------------------------------------------------------------------
________________ मयमा सरणि 2 मा 2 पा! 225 निम्या मध्य श्रीख रीपति पश्विम विकामिण वय - za83 2584 0284 282 पर प्रह शाह * राग 6 7 राहा राणी रूआ ? 4284 2285 281 252 282 इल - सारू rA8i4 12 रारि दोहार रागार रूआद्दार फाकार val8 rA59 6राद्ध राख82 383 384 राशरे 3281 शिरू राणा रूद्दिआर * रूआहारे 2kA286 काछ rU8i7 रूआस्त्र 44 , 287 387 रा' का : दारू 86 रकार 64 राग रूआरू राडार pA587 रा ' 8i8 राद्रि का?8da राक 1860 88 88 2480 रात दाता rA75 रूआआक rU7i 286 286 2 589 2aa 82 RAi87 - 88 दांदि रागद् ul all कार60 दादरा वा'87 1487 188 786 27 रूद्ध rU7 18दा काद 78 1828 : 1886 1860 छाता rUATaiA काग कारना 782 EI86 कार 60 दाह 28/Da2 288 फल्' रि रूआर Bol2 202 2013 23 160 2020 फार 2 काट - 103 काळारू 20. 2012 1 22 23 24 2014 2012 2462 वापाक ba84 384 छावर कओल्स् 212 263 छे शरद4 22आद शारद * पा' बटाक फोटा ! da2 राऽद2 छाप काफी 223 रराष्ट -
Page #132
--------------------------------------------------------------------------
________________ 126 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) कमिकसंख्या सूत्रपाठः शंकर भास्कर रामानुजः 164 उभयथा च दोषात् 165 आकाशे पाविशेषात् 166 अनुस्मृतेश्च 227 नासतोडदहत्वाते 168 उदासीनानामपि चैवं सिद्धि 23 / 164 4 / 10 / 6 24 / 165 23 / 163 4 / 107 4aa 251166 24164 4 / 108 दादी 26167 25165 4 / 106 TA8 271168 26166 4.10.10 46 28166 271167 22166 3 / 10 / 6 23 / 167 331017 241768 3.108 2516 // 3.2018 26 // 200 3 / 1050 27/201 6. 28/202 4aa3/2 26 / 203 TA33 261200 166 नामाव उपलब्धे 200 वैधम्याच न वमादिवत् 201 न भावोऽनुपलब्ध 281168 5/ / 2 26166 5/33 301201 553 31 / 202 202 क्षणिकलाच x क्षणिकत्वात् (ni0) 32 / 203 30/204 5/11 203 सर्वथानुपपत्तेश्च (202) क्षणिकत्वाच (श्रीप0 ) रष्ट नैस्मिनसन्मवानुं 206 पर्व वात्माडा र्यम + शरीराणा चानवस्थितपरिमाणत्वात् (श्रीप0) 206 न च पर्यायादप्यविरोधो विकारादिभ्य. 207 बन्यावस्थितेम नित्यत्वविविरोष x दविशेषात् ( ma0) 33 / 204 301200 3205 61 641641 341205 311201 322206 64262642 35 / 206 32 / 202 33 / 207 63 646 64 / 3 36 / 207 33 / 203 34 / 208 644 644 644
Page #133
--------------------------------------------------------------------------
________________ निम्बार्क रे 165 166 167 68 166 200 201 202 23/165 316 24 / 266 317/7 200 2 // 167 3 / 214 // 8 203 203 26 / 168 315/6 207 206 31/203 3 / 15 / 14 द्वारा 31 11 33/201 छाडा 33 206 प्रार मध्य 27/166 3 / 15/10 28/200 325111843 3 /207 443 23 / 166 छाटा6 36 208 81313 1 248167 61716 2 1168 7 8 8 26/166 [12 27/200 832 28/201 26/201 26 / 202 31712844 gar00ra03 26Ar03 3|15/13 6 311 33 * प्रथमा सरणिः 2 . 2 पा. श्रीकण्ठ' श्रीपति 31204 दार 32/20 दारूर 33/206 10141 34 / 207 10/3/2 3 208 1043 22 / 166 02/163 38/6 41016 36 206 101213 23/167 RICU फोट7 24168 फाटा. E राय 26/200 धारा2 27/201 5/3/6 28/202 शर 30/201 11 31/2015 741 32 203 अर 33/207 74/3 34 208 744 BIL 4|10|7 4/2017 02167 25167 तोले 4।10।8 2 / 166 4/10/6 20267 3 10 10 27 / 168 8131 REE 8/3/2 26/200 533 30/201 6 / 2 / 1 31 202 द्वारार 32/203 7 1 33/203 72 34/201 73 35/206 अ 4 वक्षम विज्ञानमिक्ष श्रद्वेष 23 163 4|1016 23 / 164 rAEY 55 dar 36/207 7I P 23366 410/6 271167 4 / 10/10 28 / 168 XI' (1 26 / 166 72 30/200 71 13 31/201 ' / / 4 32/202 5 / 5 33/203 6/41 34 / 204 642 38/205 643 36/206 6/44 25/166 25167 2267 l} 271168 127 2826 '00 26/200 26/201 31/202 27/166 30/201 30/202 23/204 34 / 205 32 203 32/204 31 203 33/201 34/206 3 206 324207 36 207 36 208
Page #134
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) शंकर भास्कर. रामानुज' सूत्रपाठ: 4/220 क्रमिकसंख्या 174 4214 2074 5.215 15 जीर 20 5.221 शब्दाच 220 175 6216 221 स्याकस्य ब्रह्मशब्दात् hA222 zA6 176 5 / 221 ... 6 / 222 7223 7 / 223 222 प्रतिज्ञाहानिरव्यतिरेकाच्छन्दभ्य 4 प्रतिज्ञाहानियतिरेकाच्छब्दभ्यः (श्रीप0) - प्रतिज्ञाहानिरव्यतिरेकात् (rA0,zrI0) 4 शब्देभ्य ( rA0, zrI0 ) 223 यावद्विकार तु विभागो लोकवत् थावविहारतुं विमा तोवत् (वर्ल0) 224 एतेन मातरिश्वा व्याख्यात. 7217 1177 17 177 8 / 224 8/224 8 / 298 211 शहा8 211 6 / 225 225 असम्भवस्तु सतोऽनुपपत्तः तेजोऽतस्तथा बाह 5111 - 282 6216 6 / 225 31111 शा 101226 10 / 220 10226 411 01 2281 1 // 227 10221 10227 5 / 11 12 / 228 12 / 222 611 . 12228 रोदारू 611 227 आप. 228 पृथिव्याधिकाररूपशब्दा-तरेभ्य x शब्दान्तरादिभ्यः ( ma0) 133226 2 / 8 / 4 x पृथिवी ( rA0, ni0, zrI0) , x अधिकार्2052|0दा-त्रेभ्य्. (rA0,zrI0) ...... * पृथिव्यधिकार9052शब्दा-तरेभ्यः (ni0) '...
Page #135
--------------------------------------------------------------------------
________________ 1', प्रथमा सरमित 2 मा 3 पास निम्या दई पढि वर्णन विझामिण वछवेल. मण hA222 220 . B0 Bra 6154 175 4220 174 4 / 220 164 174 5 / 220 (7.5 6221 176 कारश कर22 222 5/2226224 222 555 16 वर2 12 5 / 221 135 परिरी 175 6222 thong 7 26 a223 6222 223 15 1156 177 177266 7222 1977 7223 6223 7224 8225 6226 / 7224 8226 8224 7223 TA223 224 10 1157 zahara 21 22 21, 8224 8225 ra27 225 21582246224 hA2225 258 1 1 22 11 6 / 226 101228 20226 125 101ra25 1115941 4 31 ____0226 20221 227 10226 17026 127 121010 pA 42 41 511 111297 228 11227 12227 55 61 123228 / 12 / 230 kSa 228 43 23229 454 - 101227 111228 . 1 / 15 / 11 // / 12 / 229 215 / 12
Page #136
--------------------------------------------------------------------------
________________ 132 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) सूत्रपाठ कभिकसंख्या 226 शंकर भास्कर रामानुजः 133226 133223 14230 71 / 1 7101 2285 14 / 230 14aa224 15231 811811 286 230 तदभिध्यानादेव तु तलिंगात् सः विपर्ययेण तु क्रमोऽत उपपद्यते च 4 उपपद्यते (ba0) x पारम्पर्येण क्रमोऽत उपपद्यते (zrI0) झन्ताविज्ञानमनती कमेळ तष्ठिआविति विरोषात चराचरव्यपाश्रयस्तु स्यात् तद्व्यप देशो मा स्तठ्ठावमावित्थात् x-व्यपदेशोऽभात: (rA0,zrI0,वल0) 231 15/232 6 / 1 6 5 / 223 / / 1 / / 6.232 2287 232 16 / 232 16 // 226 10111 10111 17233 za88 18 / 234 3.11 233 नात्माश्रुतेनित्वत्वाच ताम्यः x नात्माऽश्रुते (ni0, vi0 ) 17 / 233 27 / 227 11 // 11 // 11 रूझ सोडत थवा + युक्तश्च ( ma0) 181234 12 / 11 18 / 228 12 / 111 16235 4 / 14 / 1 235 उत्क्रान्तिगत्यागतीनाम् 236 स्वत्मना चोत्तरयो ररू7 नाथुरत रति जोतराधिजरात 238 स्वशब्दोमानाम्या च 236 अविरोधश्चन्दनवत अवस्थितिवैराख्याद्रिति वेन्नायुपाम द्धदि हि 161235 16 ॥ 226 201236 13314, 13 / 14 / 1 4142 201236 201330 21 / 237 133942 13 // 14 // 2 4 / 14 / 3 211237 21 // 231 - 222238 13 / 14 / 3 13 / 14 / 3 4 / 14 / 4 22 / 238 22 / 232 23 / 236 13.144 1314 / 4 4 / 14 / 5 2phA222 ररूआररूरू रकारछ 132145 133145 41466 24 / 240 24 // 234 25/241 13 / 14 / 6 1314 / 6 41417 240
Page #137
--------------------------------------------------------------------------
________________ { ; मर्यमां लगि 2 ना रूप 133 निख्या ष मील प्रीपति पण विझामिण वधेल - 23230 रूरिरू2 छार20 ररर28 28 शरूआररर शरू हार छापा ररररर 220 रररर ररररर रूरि26 24ra3e Bi0 शका2 8आआ 711 22E द्रारा परिश , 2/22 2223 फरिरर रर30 22230 12 शार्प शरीर पर 8 दावा उपर36 za8आर? s, PdhAra32 26234 23ra32 फार होरार रूछी रहेशे रररर 27ra1 288 24 फार32 27ra3र 202 7ल्ल् I {गरण शाररू काररू8 रावार 28 रूक 224 र 8ra36 262 27ra3 28232 27 र 11 1111 उदार37 18ra34 27234 050 क.दारः 2018 20236 68ra4 1234 'ऽलाक्षर फरार हार फेरा फरारगर 16121 28221 20ररू7 2शरद ra37 2आरक 20 ररूप 1 कार छे वाट दरर ररररर रररर वार उदार , 22ra38 1ra0 rAu8 2022 22236 *,काररूप रावण दाउर 2233' फरार 22227 2 ररू7 ररर ररूआरकर रररर 2ञ्रछ ररर37 * कारण राठा सितर्स् 2vA228 रर38 13 राज 2. रर40 वषारकर कार रचार8 23ra38 BrAva 1286 23, शराब राक 22 22236 40. अ रर41 पृर रास्कर ra3ra36 रर36 राख, - रकार40 240 4136 1287 16 12136 / 12 / 106 / 18
Page #138
--------------------------------------------------------------------------
________________ 134 न्याससमात-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) कामक सूत्रपाठ. शंकरः भास्कर रामानुजः 25 / 241 1.3 / 147 .. 25235 26 // 242 133147 4148 26 / 242 26236 13 / 14 / 8 136148 सवात 27 // 243 4 / 146 ra0 मुबावा बेवत 4 गुणाद् वा आलोकवत् (bhA0, rA0, zrI0) 242 व्यतिरेको गन्धवत् 4 व्यतिरेकोगन्धपत्तथा च दर्शयति (rA0, ma0, श्रीप0) . * व्यतिरोमान्यवत्तयादि वर्शति ( ni0, zrI0, वल0) 243 तथा च दर्शयति , पृथगुपदेशात् 245 तद्गुणसारत्वात्तु तद्यपदेश प्राज्ञवत् 4 सारत्वाद् (rA0, वल0.) 246 याबदाममारित्वाच न दोपस्तदर्शनात् रक पुरवाविवन्तय सतोडमिन्याइयो तु 4 पुल्लादित्वस्य (rA0, vi0 ) नित्योपत्रव्यनुपत्तविबमोडजता नियमो वान्यथा 4 प्रसगोऽन्तर ( rA0) रद पद् चारतार्थवत्तानुं विरपरेशान 4 पादानात् विहारोपदेशश्च (गल, zrI0, श्रीप) 27 / 243 27237 13 / 14 / 6 13 / 146 28/244 28 / 238 280244 13 / 14 / 10 13 / 14 / 10 4 / 14 / 10 26245 26236 13 / 14 / 11 53 / 14 / 11 26/245 4 / 14 / 11 301246 301240 301246 13 / 14 / 12 13 / 14 / 12 4 / 14 / 12 310247 31241 13 / 14 / 13 13 / 14 / 13 30247 4.14 / 13 32248 32242 13 / 14 / 14 13 / 14 / 14 32 / 248 4 / 14 / 14 रूआरद साररू रद 14 / 71 1471 5/71 रूछारथ0 रूटारण 34250 बाकार
Page #139
--------------------------------------------------------------------------
________________ * मयमा सबिर 2 3 वा 135 wSTha निखा मं रवार सहाराष्ट काररू7 288 पति वहेम विकानमित्त वधेव ra4ra40 vA40 .... 1227 22207 : राइ रह्या रकारकर Ellato 2242 शारकर र ? शरण8 242 chAraW 13 / 11 2228 रकारक 7242 पारकर जाण38 61328 र रर42 12 ॥ OIE रक्षण , 7ra44 28ra46 2844 2दारकर 28ra4रे करवाह रोरर 6 दाद शरारा राबार28ra44 2243 28ra3, रहार7 2EAra सब ra8रू रर/ra44. कारण0 काररि दारू राणपा, रूकार 26 - 2541 7ra43 29ईर uri48 30ra6 2844 20 245 4 / 13 / 11 1511 13 / 11 12 / 12 / 11 1342 उरह6 28ra45 . जाफरा2 2o 32 22232 23जीरू वार &s 2I7 , रूआ.ra48 rA50 फरार48 रूरि42 2227 ra48 rA248 Bol27 * काया उद्दारा2 दारू/13 22346 24 116 रहद . 12 कद रूआर2 फरिषद 2247 /ra48 * pa81 2762 23ळर 2482 23246 248 रप0 पारल0 रूछावर ऐसे * पढार 22गर । शकार 2/ra00 फरार रूरि0 21ra8 " } } - 20झर हार
Page #140
--------------------------------------------------------------------------
________________ 136 क्रमिकसंख्या 253 251 उपादानात् 252 व्यपदेशाच्च क्रियाया न चेन्निर्देश विपर्ययः उपलब्धिवदनियम. रष्टाओविपर्ययात् 255 समाध्यभावाच 256 यथा च तक्षोभयथा 358 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) 256 सूत्रपाठः र परातु तद्भुतेः 260 266 x तक्षोमयता ( ni0 ) तपयज्ञापेक्षतु विदिततिसिद्धावैयर्थादिम्य्. x प्रतिवेधा ( म 0 ) अशो नानान्यपढेगानन्दा नापि नाशकित्चादित्व्म्धीय्त् एके X दास ( चल0 > मन्त्रवान x मन्त्रवर्णात्. ( bhA0, rA0, ni0, ma0, zrI0, श्रीप0, ba0, vi0, चल0 ) पिच स्मर्यत x श्रपि मयते ( bhA0, va0, चल0 ) rA0 bha0, शंकर 35/251 14/7/3 36/252 14 74 37/253 37/247 14/7/5 14/75 36/255 14/7/7 38/254 द्रारक 1476 14/7/6 40/256 15/1 / 1 भास्कर. रामानुजः 35/245 14 713 36 / 246 14 74 441260 17/11/2 41/257 41/251 16/2/1 16 / 2 / 1 ... दार49 14 /77 42/258 42/252 16/2/2 16/2/2 45/261 27/11/3 40/250 15/1/1 ... 33/251 5/73 36 / 252 5/7/4 37/253 5/715 आपूर 5 716 36/255 577 43/256 काकर् करार18 17 / 11 / 1 17/11/1 7/11/1 40/356 दाद 41/257 द्दारार 44.254 43 / 256 17/11/27/11/2 45/255 441260 17/11/3 7/11/3
Page #141
--------------------------------------------------------------------------
________________ निम्बार्क मध्व 251 652 253 154 255 256 258 259 34/251 पाटाइ 260 261 35/252 टाइ 36. 53 पाढा5 257 40 257 6।1|1 3 84 पाटोद 38/255 587 36256 5 TATa 41/258 16 I 42 / 256 81111 43 / 260 811/2 44/961 81123 r मयमा, सरणिः 2 1 3 पाः, 35 / 83 17 2013 36/254 17/2014 37/555 17/2015 2017 श्रीषष्ठ 40/258 17/10/8 38/256 37.53 17/10/6 0/75 41/256 17/2016 35/251 10/713 36 / 257 38| 50 17/2017 2017 6 36.52 42/260 17/10/10 40262 टार् 3678 10/77 40 | 56 11 12 1 शौर्वत 13 / 46 37 34 50 13174 35 / 01 4375 36 / 92 13716 37/253 1377 38 / 254 II 41/257 36/255 1112/2 14/2/2 पालम विज्ञानभिक्षु वल्देव 35/ 50 Blpha 35/251 rA00 36 51 24824 37 52 458/प 38 53 14ATA6 44 / 260 42 / 258 12/11/3 15/11/3 ट्र 36 / 54 617186 40175 14ATATa 41/266 15 / / 1 43/261 42 / 278 40/256 43 / 258 वार् 12 / 11 / 2 15/1111 16/1111 45 / 57 15 / 212 4462 43 / 276 41/257 44/256 18/8/2 45/360 16/11/3 1 36 52 34 / 251 37/253 35/252 38| 54 36 255 40 56 44260 12/11/2 15/11/2 16/11/2 42/258 137 43/251 36 53 37/250 411657 36256 38 15 00 401257 41258 शारद 43/260
Page #142
--------------------------------------------------------------------------
________________ 138 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) भिक सूत्रपा शंकर. भास्कर. रामानुज. संख्या 46 / 262 460256 262 प्रकाशादिवन्नैवं परः 17124 17124 x वतु नै 5: ( rA0, ni0, 45 / 261 zrI0, श्रीप0) 7 / 11 / 4 47263 47257 46 / 162 स्मरन्ति च . 171115 171115 71115 अनुज्ञापरिहारौ देहसंबन्धाऽज्योति 48 / 264 48 / 258 47263 रावित् 17116 17 / 11 / 6 7 / 11 / 6 46265 46256 48 / 264 265 असन्ततेश्चाव्यतिकर 17 / 117 17 / 117 7 / 117 266 आभास एव च 4 आभासा एव वा ( bhA0 ) 4 आमासा एव च (rA0ni0,zrI0) 50266 17118 50 // 260 1711 / 8 46 / 265 7118 51267 511261 500266 17116 1711 7116 52 / 268 522262 511267 17 / 11 / 10 17 / 11 / 10 711110 ra67 बदष्टानियमान 268 अमिथ्याविख्य वैवम् 4 अभिसन्ध्यादिष्वप्येवम् (vi0) 53 / 266 53 / 263 1711111 17 / 1111 52 / 268 7 / 11 / 11 रद्द प्रवेशाहिति वेन्नानैवात * प्रवेशमेतादिति वेन्नान्तवात ( rA0 zrI50) 54पादान्ताधिकरणसंख्या आदितोऽधिकरणसंख्याहितीयाध्याय च्तुर्थ्पाद्ः। 270 तथा प्राण 1270 छो? 2264 14आर 12266 2331
Page #143
--------------------------------------------------------------------------
________________ / प्रथमा सरणिः 2.4 पा' 139 निस्वार्थ मख धीष्ठ चीपति धर्म विझानबिल्लु रहेल 462 46264 2884 29, 4262, 44 / 261 रारा4 45262 8 / 114 40251 436 122114 1514 45 / 212 र nA23 47265 46262 44260 47262 , 471263 12 8 / 125 1885 12 / 115 15/1115 16 / 115 147264 48296 47263 45261 48 / 263 264 * 1926 1886 13 / 1116 116 116 48264 46263 265 48265 '8 / 217 4627 48264 46262 46264 18/87 12 / 117 15 / 117 161117 / 4626 41264 50268 47263 0265 जना 2888 15/18 161 / 8 50266 48 / 265 267 जदारद्द 46265 88 12 / 11 / 8 501267 5266 50266 48ra65 51266 511267 4266 O 131 12119 15/16 16116 5 // 268 5270 511267 46265 02 / 267 '81910 RR 121110 15 // 110 16 / 11 / 10 50367 पर 268 5 / 268 522266 266 681 53266 51 // 268 53 / 271 52268 153 12 / 11 / 11 50266 15 / 1111 YE 56 6 75 82 प 74 za270 र 11272 12269 267 शशशशर 12 ॥ 266 र 1 सय
Page #144
--------------------------------------------------------------------------
________________ 140 व्यासस मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) क्रमिकसख्या सूत्रपाठ. शकर भास्कर रामानुज' . 271 271 2 / 271 14aa2 2265 ईटीर मा 5 गोण्यसम्मपात् x गोण्यसम्भवात् तत्प्राकश्रुतेश्च (rA0 zrI0 श्रीप0) + प्रतिज्ञानुरोधाच ( ma0) 2 / 270 फारूआर 272 तत्प्राकश्रुतेश्च 273 तत्पूर्वकत्वाद् वाच रार72 फाटी 4273 14aa रूआरद्द zA3 4aa267 14आट 32271 1 / 3 / 3 4271 2 / 2 / 1 51268 221 219 raa2|1 274 सप्तगतविशेषितत्वाच x सप्तगतविशेषितत्वाच हस्तादयस्तु स्थितोऽतो नैवम् ( श्रीप0) 275 हस्तादयस्तु स्थितेऽतो नैवम् दार7, शारीर 6266 2vA2 5/273 राचार दारश्न 3 / 2 / 1 अणवश्च 7276 3 / 11 7270 3 / 111 8/271 8/277 4aa111 7275 रूआर 8 / 276 4 / 4 / 1 6 / 277 277 श्रेष्ठश्च 278 न वायुक्रिये पृथगुपदेशात् 276 चक्षुरादिवतु तत्सहशिष्ट्यादिभ्यः - x शिष्यादिभ्यः ( bhA0 ) 280 अरणत्वाच न दोषस्तथाहि दर्शयति । 282 प्रवृत्तिनोवल् व्यक्तिने 282 अणुश्च ra83 क्योतिराधिष्ठान तु तेवा मनना xjyotirAdhadhiSThAna तदा मननात्प्राणपता शब्दात् ( rA0 zrI0 zrI0 ) 6278 hA272 541 5 / 4aa 10 / 276 542 10273 542 110280 111274 543 5 / 4 / 3 12 / 281 12 / 27, कार 544 13 / 282 13,276 61 / 1 6 / 11 14 / 283 14 / 277 7 / 3 / 1 7 / 3 / 1 10 / 278 443 11 / 276 TATA 12 / 280 511 13 / 281 621
Page #145
--------------------------------------------------------------------------
________________ मयमा सरणि* 2 अ 4 पाः 141 निमा शीख पीपति धाम विकानमिग् धव रा रावळ र 270 2आफर वार 70 * कार रूआर 2 % रूआर 2268 पार शरूप्3 कच्छ हर 372 हर कार71 ra72 37 कारू kA72 विष वार72 दार, दाढ 273 कारू 16 फार7 36 4r72 * राषण. 233 रूरि दाच्छा 472 पड्युं रन्न रा ) राम 4ra70 रा ? 7478 दारण्य रारि 2RI 876 कारक, रूआ . उल्ती. वी.इत् 31-18 30: 6280 दार7र ra77 8276 द्वारा पी. पारा करार 10 282 87. दार77 4आशा हारार B 12 का BIRAra 892 ता. 20ra76 222 दारूछ 22% ra7र उद्दिओर करा! घीझ कापज्र पाणी Gra76 776 द्वाद द्वार7 86 र दार4 dA77 20ra76 280 76 रर8र ररर80 1280 करार कार78 दार7 शार7e * कदर करार का' JB BIdhA वाकार , 280 63284 76 2 6 1रर80 काप 8el2 48 कओर्स् विष्ट रूआरह 1428 02280 7i7 23/182 BdAva दल् विआर छापाक के जाणे & 64ra83 25 280. 6 282 283 751 1031 23282 22278 थरार परार 2282 22282 za4282 रहा
Page #146
--------------------------------------------------------------------------
________________ 142 मिशन संख्या 284 285 287 मेवध्युतेः 282 न्याससात-सूत्रमाष्यनिजएण्यः ( 2 55 ) क्षेत्रपाः प्रावती शब्दात तस्य = नित्यात् x तस्य नित्यात् ( नि. ) *2 इन्द्रियाळि तनुष्यपदे शान्यत्र श्रेष्ठात x तनिन्द्रियाळि तत्त्वपने ( श्रीव0, 10 ) 288 वैक्षख्यान्न x मेवश्रुतेवाख्यान्न ( रा., नि, श्री ) x मेश्रुतेवंक्षिख्याल ( श्रीं0 ) संज्ञामूर्तिस्कृतिस्तु त्रिव्रुतवंत उपदेशात् मासाहिमौन वधारान्त्रमितरयोच्छ 260 - वैरोप्यानु तावान x वैरोप्यात् ताड्. ( नि. ) सक्षमपानान्ताधिरळसना आतिओऽधिर संन्या तृतीयोध्याय प्रथमान् । तद्दन्तरप्रतिपत्तो मंदति सरिप्ल प्रनिरूपळाम्यानुं शरः भास्कर पार84 गार 16 / 285 गार 100 17/286 8आआर् 139 18/287 वार् 66288 8आआर् 200282 शार रर6 आरार 69 15/278 गार शरदर् 117/1 दाद गार 17280 डारार् टार् टोरार 26Ar90 26 / 284 शार दारूशर 6 दार82 टारीय 200ra83 दारूशरृ ra8 दारूआर * 86 रामानुई' 4ra82 द्दारार 15/283 गरार् द्दार गरार 0aa281 8आआर 8Ara06 8आआर 16287 8आआर 61 66 28 शारद् 1/7/1 19'6
Page #147
--------------------------------------------------------------------------
________________ nimpArka 14 25 286 28: 288 28: 10 K 510/2 62 515/3 K {st samra 4 2827 57/5 zA 188 20282 द्वार k 90 दार RE 1711 म! द्दार7 वल्ल 27088 टोलर्स् 1889 }ऌ TIRE0 फ्र 2003 ळ ra63 {ले 82 65 ररर थमां सर्वांग, 3 जी क्वा श्रीकण्डा थ्रीपति 14265 1 / 1 / 1 02822आरद द्वारा LIK pa8i3 गर FIR84 गार REL रा 294 287 द्वार 28 द्वापर टार द्वारार 021 GT Re {ईर् (4280 द्वाराआ 15/281 दार rA82 Ult ts a hA ra 8284 bAra OM OM 4 le z वधुमां विधानमित्तु पोष गर83 ra4 हार् द्दार84 उद्दार4 FR84 हजार 1ra8 दार 38ra6 र 08 TER7 833 2008 दार 2582 Re rAraAE0 0rara 1 2 22 Hd 887 143 702897ra1 83 rA86287 RE: ra6 2006 200288 RR 520 24289 rA0 1211
Page #148
--------------------------------------------------------------------------
________________ 144 क्रमिकसख्या 263 268 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) 264 रह्युं अन्याआइतिश्रुतेरिति वैन्न मात्मात् x अग्न्यादिश्रुतेरिति ( ba0 ) 266 सूत्रपाठ 266 प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते x प्रथमे श्रवणादितिः (rA0, ma0 ba0 vi0 ) 267 अश्रुतानिति पेन्नेआविआरिखा कनीतेः भात वाडनात्मवित्त्वात्तथाहि दर्शयति 300 त्र्यात्मकत्वात्तु भूयस्त्वात् X आत्मकत्वात्तु भूयस्त्वात् ( bhA0 ) प्राणगतेश्च x भाक्त चाडनात्म-- - ( bhA0 ) X-- तथा वा दर्शयति (श्रीप0 ) कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च * यथेतमनेवम् (bhA0 ) X कृतात्ययेऽनुशयवान् दृष्टस्मृति भ्याम् (ma0, चल 0 *) x यथेतमनेव च ( ma0, चल0 ) चरणादिति चेन्नोपलक्षणार्थेति कार्णा र्नाइन X इति चेन्न तदुपलक्षणार्थेति-( rA0, ma0, zrI0 zrI50 वल 0 > शंकर 2263 1/72 ... 3 / 264 1/7/3 4/265 11714 5/266 1715 ... 6 / 067 176 71268 117.7 ... 8266 शकार् 61300 राकार भास्कर " 2287 1/7/2 3 / 288 17/3 4286 11714 5/260 127/5 6 / 261 176 7262 1177 8263 224/1 6 / 264 राकार रामानुज शरद 1/7/2 3 / 260 1/7/3 कारई 11714 5/262 12715 दाररू 1/7/6 7264 17/7 8/295 राष्ट्रार् 61266 राकार
Page #149
--------------------------------------------------------------------------
________________ बईमां सब रे ? प. 145 निखा माप धीक पीपति पाम विमानमि पर राहर रर6 वार86 रर86 22 263 * शर राणे कार पाकारे बार वारे वार 2 RArada आइ फरिफ फर7 वर0 3ra87 23 - 273 वार शारे ईरे फारू Brada8. kA268 4292 #Ara88 BI करछ ऋडाक करवुं 1289 1292 IST उद Xra66 धारद 1299 2676266 1 (c) दरर7 दरद 6300 दादर दिव्य dA2 26 676 7264 धारद्द {{7 6 7ra67 77 ra8 रह7. 268 7267 177 रह्युं 17 29 8ra68 82 RAra द्रारद राजा? द्रारद6 2.ल्त् 832 8298 603 दार दरद 2षार 264 राकार 200 10 rU5 20BI रद राणार शारदरू रहार 2000 ba600
Page #150
--------------------------------------------------------------------------
________________ 146 क्रमिक सख्या 301 302 303 304 305 306 307 308 306 310 311 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 25aa: ) सूत्रपाठ आनर्थमिति चेन्न sa~pekSAta आर्थिक्यमिति (21740) जीतवु ते वृति तु वारि X एव तु वादरि. ( bhA0 ) X एवेति वादरि ( श्रीप0 ) अनिष्टादिकारिणामपि श्रुतम् सयमने त्वनुभूयेतरेषामारोहावरोही तातिद्वंशनात् X-तद्गतिदर्शनात् (ni0, श्री, वल0) स्मरन्ति च अपि च सप्त x अपि सप्त ( bhA0, ma0, ni0, श्रीप0, व, बल0 ) तत्रापि च तद्व्यापारादविरोध. X तत्रापि तद्व्यापारादविरोधः (rA0, zrI50 ) विद्यामेळोरिति तु प्रतत्वात् x विद्याकर्मिणो ( zrI50 ) न तृतीये तथोपलब्धे स्मर्यतेऽपि च लोके दर्शनात्त शकरः 10/301 10/265 शार कार् ... 11/302 2।4।4 12/303 3 / 10 / 1 14/305 3/10/3 15/306 321014 16/307 3/10/5 मास्कर रामानुजः 10/267, राष्ट्रार् 17/308 3।10।6 13 / 304 13/268 13/300 3/10/2 3 / 10 / 2 3/10/2 18/306 3|10|7 11 / 266 रामाय 11/268 राजाट .... 12/267 12266 3 / 10 / 1 3 / 10 / 1 15/300 3|10|4 14/301 छारद 3 / 10/3 3/10/3 15/302 3|10|4 16/301 Wed 3/10/5 46 16/303 3/10/5 17/302 17/304 3|1016 3|10|6 18/305 18/303 3/10/7 3/10/7 16/310 16/304 16/306 3/10/8 3|1018 3|1018 20/307 20/311 20/305 3|10|6 3|10|6 3|10|6
Page #151
--------------------------------------------------------------------------
________________ / भयमा सरणि 3 भः 1 पाः । / 147 मिआ अश्व धीष्ठ प्रीपति पम विशानीमा वझवेव 10 101300 111305 10 / 297 101300 43 102 43 / 4 / 3 __101301 112301 10264 थाकार. 10. 11301 121306 113268 211301 रष्टिक फळरूरूइ राष4 '111302 12202 12 / 302 1233101 204 211265 राष्टक 131307 1226 122266 12 / 302 12 / 303 13303 12 // 302 1131 83 / 10 / 1 310 // 251 रष्टारू08 13 / 267 13 / 303 11 / 2 3 / 102 32 13 / 304 131300 22 गर 24304 15 ॥ 306 14 // 301 4 // 30 // 14 // 268 14304 1933 3 / 103 3 / 2013 मा 14305 15305 15 / 302 3 / 104 15/306 13303 3 / 10 / 2 4304 3 / 103 206 1526615305 3 / 104 354 16 / 306 15305 16 / 310 3 / 104 12 / 11 30716 / 306 17315 3105 135 16303 105 16 / 306 35 15307 17307 16300 31105 17307 18 / 312 17304 273% छा08 1808 3 / 16 14321 3105 17301 रूपाद् 100 18 / 308 1633 180305 18302 18308 / / 836 16306 * rU07 gA2 2Aga7 37 कीकार 194306 20314 19306 16303 16306 पीधार ra8 32018 कोटाणे 19310 20310 20220 223 237 2030 20320 3 / 10 / 1553 3.10 3.10 4rar 201211 20311 3 / 108
Page #152
--------------------------------------------------------------------------
________________ == 34 व्याससम्पत व्रह्मकृत्रमाप्यनिर्णयः ( 2 पाः ) मनपाठ योकजन्य > तीरे व्यापरो- (ma0, ba0) ma0 ) सारचिन्वते ga0. म. ni0. श्री श्री चक0 } मतपति1- ya0 bhA0, ba0, vi0) वाणिविशेषान भास्कर रामानुज शंकर rA32 2309 22/308 36060 310110 360160 22313 धारा 22/3(3 21श? 23314 51717 22/307 शार 231302 5116 22/306 466 23 / 310 21712
Page #153
--------------------------------------------------------------------------
________________ निम्बार्क फर 313 314 315 316 317 318 21 / 311 3 / 10 / 10 321 22/312 42611 24314 LER 25/315 रेस् T 25/316 23/313 सद्दार 171111 27/317 प्राद्दाद +62 66 NE 320 12311 मम्म प्रथम सरणिः 3 : 2 पा श्रीकण्ड प्रीपति 21/308 29 305 3 / 10 / 10 3 / 10 / 10 1962 - 22/316 151514 23 / 317 15/56.5 26/316 स्टार् 4615 16 / 1 / 1 3320 1अर 24 318 16 / 1 / 1 26/320 1821 27/321 राय राक 12318 11611 14411 26/323 20|1|1 + 65 115 2327 1442 3326 143 26/306 4. 181 231310 51111 24311 द्वार 20/312 दाकार 26/313 643 27/314 644 + 76 85 1315 18611 2316 12612 3317 12613 22/306 Bin 23/307 5111 sar8 6231 20/306 दाकार 26/310 643 27/311 दाम्रा + 81 87 1312 126/1 rA63 आद्दार पद्म विज्ञानमिलॢ वशेष 21/312 22/312 21/311 5311 22/312 शर 23/312 533 24314 6 / 1 25/315 62/2 26/396 72 / 1 + 85 2 1318 18611 27317 27/318 शर 2319 1962 3/314 3 / 320 163 12/63 22/313 23/314 ra4ra4 149 24/315 25/315 25/316 26/316 263/17 27317 11316 23/313 1 320 3/321 28318 1316 2/320 3/321
Page #154
--------------------------------------------------------------------------
________________ 150 क्रमिकसंख्या 323 व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पा.) 322 सूचकस्य हि श्रुतेराचक्षते च तद्विदः x राचक्षते तद्विद. ( bhA0 ) सूत्रपाठः 327 परानिध्यानात्तु तिरोहित ततोहत्य वन्य्विप्र्य्यौ X ध्यान तु तिरो ( bhA0 ) x ध्यानात्तिरो ( श्रीप0 ) 324 देहयोगाद् वा सोऽपि 325 तदभावो नाडीषु तच्छ्रतेरात्मनि च 326 अतः प्रवोषोऽस्मात् स एव तु कर्मानुस्मृतिशब्दविधिभ्यः x स एव च कर्मानु- (ma0 vi0) 28. मुम्बेडबृसत्ति. पररोषात् 326 330 न स्थानतोऽपि परस्योमयलिगं सर्वत्र हि न मैवातिति वेन्न प्रत्येमतवननात् x भेदादिति चेन्न - ( bhA0 rA0, ni0 zrI0 श्रीप 0 ) अपि चैचमेक 331 322 अपववेव हिं तत्प्रधानत्वात् X अरूपवदेव तत्प्रधानत्वात् (bhA0 ) + अस्थूलमनणुहम्मदीर्घमशमस्प मिरूपमव्ययम् (bhA0 ) शंकरः भास्कर 4 / 322 1164 5/323 116/5 ... 6 / 324 126 6 7325 2/2/1 82326 शार 6327 3।1।1 10/328 4111 19 / 326 5 / 11 / 1 12/330 5/11/2 4/315 1264 14/332 511114 5/316 1265 6 / 317 1166 7318 राराक् 8316 शार hA320 3 / 1 / 1 10/321 4 / 1 / 1 11/322 512 / 1 रामानुज. 4 / 318 11614 12/323 5/12/2 14 / 325 511214 5/316 1/6/5 65326 511225 6/320 116 6 7/321 2231 8322 रारार 323 3 / 5 / 1 ... 10/324 कारार् 13/331 13/324 13/327 5/11/3 5/12/3 5/15/3 11/325 5/15/1 12/326 5/15/2 Ful328 पापाट
Page #155
--------------------------------------------------------------------------
________________ मा सरळ छे : 2 प. 151 निम्पा मा थी... पीपति धाम धामिर्ण थवा , करूर रर7 करू8 425 45र , जरूर जरूर '644 दारसदार za64 धरूर - 1रूर? RR BdA 1328 वि हारूद 2आज वारूर वारूरू 5/316 22 6323 दारूद धारा 6317 दरर3 दारूर4 दरर4 शाद zA6 6 7IrU4 हारूरू शरू हारू28 7ra4 फरक $1234 सत कार रचाश राच रा? द्रारक 8ra3 86 8रूर 226 : 8रर6 पणल् 8रद्द राधार फार - दारू ख दरर0 दारू7 lal umarA? raHIR दरू32 दा दरू27 , 1027 023 24 2022 0rU7 शरार शरू28 रनरूर8 कीशर कार फारूआरे शरू28 234 23रूर ररर 2228 कीरग6 83 पाग 2l काफाश PrUrada BrUrada 230 फरारूप 2329 दारूआरे 12230 कार 121330 शरद उरिवर 5 / 102 5.102 . फारूरू0 रूआरूरू शरूआरू7 234 23230. * ra0रू द्वारे 3 वारन्ल्3 व रू * जाणे के 232 2. काररूप 64337 2228 14 143 * जराक दाझार पाक 204 पर 2kA222 2432
Page #156
--------------------------------------------------------------------------
________________ 152 व्याससागत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) क्रमिकसंख्या सूत्रपाठ. शंकर भास्कर रामानुजः 333 15 / 333 5 / 11 / 5 प्रशवत्तावैयश्चम x प्रकाशवदा वैयर्थात् ( bhA0 ) 4 प्रकाशवचावयात् ( rA0, ni0, zrI0, zrI50, vi0) 16 // 327 5 / 12 / 6 15/326 5 / 15 / 5 334 आह च तन्मात्रम् 335 दर्शयति चाथो अपि स्मयते x अदर्शयति चाथो-( zrI50) 16334 171328 16 / 330 5 / 11 / 6 5 / 12 / 7 5 / 15 / 6 17.335 181326 / 17331 5 / 2117 5128 5 / 157 166330 5 / 12 / 6 181336 5 / 1138 16 / 337 5 / 11 / 6 180332 5 / 15 / 8 16 // 333 5 / 15 / 6 201331 5 / 12 / 10 *0338 51110 ... .. रूद गत व वोपमां सूर्यावित 337 अन्वदग्रहणातु न तथात्वम् 4 अन्वुवाहणान्न तथात्वम् (bhA0) वृद्धिहासमानत्वमन्तवातुमयसामग्न338 चावम् _ x सामञ्जस्यादेव (bhA0) x वृद्धिहासमाक्तमन्तवादुमयसाम अस्यादेवं दर्शनाच (rA0 श्रीप0 ) 4 वृद्धिहासमाववुमन्तर्यावाडुमयसाम __अस्थादेव दर्शनाच (zrI0) 339 दर्शनाच प्रकृततापत्य हि प्रतिषेधति तती प्रवीति 211332 5 / 12 / 11 201334 5 / 15 / 10 340 211339 22 / 333 5 / 11 / 11 5 / 12 / 12 , 221340 23 / 334 211335 6 / 9 / 1 6 / 9 / 1 5 / 15 / 11 23 // 341 24335 22 // 336 हारा 92 515.12 च भूय 341 तदव्यक्तमाह हि
Page #157
--------------------------------------------------------------------------
________________ 153 मयमा सरजि 3.2 पा नि 333 : मय धी: धोपति पातम मिमि 35 3 38 . 5332 15333 15333 15.53 1532 15338 EHIR 5112 233 15/332 पार05 17329 15326 पर पान 16233 16334 16331 16333. 1633616330 406 3 6 164327 / 5.06 17335 17335 1733 334 511019 CAR 17328 5 / 107 8335 18341 18332 18326 18335 जना 208101 8 5108 8 8336 28336 194336 19242 16333 330 160326 2042 घर 56 51 61 336 4 // 20 // 16335 201337 20353 237 2328 20228 640 3280 121 2031 51010 10334 11010 211338 2054 पेड कारोफरार 214338 281339 21339 340 2239 224345 211335 211332 221229 22/040 22 // 340 04.20112 1955 35 र 644 110 23341 22/326 22 / 233 221240 244 241 20142033 1455 52 652 71 341 23340
Page #158
--------------------------------------------------------------------------
________________ 154 क्रमिकसंख्या 343 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः ) 9 सूत्रपाठ पि त्र सराधने प्रत्यक्षानुमानाम्यानुं x अपि सराधने ' "(bhA0, rA0, ni0, ma0, zrI0, va0,' vi0, बल ) x अपि सराधने प्रत्यक्षानुमानाभावात् 346 ' (zrI50 ) प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् x प्रकाश्यादि (ni0 ) X प्रकाशवच्चावशेष्यम् (ma0 ) JN 344 अतोऽनन्तेन तथाहि लिंगम् रूसमयव्यपदेशात्त्वदित्तुहवत् न्र् * प्रकाशवच्चविशेष्यात् ( वल0 ) x प्रकाशश्च कर्मण्यभ्यासात् (ma0, वल0 ) रूद्प्राशाश्रयवत् व तेनत्वात 347 पूर्ववद् वा rU48 प्रतिषेधात्त X उभयव्यपदेशादहिकुण्डलवत् (bhA0) 350, सामान्यातु परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः + दर्शनात् ( ma0 ) शंकर 24/342 6 / 9 / 3 :: ' 25/343 दादाक 26/344 6/6/5 27/345 6 hA6 28/346 667 26/347 6AhATa 30/348 6 हाह 31 / 346 771 32/350 772 भास्करः 25/336 6 6 3 26/337 फादार : : 27/338 6/665 28/336 66 26/340 6 hA7 30/341 दादाट 39/342 6 हाह 32/343 76ओर 33/344 7/62 रामानुजः 23/337 5/15/13 24 / 338 5/15/14 25/336 5/15/15 26/340 दाकार् 27/341 दाकार 28/342 दाकार 26/343 द्राकाष्ट 30/344 771 del 31/345. 772
Page #159
--------------------------------------------------------------------------
________________ कपमां मळि 2 2 1 - 15 निया मप ज यौनि पण विनमि वर BrUka Bolts रारिक रूपरू >>आर दादा हता. दाद मेघदर संददाद9 क दिधा8 टदात. धारा & 4 छदो 8 तिक् - 2 किट 42017 2: 8 रेद्य अर् सर् 24 PPT राकट रद राक डारे 0 * रूद I6 26 33 * कारग6 1प : दादा, दु" . 8रूर wAvajha 2 : 1 ब्राउझ0 rA7i रूकर 23 2836 .. ra07 v4 दादाः रा 82 348 08 रूपि2 74 2738 28रिक 11 ira018 प्रकार हादा हाकार दारू 28रूट 227 * 247 दाः 303 28342 28236 राइ 2347 rUorQ48 दार 307 3रूष 2EArUrU रदीक रूपरू7 कार ra0 144 दादा कष्ट दवारे रूबरू48deg 3246 uIn48 rA' rUAiTa 204 ki verU 248 dArU/t of Iii 8 it रूकद फरारूयो रूआरूक फाफार 139 पारकर 2346 छापार 8 पर विवार 22104 उपाधि रूषद baut revAde
Page #160
--------------------------------------------------------------------------
________________ 156 क्रमिक सख्या 353 351 बुद्धयर्थं पादवत् रूर चाविरोषात् काशानिवत् उपपत्तेश्च स्पष्ट 255 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) सूत्रपाठः तथान्यतिषेधातु * तथान्यप्रतिषेधाच ( vi0 ) X 369 अनेन सर्वगतत्वमायामशब्दादिभ्यः गायामयशब्दादिभ्यः (ma0 ) 356 357 श्रुतत्वाच फलमत उपपत्तेः धर्म जैमिनिरत एव 358 रूद पूर्व तु वायळो देतुन्यपदेशात् नवमपाळान्ताधिवास व्या आआनितोऽधिरळसंन्या तृतीयाध्याये तृतीयपाद 360 सर्ववेद्दीन्तप्रत्ययं नोननाववोषात् भेदान्नेति चेन्नैकस्यामपि x भेदान्नेति चेत् म्यादेकस्यामपि (bhA0) x भेदान्नेति चेडेकन्यामपि ( rA0, ni0 ma0 श्रीप0, va0 ) x mevita caeNlesyAmAMpe (patta0) शंकर' भास्कर रामानुजः 34/345 32/346 763 73 33/351 7ng3 34/352 774 35 / 346 765 36/354 776 37/355 777 38/356 टोर् 36 357 टाकार 40/358 84 3 41 / 356 41.18 + 62 100 1/360 114/1 2/261 फाटार ... रूपाद्कार्8 775 764 36 / 347 35 346 765 776 37/348 766 38/346 टोकार् 36 / 350 टाढार 40/351 द्राकार 41352 844 + 62 100 1/353 शाश् राष्ट फाटार 33/347 7774 : 36/350 777 37 351 TArk 38/352 द्राकार 36/353 TAkAr 40/354 844 +75 83 11355 11511 शब्द 61512
Page #161
--------------------------------------------------------------------------
________________ ( ) प्रथमा सरणिः 31पाः 157 निषा मख्य शीख पति पत्रमां विश्वामिल्स पहेर 333350 34 ॥ 357 32/346 32343 331350 13 16303 753 853 2073 332351 34 // 352 34351 381388 33 / 347 3314 34 // 355 352 5114 17121 74 टाप 34352 35 ॥ 353 35352 36356 34348 34345 3532 5 / 115 17222 75/5 8551075 , 35/353 360554 36353 37360 35346 3346 36353 0 पारश6 1811 टायर 106 37355 36354 37354 36 / 350 36/347 37254 था। 2 2 10077 37355 38356 355 पार17 38 / 361 356 16415 38 / 355 36362 37351 37348 38315 / 215 1958 2041 रूआरूप 327 1 1041 1111 36356 40363 38352 38 // 346 36256 367 3637 40 / 358 51 2042 2 042 142 40357 4364 36353 36250 4057 5/1110 204 / 3 3 1043 113 40358 41376 41358 42 / 365 40 / 354 40:51 41358 5 / 11 / 11 2044 रे 1044 1144 +66 +115 +47 +92 75 135 647 103 rA359 करा 356 260 151 za66 151 1352 1151 1356 12151 12360 131 355 वार 21356 4aa za360 152 2337 22 2353 1152 2 / 360 152 rarUira
Page #162
--------------------------------------------------------------------------
________________ 158 व्यासरत-ब्रह्मसूत्रमष्यनिय (2पाद) मंजूरी मानुझः 3 / 355 फारू 3 / 357 115/3 मिसंस्था सूत्रपाठ, स्वाध्यायस्थ तथान हि समावारेड- रूरूर 362 धाराव सववज्ञ नियम शरू * स्वाध्यायी तथात्वे हि समावड(fdhArA विश्व तस्त्रिय: (मा) * सवाध्ययस्थतथा- दि समावाडधिराव ववव तनियम (40 0i) *स्वाध्यायच तथात्वे हि समानाराधि वार सववत्त नियम (श्रीप0) * स्वाध्याय तथात्वेन समानारेडउधारोज सववश्व तनियमः (10) स्वाध्याय तथात्वेन हिमावारे डधिआराव (50 va80 ) 4 सर्जिव तनियम (50) * सववव तनियम (40) रूद्र हरीति 2 शकाइ उपसंहारोडमेवा विधिराषवत् 364 समाने 2 x विधिरोषवत समो नर (झीप) अन्यथा- शब्दाहिति वेत्ताविरोषात् 4 अन्यथा- 2 शव्वा (10) रूद न वा प्ररळमेवातु परोवरीया वाविवत् र 7366 फार 367 सज्ञातादुरुमति तु तद्रषि 368 चारेष्ठ समन्नस * प्राच्य समन्नसम् (म) जाद जरू58 4/356 2आष्ट 5 / 357 5/364 गी 5 / 356 15 / 5 6 / 360 रू 6 / 365 rU6i 7356 रूआरूआर 7361 राणा2 8रूद फारूआरू el368 4 / 11 8 / 360 रूआरू हरद्द 411 8रदर 2ईकार हरू राष्ट्रीझ
Page #163
--------------------------------------------------------------------------
________________ मयमा सरणि 3 अ 2 पाः । निम्या. मय थीब्द प्रोपति वल्लम बिछानमिग् वहेवा 3657 143 3361 153 2354 152 3 / 361 पा 268 सपा 3263 154 4 ॥ 364 262 154 4363 5365 5/370 15.5 6371 राहार 358 4355 4454 / 5356 , 2 / 1 / / 5356 4362 1954 5363 1115.5 41363 255 5/364 6366 265 24aa 6264 6360 3131 6357 241 634 115दि 6365 7067 7972 "aig2 2365 155 हार 8373 243 7361 2 8362 7365 1157 7366 368 2766 74 44 7.358 शहार 8356 243 2260 44 397 243 6367 8366 1958 367 62EE 368 44 6263 367 राई 41 368101370 2075
Page #164
--------------------------------------------------------------------------
________________ 160 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) मिक शंकरः भास्कर सूत्रपाठ. कसंख्या रामानुज. 10366 10362 10 // 364 366 साभदादलमे 5 / 11 5 / 11 311 11370 11363 11365 370 आनन्दादयः प्रधानस्य 63 / 1 631 471 12 / 371 12 // 364 12 / 366 371 प्रियशिरत्वाद्यपातिरूपचयापचयौ हि भेदे 63 2632472 13 / 372 13 / 365 133367 372 फतरे त्वर्थसामान्यात 6 / 3 / 3633473 373 आध्यानाय प्रयोजनामावात 14 / 373 14 // 366 14 // 368 72 / 1 72 / 1 7ले 15 / 374 15/367 15366 7 / 2 72 437 374 आत्मशब्दाच / / 26375 16 / 370 375 त्ता। ... आत्मगृहीतिरितरदुत्तरात 4 आत्मगृहीतरितरदुत्तरात् (bhA0) 16 / 368 8201 376 अन्वयादिति चेत् स्यादवधारणात् 17 / 376 8 / 2 / 2 17366 82 / 2 174371 477 rU77 278 फार्यात्याना पूर्व समान पर्व वामेवात 188377 181370 18 / 372 6 / 1 611 5111 16 // 378 16.371 16 // 373 10 / 111 1011 611 201376 20372 201374 11 / 3 / 1 11 // 31 7 / 3 / 1 211380 211373 20375 11 / 3 / 2 11 / 3 / 2 7.32 276 सम्बन्यावेवमन्यत्राषि 380 न वा विशेषात् / x न वाऽविशेषात् (vi0) 381 दर्शयति च ... 22 / 374 11 / 3 / 3 22 / 381 11.33 23 / 382 12 / 11 22 // 376 733 23 / 377 811 382 सभृतिधुव्यातयपि चातः - सभृतिवद् व्याप्तयपि चात. (bhA0) 23/375 12 / 11
Page #165
--------------------------------------------------------------------------
________________ मर्यमां सळि 2 जा ? ङे 161 निख्या मण रीष्ठ प्रीपति वाम पिछानमा वहेवा 20368 36 234 2 रूदा रद8 , 10366 116371 द - राणी 42 उपर राखो. * 2366 227 शारदल परिद्र 23366 rU70 शरू70 शरारू कार 'पुर दार लागी रहार rU70 233% ररर रररर ररर70 20? UNR फरारू रूआरू72 दाश छारा झार राशर 372 - 13/372 476 23367 23364 रूआरू7. रूआरू72 शाब्दि काहारू छाश6 करार पछी बिर3 : 24372 upa280 24268 28आद 24272 22 4छाण द्वारा 8टार za8आरूरू पारू7. 74 24 * 15.373 16381 15/366 15266 15373 ज kaofpa द्वारा 8र 75 शरू% रद्द दारू4 2La29 1दारू0 267 1र. काका daPIR 8fkArU छीद्द रारा दारू7 277 26 77 - 272728282 227 1/2 टका 27 268 जहा 73 रारा वीर ल % - 2876 234 18372 282 2837 28rU7 दारू7e ( श शारदार पार रूद्दिआ दारूछ ra0285 शरूब्स दारू70 277 2% हार 22aa2 2लि दाणा धार रू% ररू80 202% 2229 203% 20 20 376 % बरू' शरारा सारा कार रूआद ra76 282 * 22 76 राह शरू पारे72 22376 * रूरि शकरार करार रूआर रादास ररारू82 2280 23282 . रर80 ररू28 रासद् rA7i2 rA8i0 - * शरूआर 23र 22 बराउ (काय ररा281 30 2285 2428da नार77 233% 22282 8 2kA2 2Aza 8NA rayall82 283
Page #166
--------------------------------------------------------------------------
________________ 162 व्याससम्मत-बलसूत्रभाष्यनिर्णयः (2 पाः) क्रमिकसूत्रपाठ शंकर भास्कर. रामानुज सख्या , 24 / 383 383 पुरुषविद्यायामिव चेतरेषामनाम्नानात् 1321 4 पुरुषविद्यायामपि ( bhA0, rA0, 24 / 376 241378 ni0, ma0, zrI0, zrI50 ) 133111 11 25 / 384 25.377 25 / 376 रूटक वेधार्यमेवात 14 / 1 / 1 14 / 1 / 1 1011 र हानौ तूपायनशवशेषत्वात् कुशाच्छ 26.385 26378 266380 दस्तुत्युपगानपत्तदुक्तम् 15.11 153111 11111 27 / 386 27 / 376 271381 386 साम्पराये तव्याभावात्तथा ह्यन्ये 16 / 2 / 1 161 12 / 4 / 1 2887 28380 28rU82 387 छन्दत उभयाविरोधात् 16 / 2 / 2 16 / 2 / 2 - 12 / 4 / 2 29388 26381 26383 388 गतेस्र्थवत्त्वमुभयथान्यथा हि विरोध.. 17 / 2 / 1 17 / 2 / 1. 12 / 4 / 3 30 // 386 30 / 382 30384 उपपन्नतंछक्षणार्थोप00धेवत 1722 17 / 2 / 2 12 / 4 / 4 अनियमः सर्वेषामविरोधः 311360 311385 शब्दानुमानाभ्याम् 18 / 11 / / 13 / 2 / 1 x अनियम सर्वासाम ( bhA0, 333383 va0, vi0 ) 4 बामविरोधच्छद्धानुमानाभ्याम् ( ma0 बल0 ) 32 / 361 32 / 384 32 / 386 361 याव्द्धिकार्म्प्स्थितिराधिकारिकान्नाम्। 1611 1611 13 / 22 अक्षरधिया ववरोध. सामान्यतभा- 331362 331387 वाभ्यामौसदपवत्तदुक्तम् 201111 14 / 2 / 1 33.385 xakSaradhiyA त्वविरोधः सामान्य-(bhA0) 2011 x अक्षरधिया त्ववरोधः सामान्यतस्तद्भावामावाभ्यामोपासनवत्तदुक्तम् (va0) 34 / 363 34 / 388 363 इयदा मननात् 211111 14 / 2 / 2 34386 x ईपदा मननात् ( bhA0) 2111 / 1 18 / 1 / 1 .. 362
Page #167
--------------------------------------------------------------------------
________________ 283 * 35 निम्या 386 287 388 386 360 BEL 2 श्वा E1F1F 83 ${{{f gvA84 किन् 2018 शार द्रा शार् 36487 गाढ 200288 d asce 'dd 3 Iko 121?1? mana 50 li[l { 194 8/2/' 20Ar 18aaaa sur ra3ra 6aa80 *deg* 16 / 11 31 366 ra 1833 siz 39|20 TFPlr 197 Up प्रथमा सरणि' 3 यः 3 पा शरू68 रा श्रीकण्ठ 58 81र 3336, 366 कार ast ''''y' rAma roTTAra 63 sluT 20/284 siela Tar thrIpati 44 dAr 23-06 ''''d raddA view 94278 lkp 28306 गठ्ठा 223180 गार् 30/28 श ww 2 3263182 शीर् ऋ 32/279 र 2006 दारा Bu/400 Ble 14 382 K URE शार शार 200आर URR वर्तुम विधानमिठ्ठल पहलेव zrR58 सुल्त् 2558 छाश 183 {{{ पाग 27528 द्वारा 28186 द्वार vjha t87 GIR 20188 !!! 31386 gr rA90 boll DIET zaza JER sArAra 4 163 rAvya 68 271387 27386 phato 28388 280287 265282 88 30/60 2089 33er sarada kuda PRET 162424 dareka
Page #168
--------------------------------------------------------------------------
________________ 164 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पा) क्रमिक संख्या सूत्रपाठ. शंकरः भास्कर रामानुजः 35/364 22 / 2 / 1 ... 35 / 386 15 // 331 364 अन्तरा भूतग्रामवत् स्वात्मनः 4 अन्त्र्। भूतप्रामवद् इति चेत्तदुक्तम् ( ma0 ) xantarA भूतग्रामवत् स्वात्म्नोऽन्य्थामेवानुपपरिति वेन्नोवेशान्तरवत् ( bhA0 ) xantarA भूतग्रामवत् स्वात्मनोऽन्यथा महानुपपरिति वेज्ञोपवेशवतुं (rA0, zrI0, zrI50) 4 अन्तराभूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्त रखत् (ni0) अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशा न्तरवत् x रिति चेन्नोपदेशवत् ( ma0) 366 व्यतिहारी विशिषन्ति हीतरवत् !x विशिषन्ति होतरवत् (zrI50) 367 सैव हि सत्यादयः - 368 कामादीतरत्र तत्र चायतनादिभ्यः । 4 कामादितरत्र तत्र ( ma0 ) x कामादयस्तत्र तत्र चायतनादिभ्य. (zrI0 ) 366 आदरादलो5. 365 36 / 365 22 / 2 / 2 37366 23 / 11 36388 233111 36360 1532 38 / 367 24 / 11 36 / 368 25.11 37 / 386 24|111 381390 25 / 11 374361 15 / 3 / 3 38362 1631 40 / 366 26 / 2 / 1 4 // 400 262 / 2 36361 26 / 2 / 1 40362 262 / 2 360363 16 / 3 / 2 40 / 364 16 / 3 / 3 400 उपस्थितेऽतस्तद्वचनात्
Page #169
--------------------------------------------------------------------------
________________ 364 nimpA 368 36 367 38 366 363 ull madhya मर्यमां सगि 3 मा 3 पा धी योपति 38366 Fl रइद्दा40' वार 3740देग् गीर BIEL 38403 पार श 379, 194deg3 Ple {{l व: 24आशय 36067 4आम्रज् रि ईरूर Y8 tps 300 करार 24202 1186 गा इव्[l, 386 LIBE0 चार E रराष्ट्र 38/2 लो 26427 बार 181389 FIL पहमें वधानोमनुं पोष दर शार squ FIE6: 3/4 शार BlAEra3र 37388 386 पार् गिर REG शरार INT / 20 volte rAmAya ddAAra pAr 400624 Bgadar BIKEE II ERR UrAra FIE 165 37/327 37/26628268 vole 387 BEE BELIE8 goBoo vvvvv ByBo 42402
Page #170
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पा) सूत्रपाठ शंकरः भास्करः रामानुजः 401 42 / 401 41363 411365 27 / 11 2711 1711 43 / 402 28 / 1 / 1 42364 42 // 366 281 1831 फ्रमिकसंख्या तन्निरिणाऽनियमस्तदृष्टः पृथगव्य प्रतिबन्धफलम् * पृथक्कृत्य [पृथगय] प्रतिबन्ध फलम् (rA0 पाठान्तरम्) * सिद्धरणाडनियमतदष्ट (rA0 पाठान्तरम् ) * तद्धिरणार्थनियमतदष्ट पृथगध्यप्रतिबन्धफलम् (ma0) 402 प्रदानवदेव तदुक्तम् x प्रदानवदेव हि तदुक्तम् ( ma0) 403 हिंमामूयवात तद्धि वस्त्रीयस्तषि पूर्वविकल्प: प्रकरणात् स्यात् क्रिया मानवत x पूर्वविकल्पप्रकरणात् ( vi0 ) 406 अतिशास्त्र ka6 विचैव तु निर्धारणा * विचैव तु निर्धारणा, तनाव __ (rA0, ni0, zrI0, zrI50 ) 407 दर्शनाच 408 श्रुत्यादिवलीयस्त्वाच न बाधः अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम् 4 अनुबन्धादिभ्य (ma0 बल0 ) 4 प्रज्ञा-तरपृथक्त्वपद् दृष्टिश्च तदुक्तम् ( ma0, वल0) 44|403 43365 43/367 261 266 / 1 / / 1611 45 / 404 44 / 396 44368 रहाकार राह/र 207 404 45/366 2072 46 / 405 45 / 367 2एले/रू 2ell2 471406 46:68 27/हाज रेहाहाक 461400 2073 48/407 47366 265 26 / 6 / 5 46/408 48400 47401 2666 2666 2074 501406 46401 48402 2667 267 2075 406
Page #171
--------------------------------------------------------------------------
________________ | rA?! 52 // 412 odhae. Bl ole 2017za 267, rUTaa ana. 20cchA 408 own Taala Bood acle Re Birda tAH 40hArea Pdea 80dhdhasa na koala Boa = mALa PloreTa reoad ouza 20821 axRArea ऋ ओज्कारे 20मटा उदआ ' | RetJt 40 SORCA 70PISA 20I तारे विधा दाश्रट छा दक्षि-9 दाद . use todhdha we de che ke rUdA 13th a da w tive uodha 8 0 tisiTa -18 Isle 2धदआ तझ 90AA ( Ta8 SIE EN OMIA CALEA *PA त इश्वकक च्ल् त्त् I+I3 toFlo आ BUIA 60 उइ& बन ज्ति 2 स्पंदआ REA link A 0%8 nSao8 daokidaia taa titlht ot bt * 00% a list sc BdAya Bol |. dhopati patama' pibhita padapa niure माप धो 67 थया सन u: 2 :
Page #172
--------------------------------------------------------------------------
________________ 168 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) 420 ..... क्रमिक शंकर सूत्रपाठ. संथा भास्कर रामानुज. न सामान्यादप्युपलब्धेमृत्युवन्न हि 51 / 410 50 / 402 46403 410 2668 2668 2076 परेण च शब्दस्य तद्विध्य 52 / 411 511403 50 / 404 411 / भूयरत्वात् त्वनुबन्धः रहाण 29IRI 2017 x परेण शब्दस्य (zrI50) 53 / 412 52 / 404 51 / 405 412 एक आत्मन शरीरे भावात् 30 / 2 / 1 30 / 2 / 1 202 / 1 54 / 413 करू व्यतिरस्तमावामायित्वान्न सूपाधिवत् रूरी 30 / 2 / 2 x व्यतिरेकस्तावमावित्व (bhA0, 53405 5 / 406 rA0, ni0, ma0, zrI0, वल0) 30 / 2 / 2 21 / 2 / 2 551414 54|406 53 / 407 414 अंगाववद्धास्तु न शाखासु हि प्रतिवेदम् । 321 3221 22 / 2 / 1 560415 55407 54|408 415 मन्तादिवद् वाऽविरोधः 312 / 2 3112 / 2 22 / 2 / 2 4 मन्तादिवद् वा विरोध. ( ma0, va0, बल0) 4.6 भून. ऋतुपज्जयायस्त्वं तथाहि दर्शयति 57416 56408 551406 3211 3211 2321 x तथाच दर्शयति ( ma0) 4 (दा हि दर्शयति ( श्रीप0 ) cha7 नाना नाढिमेरात 58 ॥ 417 571406 56410 33 / 11 33 / 11 24 / 11 564418 58410 57411 34|11 343101 25/2 / 1 418 विकल्पोऽविभिटफलत्वात् x विकल्पो विशिष्टफलत्वात् (ma0,va0) काम्यास्तु यथाकाम समुच्चीयेरन् न वा पूर्वहिलमावात अगषु यथाश्रयभाव 419 6041 5411 581412 35/31 3521 2522 दाट0 10412 5413 36आर 361 26वार 420
Page #173
--------------------------------------------------------------------------
________________ 410 411 2 413 LL 415 417 418 416 निम्बाझः 27 532418 201716 420 55/413 41623/11 50/408 q8lvLE 2017/7 341111 50/410 2122 55420 511406 शार् पार् 54/412 शार मध्य 53/411 57/422 2222 36/2/1 56 414 24 / 1 / 1 46403 33|1|1 2676 571415 25 / 2 / 1 55/421 35/2/2 58 423 36/2/2 56 / 424 37 111 मयमा सरणि, 3 अः 3 पाः चोकण्ठ श्रीपति 61/426 36 / 111 509404 26 717 511405 30/211 52 506 301/2 65 406 32 / 1 / 1 60/425 26/410 38|1|1 33|1|1 46400 2017/6 53 / 407 53 / 404 311218 22/2/1 50/401 201717 54 / 408 50405 31/2/2 2222 58/416 62 / 427 58412 25/2/2 401281 35/1/1 59 / 402 21/2 56 / 417 132428 59/413 26 / 6 / 1 4141 36/6/1 22 55/406 23|1|1 5077411 *7408 34 / 1 / 1 25/2/1 82/403 841412 21/2/2 18331 58406 25/2/2 यज्ञम विद्यार्नोमल्लु पदेव - के qtlEUREUR 17 2018 46410 26 21 52/410 1711016 53/411 17/10/10 551413 शर 560407 58416 24|11 20 / 1 / 1 56/414 18/3/3 571415 16 111 56/417 21/1/1 601418 22 11 61/416 232/12 169 511410 531413 52/41154414 53/412 55415 54/413 56/416 5414571217 56/315 58418 57316 56/416 58417 601420 60/416 511418 611421 62/4 2 63423
Page #174
--------------------------------------------------------------------------
________________ 170 व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) कमिक सूत्रपाठ. शंकर भास्कर रामानुज. संख्या 421 शिष्टेश्च समाहारात् 62 / 421 611413 60414 366 / 2 3662 2662 63 / 422 60414 61415 366 / 3 36 / 63 26063 64 / 423 63 / 415 62 // 416 36064 36 / 6 / 4 26 / 6 / 4 65424 64416 63 / 417 36465 36465 26065 666415 36 / 66 651417 36 / 66 100 136 64 / 418 2666 83 106 136 423 गुणसाधारण्यश्रुतेश्च 424 न वा तत्सहमावाश्रुतेः x न वाऽतत्सहमावश्रुते. (म) x न वा तत्सहभावोऽश्रुते. (ni0) 425 दर्शनाच तरामपावात्ताधिरळसंल्या श्रावितोडधिरळसंल्या तृतीयाध्याये घतुर्थपानुं । 426 पुरुषार्थोऽतः शब्दादिति पादरायण. पत्तापुरुषार्थनावो शाब्रिति जैमिनिः cha8 श्रावावनात तच्छुते. 4 तच्छ्रुतेश्च ( vi0 ) 430 समन्चारम्भळात् करूफ तेवतो विधानात् 4 तत्त्वतो विधानात् (zrI50) 432 नियमाच x नियमात् ( zrI0,zrI50) 2426 2171 2 / 427 1172 31428 1 / 17 / 3 4 // 426 / 17 / 4 za418 11416 11 120 / 1 2 / 416 21420 1617 / 2 2012 3420 3 / 421 14173 1.2013 4 / 421 4422 174 120 / 4 5 / 430 5/422 5 / 423 1175 1175 2015 6 / 431 64236424 2176 1176 1106 7432 21177 7424 21177 7435 // 2017
Page #175
--------------------------------------------------------------------------
________________ प्रथमा सरणिः 3 : 4 पा निम्याफी श्रीकण्ठ: श्रीपति 601418 64/426 60414 60411 26/3/2 41242 3662 इरा कर 423 करण प 427 61419 26/63 428 429 430 62420 26/6 4 T द्दर्शकनर् दादापू 1 423 426 201 71 d UR 642422682433 26 6 6 97 431 नख 65/430 413 66/431 44 67432 धारा 6428 110016 2404 2435 ल्ल्र 1/2 7429 222017 धररर 137 177 1434 191 3427 32436 120/3 1193 4426 41337 1/2014 11294 81427 51438 1/2015 1291935 ' 62415 36/6/3 71440 11927 62 416 26/644 94 63/417 63414 36/67 2821 130 64418 64/415 35/6/6 राष्ट 21419 127/1 शर0 1/17/2 3/421 1/173 धतुर्म विश्वाममित्रु पसंईय 62/420 61420 26/22 रारार 62412 63421 2/11 24/2/1 423 175 62439 62424 21819 1 / 17/6 62/413 2722 97 125 2016 1/126/1 ra49 1/16/2 4422 19 21174 1 // 164 32418 1 16 3 5 / 420 12165 62421 1 / 1646 1 7425 71422 11717 21167 64/422 श्याश 65/423 25211 103 29 1427 रारकार 66/424 5/2065/424 2/426 फार 3 / 427 18243 up8 11244 52429 1/2415 6/430 Rure 62421 7431 112417 63 022 64423 11425 awee 31427 4428 54 9 61430' 171 7331 64,424 65425 66426 67 427 680428 1429 2430 32431 442 5/433 62434 7435
Page #176
--------------------------------------------------------------------------
________________ व्या मम्मत ग्रामृत्रपानवड (2 पाद) *ज्त्र' रः मर् रामानु. विना तुं वांचवुं ना 4 वार वाव जुनात मां ) 8रूर फाफडाट 826 : 208 8ईरिक u78 कर 222 दाद दरर3 राठा शाकाह रोग नुं नवुं * नु ननने 1 ) 10र, 10ra7 201428 hA0i 65760 1200
Page #177
--------------------------------------------------------------------------
________________ 22018 माटे देहेकाट घटे देकाट 28आट कार ? 28442 18:51 * ra017 कारगर शह7 2कार * Rao @ll bdeal a 3W8 " RA बचशेठ छ उम्र छे : 2 रक्षा देता के हर्दय देशदास उर्या छे uEA टदेश्न * शरवार करार शाळा deai? dea Ball laTA 3dea ti देल्ला टाः आअः देश्वर्या Pala - az all alTha dADha all 2हेताक्ष टह्या 8दौअल् आ उधा 3क &अओ दिधा हती दर दाझार्ड केद कया देवादेट टढा देद रेआ द देऐ हृश्चकहे केदार " देराढा दाता haill ghATa dara0iel che ke mArI Taal dalai Has Real 47 शरी2 राफर राहा! शारदा परकाश ज 23 24र 82 शारूल . 22 केटालो Taalo ath All deTa rAITa rIet EtA टाले , Black दक्षा राय TEATE छे. दाद दाह शाहीद 20 र दि रूआ दर 247 हाजर4 श्व केटमट - केट कार र रा राग 2 " केदौ? दर राई राक्टा क 2 केश्वर देट निम्पा ममां पौष्ठ थोपति बन्म निमिण पढवी 3 जा क ' मयमा सळिः 173
Page #178
--------------------------------------------------------------------------
________________ 174 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) शमि सूत्रपाठ: वार मारा रामानुनः कद अनुछेलुं वावरायणः साथुते कष विधि धारणा 46 स्तुतिमात्रमुपावानाहिति वेन्नापूर्वात -वेन्न पूर्ववत् (श्री) 161444 16536 160937 रारूआर शरार 2016 2446 20147 228 रारूआरू राणारू शर0ra0 23456 214438 211436 रूआरा सारा रोराफ 47 मावद्रा रराष्ट7 राष्टरूर रराष्ट 2. 2 2aa2 पारा 228 राष46 टीरा? 2440 4 / 11 cha48 पारिवार्थी फति वेन्न विगेषितत्वात् * परिवार्थति वेन्न विशेषितत्वार् तथा वैवाक्योपवन्धात् (मा ) छगे तथा वैवायतो पवन्यात् 4तथा वाक्योपात् (श्रीप0) 24|442 222 करार 250 24446 24रू 5 / 1 / 1 5.11 411 2दाणपर राष्टर राष88 6 / 2 / 1 रा 511 पूर 27452 दारार 10 अतर्व वाशीपनानपेक्षा उपर सववेक्षा 2 यज्ञाविकृतेश्ववत् 4- ज्ञातिकृतिवत्त ( वह0) शममाघुत. चात्ताप तु तद्विधे तवंतया teSAmavasthAnuByavAhU -तथापि तु विधेस्तत्~(म) तेषामंवरयानुयत्वात् ( श्री) * शमावुतिः चात् तेषामंव- (श्रीप0 ) 4-तैचाषि विषे ( वि. ) * शममाघुतरतु यात-(va80) 2ओरू दारार 27445 6 / 11 .
Page #179
--------------------------------------------------------------------------
________________ मयमां सरवि, 8 : 4 पाक 675 निम्बा मा थीन्क पति वलम बिकानमिष्णु वछव ए 26/w2 2EAkara दोरू7 26524 26442 हास्य रद कर0 - 20444 2447 2416 रारि 28Are 24ra 203 268 242 20kiw. 200 kara07 rApharU kare che kArapachaka ra48 22w3 24 2543 2246 RArAra karal8 karo. 21436 3321 रराष्टक8 राष्ट्रक 2aa 27 7 : घार kA20 6 वार वार 2 227 2240 2344 2याद 234 228 22रे * रूआरा करवट करार करार रारकार रकार राजद्द राहद राजक र कार ra47 रद 24र. रकारक रकायद काररि za2424 2650 25453 ra47 25418 वरू 24o राष्ट8 छओ कारण कारगर बार वार . ra48 : राष4 सारा रब6 - 22 * Bra कारणे दार दोर RAdAra राष्टवक - 76 760 pa2 , * कारणे कार ? 26450 राधार 271445 Grphara 282
Page #180
--------------------------------------------------------------------------
________________ 176 क्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) काम सूत्रपर. शंकर भास्कर. रामानुज. सख्या 28da छटा रहाण 286 छाटीर वृष्टि करू सन्नानुमतिथ बाळात्य तर्गना * सर्वान्नानुमति काळट्-- (वह0 ) 44 गवाया 297 काष्टीर 29,264 2844 हाकार छकार रूधि रहीट कार हीर 3048 4 गरि मर्यते (रा, म, श्रीप0, a0, 10 ) छ गीतोडामोर शेत्राश्चातोडामवारे (10,0) रूआटक रूट7 366 हुराष्ट हाष्टि 22 ka7 विदितत्वान्नाश्रमर्मापि स्वराछ7 रूफाई48 रूआष0 द्रष्टिआ ढोक 82 रूसाक28 3राद राष्ट द्राकार द्राकार द्वारा रूछाक6 23460 रूकार द्रार 8 . कद वेचाय कष्ट सरिट्यून 2 सर्वथापि त ओमेयस्मिआत * सर्वथापि तु त वो--(0 ) 4 सर्वथापि तत्र वोम-(va40 ) 460 अनमिमां ज वयति 462 एन्त वापि तु तद कद्दर प = स्मीते * पि मैयते (म, , - श्रीप0, vai0, 40 ) cha3 विरोषानुप्रश्य ' ' 4 विरोष अनुश्रद् (50) 35/460 341451 354453 टाका टाका टाका 36461 3 / 452 36 / 454 दारु काका हारु रूछोकर पाकोर 36 / 453 37 / 455 हाकार हादार re rU8463 rUchA 2846 dArU ,
Page #181
--------------------------------------------------------------------------
________________ मधमा सरणिः 3 मा 4 पाः 477 निख्या मा ब्रान्ड बीपति पहम धिष्ठानमग् लव - 28490 282 281 283 27aa? पकार कारगर, 8el al. रदार 28आपर आ रदा दादर 297 244 2812 वीकार करवा26 84र 8षार राष्ट 244 247 22. 20448 पाकार 8 . रूओत् 62 3045 263 2018 कारी 8णारू रहार Palit ARITa PARITE आहलोत् ? अलल् 31453 226 द्राणा# 26 31744 Blol28 3244 365 240 राख7 22/4 दाका' कावाद 64 दाणो फाटा फाई * राख0 gar425 रूआद upa2 2338 325 रूछाष्ट8 232 दादार कारग20 हजार दीकार द्वार रकार 244 37 28 कल्प रकाब्द डेजा दातार aSA7. उछा? रुकार 25457 35468 35453 35/400 4458 हाकाष्ठ पर #आण हकक राक उदाह0 263 BhAiva8 रूदाइद 254 36412 उडाव6 *छाकार करू ? कार रुषार शाह रूणकद्दर रूआजद्दक 37055 10ईकार, 2846र 27 37 / 452 2640 Chord 20कार za8 37465 180 कार 281 38456 to 38453 tol4 37461 pATAka dAdA 286
Page #182
--------------------------------------------------------------------------
________________ 178 व्याससम्मत-ब्रास्त्रभाष्यनिर्णयः ( 2 पाः ) अभिकसूत्रपाठ. शंकर भास्करः रामानुजः संख्या 36464 38 / 455 36457 464 अतरित्वतरज्ज्यायो लिंगाच 644 हाला hA44 4 अतस्त्वितरज्ज्यायो लिंगात् (ni0) मृतस्य तु नातभावो जैमिनेरपि 465 401465 नियमातद्रूपाभावेभ्यः 10 / 11 x तमूतस्य तू तद्मावो नियमा तद्रूपावमावेभ्यः ( ma0) x नियमात् तद्रूपामावेभ्य. 36456 40458 (-bhA0, rA0, ni0, zrI0,) 104 / 1 104 / 1 . x जैमिनिरपि (va0) * भूतिय नातमीवो नियमात तपा (vi0) न चाधिकारिकमपि पतनानुमानातद- 41466 40457 41456 योगात् । 11 / 2 / 1 1111 1042 x पतनानुमानासयोगात् (वल0) x पि यजनानुमानात् (vi0) उपपूर्वमपि त्वेके भावमशनवत् तदुक्तम् 42 / 467 शरार x उपपूर्वमपीत्येके . . 421460 (rA0, ma0, zrI0, zrI50,). . 1043 468 पहिस्तुभयथापि स्मृतेराचाराच 43 / 461 1211 1044 ... * पहिस्तूमयथा स्मृते-(bhA0,0) 41 / 458 12 / 11 469 - स्वामिनः फलश्रुतरित्यायः 44/469 4 / 456 44462 13 / 3 / 1 13321 102 / 1 आविष्यमित्यौडुलोमिस्तस्मै हि 45 / 470 43 / 460 45/463 परिक्रियते 13 / 3 / 2 133222 122222 x परिक्रीयते (ni0,va0,vi0,100) ... 466 43 / 468 470
Page #183
--------------------------------------------------------------------------
________________ नियान 464 465 BE 08 BervPage #184
--------------------------------------------------------------------------
________________ 180 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2 पाः) कमिक सूत्रपाठ शंकरः भास्कर. रामानुजः सख्या 46471 13 / 33 47/472 14 / 31 472 44461 14 // 31 46464 122331 471 श्रुतेश्व सहकार्यन्तरविधि. पक्षण तृतीय तत्वतो विध्यातिवत् x पक्षण तृतीय (zrI50) 473 कृत्तमावातु गृहिणोपसहारः 474 मौनववितरेषामडुपरात ka7 सनाविष्फर्वग्नन्वयात 48 / 473 45 / 462 47465 14 / 3 / 2 14 / 32 12 / 3 / 2 49471 46463 48 / 466 14 / 3 / 3 14 / 3 / 3 12 / 3 / 3 501475 47464 49/467 1511 15 / 11 13 / 1 / 1 51 / 476 16 / 11 48 / 465 50 / 468 16 / 1 / 1 141 ................ ........ . . . 521477 17 / 11 494466 1711 511466 15.11 x ऐहिकमप्रस्तुत--(bhA0, rA0ma0, zrI0, श्रीप0, ba0 vi0, बल0) x ऐहिकमप्रस्तुने (ni0) एवं मुक्तिफलानियमस्तदवस्थावधृते स्तदवस्थावधृतः x मुक्तिफलानियम (ni0) वापावान्ताविळांत्यां सावितोडधिरळत्या चतुर्थाध्याये प्रथमपाद 478 आवृत्तिरसशकुपगात. कर त्रिआव +136 153 +136 153 +109 124 1467 12 / 1 1 / 478 121 राउडर 1 / 2 / 2 2 / 468 12 / 2 11470 1 / 1 2471 rA2 3/472 2 / 11 लीडर 3321 480 आत्मेति तूपगच्छन्ति ग्राहयन्ति च 3 / 480 2 / 111 3 / 469 22 / 1 481 न प्रतीके न हि स 4482 3 / 1 / 1 4|470 3 / 12
Page #185
--------------------------------------------------------------------------
________________ मयमा सहित 4 ' | 282 75 निपा मेप पीप्रोपति वल्लभ विद्यानमिण पर काका 46 मका 77 काज 1233 धाण * करद8 476 काष्टक छर्70 4842 7471 10 रूआर 7 3 फार कार 47462 232 4746 4780 71 4846 47472 EMO? Berasa अश्व {ग 2 द्वारा कार रूआर द्वारा ऊआ 48470 48386 486 4:4मक कटाकर 2033 8रपर रा कापा द्वारा जदा2 उदाह82 BdAra7 0049 कराक72 {NA आ आरा पार द्वारा EMA 0 % सल 10483 2048 12/ ofka8 I उदारा राणा ढाकामां 52476 5147 . 5 // 484 51466 52427 51475 - वरूक7 लाख80 सारा सारा 27 घार दाळ + 67 77 +125 142 128 137 * शरा राप 2 28 : रर जोर 2 376 ar487 वार रा! Bl7 kAu8 BrAra पर शरा 272 $रि 2 B72 राष8 176 फरा शारा राक्ट 2482 26 27 फरार 122 ra76 राष्ट82 %a8 राचार 3480 2483 BISa82 पार कार" राणल् राणा gr81 44
Page #186
--------------------------------------------------------------------------
________________ 182 च्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः) कमिके सूत्रपाठ शंकरः भास्कर. रामानुज सख्या cha82 ब्रह्मदष्टिसर्षत 483 आदित्यादिमतयश्वाग उपपत्ते. 5/482 5 / 471 / 5 / 474 411 4 / 11 222 64836472 .6475 5 / 111 511114 / 11 7484 7.473 7 76 6 / 4 / 1 641 5 / 5 / 1 284 शालीनः सन्मवात् ध्यानाच 8aa 77 8485 6 / 4 / 2 8474 642 486 अचलत्व चापेक्ष्य 487, स्मरन्ति च . hA486 64आर 10 / 487 644 111488 721 9 / 475 hA478 643 5 / 5 / 3 101476 10476 644 5 / 5 / 4 111480 488 थाइकाग्रता तलाविरोषात् x तत्र विशेषात् ( bhA0) 486 12 / 486 811 11 / 477 711 12 / 478 11 121481 611 131479 136482 11 711 13 / 460 6 / 11 14 / 461 10 / 11 14480 14 / 483 101 / 1 811 गाबावळातु तत्रपि दि दखमुं x आप्रयाणातत्रापि हि दृष्टम् (rA0) तवधिआम कारपूर्वाधयोफ्लेविनाश 490 तव्यपदशात् 461 इतरस्याप्येवमसंश्लेष पाते तु 4 इतरस्याप्येवमश्लेष पाते तु (ni0) दरर अनार मार्यो हवे तु पूर्वे तेवळे. करू अग्निहोत्राहि तुतत्कार्यव तद्दर्शनार x सततकार्यायव तदर्शनात(vi0) कक मतोडवापि शेकामुमको x अतोऽन्यदपीत्येकेपानुभयो (ma0) 15 / 462 15 / 481 111111 11111 166493 16482 12 / 2 / 1 122 / 1 15 / 484 9 / 11 16485 1031 छाण 12 / 2 / 2 83 12 / 2 / 2 7486 10332
Page #187
--------------------------------------------------------------------------
________________ प्रथमा सरणि 42.1 पा 183 निश्वार्थ मळ शाखा प्रीपति वहेम विशालमिल्क पाव दाट83 89 कार 8482 uE% ha86 u72 uSa80 * रूआरा छापार 1 कोण? फरार रूआरे वाइल्ड vAI81 दाक76 दाद0 हाईक दारू, दर86 कार पर पणले कार पर ङ्झ80 776 774 7482 744 780 विफी धोर Bra 561 द्राष्टद2 847, 47, 882 पदार 84 8488 652 थार फरि . 2र्स् दोषदरू 64% दैङ् dA88 563 65/3 63 5/63 र दाक6 पछ8da 83 044 0476 20477 फाइल 10 487 101460 उदाझ 64 दास उदार Jaa - 2483 23/ka, w80 2 % 2erddha 08855 65571 ra 45 1488 2ree? rAha81 dif 2466 22485 sle{ 82 2476 22487 र्द्दा नं 22STa8 रोकदर 49 rUBE7 32 1480 42488 * दारूण 87र दोर दार दादा: 2360 रूआद 2468 2482 48 2486 24494 98BdaSTa 87र 02? शा कार 7 दारूरि 288 2469 2484 1pa49 पार्क , दाफार 83 2IP द्वार दाकार 15462 15495 थै 16486 16500 163480 16483 141 CNH 22आण शरूआर दाकार 26 उकाइए , 7t - 1 ka7486 काछ कृषिदरा , फरहार करूआर 7/3 * 2744 27ree7 16 17501 86 JI BER
Page #188
--------------------------------------------------------------------------
________________ 184 क्रमिकसख्या 465 466 498 E 500 चतुर्थाध्याये द्वितीय. पाद । 467 वाङ्मनसि दर्शनाच्छब्दाच 501 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) 503 सूत्रपाठ. यदेव विद्ययेति हि 504 मोनोन लितरे क्षऊंचा sa~padyate X क्षपयित्वाथ संपद्यते (rA0, ni0, zrI0, श्रीप0, ba0, ba0 ) x क्षपयित्वाथ सपत्स्यते (ma0 ) द्वादशपादान्ताधिकरणसंख्याआदितोऽधिकरणसख्या अतएव च सर्वाण्यनु x अतएव सर्वाण्यनु ( rA0, ni0, श्रीप0, मतान्तरे va0 vi0 ) तन्मन प्राण उत्तरात् सोऽध्यक्षे तदुपगमादिभ्यः x सोऽध्यक्षेण ( zrI0 ) 502 नैकम्मिन् दर्शयतो हि भूतेपु तच्छ्रुते रॢते * भूतेश्वत श्रुते ( bhA0, वि, ) समाना चान्मृत्युपक्रमाद्रमृतत्वं चानुपोप्य तदापीते. ससारव्यपदेशात शंकर भास्कर रामानुज. 182487 10/3/3 18465 13/1/1 19/466 18484 14 / 1 / 1 13 / 1 / 1 ... + 153_ 167 11467 1/2/1 22468 112/2 ळे 2।1।1 41500 3/3/19 5/501 शार 6/502 दागर 7/503 41 2 + 153 166 11485 राष्ट्र 2486 1/2/2 32487 2 1/1 4488 3/3/1 51486 शार 16.88 111111 + 124 135 1486 112 / 1 22460 यारार 3 / 461 2/1/1 कार् 3 । 1|1 5/463 काराष्ट्र ... 6 / 490 द्दाष्टक शार कार्र 71561 7.465 411 8/7/1 82466 8504 द्राक2 546 प्रशा? 5712
Page #189
--------------------------------------------------------------------------
________________ ( * c प्रपमा सनि भासपा IP 185 निमा मख्य मीशन्ड रीपति पक्षम धिरामिक्ष वकवेव 18561 18502 18487 18485 - 18483 , * 22263 7ER } 1895 18488 दधि घी 466 1666 / / 18462 1011 16488 1686 ENER 1335 1011 72 146 1503 877 +106 116 +188 166 +146 159 +142 152 +137 144 / / 15462 शक्षा 1995 241 1467 12500 11504 21 21505 122 1489 1121 RREO 122 11487 1221 वाझ88 शश2 . TEC 21501 246 244 za62 248 501 465 kA506 3486 1 // 3211 21 211 64507 440 264 . 11 का 311 a42 247 राहाय __ 4468 4500 144 500 4503 7 5508 21 5504 ( ) 5463 5.46 549 15.11 3.2 41 4aa / शरार 5501 48509 644 EMENT"61500 166 . 511233 , 2212-- 150 ...6502 ... TEE 7510 7495 7483- 501 7503 846 844 8502 / ET '62 ra 2 ra 8504 6501 7506 Clou
Page #190
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रममत्रभाष्यनिर्णयः (2 पा) म.मि. ग्या भूत्रपाट शंकर. भास्कर: रामानुजः 6505 करार 6463 542 647 5/73 गुब्न प्रमानश्च तयोपलव्ये x मुमप्रमाणश्च (पल0) "द नपमरात 201506 5 / 43 10464 10 // 428 543 574 11146 575 207 अस्यैव चोपपत्रेप ऊमा 16507 121465 54 544 x चोपपतेरम (श्रीप0) 4-चोपपत्रमा ( rA0ni0ma0) x तस्य चोपपत्तरेप मा (बल0) 508 प्रतिपधादिति चेन्न शारीरात 4 प्रतिपधादिति चेन्न शारीरात स्पष्टो साम(भाग0ni0,zrI0,श्रीप0) पान 4 मधी पाग (बल0) 12 / 508 6 / 31 12466 121500 दारा छिद्र 131206 दारूआर
Page #191
--------------------------------------------------------------------------
________________ निम्बार्क यि 506 508 507 3 506 110 511 512 273 10502 2718 मध्य z 6512 फार् 111503 2।7।5 I " 12/504 Pls 11 '' 13505 277 मुंद् शार 171507 रूआर र 16/508 513 421 n 17506 ज हारार 201513 684 केंक द्दालक 12/515 TAT " 13/516 6878 11 24/517 छाटाट 15618 71 / 1 16/016 टायगर + C 10/520 2011 18/521 ऋ ) मयमा सरकि 4 म 2 पा श्रीक् LILO 562 20568 563 11466 64 1200 5/65 '' 3 } } - 1 13/501 5/66 3 15/503 द्वारा । चीपति 6 465 573 16/504 अर आर्थ् 11467 51715 24/572 14/500 615/1 6 111 15/501 7 12468 T 102466 109504 शरद चलन 13466 2177 T 65036505 शार् __!! -1 -1 3 m यलभ विज्ञानमिक्षु विज्ञानमि पहष 2 !! f 12206 322626 111505 प 1 13507 BIEN 14508 शहाद 15506 T BIETE 1 16/510 411 I BI - PA 7 181512 6/11 ' " 1 IIT 10/506 10506 121500. 13/506 L 141510 F 1 1870 11/510 12/508 12/511 <1900 7 6508 < 16/502 27/511 17513 17516 8111 5 / 1 / 1 H 171505 171503 tikimon 6111 f 13/5121 141513 * 12/111 151514 16/512 16/515 15 181514 18597 ""
Page #192
--------------------------------------------------------------------------
________________ व्याससागत-ब्रह्मसूत्रभाष्यनिर्णयः (25) 188 सूत्रपाठ: 1506 संस्था ओले 515 . . 201508 11022 +135 167 / 6. 177 तल्या कमिक शंकर भास्कर रामानुजः निशि नेति ने संन्यां थाव छुं- काका काकर भावित्वात् दर्शयति च x निशि नेति चेन्न संबन्धात् (ma0) 4 यावदेहमावित्वाद्दर्शयति च(ma0.) 516 अतश्चानेऽपि दक्षिणे: 20516 16503 16507 11 / 2 / 1 102 / 1 11 / 2 / 1 517 योगिनः प्रति च स्मर्यते स्मात चैते. 211517 20504 517 यागिनः प्रात चस्मयत मापस 1102 / 2 11 / 2 / 2 - योगिनः प्रतिस्मयते- (rA0ni0, ma0, zrI0, zrI50) त्रयोवापावान्ताषिवरणमंत्यां श्रावितोडधिजाळसंल्या वतुर्वाध्यायपात् 518 अचिरादिना तत्प्रथितः 11518 1505 11506 शश1 za11 111 22510 519 वायुमब्दादविशेषविशेषाभ्याम् x वायुमब्दादः - ( ma0) 520 तडितोऽधिवरुणः संबन्धात् 3507 3 / 1 / 1 3 / 11 331 4 तारितोऽधिवरुण. (ma0,zrI0, zrI50) + वरुणाचाधीन्द्रप्रजापती (ब) 21111 21516 21151 32511 31520 . 4521 4508 4519 करी 4221 521 आतिवाहिकास्तलिंगात् ___x आतिवाहिकस्तल्लिंगात् ( ma0) 5/522 जरूरि 522 उभयव्यामोहात्तसिद्ध
Page #193
--------------------------------------------------------------------------
________________ ! | मयमा समी ना 2 28 निपा. मध्य ग्रीष्ठ पीपति वाम विधान इपकवेल पाडवा 18pa06 18pa4 1553 , 1 प्रापू 228 पार द्रारा 2 ॥R Grant upara ErYTB 203 dANa 153 2524 2657 6655 oves 51 हीरे दीपाक दारा करार 7रूआरे 20ःद 25 2 7 /pa20 2012 22Apa25 2o108 2016 पीरूर रबार दरार रि 1513 1526 1109 1598 1521 1507 But सित् 508 ra17 चार शाकार 0 रोपाक चार रापर राधा? उपर7 राणा 2325 ra0 3118 ईकार 223 उपर8 55 पाप0 वाणा 3 वार कामद 122 #आरा क 20 कार रजा 4521 4524 काश 452 ॥ जापार वापरू. 522 2 अरे छरा फाधर 2 रूआर 5522 5525
Page #194
--------------------------------------------------------------------------
________________ 190 8.525 58/2 527 धानात व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 25) मलिक सूत्रपाठ शंकरः भास्करः रामानुज. संध्या 523, धुतेनैव ततस्तच्छुतः . " / 6523 5 / 506 5/513 कारूआरू करार करार 524 कार्य वादरिरस्य गत्युपपत्तः 7524 6510 6514 5 / 8 / 1 5101 5 / 10 / 1 525 विशेषितत्वाच 7511 7515 5 / 10 / 2 5 / 102 परद सामख्यानु त व्यपहेरी 6526 8512 8516 583 510 / 3 51103 x सामीप्यातु तदुपदेशः (ni0) कार्यात्य तत्वष्यक्षेण सातः परममि- 10 ॥ 527 6513 5 / 8 / 4 5104 - .. x परमविधानात् ( rA0) 6517 za1014 528 स्मृतेश्च 11528 10514 10518 58 / 5 5 / 10 / 5 51015 526 परं जैमिनिर्मुस्यत्वात 12526 11:516 5 / 86 5 / 10 / 6 51016 30 वर्शनार 131530 12516 121520 5 / 87 5107 5 / 107 531 न च कार्य प्रतिपत्त्यभिसन्धिः . 14531 13.517 5.88 5108 x न च कार्येप्रत्यभिसन्धिः (rA0, 13521 zrI0, श्रीप0) 5 / 108 अप्रतीकालम्बनानयतीति वादरायण 151532 141518 उभयथाऽदोषात् तत्क्रतुश्च 6 / 2 / 1 x उभयथा च दोषात् (rA0ma0, 14522 ___ zrI0, श्रीप0, पल0) 51016 बरू विशे ज अति 168533 15/516 15/523 दरर 5 / 10 / 10 5.10.10 वतुर्तगपावान्ताधिळांत्यां +178 + 177 +146 मादितोडधिजळसत्या 184 182 151 1158 जरूर ग्रतीक
Page #195
--------------------------------------------------------------------------
________________ pI {mammAna varSa 20 E ra 5 525 ma :: 17 19 530 531 * pagara 51 orge ton cr:30 5603 533 love ytok 3 tole mapa भीषष्ठ पा रि खारीर 141526 ल्शल्क् 5111 गरबा गावा ! ; dhoti 2 tofl+ ltof !$$! N chAra lilt r {1101 The ALI jI 218 pAna 60|3 tr 6 ltr this a7 19 5/2016 ddAd z 4Re 413013 ter Be Welc * to vo dvAraie ad {{{. dvA%0degte :: +26 za tle9 bolt 115 fle fenc toft urv re varaph HH Un pAthI R evote 013 {tr the rout bord *{ef$ CI1IH gara + 6 203 50/ at 51017 pAma Lyo *lle Un 942 *ltoft lik teth zAya 855 lit ja phATAra tak urv vat liv 41 Act ne_tar28 Pv sa vert 187 154550 Ek धारार ब्ल्ले लोल्'0 जागर + 43 + 168 256pa222772 y वखामणु धव द्दा छु * 31439 ऋ क toqv$ d d 7757 र टाप zarada tel 10 !! pa ra K tan 12/533 3953 958 patel dAvarI pada
Page #196
--------------------------------------------------------------------------
________________ 192 क्रमिक - संख्या 535 व्याससम्गत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 पाः ) 4. संपद्याविर्भीव: स्वेनशन्द्रात x सपद्याविहाय (ma0 ) मुक्तः प्रतिज्ञानात् सूत्रपाठः 536 " चतुर्थाध्याये चतुर्थपाद. 536 श्रात्मा प्रकरणातू 537 श्रविभागेन दृष्टत्वात् 538 ब्राह्मण जैमिनिरुपन्यासादिभ्यः चिति तन्मात्रेण तदात्मकत्वादित्यैडुलोभिः x चिर्तिमात्रेण (bhA0 ma0, zrI0) वमप्युपन्यासात् पूर्वमावानॢविरोधं 540 वादरायणः 541 संकल्पादेव तु तच्छ्रुतेः 543 x संकल्पादेव तच्छ्रुतेः (rA0, ni0, बुल0 ) 542 srataC वानन्याधितिः * श्रतएवानन्याधिपतिः (vi0 ) अमार्ववारिराह हेवन् x अभावे वादरिराह ह्येवम् (बल0 ) शंकर. भास्कर. 1/534 शिर् 2/535 1/3/2 3/536 1 / 3 / 3 5/538 33/1 6/536 शार 71540 3/3/3 4|537 4/523 2111 2|1|1 82541 कारात 6542 42/2 10/543 5/52 "; ... 1/520 1 / 3 / 1 22501 13/2 3522 113/3 5/524 3/3/1 6/525 शार 7526 3/33 8527 काराकु 6528 कारार '01526 5/5/1 , रामानुजः 1 1/524 1 / 3 / 1 } 2/525 शर 3/526 1/3/3 4527 2 1/1 5528 3/3/1 6/526 शार 7530 शार ... 8/531 काराक 62532 कारार 10/533 5/7/1
Page #197
--------------------------------------------------------------------------
________________ परम निम्पाशेः पद्मा 538 * za0 बंधार 537 रो 541 28 walk 9 IR 43 4531 K l पार् -3 फर 71534 VIR 0 रन 35 t 43 बाहार मम्म 25 / / 992 21219 रा' पुरू d'dz: Budd $इक्{ ' प्रा ळिक् 1 . द्वाप47 पार k 7[8 कार् वद 6 / 11 दाम् लो 3515 711/1 1 [द्बट पूर रामा प्रथमपृसाळि ? आ ? b} थोफण्ड प्रीति ' k zarama Ab 21525 ra 3725 +93 Athle =[ 10 दापूर फार l 3 यार् द्राक्' छारा LIBR कारार 11523 ळिब् 14 वार 13 शार 456 रा ओहुव् खार द्दापूर्8 इर् से साम 8420 1511 दान रापर पक्षमां विश्वाननिर्दे पहेरेल शार } 3 14 शार बा ले= 4035 एते 557 शार् 68 चार 1/4T 2583 (40 * टाइ" * IT शाक . / . I HU गरूप 3 26 plas 0437 0Ara pure pura 40 vara 877 { '515/1 35/3 86 | |_| 38 dAda 71550 82541 doDavar POL 10/543 193 ' 58 30 E 4540 5541 642 71542 8554 04 445 Kl49=
Page #198
--------------------------------------------------------------------------
________________ 194 vyAsasammata-brahmasUtrabhASyanirNayaH (2 pAH ) Rmika - on संख्या ..." सूत्रपा0 . शंकर भास्कर रामानुज 111544 111530 111534 544 भाव जैमिनिर्विकल्पामननात् 5 / 5 / 2 5 / 52 572 4 विकल्पानानात् (ma0), 19 * मावं नैमिनिनिर्वपामनना (vi0) " उ x आह येवं जैमिनिर्विकल्पामननात (बलं0 ) 545 द्वादशाहवदुभयविध वादरायणोऽतः 12 / 545 12531 12535 5 / 5 / 3 553 573 546 तन्वमा सन्ध्यवर्दू पंपत्ते. 13.546 131532 131536 15 / 4 514 174 . .. तस्य भावे (zrI50 ) , 547 भावे जामद्धत् । / 141547 141533 14537 , 555555 575 548. प्रदीपदावेशस्तथाहि दर्शयति 15548 / 151534 151538 6 / 2 / 1 6 / 21 576 546 16 / 546 16535 16536 स्वाप्ययसम्पत्त्यारन्यतरापेक्षमाविष्कृत हि । दारों2 6 / 2 / 2 577. / x रन्यतरापेक्ष्यमाविष्कृत हि (बल0) . - स्वापसम्पत्यो (vi0 . . 17 / 0 171536 / 171540 जगदव्यापारवजप्रकरणादसन्निहितत्वात् 71 761 61 x जगद्व्यापारवर्जभू (ma0)- . x प्रकरणादसन्निहितत्वाच (ma0) प्रत्यक्षपदेशादिति वेन्नाविआरि 181551 181541 मण्डलस्योक्त छांद्रा दादा x प्रत्यक्षोपदेशान्नति (bhA0ni0, 18/537 श्रीप0, पल0) 762
Page #199
--------------------------------------------------------------------------
________________ / प्रयमा sa4i4 मा IIR 195 निम्पा मध्या श्रीक श्रीपति पभ यिनामिक्षु पल 111538 / / 1524 111133 1 3 40419 / zA2 ते '2 / 8 ' 21 ॥ 352 ( T , " JEN IN 11 T, VERIFAL 111547 122534 3 / 5 BRITER 112536 122553 12 / 3. 545, 1847873 3 र 13/140 13154 12.36 54 12 / 244 2288 13545 री 13546 441 4547 14.550 1.4541 255 14037 136 44 6 478555 2 122 , 17542 1556 538 5/37 5847 * काकी 8ई दारा काका करार ... / 43 16557 16 / 36 16538 1948 579 477 77 62 4 42 / 2 548 15/5.1 16.52 16246 7.055 144 17040 7.36 73 55 17 46 581 7r 50 17 / 3 17558 181556 2 16260 zA3 181541 752 18550 42 18551 1854 5.5 / 2 18540 552 18554
Page #200
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णया ( 2 पाः) शमि सूरपाइ - ए रांड' मार मामानुनः संथा फरूर विजारवत्ति = तथापि स्थितिमां ! ' 'राणक2 2ii28 - हापद्धर हारू छोरू 63 * विश्रावर्तिज तथादि वर्शथति(50) . फारू वीतथैव प्रत्यक्षानुमाने . रबर राकरूह राष्टरू 764 764 64 * स्थितिमाह तथैव प्रत्यक्षानुमाने (म.) पपक मोळमात्रसाईइस् 246 ' .. 211544 कादा; 665 X मोगामात्राम्य &इमा (मा ) - - 20 फफक बनावृत्ति: शब्दानावृत्ति: शारराफ राख46 राफड 7666 766666 पद्मशपातान्ताधिरण संन्या 284 + 682 + 52. माहितोडधरळ संस्था 161 186 157
Page #201
--------------------------------------------------------------------------
________________ papapA saramita pAra 5. T ir ur Alery : 15
Page #202
--------------------------------------------------------------------------
________________ 2: 174."'.. एतत्सरणित प्रथमतावगम्यते शंकरमतेन 555 सूत्राणि 191 अधिकर । भास्करमतेन 541 , 189 रामानुजमतेन । 545 / 157. / निश्वामितेन 46 मध्वमतेन 564 , 223 , श्रीकण्ठमतेन 545 , 181...." श्रीपतिमतेन ' 544 पल्लममतेन 554 , 160 " विज्ञानभिक्षुमतेन 555 , न नितिआनि .. , बलदेवमतेन 556. , . , इति । / एव च दृश्यते ब्रह्मसूत्रार्थविषये न कोऽपि अन्येन, केनापि सह ऐकमत्यं भजते इति । एतादृशे मतभेदे दृष्टे आशंक्यते ब्रह्मसूत्रग्रन्थस्य व्याससम्मत अर्थ. न केनापि कृत, कृतश्चेत् नान्यः स व्याससम्मतत्वेन अनुमोदित अभवत् कदाचिदपि । अथवा न कोऽपि व्याससम्मतसूत्रार्थम् आविष्कतुं शशाक इति । किम् अधिक भविष्यत्कालेऽपि कोऽपि तथा कर्तुं शयात् इत्यपि न आशास्महे । सर्वं भाष्यकार एतादृशयुक्तिनैपुण्येन सूत्रार्थयोजना कृता, यत् तस्य दोषप्रदर्शनम् असाध्यमेव प्रतिभाति । एतदपि पुनशसंख्यकमुद्रितमाप्यालोचनफलमेव । बहूनि अमुद्रितानि भाष्यादीनि इदानीमपि उपलभ्यन्ते, यथा यादवप्रकाशभाष्यम्, नील. कण्ठभाष्यम् इत्यादीनि, तेषु सर्वेषु दृष्टेषु व्याससम्मतभाष्यनिर्णयाशा समूलधात विहन्यते एव । य. कोऽपि सम्प्रदायप्रवत्तक अभवत्, स एव ब्रह्मसूत्रभाष्य रचयामास, स एव व्यासवाक्य स्वमतप्रामाण्य दृढयामास । एव च तस्य भाष्यमपि अनन्यसाधारण जातम्, न केनापि सह तस्यापि मतैक्यम् अभवत् । एव च व्याससम्मतभाष्यविनिर्णयाशा सुदूरपराहता एव भवति । सूत्रपाठे, अतिरिक्तसूत्रग्रहणे, गृहीतसूत्रवर्जने, सूत्रद्वयसंयोगे, सूत्रविभागे, सूत्रपाठकमे, तेन सूत्रसंख्याया, ततश्च अधिकरणरचनाया सर्वत्र एतादृश भृशश मतभेदो जात, यत् सूत्रार्थे व्याससम्मतिनिरूपणं नितरा सुदुष्करमेव । तथापि आशामरीचिका दुस्स्प्रिह्र्न्नीया। श्रुत्येकपरायणव्यासस्य मतापगति विना न किंचित् अस्माक श्रुतिकारणपराणा सन्तोषम् आव्ह्ति। अतोऽत्र प्रथम पन्था अयम् एकः मम्मामि वात थ विभिन्नमार यादी सुत्रपाठादिल हीत ततस्ते तत्वनुसरबेन याशाधिकरणरचना कृता सा अधिकरणरचना अधिकसम्मत्या यदि व्याससम्मतत्वेन
Page #203
--------------------------------------------------------------------------
________________ ध्याससम्मस ग्रामसूत्रमाप्पनिर्णयः (2पा ) 100 स्वहिता स्यात, तदा तापिरणार नानुल माप्य पास-रागतमाप्यमिति भवितुम् चितम् इति । ततध द्वितीय पथा योऽय अम्माभि अपर यते, स तु अधि समताधिकरण बन निगमावितरणाप इति । म नियमा यत्र भाप्ये यथा यथा अश्व स्थान तथा तथा तर मान्य व्यासममतम् इति गयितुम् गुक्तर । ' भनेन पथिद्वयेन प्यासतमा निर्णय फचित् मागवगेयति न असगत झरना । असान 7 अन्माकम् श्राशा पुग्पराहता इति मन्यते । मधिपणचनाचनाज पगुणाऽगुणविचार । / तत्र मधमेन पथा इदानाम् अन मधिर गरमायाम् अधिकर्ममतिनिर्णयार्थ मतमैन मपास अधिकरणारम्भकमनागा ममागर क्रिय्ते। नियमत्र द्विताया मरणि एका मिरच्यते अपनात् । तर पर कक्षा निमिता । तर प्रथम कक्षे सूत्रमा-या, द्वितीय का नपाट, तृताये फत अधिकरणाननानुलभायनामानि, चतुर्थे को पिरणरचनानुलमायाणो सम्या, पंचम फस अधिकरणरचनाप्रतिभायाणा संगमा, पष्ठ का अधिकरणरचनामति मान्यनामानि स्थाम्यन्ति । तत्र याना मायाणा मये अष्ट मा पागि विवेचितानि । विज्ञानभिमान -देव माय च न परिगणितम् । यततम्तयो मुदितमाप्यमन्ये अधिकरणानि म मदासतानि । कि च तथा आधुनिक यमपि अत्र अपर फारणम् । अत अभिकरमरयनापिचारे तत् मान्यद्वय परित्यरुमि
Page #204
--------------------------------------------------------------------------
________________ द्वितीया सरणिः अधिकरणरचनाऽरचनाजन्य-गुणागुणनिर्णयार्था । सूत्राणि अधिकरणरचनायाम् अनुकूल-भाष्य- अधिकरण2चनाया प्रतिकूलभाष्य । / नाभानि नामानि रचिताधिकरणसंख्या . व्व्. 2 अरचिताधिकरणसंख्या 0 0.4 0 0 0 0 0 0 " 80 1 अथातो ब्रह्मजिज्ञासा 1 सर्वमतेन 2 जन्मायस्य यत. 2 3 शास्त्रयोनित्वात् । 3 za0bhA0,rA0ma0ni0zrI0श्रीप0 7 1 4 तत्तु समन्वयात् । 4 zaM0,bhA0,rA0ma0,zrI0,zrI50va0 7 1 5 ईक्षतेनाशनम् 5 सर्वमतेन 8 0 6 आनन्दमयोऽभ्यासात् । 12 / 7 नेतरोऽनुपपत्तेः । 16 . zrI0 1 7 zaM0bhA0,rA0, ma0, ni0,zrI50,va0 8 अन्तस्तद्धर्मोपदेशात 120 सर्वमतेन 8 0 9 आकाशस्तलिंगात् । 22 10 अतएव प्राण. 123 11 ज्योतिश्चरणाभिधानात् । 24 , 80 12 छन्दोभिधानान्नेति चेन तथा ma0 1 7 za0bhA0,rA0ni0 चेतोऽर्पणनिमदात्तथाहि दर्शयति । 25 zrI0, श्रीप0, va0 13 प्राणस्तथानुगमात् । 28 सर्वमतेन 8 0 0 2 14 सर्वत्र प्रसिद्धोपदेशात् । 1 15 अनुपपत्तेस्तु न शारीर. zrI0 1 7 za0,bhA0,rA0ni0 ma0,zrI50, 30 16 गतविशेषात् 5 va0 1 7 za0bhA0,rA0ni0 ma0,zrI0,श्रीप0 17 अत्ता चराचरात् । 2 सर्वमतेन 8 0 0 18 गुहा प्रविष्टावात्मानी हि za0bhA0ni0ma0 zrI0, 7 1 rA0 तदानात 11 श्रीप0,va0 0
Page #205
--------------------------------------------------------------------------
________________ द्वितीया सरशि: 201 19 जन्तर उपपरो । 13 स्र्व्म्ते। 8 0 0 20 मनस्थितेरसम्भवाच नेतर 17 zrI0 17 za0mA0rA0ni0 माधीप0va0 21 अन्तर्यायधिदेवादिषु तदभव्यपदेशात् । 18 सर्वमतेन 8 0 22 अश्यत्वादिगुणको धोके 121 23 वानर साधारणशब्दविशेषात् । 24 0 0 0 0 0 0 0 0 0 0 0 0 0 0 24 धुम्पाचायतन स्वसदा । 1 / 25 मा संप्रसादावध्युपदेशात् । 8 / 26 अक्षरमम्बरान्तकृते 10 27 ईक्षतिकर्मव्यपदेशात् स । 13 28 दहर उत्तरेभ्य 15 , 80 29 अनुतस्तस्य च । 22 za0mA0ma0श्रीप0va0 5 3 rA0ni0pI0 20 रन्नादेव प्रमित र? सर्पमतेन 8 0 0 31 तदुपर्यपि पावरायण सम्मवात् । 26 32 मध्पादिप्वसम्मवादनाधिकार मिनि ॥ 31 rA0 1 7 za0mA0ni0ma0 zrI0श्रीप050 33 शुगस्य तदनावरमरणात तबाद पनात् सूच्यते हि 34 सर्वमते 8 0 0 34 कम्पनात् । 39 35 ज्योतिदर्शनात 180 za0mA0ma0श्री श्रीप0va0 6 2 rA0ni0 36 आकाशोऽस्तित्वादि म्यपदेशात 11 सर्वमतेन 8 0 0 37 सुपुयुत्मान्तोमदन 52 za0mA0ma0श्रीप010 5 3 rA0ni0pI0 38 पत्याविधदम्म 143 ma0 1 7 za0mA0rA0ni0 zrI0धीप010 39 आनुमानिफमप्येकपामिति चेन्म शरीरपकविन्यस्तहीतदर्शयति च 1 सर्वमतेन 8 0 10 'चमसमविशेषात् । 8 sa0mA0rA0ni0mI0भीप050 7 1 25 0 , ma0
Page #206
--------------------------------------------------------------------------
________________ 202 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः 41 ज्योतिपकमा तु तथावधीयत एके|9 ma0 1 7 za0bhA0rA0ni0 zrI0zrI50va0 42 न सख्योपसंग्रहादपि नानामावादतिरकीच 11 सर्वमतेन 8 0 0 43 कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तः । 14 za0bhA0rA0ma0 zrI50va0 6 2 ni0zrI0 44 समाकर्षात् 15 ma0ni0va0 3 5 za0bhA0rA0zrI0 श्रीप0 45 जगद्वाचित्वात् । 16 za0bhA0rA0ni0zrI0zrI50va0 7 1 ma0 46 वाक्यान्वयात् । 19 za0bhA0rA0zrI0श्रीप0va0 6 2 ma0ni0 17 प्रकृतिश्च प्रतिज्ञादृष्टान्तानु परोधात् । 23 za0bhA0rA0ma0zrI0zrI50va0 7 1 ni0 48 एतेन सर्व व्याख्याता व्याख्याताः । 28 za0bhA0rA0ma0श्री zrI50 6 2 ni0va0 49 स्मृत्यनवकाशदोपप्रसंग इति चेन्ना चऋत्यनवरातोषकसंपात ? सर्वमतेन 8 0 0 50 इतरेषा चानुप्ल्ब्ध्ः|2 va0 1 7 za0bhA0rA0ni0 ma0zrI0श्रीप0 51 एतेन योगः प्रत्युक्तः । 3 za0bhA0rA0ni0 zrI0 श्रीप0va0 7 1 ma0 52 न विलक्षणत्वादस्य तथात् च शब्दात् । 4 सर्वमतेन 8 0 0 53 अभिमानिन्यपदेशस्तु विशेषानुगतिभ्याम् 5 ma0 1 7 za0bhA0rA0ni0 zrI0zrI50va0 54 असदिति चेन्न प्रतिषेधमानत्वात् । 7 ma0va0 2 6 za0bhA0rA0ni0 zrI0zrI50 55 अपीतौ tdvtprsNgaadsmNjsm|8 zrI0 1 7 za0bhA0rA0ni0 ma0zrI50va0 padda patana ziSTApariyA za0bhA0rA0ni0zrI0 api vyAkhyAtAH / 12 zrI50va0 7 1 71 ma0
Page #207
--------------------------------------------------------------------------
________________ द्वितीया सरणि 203 pa7 मोपओण्र विमान स्यालोक्प्त्॥13 सर्वमतेन 8 0 0 58 तदनन्यत्वमारम्मणसदादिम्य 14 सर्वमतेन 8 0 0 59 मसयपदेशानेति चेन धर्मान्तरेण वाक्यरोपाए 17 20 1 7 za0mA0rA0ni0 ma0pI0श्रीप0 60 इतरव्यपदेशाद्विताकरणादि दोपप्रसक्ति 21 za0mA0rA0ni0ma0धीप010 7 1 zrI0 61 उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि । 24 0 mA0rA0ni0pI0श्रीप0va0 7 1 ma0 62 रनमसक्लिनिस्वयवत्व सनकोपो वा 26 0 mA0rA0ni0pI0 श्रीप0 6 2 ma0va0 63 युतेस्त राजमूलत्वात् । 27 ma0 1 7 za0mA0rA0ni0 thI0मीप0va0 64 सपिता च तदर्शनात् 30 za0mA0va0 3 5 rA0ni0ma0pI0 श्रीप0 65 न प्रयोजनबत्त्वात् । 32 za0mA0rA0ni0ma0pI0 6 2 श्रीप010 26 जन्मने बेन सापेक्षत्रा तमादि दर्शयति । 34 za0mA0ma0pI0भीप0 5 3 rA0ni0va0 67 सर्वधपपतेइ rU7 za0mA0ma0 श्रीप0 4 5 rA0ni0 zrI0va0 रार 68 रचनानुपपत्तेय नानुमानम् । 1 सर्वमतेन 8 0 0 69 अन्यत्रामावाध न तृन्नादिव्त्|5 ma0 1 7 20mA0rA0ni0 zrI0Ipa010 70 बम्युपामेर्यामावाव 6 ma0 1 7 ॥ 71 पुरुनामपदिति चेदयापि ma0va0 2 6 za0mA0rA0ni0 श्रीश्रीप0 72 मन्ययानुमिती च भ्व्किपियोगात्|9 ma0 1 7 za0mA0rA0ni0 zrI0श्रीप010 73 महद्दीपद् वा ह्स्त्प्रिम्न्न्द्द्लाम्पा|11 सर्वमतेन 8 0 0
Page #208
--------------------------------------------------------------------------
________________ 204 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः 74 उभयथापि न कर्मातस्तदभाव. / 12 za0 bhA0 श्री 50 ह' सनुन्द्राय समवदेतुओपि तवासिः 28 76 नासतोऽदृष्टत्वात् । 26 सर्वेमतेन ma0 zrI0 77 'नाभाव उपल्ब्चे' | 28 78 न भावोऽनुपलचे । 30 za0 bhA0rA0zrI0 श्रीप0va0 6 rA0 श्री 0 श्रीप0 सर्वेमतेन 35 33 ma0 70 सर्वथाऽनुपपत्तेश्च । 32 "नैकस्मिन्नसम्भवात् । 33 80 81 पत्युरसामञ्जस्यात् । 37 82 उत्पत्त्यसम्भवात् । 42 गय 83 न वियदश्रुतेः ॥ 1 80 33 84 एतेन मातरिधा व्याख्याताः । 8 za0 bhA0ma0 zrI0 श्री 50va0 6 2 za0 bhA0ma0 zrI0va0 5 3 85 अनम्यन्तु सतोऽनुपपत्ते । 9 86 तेजोऽनस्तथा शाह । 10 za0 bhA0rA0ma0 zrI0 श्री 50va0 7 1 ga0 bhA0ma0 श्री 50va0 87 श्राप 111 5 3 88 पृथिव्यधिकाररूपशब्दान्तरेभ्यः ॥ 12 5 3 यानादेव तु लिंगात् स । 13 5 3 89 10 पर्वयेण तु कमोडत 19 3 5 rA0ni0ma0 zrI0va0 80 26 11 za0 bhA0rA0ni0 zrI50va0 ma0 ni0 za0 bhA0rA0ni0 zrI0 श्रीप0va0 3 5 za0 bhA0ni0ma0va0 80 80 80 2 1 7 0 0 0 rA0ni0 rA0ni0 श्री 50 ni0 rA0ni0 श्री 0 11
Page #209
--------------------------------------------------------------------------
________________ "द्वितीया स्र्न्निः। 151 96 व्यतिरेको गन्धवत् त्याच दर्शयति । 26 / 27 ma0 ma0 97 पृथगुपदेशात् । 28 28 चाववात्मावित्वाध नैहोपह्तवर्शनात् । 30 न 99 पुस्त्यादिवषस्य सतोऽमिय्यफियोगात् ॥ 31 100 कर्चा शास्त्रार्थवत्त्वात् ॥ 33 101 यथाच तक्षोम मियथा । 40 1 104 अंशो नाना व्यपदेशादन्यथा चापि दाराकितयादित्यमधीयत एके । 43 105 मध्ष्टानियमात् । 51 624 106 तथा प्राण । 1 107 सत्माक् shrutegdh। 3 102 पराचु तच्छ्रुते । 41 za0mA0rA0ni0 zrI0 श्रीप0ya0 7 1 202 नृतयनापेक्षतु विहितप्र्तिस्सिद्धावेय्र्यादिम्य् । 42 110 हस्तादयस्तु स्थितेऽतो नैषम् । 6 111 मणयश्च । 7 112 श्रेष्ठच । 8 ! T 1 सर्वेमतेन ma0 ' 108 तत्पूर्वकत्वाद् वाच । 4 109 सप्तगते विरोपितत्वाच 15 za0 bhA0rA0ma0ni0dhI0 श्रीप0 4 सर्वेमतेन ma0 1 7 1 7 1 7 " सर्वमतेन 80 za0 bhA0 2 6 ma0 va0 205 17 sa0 bhA0rA0ni0 zrI0 / श्रीप0va0 सर्वेमतेन 0 za0 bhA0ni0ma0 श्री 010 0 5 ni0 17 za0mA0rA0ma0dhI0 श्रीप0 ya0 0 7 17 1 7 za0 bhA0rA0ni0 zrI0 श्रीप060 80 6 2 " 0 1 7 za0 bhA0rA0ni0 zrI0 श्रीप060 "} rA0ni0ma0 dhI0 श्रीप0ya0 ma0 " 1 rA0 " za0mA0rA0ni0 ma0 zrI0 श्रीप0 60 श्रीप 0
Page #210
--------------------------------------------------------------------------
________________ 206 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः 113 न वायुक्रिये पृथगुपदेशात् । 9 za0bhA0rA0श्रीप0 4 4 ni0ma0zrI0va0 114 चक्षुरादिवत् तु तेत् सह शिष्ट्यादिभ्यः । 10 ma0va0 26 za0bhA0rA0ni0 zrI0 श्रीप0 115 पञ्चवृत्तिर्मनोवद् vypdishyte। 12 ma0 1 7 za0bhA0rA0ni0 zrI0श्रीप0va0 116 अणुश्च । 13 za0bhA0rA0ma0zrI0 5 3 ni0zrI50va0 117 ज्योतिराधधिष्ठानं तु तदा म्न्नात्|14 za0bhA0rA0ni0ma0zrI50va07 1 zrI0 118 प्राणवता शब्दात् । 15 va0 1 7 za0bhA0rA0ni0 ma0zrI0zrI50 119 तस्य च नित्य्त्वात्। 16 zrI0 1 7 za0bhA0rA0ni0 ma0zrI50va0 120 त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् । 17 za0bhA0rA0ma0zrI0 zrI50va0, 7 1 121 संज्ञामूक्लितिस्तु निवृत् कुर्वत उपदेशात् । 20 122 मांसादि भौमं यथाशब्द- mitryoshc। 21 ma0va0 2 6 za0bhA0rA0ni0 zrI0 श्रीप0va0 31 123 तदन्तरप्रतिपत्तौ रहति सम्परिष्वक्त प्रश्ननिरूपणाभ्याम् । 1 सर्वमतेन 80 124 यात्मकत्वातु भूय्स्त्वात्। 2 ma0 1 7 za0bhA0rA0ni0 zrI0zrI50va0 125 प्राणगतेश्च । 3 126 अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् । 4 ni0 सवमतन
Page #211
--------------------------------------------------------------------------
________________ }दितीया सरभिः 127 प्रथमेऽप्रवणादिति चेम ता एव पुपपत्ते । 5 ma0 17 za0mA0rA0ni0 zrI0श्रीप00 128 मतत्वादिम्पिनेष्टादिकारिणा प्रतीते । 6 , 17, 129 माक वाऽनात्मवित्वात् तयाहि दर्शयति । 130 तात्ययेऽनुरायवान् स्मृतिभ्या ययेवमने च 8 / सर्वमतेन 8 0 .' 131 परणावितिनोपलक्षणार्थेति फाजिनि 9 ma0 1 7 za0mA0rA0ni0 zrI0पीप050 132 मनियाविकारिणामपि श्रुतम् । 12 सर्वमतेन 8 0 0 133 अपि च सप्त 15 ma0 1 7 zu0mA0rA0ni0 zrI0श्रीप010 / 134 तश्यपि च व्यापारादविरोध 16 135 विद्याकर्मणोरिति तुममतत्वात् । 17 ma0pa0 26 sh0maa0raa0ni0| zrI0श्रीप0 136 न हतीये क्योपलव्ये 18 ma0 1 7 zu0mA0rA0नि: zrI0श्रीप050 137 सृतीये शब्दावलोध संशोकजस 21 va0 1 7 za0mA0rA0ni0 ma0pI0पीप0 138 तवसामान्यापतिरुपपत्ते 122 za0mA0rA0ni0ma0 श्रीश्रीप0 7 1 50 139 नातिपिर्न्न्विरोपात्|23 za0bhA0rA0ma0 bhI0श्रीप0 6 2 ni030 110 अन्याधिष्ठित पूर्व्क्व्मिक्ल्पात्॥24 10mA0rA0ma0 श्रीश्रीप010 7 1 , ni0, - . . 141 रेत सभोगोऽय । 26 ma0pa0 26 10mA0rA0ni0 T H - mI0 श्रीप0.. 142 योने सम् । 27 __ma0 1 7 10mA0rA0ni0 - zrI0 भीप0va0 / T IIT
Page #212
--------------------------------------------------------------------------
________________ 208 व्याससम्मत-ग्रह्मसूत्रभाष्यनिर्णयः रूरि 143 सन्ध्ये सृष्टिराह हि । 1 सर्वमतेन 8 0 0 144 पराभिध्यानात् तु तिरोहित ततो सस्य बन्धविपर्यया । 5 ., ma0 1 7 za0bhA0rA0ni0 श्रीश्रीप0va0 145 देहयोगाद् वा सोऽपि 6 146 तदभावो नाडीपु तच्छुतेरात्मनि च । 7 सर्वमतेन 8 0 0 147 अत. प्रबोधोऽस्मात् । 8 - ma0va0 2 6 za0bhA0rA0ni0 zrI0श्रीप0 148 स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । 9 za0bhA0rA0ma0 zrI0zrI50 6 2 ni010 149. मुग्धेऽद्धसम्पत्तिः परिशेषात् । 10 za0bhA0rA0ni0 ma0TI0zrI50 7 1 va0 150 नस्थानतोऽपि परस्योभयलिंग सर्वत्र हि । 11 सर्वमतेन 8 0 0 151 अपवदेव हि तत्प्रधानत्वात् । 14 ma0va0 26 za0bhA0rA0ni0 श्री श्री 152 अत एव चोपमा सूर्यकादिवत् । 18 ma0 1 7 za0bhA0rA0ni0 zrI0श्रीप0va0 153 अर्बुवध णात्तु न तथात्वम् । 19 ma0va0 2 6 za0bhA0rA0ni0 श्री.श्रीप0 15.4 गृदिलासमा वमन्तीवादुमयसामजस्यादेवम् । 20 ma0 1 7 za0bhA0rA0ni0 zrI0श्रीप0va0 15. प्रतिमा प्रतिषणति ती अर्यानि न भय । 22 za0bhA0ma0pI0zrI50 5 3 rA0ni0va0 156 नमाः दि 23 ga0va0 2 6 20bhA0rA0ni0 श्री श्री 1. प्राशय प ta2530 1 7 भागनि माथी और 15.. mirfor771 गा : 5.10 मानि भी
Page #213
--------------------------------------------------------------------------
________________ द्वितीया सि 150 मकानाध्यवद् या ते जम्लात् ॥ 28 160 परमत सेतून्मानसंपन्यमेदयप ने रोम्य 131 161 स्थानविपाभादिव । 34 262 तयान्धति पात्र 6 263 बनेन सातत्वमायामनानिम्ब 27 164 मत उपपते ॥ 38 प 165 सन्तप्रत्ययं चोदनाद्यविशेषात् ॥ 1 06685मेंदो मेवानुं विपरीष समाने च 167 अन्यया खादिति ए विनीयात दू 168 म्याप्तेध समजसम् 169 60 सर्वेमतेन 8 ma0 ma0 zrI0 श्रीप0 3 000ma0bha0 173 माघ्यानाय प्रयोजनाभावात् ॥ 14 172 मात्मगृदीतिरितरयदु चरात् ॥ 16 175 अति चेत्स्यावधारणात ॥ 17 17 za0mA0ma0 zrI0 7 ma0 17 0 श्रीप0ya0 7 1 सुर्वमंतन 8 5 0 मदनमे |10 pra0mA0rA0ni0ma0 zrI0 श्रीप0 7 1 170 " प्रधानस्य 111 171 प्रिर्या रस्त्वाद्यमासिर पचयापचयो हि मेदे । 12 ma0 zrI0 26 172 इतरे स्वर्यसामान्यात् ॥ 13 zra0 bhA0ma0 dhI0 4 za0mA0ma060 d y 4 4 4 rA0ni0 श्रीप060 62 ma060 za0mA0rA0ni0 zrI0 श्रीप0 20mA0ma0 भी 0 4 4 rA0ni0श्रीप060 ya0 gha0 za0mA0rA0ni0 श्रीप0va0 8 4 ma0 17 zu0 bhA0rA0ni0 ma0sI0धीप0 176 कार्यास्यानादपूर्वम् |18 सर्वेमतेन 8 177 समान पर्व चामेदात् । 1980 bhA0rA0ni0ma0 zrI0 श्रीप0 7 1 27 0 10mA0rA0ni0 श्री 0 भीप0pa0 ओ pra0 bhA0rA0 ni0pa0 0bha0टो na0 प्राची020 ni0 ma0 1 7 za0mA0rA0ni0 zrI0 श्रीप060 109 0 rA0ni0 श्रीप0pa0 rA0ni0 zrI0 श्रीप0 za0mA0rA0ni0 zrI0 श्रीप0va0 0 10
Page #214
--------------------------------------------------------------------------
________________ 210 व्याससम्मत-ब्रमसूत्रभाष्यनिर्णयः ( 2यः पादः) 178 सबन्धादेवमन्यत्रापि 20 za0bhA0rA0ni0zrI0श्रीप0 6 2. ma0va0 179 न वा विशेषात् । 21 ma0 1 7 za0bhA0rA0ni0 zrI0zrI0va0 180 दर्शयति च । 22 zrI0 - 1 7 za0bhA0rA0ni0 ma0zrI50va0 181 सभृतिधुचव्यासपि चात. 23 za0bhA0rA0ni0ma0 zrI0zrI50 7 1 va0 182 पुरुषविद्यायामिव चेतरेषा___ मनानानात् । 24 सर्वमतेन 8 0 183 वेधादर्थभेदात् । 25 8 0. 0 184 हानौ तुपायनशदशेषत्वात् कुशाच्छन्द- za0bhA0rA0 स्तुत्युपगानवत् तदुक्तम् । 26 ni0ma0 zrI0 श्रीप0 7 1 . va0 185 साम्यराये तव्यामावात् तथा ह्यन्ये । 27 za0bhA0rA0zrI0zrI50va0 6 2 . ma0ni0 186 छन्दत उभयाविरोधात् । 28 . ma0 1 7 za0bhA0rA0ni0 zrI0zrI50va0 187 गतेवर त्वमुभयथान्यथा हि विरोध. / 29 za0bhA0va0 3 5 rA0ni0ma0zrI0 श्रीप0 188 उप्प्न्न्स्त्ल्क्स्स्न्नार्थीप्ल्ब्धेलोक्व्त्|30 za0bhA0va0 1 7 rA0ni0ma0 zrI0zrI50 189 अनियम सर्वेषामविरोधः शब्दानुमानाभ्याम् । 31 za0bhA0rA0ma0 zrI0va0 2 2 ni0 zrI50 190 यावदधिकारमपस्थितिसधि- za0bhA0ni0 कारिकाणाम् ॥ 32 ma0zrI0zrI50va0 7 1 rA0 191 अक्षरधिया त्वरोध सामान्यतद्- za0bhA0rA0ni0 __ भावाभ्यामीप्स्द्व्त्त्दुक्त्म्|33 zrI0 श्रीप0va0 7 1 ma0 192 इयदा मननात् ॥ 34 za0bhA0ma0 3 5 rA0ni0 zrI0 श्रीप0va0 193 अन्तराभूतग्रामवत् स्वात्म्न्ः|35 za0bhA0rA0ni0 zrI0zrI50va0 7 1 ma0
Page #215
--------------------------------------------------------------------------
________________ / द्वितीया सणि 11 194 व्यतिहारो पिपिन्ति हीतरबत् 137 za0mA0ma0 3 5 rA0ni0pI0 श्रीपल्या 195 सय हि सत्यादय 138 za0mA0ni0ma0pI050 6 0 rA0पीप0 196 कामादीतरत्र तत्र पायतनादिम्य ॥ 39 za0mA0rA0ni0 ma0mI0श्रीप0 7 1 10 197 आदरादलीप 10 zA0mA0pI0ya0 4 4 rA0ni0ma0श्रीप0 198 उपस्थितेऽतस्तवचनात् । / 1 श्री. 1 7 20bhA0rA0ni0 ma0श्रीप050 199 तनिद्वारणाऽनियमात टे याय प्रतिबन्धलम् 10 समतेन 8 . . 200 प्रदानाय तदुक्तम् । 13 201 लिंगभूयात्यात तद्धि पलीयतपि । 202 पूर्वविप मारणात् स्यात् मियामानसबत् । 15 rA0ni0zrI0भीप050 5 3 20bhA0ma0 203 विधय तु निरिणात् 47 ma0 1 0 10mA0rA0ni0 bhI0 श्रीप0va0 20. श्रुत्यादिवरीयत्वाचन वाध ॥ 19 205 अनुषन्धादिम्य मनान्तरध्यात्मपद् दृष्टश्च तदुपाम् ॥ 50 206 न सामान्यादप्युपलव्येसुवन हि ___ लोकापति 51 207 परेण च शनस्पतानिध्य मयस्त्वात् त्वनुबन्ध (52, 17 208 एक आत्मन शरीरे मापात् । 53 sa0mA0rA0ni0 ma0pI0धीप 7 1 80 109 व्यतिरेकस्तदमापामाक्लिआन तूपलब्धियत् 54 0 1 7 zu0mA0rA0ni0 - ma0pI0श्रीप0 210 अगावमदास्तुन साम्पा हि za0mA0rA0 प्रतिवेदम् । 55 ni0ma0pI0पीप0 7 1 0 211 भन्न मातुपयायवतमाहि वर्शयति । 57 सर्वमतेन 8 212 नाना सलादिमदात 58 / / 111 T 0 0
Page #216
--------------------------------------------------------------------------
________________ 212 व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) 213 विकल्पोऽविशिष्टफलत्वात् । 59 सर्वमतेन 8 0 0 214 काम्यास्तु यथाकाम समुच्चीयर नवा पूर्वहेत्वभावात् । 60 za0bhA0ma0zrI0va0 5 0 rA0नि zrI50 215 अंगेषु यथाश्रयभावः । 61 सर्वमतेन 8 0 0 216 समाहारात् । 63 श्रीप0va0 2 6 za0bhA0rA0ni0 ma0zrI0 217 न वा तत्सहमावाश्रुतेः 165 ma0va0 26 za0bhA0rA0ni0 zrI0 zrI50 34 218 पुरुषार्थोऽतः शब्दादिति वादरायण 1 सर्वमतेन 8 0 0 219 असार्वत्रिकी 10 ma0 1 7 za0bhA0rA0ni0 zrI0श्रीप0va0 220 नाविशेषात् 113 221 स्तुतयेऽनुमति । 14 222 ऊर्द्ध परतस्य च शब्दे हि । 17 श्रीप0 1 7 za0bhA0rA0ni0 ma0zrI0va0 223 परामर्श जैमिनिरचोदना चापबदति हि|18 za0bhA0zrI0 3 5 rA0ni0ma0 श्रीप0va0 224 स्तुतिमात्रमुपादानादिति za0bhA0rA0 चनापूर्वत्वात् 121 ni0zrI0श्रीप0 6 2 ma0va0 225 पारिश्तवार्था इति चेन्न विशेषितत्वात् । 23 , 6 2 , 226 अतएव चाभीन्धनाधनपेक्षा । 25 227 सरिक्षा च यज्ञादि za0bhA0rA0 श्रुतेश्ववत् । 26 zrI0श्रीप0va0 6 2 ma0ni0 228 आमदमाधुर्यतः स्यात्तथापि तु तद्विधेस्तदंगतया तेपामवश्यानुष्ठेयत्वात् । 27 रानी0श्रीप0 3 5 za0bhA0ni0ma0va0 229 सर्वान्नानुमतिश्च प्राणा ___ त्यये तदर्शनात् । 28 za0bhA0rA0ni0 zrI0 zrI50 6 2 ma0va0 230 vihittvaacaashrmkaavi|32 za0bhA0rA0ni0zrI0 श्रीप0va0 7 1 ma0
Page #217
--------------------------------------------------------------------------
________________ / द्वितीया सरणिः , 213 231 सर्पयापित एयोमयालिमात् ॥ 34 , ma0 1 7, za0mA0rA0ni0 zrI0पीप010 232 मन्तरा चापि तु तद्दष्टे । 36 za0mA0rA0ni0 - zrI0 श्रीप0 6 2 ma0va0 233 तमतस्पतु नातायो जमिनरपि नियमा sa0mA0rA0 तपामावेम्य ॥ 10 ni0zrI0धीप0307 2 ma0 231 न चाधिकारिफमपि पतनानुमा नायोगात् । 41 za0mA0ma050 1 5 rA0ni0pI0 श्रीप0 235 पहिस्तूमयधापि स्मृतेरा चाराध । 43 za0mA030 3 5 rA0ni0ma0pI0 श्रीप0 236 स्वामिन फलश्रुतेरित्यारेथ । 11 za0mA0rA0ni0ma0 zrI0श्रीप0 7 1 ' 0 237 सहकार्यन्तरविधि पक्षेग सृतीय za0mA0rA0ni0 ब्रतो विध्यावित 47 zrI0पीप050 7 1 ma0 238 मावा गृहिणोपसंहार । 58 माधीप050 3 5 za0mA0rA0 ni0मीप0 239 मानवदितरेपामप्युपदेशात् । 49 zrI0 श्रीप0 2 6 za0mA0rA0ni0 ma050 240 जनाविध्युत्पनन्वयात् 150 za0mA0rA0ni0ma0श्रीप0 6, 2 zrI050 241 ईफमध्यस्ततमतिपन्धे za0mA0rA0ni0 ___तदशनात् 51 ma0pI0 श्रीप0 7 1 50 252 एव मुक्तिपल्लनियमतदपस्याप za0mA0rA0 धृतस्तववस्यापते । 52 मधीप050 6 2 निधीप0 213 भापतिपदेशात् 1 समतेन . 244 भात्मेति तूपाच्छन्ति मायन्ति च । 3 " 8 देग् deg245 नमती न हि सः । 4 20mA0rA0ni0ma0pI0 श्रीप0 7 1 . 246 प्रमाटिकति 5 .0भा0m0pii0| 4 5 ,rA0ni0मीप0va0 247 आदित्यादिमतययाग उपपते । 6 सर्वमतेन 8 0 248 मासीन सन्मवात 70मा rA0ni0ma0mI0 श्रीप0 7, 1 / / 30 / /
Page #218
--------------------------------------------------------------------------
________________ 214 व्याससम्गत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः) 249 यत्रैकाग्रता तत्राविशेषात् । 11 za0bhA0zrI0va0 4 4 rA0ni0ma0zrI50 250 आणायणातत्रापि हि दृष्टम् ॥ 12 za0bhA0rA0ma0 zrI0va0 6 2 ni0श्रीप0 251 यदधिगम उत्तरपूर्वाधयोरश्लेषविनाशी तव्यपदेशात् । 13 सर्वमतेन 8 0 0 252 इतरस्याप्येवमश्लेषः पाते तु|14 za0bhA0rA0zrI0zrI50 5 3 ma0ni0va0 253 अनारब्धकार्य एव तुपूर्वेत्द्व्धेः|15 , 5 3 , 254 अमिहोत्रादितु तत्कार्यायव za0bhA0रा. " तदर्शनात् । 16 ni0zrI0zrI50 6 2 ma0va0 255 अतोऽन्यापि सेकेपासुभयो. 117 ma0va0 2 6 za0bhA0rA0ni0 zrI0श्रीप0 256 यदेव विधयेति हि । 18. za0ni0 2 6 bhA0rA0ma0 zrI0 श्रीप0va0 ra57 मोन तिरे क्षायित्व za0bhA0rA0 सम्पद्यते ॥ 19 . ni0zrI0zrI50 6 2 ma0va0 42 258 वोकमनसि वर्णनाम्बुन्द्रान्न ? सर्वमतेन 8 0 0 259 तन्मन प्राण उत्तरात् । 3 ma0zrI0श्रीप0 6 2 ni0va0 260 सोऽध्यक्षे तदुपगमादिभ्यः । 4 261 भूतेषु तच्छ्ते. 5 rA0ma0zrI50va0 4 4 za0bhA0ni0 zrI0 262 नैकस्मिन् दर्शयतो हि । 6 ___ma0 1 7 za0bhA0rA0ni0 zrI0श्रीप0va0 263 समाना चामृत्युपक्रमादमृतत्व चानुपोष्य 7 सर्वमतेन 8 0 0 264 तदापीतः ससारव्यपदेशात् । 8 za0bhA0zrI0 3 5 rA0ni0ma0 zrI50va0 265 प्रतिषेधादिति चेन्न शारीरात । 12 za0bhA0 2 6 rA0ni0ma0 zrI0 श्रीप0va0 266 तानि परे तथा याह । 15 za0bhA0rA0ni0ma0 zrI0zrI50 7 1 va0 267 अविभा.) वचनात । 16 za0bhA0rA0ma0zrI50va0 62 ni0zrI0 za0bhA0rA0
Page #219
--------------------------------------------------------------------------
________________ द्वितीया सरणिः । . . 215 268 सदाफोसर्-समातिवारी विधासामागत्यनुस्मृतियोगाथ हार्दा नुगृहीत शताधिक्या । 17 सर्वमतेन 8 0 0 269 2स्यनुमारी 18 0 mA0rA0pI0Ipa050 6 2 ma0ni0 270 निति नेति चेरसमन्धस्य यायद देवमणिपादयति च । 19 rA0ni0मीप050 4 1 sa0bhA0ma0TI0 271 मचायनेऽपि (हि) दक्षिणा2020mA0rA0pI0धीप0 / 3 ma0ni030 272 यागिन प्रति च मयत स्माचते 21 ma01 720bhA0rA0ni0 zrI0भीप050 272 महिना तबंचिते ? सर्वमतेन 8 0 0 27. पायुमन्दाइविशेपपिरोपाम्यामार 0mA0rA0ni0ma0 zrI0भीप0 7 1 0 275 तदितोडविझ्म सम्बन्यारू 276 भातिवा%इआस्तविक सर्वमतेन 8 0 . 77 पतेनल ततद् I . ma0 1 70mA0rA0ni0 zrI0पीप010 278 कार्य पादरिरस्य गत्युपपर्छ । सर्वन 8 0 0 279 मतीकालमनानमतीतिबादरायण समययाजोपासतमतुरच 15 sa0ma0 2 6 bhA0rA0ni0ma0 zrI0श्रीप0 4 ॥ 4 280 सम्पदाविर्माय स्वेन शात् 1 ममतेन 8 0 281 मुक्त प्रतिजानात् । 2 ma0 1 70mA0rA0ni0 श्रीश्रीप030 282 आत्मा प्रकरणात् । / 283 अविभागेन यत्पात् । 4 , ., za0mA0rA0ni0ma0 .. " zrI0मीप0 7 1 0 184 श्राक्षेण नैमिनिरुप-यासादि-5 / 5., za0bhA0rA0ni0ma0 , ___ / / bhI010 7 1 , श्रीप0 .
Page #220
--------------------------------------------------------------------------
________________ 216 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः) 285 सङ्कल्पादेव तु तच्छ्रते. 8 za0bhA0rA0ma0 zrI0श्रीप0 6 2 ni0va0 186 अतएव चानन्याधिपतिः । 9 ma0 1 7 za0bhA0rA0ni0 _ zrI0zrI50va0 287 अभावं बादरिराह खेवम् । 10 za0bhA0rA0ni0ma0 zrI0 6 2 zrI50va0 288 तन्वमा सन्ध्यवदुपपत्तेः । 13 zrI50va0 2 6 za0bhA0rA0ni0 ma0zrI0 289 प्रदीपवदावेशस्तथा हि दर्शयति । 15 za0bhA0zrI0va0 4 4 rA0ni0ma0 श्रीप0 290 जगदव्यापारवर्ज प्रकरणादसन्निहितत्वाच्च । 17 सर्वमतेन 8 0 0 291 (स्थितिमाह) दर्शयतश्चैवं प्रत्यक्षानुमाने । 20 ma0 1 7 za0bhA0rA0ni0 - zrI0श्रीप0va0 292 अनावृत्ति. 20दादनावृत्ति. शब्दात् । 22 ma0ni0zrI0zrI50 4 4 za0bhA0rA0va0 द्वितीयसरणिसङ्कलनफलम् ॥ एव च मतभेदेन यापन्ति अधिकरणानि भवन्ति, तेषा सर्वेषां समाहारे कृते 292 सख्यकानि अधिकरणारम्भकानि सूत्राणि भवन्ति । तल शङ्करमतेन 191 संख्यकानि अधिकरणानि इति प्रागेव परिगणितानि । तेन 292 191=101 स्थलेषु शङ्करमतेन सह अपरेषा मतभेदः सञ्जात इति स्पष्टम् । तथैव अपरेषाम् शकरमतेन 291-191=101 स्थलेषु मतभेदो जात .. भास्करमतेन 292-189=103 , , , रामानुजमतेन 292-157=135 , , , निम्बार्कमतेन 292-135=157 , , , मध्वमतेन 292-22369 / / श्रीकण्ठमतेन 292-181=111 , श्रीपतिमतेन 292-174=118 , बल्लभमतेन 292-160=132 , , , तेन मध्वमतेन सह विरोधः सर्वेभ्य. अल्पतमो दृश्यते । यतः तन्मते 69 स्थलेषु मतभेदो जात. इति । तत. मतभेदाल्पत्वं यथाक्रम शङ्कर-भास्कर-श्रीकण्ठ-श्रीपति-वमल-रामानुज-निम्बाकीदीनामिति दृश्यते । परंतु मध्वमतस्य एतद्दोपाल्पतमत्वं न युज्यते, यतः 292 अधिकरणमध्येषु 54 अधिकरणानि केवलं म्ध्व्स्म्म्तानि। तान्यपि गृहीत्वा मध्वमतेन अधि ...
Page #221
--------------------------------------------------------------------------
________________ 15 मधिना द्धानिस्तेपळनम् । / - 217 रानि 222 सत्त्वनि मन्वन्त। अंत मातु pu2 बुधिष्ठरळेलु विद्युतएण्वुं 226--- =262 सत्त्वानि मयन्ति । ज्ञानि चैत्र 22 सत्यात विद्युआनि, ता मध्वमते 222~362=423 सह्यपु चरेक मतोनो नात फ्लेव मात्त ) तथा सति चंन मतेन सह विरोध स्वल्पतम् इति सिद्धम् तस्य 101 संख्यकत्वात् । तेन एतदेष आयात यद् मधिकरणरचनाय शंकरमतेन मह सर्वेर्पा यथा ऐकमत्य न तथा अन्येन सह इति । एक्स्य हार" तथैवमानीनत्वम् ल्येव जब्बते । अस तथैव व्यास्त्यानं सर्वषात् बन्धनम् मैंमवत्त्त C , C अधिरळसत्याविश पम् । अत्र 7प सूतेषु सर्वे बामि माप्यारे अषिकरानि रविआनि, श्रृति तु तद्वितीयसरळित समेत्र अवायते । तानि 6 सूत्राणि-~~~ 1, 2, पृ. 20, 22, 22, 24, 26 32, 40, 44, 4, प, 61, 64 72, 3, 7%0, 77, 87, 86, 27, 202, 104, 103, 147, 13, 228, 247, 248, 27, 282, 186, 201, 208, 213, 27, 24, 202 26, 270 276, 289, 222, 226, 303, 149, 20, 229, 346, 360, 307, 382, 684, 201 402, 406, 46 {7, 8, 420, 4ra6, 47, 483, 44, 40, 40, 50', कर, धी, परा, परक, ब, =T समा 42 सूत्रेवु सत्र माबारा अधिओळववा समता, तानि 6 सूत्राणि~~~ यमा--1, 4, 42, 4, 222, 6, 7, 20 55, 8, रर6, 23, 217, 27, 283, 286, 36, 67, 28, 36, 26, 270, 18, 282, 3, 26, 62, 13, 28, 42, 44, 427, 36, 42, 472 176, 48, 23, 122, 6, 120, 27, 28-46 / न पतेध्येय वु pa1माव्यार बषिररेवनाविरोधी यत अत्र अद माबाब्वेल विषितानि । ता रूप त्रेवु पदमाप्यारा धिम्बरननामां सम्मता, तानि = सूत्राहि~~ थया----101, 20, 22, 24, 260, 866, 26, 27, ra30, 21, 27, 34, 327, 26, 32, 186, 320, 227, 43, 448, 10, 12, 3, 462, 47, 47, 486, 463, 466, 466, 900, 22, 4, 6, 146 =25 | तेन पतखेव सथेपी माप्यारी षिजबरननाविरोधिनी 8 तमा6 सूत्रपु पक्षमाव्यारा संधिस्त्तना सम्मेता, तेवुं चा--85, 26, 21, 22, 27, 28, 22, 222, 132, 282, 40 404, 26, 466, 42, 1 = 16 | f
Page #222
--------------------------------------------------------------------------
________________ 218 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) तेन एतेष्वेव सूत्रेषु त्रयो भाष्यकाराः अधिकरणरचनाया विरोधिनः । तथा 14 सूत्रेषु चत्वारः भाष्यकाराः अधिकरणरचनाया सम्मता', तद् यथा 171, 278, 364, 368, 373, 375, 366, 466, 482, 488, 501, 515, 548, 555=14 / तेन एतेवेव सूत्रेषु चत्वारः भाष्यकाराः अधिक्र्न्न्र्च्नाविरोधिन्ः। . तथा 14 सूत्रेषु त्रयो भाष्यकाराः अधिकरणरचनाया सम्मताः, तद् यथा---121, 164, 183, 203, 345, 354, 388, 363, 366, 443, 452, 468, 473, 504=14 / तेन एतेष्वेव सूत्रेषु पच माष्यकाराः अधिकरणरचनाविरोधिनः । तथा 21 सूत्रेषु द्वौ भाष्यकारी अधिकरणरचनायां सम्मतौ, तद् यथा 141, 178, 167, 256, 276, 260, 308, 317, 326, 332, 337, 341, 371, -422, 424, 474, 464, 465, 508, 532, 546=21 / / तेन एतेष्वेव सूत्रेषु षड्माष्यकारी अधिकरणरचनाविरोधिन. / तथा 74 सूत्रेषु सप्त भाष्यकाराः अधिकरणरचनाया स्वतन्ताः । न केनापि सह कस्यापि ऐकमत्यम् । तद् यथा--16, 25, 34, 36, 48, 64, 106, 115, 136, 136, 142, 151 161, 176, 177, 180, 201, 242, 244, 246, 247, 258, 267, 272, 273, 275, 281, 284, 285, 263, 264, 365, 266, 297, 268, 300, 306, 307, 306, 312, 318, 323, 324, 336, 338, 343, 346, 352, 355, 372 376, 380, 381, 387, 386, 400, 406, 408, 406, 410, 411, 413, 435, 438, 436, 442, 456, 502, 517, 523, 535, 536, 542, 553=74 / तेन एतेष्वेव सूत्रेषु सप्त भाष्यकाराः अधिकरणरचनाविरोधिनः । एव च अष्ट भाष्यकारा. 75 सूत्रेषु अधिकरणरचनाया सम्मता', " सप्त , 43 , " " " 74 , अधिकरणरचनाविरोधिनः अधिकरणरचनाया सम्मता अधिकरणरचनाविरोधिन अधिकरणरचनाया सम्मता अधिकरणरचनाविरोधिन. अधिकरणरचनाया सम्मताः , अधिकरणरचनाविरोधिन 5ca चत्वार
Page #223
--------------------------------------------------------------------------
________________ अधिकरणसरूपाविरलेपणफल्म् 1, ( 1 तथा श्रय भाष्यकारा 14 सूने अधि + रणरचनायो सम्मता 1 16 अधिकरणरचनाविरोधिन क " ही माप्यकारी 21 35 एफकमाष्यकार 74 43 h माम्कर-रामानुज एवं चेद् इदानी देव्य तानि माध्याणि कानि इति । अष्ट भाप्याणि--अत्र राफिर निम्बार्क मध्य श्रीकण्ठ श्रीपति यादभ-माप्याणोति बोद्धव्यम् । यानि वलु अन सप्तषष्ठ-पचप्रमृति संस्त्यकानि खानि इन्द्रानी निगतम्यानि । तत्र 43 सूने अधिकरणस्य रचनाय तथा 74 सूत्रेषु अधिकरणस्य भरननायो सप्त भाप्याणि सम्मतानि इति मदर्शितम्, अधुना द्रष्टव्ये तानि कानीति । 19 " ch " " 4 43 समष्टि । 11 " 11 11 माध्वमाप्यस्य । " अधिकरणरचेनार्या समती अधिकरणरचनाविरोधिनी अधिकरणरचनाय स्वतन्त अधि+रणरचनाविरोधी समान भाष्याणाम् अधिकरणरधनाय दोपाः । ---- सप्तानी मायाणाम् अधिकरणरचनायामित्यं सूत्राण विभाग - माप्याणामस्य श्रीप भाष्यस्य विरोध rA0 तथा (1) 538 सूत्रे gha0 bhA0rA0ni0ma0dhI0pa0 (2) 42, 391 सुनयो za0 bhA0ni0ma0 zrI0 श्रीप0ya0 (7) 4, 129, 216, 233, 286, 315, 356, सूत्रेषु zra0bhA0rA0ma0 dhI0 थोप0pa0 ni0 " "> ग (11) 112, 122, 137, 146, 158,257, 302, 294, 454, 468, 472 सूत्रेषु za0 bhA0rA0ni0bhI0 श्रीप0ya0 मायाणामेषये ma0 - माप्यम्य विरोध (2) 155281 सूत्रयो za0mA0rA0ni0ma0 श्रीप0va0 माप्याणामेक्यं zrI0 माप्यन्य विरोभ (20) 1, 274, 313, 328, 369, 370, 378, 382, 385, 308, 412, '414, 469, 476, 481, 484, 511, 519, 520, 537 सूत्रेषु - -- rA0 bhA0rA0ni0ma0 zrI0 श्रीप0 मख्याळामषय va0 माप्यस्य विरोध तेन 43 सूत्रे अल्पसंख्यकगणान्तर्गतत्वात-- रामानुजमान्यस्य 2 दोपो भवत निम्बार्कमाज्यस्य का 7 दोपा भवन्ति 11 दोपा भवन्ति n त्रीजमाव्यस चलममाप्यस्य श्रीपत्तिमास्य 219 " समष्टि 43 ,, तथा च अधिकरणरचनायो शङ्कर भास्करमा प्ययोदपामाय, अवगम्यते । 1 C m 2 मोपा भवत 20 दोपा भवन्ति 1 दोष भवति । } 1
Page #224
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) सप्तानां भाष्याणामधिकरणस्य अरचनायां दोषाः । तथैव सताना भाष्याणाम् अधिकरणारचनायाम् इत्थं सूत्राणां विभाग: - (1) 442 सूत्रे za0bhA0rA0ni0ma0 zrI0va0 भाष्याणामक्यं zrI50 भाष्यस्य विरोधः (1) 94 , za0bhA0ni0ma0 zrI0zrI50va0 , rA0 , " (1) 259 ,, za0bhA0rA0ma0 zrI0श्रीप0va0 ni0,,, (54) 25, 106, 115, 136, 161, 176, 177, 180, 201, 242, 244, 246, 247, 267, 272, 273, 281, 263, 264, 265, 266, 267, 268, 300, 306, 307, 306, 318, 323, 324, 336, 338, 352, 355, 372, 376, 380, 387, 406, 408, 406, 410, 411, 435, 438, 436, 456, 502, 517, 523, 535, 536, 542, 553=54 सूत्रषु za0bhA0rA0ni0zrI0 श्रीप0va0 भाष्याणामक्यं ma0 भाष्यस्य विरोधः (7) 16, 34, 48, 142, 285, 381, 400 सूत्रेषु za0bhA0rA0ni0ma0 श्रीप0va0 भाष्याणामक्यं zrI0 भाप्यस्य विरोधः (10) 36,136,151,275,284,312,343,346,389,413 सूत्रेषु ___ za0bhA0rA0ni0ma0zrI0zrI50 भाष्याणामक्यं va0 भाष्यस्य विरोधः 74 स्म्स्स्त्तिः। तेन 74 सूत्रेषु अल्पसंख्यकगणान्तर्गतत्वात् श्रीपतिभाप्यस्य 1 दोषः भवति . माध्वभाष्यस्य 54 दोषाः भवन्ति रामानुजभाष्यस्य 1 , , . श्रीकण्ठमाण्यस्य . 7 , , निम्बाकभाष्यस्य 1 , वल्लभभाष्यस्य . 10 , , - समष्टिः-74 तथा च अधिकरणस्य अरचनाया शङ्कर-भास्करभाष्ययोदोषाभाव. अवगम्यते । ___षण्णां भाष्याणाम् अधिकरणरचनायां दोस्साः। तथा च षण्णा भाष्याणाम् अधिकरणरचनायाम् (3 ) 103,224,230 सूत्रेषु za0bhA0ma0 zrI0श्रीप030 - भाष्याणामक्य rA0ni0 भाष्ययोर्विरोधः (1) 235 सूत्रे za0bhA0ni0zrI0zrI50va0 rA0ma0 भाष्ययोविरोधः (2) 277,397 सूत्रयो za0bhA0ni0ma0zrI0va0 , rA0zrI50 , , (5) 125,197,386,451,514 सूत्रेषु za0mA0rA0zrI0zrI50va0 ni0ma0 भाप्ययाविरोधः
Page #225
--------------------------------------------------------------------------
________________ ,7' प्रधिकरणसरूयाविश्लेषणफणम् । Th (3) 120,477,512 स्त्रेषु za0mA0rA0ma0 / श्रीप0ya0 / मायाणामक्य ni0pI0 भाप्ययो पिरोप (2) 390,489 सूत्रयो za0mA0rA0ma0pI050 , ni0श्रीप0 , , (6) 135,315,327,499,500,541 स्पु za0mA0rA0ma0pI0पीप0 , ni0ma0 ", , (10) 160,365,379,446,448,450,453,161,493,496 सूत्रेषु za0mA0rA0ni0 zrI0Ipa0 माप्याणामक्य ma0va0 माप्ययो विराम (1) 175 सूत्रे za0mA0rA0ni0ma0 श्रीप0 pI0pa0 / (2) 166,543 सूत्रयो za0mA0rA0ni0ma0pI0 , श्रीप0ma0' , , 35 समष्टि । ' एवं च 35 सूत्रेषु मल्पसत्यागणान्तर्गतत्वात-- rA0 ni0 माप्पयो 3 दोपा ni0 50 माप्ययो 6 दोपा rA0 ma0 / / / 1. दोप ,IIT ma0pa0 1, F 1 0 , rA0मीप0 , 2 दोपी zrI0 va0 , 1 दोप ni0ma0 , 5दोपा । श्रीप010 - 2 दोपौ। ni0mI0 र 3 , समय 35 निम्मीप0 , 2 दोषी । / एवं च एकस्य दोसल्या इत्यम्-- rA0-6- ma0-16 / zrI0-1 ni0-19. श्रीप0-6 va0-19 समष्टि 70 + 2=35 पण भाष्याणाम् अधिकरणस्य भरपनायो दोपा। तयैव पण्णा माण्याचा अधिकरणस्म परचनायाम्(2) 256,508 स्त्रयो rA0ni0ma0yo0 श्रीप0va0 मायाणाक्य za0mA0 माप्यो विरोध (1) 495 सूत्रे bhA0rA0ma0pI0पीप0va0 za0ni0 . (1) 532 , bhA0rA0ni0ma0pI0 श्रीप0 , 2050 (2) 127,371 सूत्रयो za0mA0rA0ni0 श्रीप010 , ma0pI0 , , , (12) 141,178,279,290,308,317,326,332,337,341, 421,494, सूत्रेपु sa0bhA0rA0ni0pI0 श्रीप0 मायाणक्य ma050 ,
Page #226
--------------------------------------------------------------------------
________________ 22. व्याससात-ब्रह्ममूत्रभाष्यनिर्णयः ( 2यः पादः) (1) 174 सूत्रे a0bhA0rA0ni0ma0va0 भाप्याणामक्यं zrI0 श्रीप0 भाप्ययोविरोधः (2) 122,546 सूत्रयो. za0bhA0rA0ni0ma0zrI0 , श्रीप0va0 , , 21 समष्टि । "वं च 21 सूत्रेषु अल्पसंरत्यकगणान्तर्गतत्वात् za0bhA0 भाप्ययो 2 दोपो ma0va0 भाप्ययो 12 दोषा ga0ni0 , 1 दोप zrI0zrI50 , 1 दोप: ga030 , 1 ,, श्रीप050 , 2 टोपी ma0TI0 , 2 दोपो समष्टि. 21 ___एव च कैकस्य दोपसख्या इत्थम् za0 र ni0 1 zrI0-~3 va0 15 bhA0 2 ma0 14 श्रीप0 3 समष्टि. 42-2-21 अन्न रामानुजभाप्यस्य दोपाभाव अव्ग्म्य्ते। पंचानां भाष्याणाम् अधिकरणरचनायां दोपाः ।
Page #227
--------------------------------------------------------------------------
________________ भधिकरणसरूपाविश्लेषणफलम् । / 023 एवं च फकस्य दीपसंस्था इत्यम्- " za0-1 rA0-11 श्रीप0-3 / bhA0-1 ni0-14 20-7 ma0-5 zrI0-6 समार:-48-3-16 / / पंचाना भाज्याणाम् भषिकरणस्य अरचनायो दोपा । तथैव पचाना भाप्पाणाम् अधिकरणस्य मरचनायाम्(2) 393,396 सूत्रयो rA0ni0pI0 श्रीप010 माप्पाणामेक्यं za0mA0ma0 मायाणा विरोध (0) 553,501 , rA0ni0ma0भोप0va0 , 0mA0pI0 , (1) 183 सूत्रे rA0ni0ma0pI0pa0 , 20bhA0श्रीप0 , , (3) 161,388,468 सूत्रेषु rA0ni0ma0pI0 श्रीप0 , 20bhA050 , (1) 121 सूत्रे za0mA0rA0pI0धीप0 / ma0ni030 (1)345 , za0mA0ni0pI0va0 rA0ma0 श्रीव0 , (2)203,552 सूत्रयो 20mA0mi0ma030 rA0pI0 श्रीप0 (1) 354 सूत्रे za0mA0rA0ni030 ma0pI0 श्रीप0 , , (1) 483 0 mA0rA0ni0 श्रीप0 / 14 समष्टि । __एर्म च 14 सूत्रेषु मल्पसल्पकगणान्तर्गतस्यात् zu0mA0ma0 मायाणाम् 2 थोपी rA0ma0पीप0 म्याणाम् 1 दोप za0mA0mI0 2 दोपी rA0pI0 श्रीप0 / 2 दोपौ sa0mA0श्रीप0 , 1 दोष ma0pI0 श्रीप0 , 1 दोप 20mA0va0 3 दोपा ma0pI010 1 , ma0ni050 1 छोप समष्टि-14 एवं च एकस्य दोपसस्मा इत्यम्-~20-8 ni0-1 श्रीप0-6 mA0-8 ma0-6 va0 5 rA0-3 zrI0-6 समट 4253-14 एवं च सप्तान पणा पानाच मायाणाम् अधिकरणस्य रचनायाम् अरचनायो च ऐक्यानश्यपालोचनन ये दोपा मतीमन्ते तेषां समाहारे ते गया पति तनित्यम् . ma0pI010 म
Page #228
--------------------------------------------------------------------------
________________ 224 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( 2यः पादः ) एकैकस्य भाष्यस्य दोषसमष्टिः । अधिकरणस्य रचनाया दोषाः 12 ( 4+8 ) 10 ( 28 ) अधिकरणस्य अरचनाया दोषा. शंकरभाष्ये 1 13 भास्करभाष्ये 1 11 रामानुजभाष्ये 19 (2+6+11 ) रामानुनमाव्ये 23 43 106 28 निम्बार्कमाण्ये 40 ( 7+19+14 ) माध्वभाष्ये 32 ( 11+16+5 ) श्रीकण्ठमाध्ये 12 ( 2+4+6 ) श्रीपतिमाप्ये 10 ( 1+6+3 ) वछममाग्ये 46 ( 20+19+7 ) 161 19 76 319. 158 एव चतुर्षु भाष्येषु दोषगुणाना समत्वात् तेषा ग्रहण न विशेषफलप्रदम् । तेन त्रिद्वयेकसंख्यकमाण्येषु दोषगुणाना ग्रहणमत्र फलोपधायकमेव । तत्र तु दोषगुणाना फल प्रदर्शित सप्त-पट - पंच-भाज्यानुरूप, विशेषस्तु अधिकरणरचनाडरचनयोः दोपगुणसरन्याया विपर्ययमात्रम् । तेन यत्र अधिकरणरचनाया शांकरभाष्यस्य एकः एव दोष, अधिकरणस्य अरचनाया च 12 दोषाः, तत्र अधिकरणरचनाया 12 दोषाः, तथैव अधिकरणस्य अरचनाया एको दोष परिगणनीयः इति । सूत्रानुसारेण एकैकस्य भाष्यस्य दोषनिर्णयः । लधुना द्रव्य पु सूत्रेषु च माबय ते ओषा समाताः कृति । शंकरमाण्ये अधिकरणस्य अरचनाया 1 दोष यथा 4 ( 1+3 ) 3 ( 1+1+1) 74 ( 54+14+6 ) 16 ( 7+3+6 ) 9 ( 1+3+5 ) 30 ( 10+15+5 ) (1) 404 पूर्वविकल्प. प्रकरणात् स्यात् क्रिया मानसवत् 3 । 3 |45 शकरभाष्ये अधिकरणस्य रचनाया 12 दोषा यथा (12) 164 सर्वोपेता च तद्दर्शनात् 2 / 1130 183 उभयथापि न कर्मातस्तद्भाव । 2।2।12 256 यथा च तक्षोभयथा 2/3/40 388 गतेरर्थवत्त्वमुमयथान्यथा हि विरोधः 3।3।29 ढोप समष्टि. 393 इयदामननात् 3/3/34 396 व्यतिहारो विशिषन्ति हीतरवत् 313/37 443 परामर्श जैमिनिरचोदना चापवदति हि 3।4।18
Page #229
--------------------------------------------------------------------------
________________ सूत्रानुसारेण एकैकस्य माप्पस्य दोपनिर्णया' 225 468 पहिस्तूमययापि स्मृतराचाराध 3 / 4 / 43 595 यदेव विधयेति हि 4 / 1 / 18 501 ते संसारम्पपदेशात् 1218 508 प्रतिववादिति चेन्न शारीरात् 4 / 2 / 12 532 गमतीकालमनामयति पारायण उमययाऽदीपात् तत्मातुब 315 12 समटि । __ मास्करमान्ये अधिकरणस्य अरचनायाम् 1 दोष यया(1) 404 पूर्ववियस प्रकरणात् स्यात् किया मासिक 2345 / भास्करमाप्ये अधिकरणस्य रचनापाम्-10 दोषा यया(10) 165 सरिता च तदर्शनात् 221630 183 उमयापि न फर्मातस्तदमा 2 / 212 256 यथा व तक्षोमयया 2 / 3 / 10 388 गतेस्वयमुभययान्यया हि विरोध 2329 393 इदामननात् 32331 8 396 यतिहारो विशिषन्ति हीतरपत् 333337 143 परामर्श मिनिरचोदना चापति हि 3 / 4 / 18 168 पहिस्तूमयमावि स्मृतेराचाराध 34143 504 वापीते संसारख्यपदेशात् 4RI8 508 प्रतिपादिति चेन्न शारीरात 4 / 2 / 12 11 स्माए। रामानुजमाप्ये मधिकरणस्म परचनापाम्-19 दोपा यथा-- (19) 12 गुहा~ प्रविटावात्मानी हिनदर्शनात् 12 / 11 85 मनुष्तस्तस्य च 1 / 3 / 22 103 ज्योतिर्धिनात् 113140 105 सुपुत्युवकान्तोमदन 1312 168 वैषम्यनेय न सापेक्षत्वातमा हि दर्शयति 2 / 134 22. एतेन मातरिश्च त्याच्यात 2338 225 असम्भवस्तु सतोऽनुपपते 2 / 3 / 9 227 आप 2 / 2 / 11 228 मिष्यविकारस्पशब्दान्तरम्प 2 / 3 / 12
Page #230
--------------------------------------------------------------------------
________________ 226 व्याससम्मत- ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) 229 तदभिध्यानादेव तु तल्लिंगात् सः 2 / 3 / 13 230 विपर्ययेण तु कमोडत उपपद्यते च 2।3।14 231 अन्तरा विज्ञानमनसी क्रमेण तल्लिंगादिति चेन्नाविशेषात् 2/3/15 232 चराचरव्यपाश्रयस्तु स्यात्तदृव्यपदेशो भाक्तस्तद्भावभावित्वात् 2 / 3 / 16 235 उत्क्रान्तिगत्यागतीनाम् 2।3।19 277 श्रेष्ठश्च 2/4/8 340 प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः 3 2 22 391 यावदधिकारमवस्थितिराधिकारिकाणाम् 3/3/32 397 सैव हि सत्यादयः 3 3 38 419 काम्यास्तु यथाकामं समुच्चीयेरन् न वा पूर्वहेत्वभावात् 323260 रामानुजमाष्ये अधिकरणस्य रचनायाम् 4 दोषाः यथा (8) 94 मध्वादिष्वसम्मवादनधिकारं जैमिनि 113/31 203 सर्वथानुपपत्तेश्च 232 345 उभयव्यपदेशात्त्वहिकुण्डलवत् 3 2 27 452 शमदमाद्युपेतः स्यात् तथापि तु तद्विधेस्तद्गतया तेषामवश्यानुष्ठेयत्वात् 3।4। 23 समष्टिः । निम्बार्कभाष्ये अधिकरणस्य अरचनायाम् 40 दोषाः यथा (80) 8 ततु समन्वयात् 1।1।4 85 अनुकृतेस्तस्य च 113122 103 ज्योतिदर्शनात् 1।3।40 105 सुषुस्युत्कान्तोर्भेदन 113/42 120 कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तः 114|14 125 वाक्यन्वियात् 1।4।19 129 प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् 1134/2 134 एतेन सर्वे व्याख्याता व्याख्याताः 114/28 168 वैषम्यनैर्वृण्ये न सापेक्षत्वात्तथा हि दर्शयति 211134 197 नासतोऽदृष्टत्वात् 22226 224 एतेन मातरिश्वा व्याख्यात' 22338 225 असम्भवस्तु सतोनुषपत्ते: राष्ट्र 226 तेजोऽतस्तथाह्याह 223|10 "
Page #231
--------------------------------------------------------------------------
________________ सूतानुसारेण एकंकरप भायस्प दो निर्णय - 227 227 आप । 311 / / 228 पृथिव्याधिकाररूपराव्या-तरेभ्य 2 / 3 / 12 229 तदभिध्यानादेव तु तल्लिंगाद स 2013 230 विपर्ययेण तु फमोन उपपद्यते च 2014 22 बा विनामनी मेळे आइविति वैज्ञाविरोपाव रारा 233 नामाचतेनित्यत्वाय ताम्य 26617 282 अगुब्ध 2013 286 त इन्द्रियाणि तदयपटे खादन्या श्रेष्ठात् 2 / 9 / 17 314 नातिपिरेण विशेषात् 331223 315 अन्याधिरितेपु पूर्व वदमिलपात् 3 / 1 / 24 327 स एव तु फर्मानुस्मृतिविधिभ्य 3 / 219 340 प्रस्ताव, हि प्रतियति सतो प्रीति च भय 32 / 22 356 फलमत उपपसे 3 / 2 / 38 386 साराये तवामानात तथा पन्ये 3 / 3 / 27 / 390 अनियम' सर्वासामविरोध, शानुमानाम्याम् 2 / 3 / 31 ॥ 419 फओण्म्पास्तु यथाफाम समुचीयरन् न या पूर्वहत्यमात् 3360 451 सपरिक्षा च यज्ञादियतेस्चयत् 2 / 4 / 26 / / / 577 पर्व भक्ति नियमस्तपस्पावभूतदिवस्यापधृते 352 589 मामायणात् तत्रापि हि दृष्टम् 11 / 12 / / 491 स्पाप्येवमसले पाते त 5114 192 जनारया एव तु पूर्व कप , 4 / 1 / 15 / 199 तन्मन प्राण ऊन्त् 423 500 सोऽध्यक्षे तदुपरामादिम्म 2 / 4 512 अविमागो पचनात् 4 / 2 / 16 - 514 रस्पसारी 2018 / / 516 मतचायनेऽपि हि दक्षिणे 4 / 2 / 20 511 संकल्पादेव तु तछूते 148 / / निम्बार्फमाप्ये अधिकरणस्य रचनायाम्-~3 टोपा यथा--- (3) 121 सभाकीत् 11415 259 अंशो नानाव्यपदेशादन्यया, चापि वाशकितवादित्वमधीयत एके 2 / 3 / 53
Page #232
--------------------------------------------------------------------------
________________ 228 न्याससात-भ्रह्मसूत्रमाध्यनिळया ( ra6H पाः) 421 हेव वियेति हि । / 8 42 समष्टि: / ममान्ये अधिरळस्य अश्वनायाम्रूर् द्रोमाः चा (22) 24 -मसाविवविशेषात् । / 8 श्र्नानिआत्|आध्द् 125 वाक्यान्वयात् 1।4।19 237 तेन योः प्रत्यु. राआर् 246 तेन शिआवरिष्ठहीं अपि व्याव्याताः राशर 218 35संहारवर्चनान्नति -चेन्नक्षीरवद्धि राओआर् ओ 60 नप्रओइनिरवयवत्वगोषो वा राआरद 167 नासतोऽदष्टात् रारारद 222 पराषरव्यवाश्रयन्तु स्थाआनृपवेशो मात्तमानमावित्र॥o ग्रूप आन्तिआत्यायीनार् र।2।2 रख परन्तु तद्युते राष्टओ rU61 अन्यधान्वं शाहिति -वैज्ञाविशेषात् ॥द्द 376 सभ्यानेवमन्यत्राषि शार् 286 साम्पराये तर्तव्यामावात् तथा हन्चे शार7 222 अक्षरधिया ववरोध सामान्यतद्मावाम्याम पसवत्तवुन्|आररू 364 अन्ता मूतामवत् स्वात्मनः शरारख 40 4 पूर्ववित्त्व प्राप्त्यात् निया मानसवत् । |G 446 स्तुतिमात्रमुपावानाविति चेन्नापूर्वत्वात्|आर 448 परिवा। ति नेत्र विरोषितत्वा शाररू खु अतव आसीन्धनाद्यनपेक्षा राशर, ःख? सर्वोपेक्षा 7 याविश्रुतेश्ववत् ।4।रद्द छुखरू सर्वोन्नानुमतिथ्य प्राळात्यये तंद्दर्शनात् रू|शर8 454 अवाधाच 3/4/29 46 2 अन्तर' नापि तु तछे. रू।4।26 461 तद्भूतस्य 3 तंद्रावोमिनेरवि नियमानूषामावेम्यः । 4 / 40 472 सायन्तरविधि: पक्षेप तृतीय तवतो विध्याविवत् । 4047 462 तरस्याव्येवमसंड्वः पाते तुओलोलो o
Page #233
--------------------------------------------------------------------------
________________ सानुसारेण एकैस्प माप्य5 दोपनिर्णयः 229 492 मनावका एव तु पूर्व तर 115 / 493 अमिहोनादि तु कार्यामेव तदर्शनात् 1116 496 मोगेन पितरे क्षपयित्वा सम्पयते 41119 514 रस्यनुमारी 1218 516 मतम्यायनेऽपि हि दक्षिणे 4 / 2 / 20 माध्यमाप्ये अभिकरणस्य रचनायाम्--75 दोपा यथा-- (74) 25 दोभिधानानेति चेम्न तथा चेतोऽणिनिगवात् तथा हि दर्शनम् 11 / 25 106 पत्यादिशब्दम्य 243 115 ज्योतिरुपमा तु तथा सीयत एक 19 121 समाकति 115 139 अमिमानिध्यपदेशस्त विरोपानुगतिभ्याम् 21 ॥ 5 141 मसदिति चेन्न प्रतिपेयमानत्वात् 2 / 117 161 मुतस्तु शनापाव 2127 176 मन्यनामापाच न णादिवत् 21215 177 मध्युपगमेऽपर्याभावात् 2 / 2 / 6 178 पुरुषासदिति पेनापि 2027 180 अन्यथानुमिती व जशफिवियोगात् । / 9 197 नासतोऽसत्पात् 22226 201 न मापोऽनलेले 212130 242 मतिरेको गन्धवत् 22226 ra44 पृययुपचाव रारा ra8 246 मापदात्ममादित्याय ने दोपत्तदर्शनात् 2 / 3 / 30',' 247 पुस्मादिवत्त्वस्म सतोऽभिव्यक्तियोगात् 2 / 3 / 31 267 महानियमा 22351 272 मा तेच 243 273 तत्पूर्वकत्वाद् पाच' 24 279 akSurAdivaY Rike ' शियादिम्य 2010 281 पचतिमनोवद् पदिसते 2012 290 मासादिमीम ययासमितरमोघ 2021 293 म्यात्मकत्वातु भूयस्पात् 32122
Page #234
--------------------------------------------------------------------------
________________ 230 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) 294 प्राणगतेश्च 3 / 113 295 अध्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् 31114 296 प्रथमेऽश्रवणादिति चेन्न ता एवं छुपपत्तेः 3 115. 297 अश्रुतत्वादिति चेनेष्टादिकारिणा प्रतीते 31116 298 भाक्त वाऽनात्मवित्त्वात् तथा हि दर्शयति 31/7 300 चरणादिति चेन्नोपलक्षणार्थेति काष्र्णाजिनि: 31119 306 अपि च सप्त 3।1।15 7 307 तत्रापि च तद्व्यापारादविरोध. 3।1।16 308 विद्याकर्मणोरिति तु प्रकृतत्वात् 3।1।17 309 न तृतीये तथोपलब्धे. 3।1।18 317 रेत सिग्योगोऽथ 3।1।26 318 योनेः शरीरम् 3।1।27 323 पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ 31225 324 देहयोगाद् वा सोऽपि 326 326 अत. प्रबोधोऽस्मात् 322राट 332 अरूपवदेव हि तत्प्रधानत्वात् 3 2 14 336 अतएव चोपमा सूर्यकादिवत् 3 2 18 337 अम्बुवद् ग्रहणात्तु न तथात्वम् 312119228 वृद्धिहासमावत्वमन्तर्मावानुनयसाम=स्यावेवम् शरार N 341 तदव्यक्तमाह हि 312/23 345 उभयव्यपदेशात्त्वहिकुण्डलवत् शरीर7 352 स्थानविशेषात् प्रकाशादिवत् 3 2/34 354 तथान्यप्रतिषेधात् 3 2236 355 अनेन सर्वगतत्वमायामशब्दादिभ्यः 312137 371 प्रियशिरस्त्वाद्यप्राप्तिरूपचयापचयौ हि भेदे 3 / 3 / 12 372 इतरे त्वर्थसामान्यात् 3।3।13 376 अन्वयादिति चेत् स्यादवधारणात् 313117 380 न वा विशेषात् 3 / 3 / 21 387 छन्द्रत उभयाविरोधात 323228 393 इयदामननात 33 34
Page #235
--------------------------------------------------------------------------
________________ ( सूत्रानुसारय एकैकस्प भाज्यस्य दोप्निर्न्न्य्ः। 396 प्यतिहारो विसिन्ति दातस्यत् 23 / 37 406 विवेव तु निर्धारणात् 33317 408 मुत्याविबलीयस्त्याप न पाघ 32230 109 मनुषन्धादिम्य प्रजान्तस्यकत्यपद् एश्व तम् । / 3 / 3 / 50 110 न सामान्याप्नुपरेयुपर हि सोकापति । 3351 411 परेण च धनस्य विध्य भूयस्वानुबंध 3352 425 न वा तत्सहमावाथुते 3 / 3165 435 असार्वत्रिकी 3310 538 नापिरोपात् 33413 439 स्तुतयेऽनुमति; 3 / 4 / 11 459 सर्पयापि त ण्वोमवलिंगात् 32434 483 आदित्पादिमतमोग उपपत्ते 16 591 अतोऽन्याऽपि सेकेपामुमयो' 1117 502 नकम्मिन् दर्शयतो हि । 4 / 2 / 6 517 योगिन प्रति च स्मयते स्मात ते 1221 523 वैयुतेनैव ततस्तच्छुते 436 535 मुक्त प्रविज्ञानात् 4142 536 आत्मा प्रकरणात 11453 552 भतएव नानन्याधिपति 49 553 पर्सयत व प्रत्यक्षानुमाने 4120 106 समा.1 श्रीकण्ठमाप्ये अधिकरणस्य भरपनायाम्-12 दोषा यथा--- (12) 85 मनुकतेस्तस्स प 1 / 222 105 सुपुत्युकान्तोमदन 113142 120 कारणत्वेन 'चामासादिषु रमापदियो 14 155 इतरस्यपदेशाविताकरणादिदी5मसकि 221121 227 माप' 2 / 3 / 11 228 मिष्यधिकारसपसलान्तरम्प 213312 / / 229 भमिध्यान्पदेव त तसिंगा स 21313 / 231 अन्तरा विज्ञानमानसी क्रमेण तलिंगाविति पेनाविरोपात 2315
Page #236
--------------------------------------------------------------------------
________________ 232 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः) 283 ज्योतिराधिष्ठान तु तदामननात् 2 / 4 / 14 475 अनाविण्कुर्वन्नन्वयात् 3 / 4 / 50 477 एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतः 3 / 4 / 52 512 अविभागो वचनात् 4 / 2 / 16 श्रीकण्ठमाष्ये अधिकरणस्य रचनायाम् 16 दोषा. यथा . . (16) 16 नेतरोऽनुपपत्तः 1 / 1 / 16 34 अनुपपत्तेस्तु न शारीर: 1 / 2 / 3 48 अनवस्थितेरसम्मवाच्च नेतरः 1 / 2 / 17 / / " 142 अपीती तद्वत्प्रसंगादसमञ्जसम् 2 / 1 / 8 . .... 197 नासतोऽदृष्टत्वात् 2 / 2 / 26 203 सर्वथानुपपत्तेश्च 2 / 2 / 32 . 285 तस्य च नित्यत्वात् 2 / 4 / 16 354 तथान्यप्रतिषेधात् 3 / 2 / 36 371 प्रियशिरत्वाधप्रातिरुपचयापचयो हि भेदे 3 / 3 / 12 / / 381 दर्शयति च 3 / 3 / 22 400 उपस्थितेऽतस्तद्वचनात् 3 / 3 / 41 443 परामर्श जैमिनिरचोदना चापपदति हि 3 / 4 / 18 452 शमदमाधुपेत स्यात्तथापि तु तद्विधेस्तदगतया तेषामवश्यानुष्ठेयत्वात् 3 / 4 / 2 474 मौनवदितरेषामप्युपदेशात् 3 / 4 / 49 483 आदित्यादिमतयश्चाग उपपत्तेः 4 / 1 / 6 504 तदापोते. ससारव्यपदेशात् 4 / 2 / 8 28 समष्टि / श्रीपतिमाप्ये अधिकरणस्य अरचनायाम् 10 दोषा यथा (10) 166 न प्रयोजनकत्वात् 2 / 1 / 32 225 असम्भवस्तु सतोऽनुपपत्ते 2 / 3 / 9 277 श्रेष्ठश्च 2048 282 अणुश्च 2 / 4 / 13 390 अनियम सर्वासामविरोध गन्दानुमानाभ्याम् 3 / 3 / 31 397 मैव हि सत्यादय 33138 419 कायास्तु यथाकाम समुचीयेरन् न वा पूर्वहत्वभावात् 3 / 3 / 60
Page #237
--------------------------------------------------------------------------
________________ सूत्रानुसारेण एकैकस्प माप्यस्य दोषनिर्णयः 489 सामायणा । तत्रापिदिष्टम् 4 / 1 / 1 2 538 ब्राग अभिन्यासानिय 4415 543 मा वादरि बेवम् 4।4।10 श्रीरतिमान् अधिकरणम्य च ॥याम्-9 दोपा, यथा--- (2) 183 उमस्यापि न फर्मातस्तदभाव rA2/12 203 सर्वानुपपचेध गग 150 ययपदेशात् यदि za227 पशि23 मनाहामत् 13/63 442 देहि - 202 546 तयमान मननुपरते 413 मधुपेतस्यान्तथापि तद्विग्नया पागा, परम् । / 27 पाठव्युंढानुं 50 19 समष्टि । ममाप्ये अधिकरम्प अग्ननायाम् - 26 दापा, यथा- (46) 3 श्रायोनियान 11113 134 तोमर व्यापाता याता 11228 160 मृत्सममक्तिनिरवयरच अकोपो या 211 / 26 66 मैं याननाप्लान 2532 168 वैरम्यान श्येन साहिति 2011 | 34 212 चराचरव्यपाश्रयनुयानामात् 2 / 3 / 16 274 गतेरिनगरा 282 अगुध रागर 313 मा मायापतिपते 3112 314 नातिरेइण निरोपात 311103 327 स तु फमनुस्मृतिगव्यविधिम्य 31 328 मुर्द्धमम्पति परिशेषात् za10 340 महत्वाच्च हि प्रतिपेधति ततो द्रवीति च 31222 233 365 अन्यथा शब्दादिति चेन्नापात् 3136 360 सर्वमान्यमे 3।3।10
Page #238
--------------------------------------------------------------------------
________________ 234 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः) 370 आनन्दादयः प्रधानस्य 3 / 3 / 11 378 समान एवं चाभेदात् 3 / 3 / 19 379 सम्बन्धादेवमन्यत्रापि 3 / 3 / 20 382 सम्भृतिधुव्यात्यपि चात: 3 / 323 385 हानौ तूपायनराशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् 3 / 3 / 26 398 कामादीतरत्र तत्र चायतनादिभ्यः 3 / 3 / 39 412 एक आत्मनः शरीरे भावात् 3 / 3 / 53 414 अंगावबद्धास्तु न शाखासु हि प्रतिवेदम् 3 / 3 / 55 446 स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् 3 / 4 / 21 448 पारिश्तवार्था इति चेन्न विशेषितत्वात् 3 / 4 / 23 450 अतएव चामी-धनाधनपेक्षा 3 / 4 25 453 सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् 3 / 4 / 28 461 अन्तररा चापि तु तद्दष्टे 3 / 4 / 36 469 स्वामिनः फलश्रुतेरित्यात्रेय 3 / 4 / 44 475 अनाविण्कुर्वन्नन्वयात् 3 / 4 / 53 476 ऐहिकमप्यप्रस्तुतप्रतिबन्धे तदर्शनात 3 / 4 / 51 481 न प्रतीके न हि सः 4 / 1 / 4 484 आसीनः सम्भवात् 4 / 1 / 7 491 इतरस्याप्येवमसश्लेषः पाते तु 4 / 1 / 14 492 अनारख्यकार्य एव तु पूर्व तदवधेः 4 / 1 / 15 493 अमिहोत्रादि तु तत्कार्यायव प्रदर्शनात् 4 / 1 / 16 496 भोगेन वितरे अपयित्वा सम्पद्यते 4 / 1 / 19 499 तन्मनः प्राण उत्तरात् 4 / 2 / 3 500 सोऽध्यक्षे तदुपरामादिभ्य 4 / 2 / 4 511 तानि परे तथा बाह 4 / 2 / 15 516 अतश्चायनेऽपि हि दक्षिणे 4 / 2 / 20 519 वायुमन्ताद विशेषविशेषायाम् 4 / 3 / 2 520 तहितोऽधिवरुण सम्वन्यात 4 / 3 / 3 537 अविभागेन हटत्वात् / 541 संकल्पादेव तु तछते 18
Page #239
--------------------------------------------------------------------------
________________ भूतानुसारेण एफफस्य भाज्यस्य दोपनिर्णयः 543 अमाप पादरिराह क्षेयम् । / 10 पालममाप्ये अधिकरणम्य रचनायाम्-30 दोपा', यथा(30) 36 शनविरोपात् । / 121 समाफत 1415 136 इतरेपी चानुपलब्धे 2012 141 असदिति चेन्न प्रतिपमानवात 21 151 मध्यपदे तानिति चेन धर्मान्तरेण पापरोपात 2117 165 सपिता च तदर्शनात् 1130 *78 पुरपामवविति यापि आरा 275 हस्तादयतु स्थितेऽतो नेयम् 2 / 46 279 परादिवत् तत्महशियादिभ्य 2110 285 माणवता सनात 2415 29. मासादि भीम यपादिमितरोध 2 / 4 / 21 308 विधाकर्मणोरिति तु भवत्वात् 21 / 17 312 तृतीयशनापरोध सशोकजम्य 331121 317 रेत सिम्योगोऽय 33226 326 मत प्रयोपोऽस्मात् 28 332 मरवदेव हि सत्तधानत्वात् 3 / 2 / 11 337 मम्बुकामहणात न तथात्पम् 312 / 19 31 तदव्यतामाह हि 33 343 प्रकाशादिषयावशेष्ये पाराध मध्यभ्यासात् 312 / 25 346 प्रकाशाम तेजस्त्यात 3 / 2 / 24 / / 388 गतेस्र्यवत्वमुमध्यान्यमा हि,निरो5 3 / 3 / 29 389 उपपनस्तक्षणार्योपलव्धेलाकवत् 3 / 3 / 30 413 म्यतिरकस्तावामावित्वान तूपर भिवत् 3 / 354 422 समाहारात् 3 / 3 / 63 / / 424 न वा सरसहमापाते. 3365 468 वहिस्तूमयथापि स्मृतराचाराच 314143 483 मादित्यादिमत्ययाग उपपणे 4116 / / 491 मतोऽत्यापि चेकपामुमयो , 4 / 1 / 17
Page #240
--------------------------------------------------------------------------
________________ 236 व्याससम्मत- ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) 532 अप्रतीकालम्बनान्नयतीति वादरायण उभयथा दोषात् तत्क्रतुश्च 4 । 3 | 15 546 तन्वभावे सन्ध्यवदुपपत्तेः 4।4।13 76 समष्टि । एवं च za013, bhA011, rA023, ni043, sa0106, zrI028, श्रीप0 19, ca0 76 दोषाणा समष्टि : 319 सख्याः भवन्ति, अधिकरगरचनाडरचनाविषये । तेन यदि दोषपक्षे अल्पसख्यकगणान्तर्गतत्व तथैव गुणपक्षे अधिक संख्यकगणान्तर्गतत्व व्यास सम्मतेः सन्निकृष्टत्वसूचक भवेत् तदा व्यासम्मतसन्निकृष्टत्वेन 11 दोषत्वात भास्करभाष्यस्य 13 शंकरभाष्यस्य 19 श्रीपतिभाष्यस्य 23 28 43 76 106 r "" 156 " 33 "" "3 रामानुजमाण्यस्य श्रीकण्ठमाण्यस्य निम्बार्कमाण्यस्य 11 " वल्लभभाष्यस्य माध्वभाष्यस्य 35 33 33 "" षष्ठं स्थानम् सप्तमं स्थानम् अष्टम स्थान भवति । " एतत्तु अधिकरण-रचना-नियम-निरपेक्ष-निर्णय-फलम् । तादृश-नियम- सापेक्ष-निर्णयफलम् अग्रे प्रदर्शयिष्यते । "" 39 " 31 "" "" 33 33 प्रथमं स्थानम् द्वितीयं स्थानम् तृतीयं स्थानम् चतुर्थ स्थानम् पंचम स्थानम् " शंकर-भास्करयोर्दोषवैलक्षण्यहेतुः । अत्र शकर-भास्करभाष्ययोर्मध्ये यः प्रभेदः, स तु "यदेव विद्ययेति हि" 4।1।18 इति सूत्रस्य मास्कराचार्येण वर्जनात, तथा च "अप्रतीकालम्बनान्नयति" 4।3।15 इति सूत्रेण रांरमतेन बधिर वनात् मामतेन तु अश्वनीप् ति वोद्रव्यम् । परन्तु "यदेव विद्ययेति हि" 4।1।18 इति सूत्रस्य वर्जने भास्कराचार्येण न किमपि प्राचीनं प्रमाणं प्रदर्शितम्, न वा उपवर्षाचार्यस्य मतमिति उक्तमपि । अत्र तेनोक्तं "यदेव विद्ययेति हि" इति सूत्र केचित् अधीयते, तत् अनर्थक मिति उपेक्षणीयम् इति । एतेन प्रमीयते भास्कराचार्यस्तु युक्तिबलेनैव भाष्य विरचयामास, न तु उपवर्षाचार्य भाष्यादिक दृष्ट्वा इति, अतरतद्वाक्यमप्रमाणम् । तथैव, "अप्रतीकालम्चनान्नयतीति बादरायण उभयथाऽदोषात् तत्क्रतुव" इति सूत्रे अधिकरणरचना समुचितैव प्रतिभाति, यतः 'बादरायण' इति प्रथमान्तपदेन, तथा विधेयभेदेन च वादरायण-मतस्य उक्तत्वात् । नियमोऽयं विशेषनियमसकलन प्रस्तावे प्रदर्शयिष्यते । अत शकर भास्कर-भाष्ययोः अत्र मतभेद, शकरमतमेव अनुकूलयति । एवं च अधिकरणरचनाऽरचनाविषययो. रामनुजाद्यन्येभ्यः सर्वेभ्यो भाष्येभ्य. शकर भास्कर-माप्यद्वयमेव व्याससम्मतमाप्यमिति सिध्यति ।
Page #241
--------------------------------------------------------------------------
________________ अधिकरणरचनायां मकारान्तरेण दोपगुणनिर्णय 237 अधिकरणरचनानुगुण-सूत्ररचना-कौशलाविकरणक मायाणा गुणागुण विवेचन मन्यस्यास्य तृतीयपादे करिभ्यते । भषिक रणरचनायां मकारान्तरेण दोपगुणानर्णय । अथ चेत प्रकारान्तरेग दोपगुणविचार कियते, तदा तदित्यम्य बल एकाकी पण पिरोनी नम्य दाणाधिक्यम् । , जन्यन सह प्ण्चा। विरोपी तम्य ततो नोपाल्पता । है, अन्पदाम्पा सह चतुमा विरोधी, तस्म ततोऽपि को पता । अध ॥त्द्र्य्मेका पर्सनी विरच्यत, मा इत्थम्-- एकात्री 1 फी भन्यन स पन समन्पदाम्या । Hist । महमषि साधिक भधिकणस्य मपिरधिन धिमण5 | फरणस्म रणस्पर समष्टिः 2चमापा । पचमायाम् ) रघनायाम् 'मरचमायाम् रचनापाम् । घनायाम् 48 / 4. 319 एतेन करमाकरमान्ययो एकाधिकरणरचनाऽरचनाजन्य-यो नास्ति । अन्यक्येन सह अधिकरणरचनायो तमैव दोषो नास्ति । परन्तु अधिकरणार पनाया शकरे चत्वारो दोपा, भास्कर वो धोपी। तथैव मन्यवाभ्या सह अधिकरणरचनाया मकर एको दोप, भास्करेऽपि एको दोपो dRshyte। तथैव मन्यताम्या सह अभिकरणारचनाया करे अष्ट दोपा, भास्करेऽपि त्मा। रामानुजादीनां सर्वेषा एकामधिकरणरचनाऽरचनामन्यदोषो भवत्येव । तेपो दोषा
Page #242
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्म मृत्रभाष्यनिर्णयः । 2 यः पादः दोन नाया अनाग श्रीपतिमान्य श्रेष्ठत्वं सिध्यति. नतो रामानुजमाप्यस्य, ततो निक-मान्य तन श्रीकण्टभा-यय ततो वहभभाप्यस्य तती मध्यभाप्यस्य स्थानम् । - भाप्ययोर्यथा याममतमन्निकटत्व न तथा अन्येपाम् इति सिद्धम् । तुन बाकायन्यैव अंपत्यम् । यतो भारकरेण शंकरगृहीत-सूत्रपाटपनार्थ न किमपि प्राचीन प्रमाग प्रदगिन1. परन्तु स्योहावितयुक्तिव तन तम्य शरणमासीत् । शकरपठित नयावन मनमभवत् इत्येव प्रतिभाति । अन्यथा mbasampradAyapravartakopavanAryapravartita"i--1 प्रगायन प्रान कृतमानीत् मास्क्राचा-या। न च अधिकरणरचनाजन्यविनारे त्यस यथा न्यायमतय नियति न तथा अन्येपामिति स्थितम । भाष्याणां प्र्स्प्र्स्म्ब्न्ध्-निर्न्न्य्ः। गानी गायाणा परस्परमानन्ध निपणीय । ता द्वितीयाया मरण्याम अग्माभिः - नत्र पर काग अधिकरणरचनापक्षपातिन. तथा न किरणचना-विगेनिन.. तर मनाचनाविपिनी हो ही गावकागे अभवताग इति. यथा----अनि कगार ननाविरोरे---- मानिः गागयो 3 पु विरोधो दृश्यते । ni0 श्रीप0 गायो 2 यो विगंधी इस्यन
Page #243
--------------------------------------------------------------------------
________________ 239 भाष्याणां परस्परसम्बन्धनिर्णयः । rA0pI0श्रीप0 मायेषु 2 सूत्रयो, ma0श्री श्रीप0 माज्येषु 1 सूत्रे, rA0ma0 श्रीप0 , 1 सूत्रे ma0pI0va0 , 1 , ma0ni0va0 , 1 सूत्रे, ऐकमत्यं दृश्यते । ___ एव च यत्र चत्वारो भाष्यकारा अधिकरण-रचना-विरोपिन आसन्, तत्रश0 mA0 ma0 श्रीप0 मायेषु 1 सूत्रे, za0 bhA0 zrI0 va0 माव्येषु 3 सूत्रेषु za0 bhA0 rA0 श्रीप0 ,1 , rA0 ma0 श्रीप0 va0 , 1 सूत्रे, za0 mA0 ma0 zrI0 , 4 सयु, rA0ni0 श्रीप0 va0 , 1, za0 mA0 ma0pa0 2 सूत्रयो ma0ni0pI0 श्रीप0 , 1, विरोधो श्यते । तथैव तत्र rA0 ni0 zrI0 va0 माप्येषु 1 सूत्रे, rA0ni0 ma0 श्रीप0 मायेषु 3 सूत्रेषु, ni0 ma0 zrI0 va0 , 1, za0 mA0 ni0 zrI0 , 1 सूत्रे, rA0 ni0 श्रीप0 20 , 4 सूत्रेषु, za0 bhA0 ma0 mI0 , 1 / rA0 ni0 pI0 श्रीप0 , 2 सूत्रयो, za0 mA0 rA0 50 , 1 , किमय ह्त्य्ते। एव च एतेषा माप्याणा यवि द्वे द्वे कृत्या विमाग कूत स्यात्, तदा 28 संख्या माप्माले 314 सूत्राणि भवन्ति, यथा-- 1 / म. pa0 32 सूत्राणि 15 / za0 zrI0 11 सूत्राणि 2 / za0 bhA0 25 16 / za0 va0 10 , 3 / rA0 ni0 24 17 ma0 zrI0 11 4 / ni0 va0 20 18 / mA0 50 9 5 / rA0 श्रीप0 19 19 / ma0 श्रीप0 8 6 / ni0 श्रीप0 16 20 rA0 ma0 7 7 ni0 zrI0 15 21 / zrI0 307 8. ni0 ma0 15 , 22 / zrI0पीप07 / bhA0 zrI0 11 23 / za0 पीप0 3 10) 0 ma0 11 24 // mA0 श्रीप0 3 11 / mA0 ma0 11 25 / za0 rA0 2 12 / rA0 zrI0 11 26 / bhA0 rA0 2 , 13 / rA0va0 11 27 20 ni0 2 , 14 / श्रीप0 va0 11 28 / bhA0 ni0 1 सूत्रम् समष्टि = 314
Page #244
--------------------------------------------------------------------------
________________ 240 व्याससम्म-ससूनभाष्यनिर्णय ( 2यः पादः) एतेन प्रमीयते मध्ववल्लभभाष्ययोः 31 संख्यकेषु सुत्रेषु सान्यम्, तथा शंकरभास्करभाष्यद्वयम् 25 सख्यकेषु सूत्रेषु सम्मतम्, तथा रामानुज-निम्बार्कभाष्यद्वयं 24 सस्यकेपु स्थलेषु अभिन्नम् इत्यादि । तेन मध्ववलमयोः यथा धनिष्ठः सम्बन्धः, तथा नान्येषाम्, तथा शंकर-भास्करयो. यथा सम्बन्धनैकट्यं न तथा अन्येषाम् इति । शिष्टस्थलेषु एवं रीत्या बोद्धव्यम् । तथा च परवर्तिनः प्रायेण पूर्ववर्तिनाम् अनुकारिणो भवन्ति इति न्यायेन वल्लमभाष्य यथा मध्वभाव्यस्य अनुगामि न तथा अन्यस्य, मध्वस्य वल्लभात् प्राचीनत्वात् , तथा भास्करभाष्य यथा शकरभाष्यस्य अनुसारि न तथा अन्यस्य, शंकरस्य भास्करात् प्राचीनत्वात् , तथा निवार्कभाष्य यथा रामानुजभाप्यानुकारि न तथा अन्यस्य, रामानुजमाण्यस्य निम्बार्कभाष्यात प्राचीनत्वात् इत्यादिकमवगम्यते । एवं च यदि एकैकस्य सम्बन्ध. यथाक्रम विन्यस्यते तदा इत्थ भाति (za0) za0 bhA0 25 rA0 va0 11 ma0 zrI50 8 za0 ma0 11 rA0 ma0 7 (zrI0) zrI0 va0 7 za0 zrI0 11 (bhA0) bhA0 zrI0 11 zrI0 zrI50 7 za0 va0 10 bhA0 ma0 11 (ni0) ni0 va0 20 za0 zrI50 3 bhA0 va0 9 ni0श्रीप0 16 za0 rA0 2 bhA0 श्रीप0 3 ni0 zrI0 15 za0 ni0 2 bhA0 rA0 2 ni0 ma0 14 (rA0) rA0 ni0 24 bhA0 ni0 1 (zrI50) zrI50 va0 11 rA0 zrI50 19 (ma0) ma0 va0 32 समष्टिः = 314 rA0 zrI0 11 ma0 zrI0 11 एतेन क कस्य कियत् अनुरोति, तत् अतिराया प्रतिमाति । तथा च भास्कर शकरस्य यथा अनुगामी, निवार्क. रामानुजस्य यथा अनुमासी, पलभ यथा हि मध्वस्: अनुगामी, न तथा अपरोऽपरस्येति सिध्यति । एतेनापि शकरभाष्यस्थेव व्याससंगत्याधिक्य निश्चीयते । सूत्र पात्थ्भेद्ज्ञ्य्गुन्न्दोस्स्विचार्ः। इदानी पाठभेदविचार करणीय । अत्रापि अधिकसम्मतः पाठ एव व्याससम्मत पाठ फति मन्समवव्य पाटनमुबाजुनविजाळि तत्तनुकाळमख्याळा चासमतगिएविप्र्कृत्वे निरूपणीये । तेन यद् भाष्यन् अन्येभ्यः सर्वेभ्यो भाष्येभ्यो व्यासमतसन्निकृष्ट भविष्यति, तदेव भाज्य व्याससम्म निति ग्रहणीयम् । एतदर्थम् अत्र तृतीया सरणिरेका विरच्यते । एतत . प्रथमाया सरण्या विक्षिनाकारेण प्रदर्शितम् तथापि पुनरत्र मगृह्य प्रदश्यते पोधोकार्थम् ।
Page #245
--------------------------------------------------------------------------
________________ 1 तृतीया सळिः । पाठभेददर्शनपरा । (o 0 2 पा. ) रा ( 7 ) / . ( 21 ) मान्द्रगिओव 1 गीयते ( जो ) मान्यवषिमेव चीयते ( au10 ) मान्य-मेइव च राख्यते ( 20 ) ( 850 49देग् ) नर्मोह्त्वत्तु तपवेध नैति वैश्व निषाद्मत्झाअवोमवश (I0) --तपदेशात नेति चेन्ज( मा. ) श ( ?? ) guCA प्रविष्टावात्मानी द्देइ तद्दर्शनात् ( i. ) चुदाविष्टा( श्रीव ) रा ( { 6 ) मृतोपनियामियानाव (f) ~~~आमिषानात ( मा ) खा ( 18 ) नन्तोपिननापुइ तकर्मव्यपदेशात् ( 60 ) --रवाषिजोआविपु------ मा., रा., द्वि, श्री ) 6 / ( 21 ) = 1 स्मार्तमततुर्मानिपात ( 10 ) आपारीरय ( रा, श्री ) शारीरघोमवैवि हिं मैत्रे नेनमीयते ( 10 ) समयेवि दि मेटीनमपीत्ते ( 40, zrI0 ) न शारीहोमये हिं नेतेनेननीयते ( नि. ) 77 ( 20 ) 84 (24 ) वैवानर साषारसविरोआत् ( सुं ) O .. वस्वाननसाधारण-----( 20 ) / (26) शनावियोन्तप्रतिष्ठानाप नैति रेन्न तपाद:पवेशवसमयात् पुवमवि. जैनमीयते ( I ) --प्रतिष्ठानान्नति चैत्र~~~~~ mA0 ) --प्रतिष्ठानाशेति चैन्न--पु-विषमषि ( meM0 ) ~~~प्रतिष्ठानाखेति रेस----पुहनमिषीयते ( F. ) -~-~ॠषुपदेशसमवात्-----विषकंप( 20 ) श्न ( 3 ) सम्मत्तरिति नैमिनिस्तया फ्रि वर्जीति ( I0) रता वाति ( thI50 ) .
Page #246
--------------------------------------------------------------------------
________________ 242 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) ( 1 0 3 pA0 ) 11 / (2) मुक्तोपसृप्यव्यपदेशात् ( za0 ) व्यपदेशाच ( rA0 ) 12 / ( 5 ) भेदव्यपदेशात् ( za0 ) भेदव्यपदेशाच ( rA0, बल0 ) 13 / ( 6 ) प्रकरणातू ( za0 ) प्रकरणाच्च ( bhA0 ) 14 | ( 15 ) गतिशब्दाभ्या तथा हि दृष्टं लिंगं च ( za0 ) तथा दृष्ट लिंग च 15) (18 ) उत्तराच्चेदाविर्भूतस्वरूपस्तु ( za0 ) उत्तरश्चेदा ( श्रीप0 ) 16 / ( 21 ) अल्पश्रुतेरिति चेत्तदुक्तम् (za0 ) अल्पश्रुतिरिति ( श्रीप0 ) 17/ 18 ( 23 ) अपि च स्मर्यते ( zaM0 ) (बल) अपि तु स्मर्यते (ni0 ) अपि स्मर्यते ( ma0, va0, बल0 *) (26) तेंदुपर्यपि बादरायण' सम्भवात् ( zaM0 ) तद्रुपप्युरि ( zrI10 ) तदुपयपि च ( ca0 ) ) 19) (27) विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ( श 0 ) प्रवृत्तेर्दर्शनात् (श्रीप 0 ) 201 ( 28 ) शब्द इति चेन्नात प्रभावात् प्रत्यक्षानुमानाभ्याम् (za0 ) चेन्नान्त प्रभावात् (श्रीप0 ) 21 / ( 29 ) अतएव च नित्यत्वम् (za0 ) अतएव नित्यत्वम् (ni0 ) 22 (30) समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्व ( za0 ) नामरूपत्वादावृत्ता ( va0 ) विरोधदर्शनात ( vi0 ) 23) ( 32 ) ज्योतिपि भावाच ( za0 ) ज्योतिया भावाच ( श्रीप0 )
Page #247
--------------------------------------------------------------------------
________________ 253 (18), 211 (33) भायं 7 पारायणोऽमि हि (20) माया-( mA0, पाठान्तरम् ) मापन-(पल0) 25 (35) गम्य तदनादर गात् तताइयगात सून्यते दि (तो) शुद्रम्प--(bhA0 पाठान्तम् ) 26 (35) क्षत्रियगत गोपर चारयन (20) दारिमापगतध--( rA0, ni0, ma0. पल0) 271 (38) 55NA-44 यमतिपधान मृतध (0) अंगाध्ययन-तिपधान मातेध (पीप0 ) मृतिग (पल0) 28 (30) पनाल () माण 4पनान (ji0) (104 pA0) 291 ( . ) सूक्ष्मं तु वान (0) सूक्ष्म स्पिआत (धीप0 ) 30) ( 3 ) सदधीन पाइन (0) तदधीन पाचन (श्रीप0) 311 (6 ) 4याणामेव यमुपन्याम प्रश्न (zaM0) प्रयाणामेवमुप-पाम प्रभध (20) 32 ॥ (7) महन्यथ (0) मदत्याय (bhA0 पाटान्तरम् ) 33 / (8) घमसपदविरोपान (झं0) चमसमपिरोपाच ( भा. पाठान्तरम् ) 30 ( 0 ) ज्योतिलपन मातु तथा सघीयत एक (saM0 ) ज्योतिमामानु-- ( rA0, ma0, 20, vi0 ) ज्योतिरुप माया--( श्रीप0) 35 ॥ (10) सनोपदेशाच मध्वादिष-विरोध (saM0 ) फस्पनोपदेशाम मध्यानि--( पल0) 36 / (11) न संरूपोपसंप्रदापि नानामावादतिरेकाय (0) म सास्योपसमहणावपि-(श्रीप0)
Page #248
--------------------------------------------------------------------------
________________ 4. 244 37 (12) प्राणादयो वाक्यशेषात् (za0 ) वाक्यविशेषात् ( zrI50 ) 38) (13) ज्योतिषैकेषामसत्यन्ने ( za0 ) मसत्यन्ये (श्रीप0 ) 39 | ( 14 ) कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्ते. ( za0 ) -- चाकाशादिषु तथा व्यप (34740) ( 17 ) जीवमुख्यप्राणलिंगान्नेति चेत् तद् व्याख्यातम् (za0 ) लिंगादिति चेत् -- ( ma0, va0 ) 41 | (18) अन्यार्थं तु जैमिनि प्रश्नव्याख्यानाभ्यामपि चैवमेके ( श 0 ) अन्यार्थस्तु जैमिनि. ( बल0 ) 42 / ( 20 ) प्रतिज्ञासिद्धलिंगमाश्मरथ्य ( za0 ) लिंगमित्याश्मरथ्यः ( vi0 ) 43 | ( 24 ) अभिध्योपदेशाच्च ( za0 ) अभिद्योपदेशाच ( श्रीप 0 ) ( 2 0 1 pA0 ) 40| 44 / व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) 45 | ( 9 ) न तु दृष्टान्ताभावात् ( za0 ) 108 ( 6 ) दृश्यते तु ( za0 ) दृश्यते च ( ma0 *) 48| 46 / (10) स्वपक्षदोषाच ( za0 > न च दृष्टान्ताभावात् ( श्रीप 0 ) स्वपक्षे दोषाच (ni0, चल0 ) ( 11 ) तक प्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमायनिर्मोक्षप्रसग ( za0 ) चेदेवमप्यविमोक्षप्रसंग. ( za0, ba0, ) ( 12 ) एतेन शिष्टापरिग्रहा अपि व्याख्याता. ( za0 ) एतेन शिष्टा अपरिग्रहा ( ma0 ) 49 | ( 16 ) सत्त्वाचाचरस्य ( za0 ) ' सत्वाच्चापरस्य ( rA0, zrI0, श्रीप 0 501 ( 20 ) यथा च प्राणादि ( za0 ) यथा च प्राणादि ( चल0 )
Page #249
--------------------------------------------------------------------------
________________ तृतीया सहि । ( 21 ) पसंहारवर्शनान्नति चैन्न क्षीरचंद्र (शे ) -पसदारवर्शनाश्रुति चित क्षीरवति (f) धरा ( 26 ) नृत्स्नमनियततोपो वा ( 10 ) निरवयवाहो या (वि) निरवयवस व्याजोपो वा (0 } परा ( 21 ) स्वपक्षनोनाश्व (सं) स्वपक्ष जोवाथ ( नि, व } 64) ( 20 ) सर्वोषता ज तीनात (f) सर्वोपता 2 सा तद्दानात् (नित) बुध्ध ( रूप ) नै र्माविमानाहिति वेज्ञानाविआत (x0) 7 मेनिमायाविति---- 10 ) बह्मात् विमाआतिति~~~ mA0 7 नियमाहिति नैसानानिआपि ( श्रीप0) ) . बा ( 26 ) 7पपवते नाव्युझन्थते हैं ( ज्ञ ) 75पद्मते नानुप न्यते 2 ( श्रीव ) ( 2 50 2 * ) पुष्ण ( 7 ) पुष्पामवुंति चैत्तयापि ( jJa0 ) पुज्यात्मवश्वेत्तयावि (वि. ) 1 585 ( 8 ) संमित्वानुवपोम्प ( अं) संचित्नानुषपो ( मा, म. ) का ( 2 ) अन्वयानुमिती श्व शक्त्तिषियोत (लो ) अन्यथानुमिती शवियोरात ( mA0 ) अन्यत्रानुमिती व ज्ञानाहिनियोत ( श्री zrI0 ) , 245 605 ( 14 ) नित्यमेव 6 मावानॢ ( ) नित्यमेव मावात् ( mA0 ) 64 ( 16 ) तरतरत्ययाविति वैजोत्पत्तिमात्रनिमिआत (20) ---प्रत्ययमन्यवादुपयामिति वैज्ञसंहातमवानिमित्तत्वात ( mA0 ) ----पचयत्यानुपपमिति वेजा संधातामावानिमित्तत्वान् (रा.,निश्री,मीप0) द्दा ( 20 ) उत्तरोत्साढे 6 पूर्वनियोषात् ( ) O --पूर्ववरोषात् ( 10 ) L
Page #250
--------------------------------------------------------------------------
________________ 246 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) 63 / (21 ) असति प्रतिज्ञोपरोधो योगपधमन्यथा ( za0) असति प्रतिज्ञोपरोधौ (rA0) 64] ( 22 ) प्रतिसस्याप्रतिसंख्या निरोधाप्रातिरविच्छेदात् (za0 ) --प्राप्तिरसम्भव. ( mA0 ) 65 / (31 ) क्षणिकत्वाच्च (za0) मणिकत्वात् (ni0) 66 / (36) अन्त्यावस्थितेश्चोभयनित्यत्वादविशेष ( za0 ) ---दविशेषात् ( ma0) 67 / (42 ) उत्पत्त्यसम्भवात् ( za0 ) ____ उत्पतरसम्भवात् (zrI50) 68 / (43) न च कर्तुः करणम् ( za0 ) ___तच कर्तुं करणम् (zrI50 ) (2 a0 350) 69 / ( 6 ) प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्य ( za0) ___ प्रतिज्ञाहानितिरेकाच्छन्देभ्य (zrI50 ) 70 / ( 7 ) यावद्विकारं तु विभागो लोकवत् ( za0) ____ यावद्धिकारस्तु विभागो लोकवत् (बल0) 71 / (12) पृथिव्याधिकारपशब्दान्तरेभ्य ( za0 ) शब्दान्तरादिभ्य. ( ma0) 72 / (14) विपर्ययेण तु क्रमोऽत उपपद्यते च ( za0 ) --उपपद्यते (va0 ) पारम्पर्येण क्रमोऽत उपपद्यते (zrI0 ) 73 / (16) चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तद्मावमावित्वात् (za0) ____ व्यपदेशोऽभक्ति: ( rA0, zrI0, बल0) 74 / (17) नात्मश्रुतेनित्यत्वाच्च ताभ्य ( za0 ) नात्माऽश्रुते (ni0, vi0) 75 / (25 ) गुणाद् वा लोकवत् ( za0 ) गुणाद् वा आलोकवत् ( bhA0 rA0 zrI0 ) 76 / 27) तथाच दर्शयति ( za0 ) तथाहि दर्शयति (ni0, zrI0, बल0 )
Page #251
--------------------------------------------------------------------------
________________ जीतवा सगि, 257 77 (29 ) सगुणसारस्वातु सद्यपदेश भागवत् (ze0) रत्वात् तस्यपदेश --(rA0 पल.) 78 (31 ) पुत्पादिवतस्य सतोऽमिव्यक्तियोगात् (20) पुत्पादिवत्वस्य (rA0, vi0) 70 / (32) निन्योपर यनुपलसिंगोऽन्यतरनियमो चान्यया (20) -~-प्रसंगोऽन्तर---(rA0 ) 80 / ( 34 ) विहारोपदेशात (0) उपादानाद विहारोपदेशश्य ( rA0, zrI0, श्रीप0 ) 81 ॥ (40) यथा च सोमयया (20) यथा च तमोमयता (ni0) 82 ॥ (52) हतप्रयतापमस्तु विहितपतिपिसावमादिम्म (0) -प्रतिपथावयादिम्य (ma0) 83 ॥ (13) अंशो ननयपदेशानन्यथा पापि तिवादित्यमधीयत पके (20) -दास-(पल0) 8 ॥ (54) मन्त्रवर्णा (saM0 ) ___ मन्त्रवर्णात् ( mA0,rA0ni0,ma0,zrI0,zrIpa0,10,vi0,पल0 ) 85 (25) अपि च स्मयते (20) अपि स्मयते ( mA0, rA0, ma0, 20, पल0) 86 / (56) प्रकाशदिपनेव पर (zaM0 ) प्रकादिवतु नैवं पर (rA0ni0 pI0 श्रीप0) 87) (50) मामास एव च (20) आमासा एव वा ( mA0 ) मामासा एव च ( rA0ni0 zrI0) 88 (52 ) अमिस-प्यादिप्पपि चैवम् (saM0 ) ममिसन्ध्यादिप्मप्येकम् (vi0) 80 / (53 ) प्रदेशादिति चेय-तापात् (saM0 ) प्रदेशमेवादिति चमान्तावाद ( rA0, श्रीप0 ) (2 bha0 4 pA0) 90 (10) चक्षुराविव सहशियादिम्य (ze0 ) -तसहशियादिम्म (mA0 )
Page #252
--------------------------------------------------------------------------
________________ 248 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) 91 (14) ज्योतिराधिष्ठानं तु तदामननात् (za0 ) ___ ज्योतिराधाविष्ठान तदा मननात् प्राणविता शब्दात् (rA0zrI0श्रीप0) 92 / ( 16 ) तस्य च नित्यत्वात् ( za0 ) तस्य नित्यत्वात् (ni0) 93 / ( 17 ) त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ( za0 ) तदिन्द्रियाणि (श्रीप0, va0) 94 / ( 19 ) लक्षण्याच ( za0) लक्षिण्याच्च (श्रीप0) 95 / (22) वैशेष्यात्त तद्वादस्तद्वाद. ( za0 ) वैशेष्यात् तद्वादस्तद्वाद (ni0 ) (3 a0 1 pA0 ) 96 / (2) यात्मकत्वात्तु भूयरत्वात् (za0 ) आत्मकत्वात्त भूयस्त्वात् ( bhA0 ) 97 / ( 4 ) अन्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ( za0 ) अग्न्यादिश्रुते (va0 ) 98 / ( 5 ) प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते. ( za0) प्रथमे श्रवणादिति---( rA0 ma0, va0 vi0) 99 / (7 ) भाक्त वाऽनात्मवित्त्यात्तथा हि दर्शयति ( za0 ) भाक्त चानात्मवित्वात् ( bhA0 ) ---तथा वा दर्शयति (श्रीप0 ) 100 / (8) कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च ( za0 ) यथेतभनेवम् ( bhA0 ) 101 / (9) चरणादिति चेन्नोपलक्षणार्थेति कार्णाजिनि. ( za0 ) चेन्न तदुपलक्षणार्थेति ( rA0 ma0 zrI0श्रीप0 वल0) 102 / (10) आनर्थक्यमिति चेन्न तदपेक्षत्वात् (za0 ) आनर्थिक्यमिति (zrI50 ) 103 (11) सुकृतदुष्कृते एवेति तु बादरि. ( za0 ) एवं तु बादरिः ( bhA0) एवेति बादरि ( zrI50)
Page #253
--------------------------------------------------------------------------
________________ वीया सर्वागः 249 104 (13) संयमनेत्यनुभूयेतरेपामारोहावरोही तदुर्गतिदर्शनात् ( zaM0 ) गतिर्शनात् (ni0 zrI0 वल0) 1055 (15) अपि च सप्त (ze0 ) 5 106 (16) सत्रापि च वदूव्यापारादविरोध ( ze0 तत्रापि तया - ( rA0 श्रीप0 1 107 (17) विद्याकर्मगोरिति तु प्रकृतत्वात् ( ze0 ) vidyAfarmiNo - ( थीप0 ) 108 (21) स्वीमन्द्रावरोध संशोकजस्य ( zaM0 ) तृतीये शत्रा (ma0 gha0 ) 109 (22) तत्सामान्यापत्ति पत्ते ( 0 ) 1 110 / ( 24 ) मन्याधिष्ठितेषु पूर्ववद्र मिलापात् ( 0 ) 1 116 (14) 14 ) अपि सप्त । mA0 ma0 ni0 श्रीप0 va0वरु0 1 > 111 / ( 26 ) रेत सिम्पोगोऽय ( ze0 ) * 7/1 32 T तस्वामाच्या ( rA0 ma0ni0 zrI0 श्रीप0 मल0 ) सामावापत्ति ( za0 mA0 60 vi0 ) रेत सिम्योगाच ( mA0 ) ( 2 0 2 pA0 ) 112 / ( 4 ) सूचकस्य हि श्रुतेराचक्षते च तद्विद (saM0) -राचक्षते तद्विद ( mA0 ) 113 ॥ ( 5 ) पराभिध्यानात् तु तिरोहित ततो शस्य बन्धविपर्यय (saM0 ) घु - ध्यानं तिरोहित - ( mA0 ) - ध्यानासिरोहित ( श्रीप0 ) 114 / (9 ) स एव तु कर्मानुस्मृतिराव्यविधिस्य ( ze0 ) स एव च कर्मा -- (ma0 vi0 ) अन्याधिष्ठिते पूर्व- ( zaM0 mA0 rA0 ni0 ma0 zrI0 श्रीप0 va0vi0 चल0 ) ( ( 115 ( 12 ) न मेदादिति चेन प्रत्येकमतनुवचनात् (za0 ) } मेदादिति - ( mA0 rA0 ni0 thI0 श्रीप0 ) वदेव हि तत्पषानत्वात् (ze0 ), अरूपवदेव तत्प्रधानत्वात् ( bhA0 )
Page #254
--------------------------------------------------------------------------
________________ 250 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) 117 (15) प्रकाविचावैयर्थ्यम् ( za0 ) प्रकाराबद्धा वैयर्थात् ( bhA0 ) प्रकाशवचावयात् ( rA0ni0 zrI0 श्रीप0 vi0 ) 118 / (17) दर्शयति चाथो अपि स्मयते (za0 ) अदर्शयति चा (zrI50 ) 119 / (19) अबुवद् ग्रहणातु न तथात्वम् ( za0 ) __ अम्बुवद् ग्रहणान्न तथात्वम् (bhA0 ) 120 / (20) वृद्धिहासभावकमन्तवादुमयसामञ्जस्यादेवम् ( za0 ) ___सामञ्जस्यादेव ( bhA0 ) वृद्धिहासभाक्तमन्तवाद् (rA0 श्रीप0 ) 121 / ( 24 ) अपि च संराधने प्रत्यक्षानुमानाभ्याम् ( za0 ) अपि संराधने ( bhA0 rA0ni0ma0 zrI0 va0vi0 बल0 ) बपि राधने प्रत्यक्षानुमानामावात् (श्रीप0 ) 122 / ( 25) प्रकाशादिवचावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ( za0 ) प्रकाश्यादिवचा (ni0) प्रकाशवचावैशेष्यं ( ma0) प्रकाशपचापैशेष्यात् ( बल0) 123 ॥ (27) उभयव्यपदेशात्वहिकुण्डलबत् ( za0) उभयव्यपपेशादहिकुण्डलवत् ( bhA0 ) 124 / ( 36 ) तथान्यप्रतिषेधात् (za0) तथान्यप्रतिषेधाच्च (vi0) 125 / (37) अनेन सर्वगतत्वमायामशब्दादिभ्यः (za0 ) गायामयश (ma0 ) (3 0 3 पा.) 126 / (2) भेदान्नेति चेन्नैकस्यामपि ( zaM0 ) भेदान्नेति चेत् स्थादेकस्यामपि ( bhA0 ) भेदान्नेति चेदेकस्यामपि ( rA0 ni0 ma0 श्रीप0 va0) भेदादिति चेन्नैकस्यामपि (पल0) 127 (3) स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच सववच तन्नियम ( za0 ) तथात्वे हि समाचारेऽधिकाराच्च सलिंगवञ्च तन्नियमः (bhA0)
Page #255
--------------------------------------------------------------------------
________________ 251 इसीया सरणिः समावे हि समाचारेऽधिकाराय सवयच तनियम (rA0ni0) तयात्ये हि समाचाराधिकाराच सपंपच्च-(भोप0 ) तयानेन समाचारेऽधिकाराच-(50) 12 / / (5) उपसंहारोऽयमिवान विधिओवसमाने च (10) -विधिरोपवत समो न च ( श्रीप0) 129 (6) अन्यया शब्दादिति चेन्नाविशेषात् (0) ____ मन्ययावं च साविति-(ma0) 130 / ( ) व्याप्तेश्च समजसम् (20) प्राप्तेश्च समजतम् (ma0) 131 (16) भामगृहीतिरितस्यदुरात् (20) माममहातरितरपदुसरा (mA0 ) 132 / (21) न वा पिरोपात् (za0) न घाऽपिरोपात (vi0) 133( 23 ) संमृतियुप्मायपि चातः (20) संमृतिपद प्यास्यपि घात (bhA0) 13 (24) पुरुषविधायामिव घेतरेपामनामानात् (0) पुरुषविधायामपि-( mA0 rA0ni0 ma0 pI0 मीप0) 1355 (31) अनियम सर्वपामविरोध शलानुमानाम्याम् (0) मनियम सर्वासाम--( mA0 20 vi0 ) विरोधाच्छवानुमानाम्याम् ( ma0 बल0 ) 136 / (33) मारपिया ववरोष सामान्यतझापाम्यामीपसजदुतम् (20) मारपिया पविरोध-( mA0 ) मान्यतमावामाषाम्याम्-(50) अक्षरपिया त्ववोध-(vi0 पल0 ) 137 (34) इंकामननात् (za0) ईपदामननात् (bhA0) 138 / (35) अन्तरा भूतमामवत् स्वात्मन (#0) ___-वविदिपेपदुकम् (ma0) 139 / ( 36 ) अन्यथा मेवानुपपसिरिति चनोपदेशान्तरपत् (za0) --वनोपदेशवत् (ma0)
Page #256
--------------------------------------------------------------------------
________________ 254 याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) सर्वान्नानुमतिः प्राणात्यते (बल0 ) 165 / (30) अपि च स्मयते (zaM0 ) / अपि स्मयते (rA0 ma0 श्रीप0 va0 बल0 ) 166 / (31) शब्दश्चातोऽकामकारे ( zaM0 ) शब्दश्चातोऽकामचारे ( ma0 वल0) 167 (34) सर्वथापि त एवोभयलिंगात् (za0) सर्वथापि तु त एवो (ma0). सर्वथापि तत्र वोभयलिंगात् ( बल0 ) 168 / (37) अपि च स्मयते ( za0 ) अपि स्मयते ( mA0 rA0 ma0 zrI50 va0 बल0 ) 169 / (38) विशेषानुग्रहश्च ( za0 ) विशेषा अनुग्रहं च ( ma0) 170 / (39) अतस्त्वितरज्ज्यायो लिगाच ( zaM0 ) . लिंगात् (ni0) 171 / (40) तद्भूतस्य तु नातायो जैमिनेरपि नियमातपामावेभ्यः (zaM0) तु तश्रावो जैमिनेरपि नियमा तपावभावेभ्यः ( ma0) जैमिनेरपि नियमाप्तद्रूपाभावभ्यः (bhA0rA0ni0zrI0) जैमिनिरपि (va0) तद्भुतस्य नातिनावे जैमिनेरपि नियमात (vi0) 172 / (41) न चाधिकारिकमपि पतनानुमानातदयोगात् (za0 ) _~-पतनानुमानातयोगात् (बल0) / -~-मपि यजनानुमानातयोगात् (vi0) 173 / (42) उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् (za0 ) उपपूर्वमपीत्येके भाव (rA0 ma0 zrI0 zrI50) 1746 (43) पहिस्तूमयथापि स्मृतराचाराच ( za0 ) पहिस्तूमयथा स्मृते (bhA0 बल0) 175 / (45) आर्विज्यमित्यौडुलोमिस्तमै हि परिक्रियते ( za0 ) ___ परिक्रीयते (ni0 va0 vi0 बल0) 176 / (47) सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् (za0) पक्षण तृतीयं (श्रीप0)
Page #257
--------------------------------------------------------------------------
________________ हतीया सरणिः 255 1773 (51) हिकमप्यमस्तुतमतिभन्धे तदर्शनात् (20) एहिफमप्रस्तुत- ( mA0rA0ma0 zrI0 श्रीप050vi0पल. हिमस्तुते- निक) 178 (2) ण्व मुक्ति नियमस्तपस्यावतस्तस्यापते (20) मुष्कि/- ni0) (4 bha01 pA0) 170 / (11) यंत्रकामता तापिपात् (20) -तत्र विशेषात् ( mA0) 180 / (1) आपापणापि हि दृष्टम् (60) प्रमाणात -(rA0) 181 / (14) इतरस्याप्येवमसलेप पाते तु (20) इसरस्याप्येयमलेप-(नि.) 1821 (16 ) अमिदोत्रादि तु सत्कार्यायव सदसनात् (saM0 ) - स्कार्यायव -( vi0) 183 ॥ (17) अतोऽन्यापि पामयो (20) अतोऽन्यदपीत्येओपामुमयो (ma0 ) 18 / (10) मोगेन वितरे सपयित्वा सम्पयते (saM0 ) ---सपयित्वाय सम्पयते (rA0ni0zrI0 श्रीप010यल0) -सपयित्वाय सम्पत्स्यते (ma0) (4502pA0) 185 (2) मतएव च मम्पिनु (20) अतएव सर्वाण्यनु ( rA0ni0pa0vi0 श्रीप0 मतान्तरे ) 186(1) मोऽयो तदुपामादिभ्य (20) सोऽध्यक्षेण-(श्री) 187 / (5) मृतेषु तच्छुते (20) भूतेप्चत ध्रुते (mA0 vi0 ) 1880 (0) सूक्ष्म प्रमाणतय तयोपलने (za0 ) सूक्ष्मप्रमाणतच-(पल0) 189 ॥ (11) अस्यैव पोपपरप अमा (za0 ) पोपलम (भीप0)
Page #258
--------------------------------------------------------------------------
________________ यावदेहभापित्या 192 / ( 21 मा निशि नेति 256 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) चोपपत्तमा ( rA0 ni0 ma0 ) तस्यैव co5 ( बल0 ) 190 (13 ) स्पष्टो बकेषाम् ( za0 ) स्पष्टौ केषाम् (बल0) 1911 ( 19) निशि नेति चेन्न संबन्धस्य यावदेहभावित्वादर्शयति च ( zaM0 ) निशि नेति चेन्न संबन्धात् ( ma0 ) 192 / ( 21 ) योगिनः प्रति च स्मयते स्मार्ते चैते (za0 ) योगिनः प्रतिस्मयते (rA0 ni0 ma0 zrI0 श्रीप0 ) (4 a0 3 pA0) 193 / (2) वायुमब्दादविशेषविशेषाभ्याम् ( za0) वायुशब्दाद--( ma0 ) 194 / ( 3 ) तडितोऽधिवरुण' संबन्धात ( za0 ) तस्तिओऽधिवरुणः (ma0 zrI0 श्रीप0 ) 195 / ( 4 ) आतिवाहिकास्तलिंगात् ( za0 ) आतिवाहिकस्तालगात् ( ma0 ) 196 / (9) सामीप्यात् तु तद्व्यपदेश. ( za0 ) तु तदुपदेश (ni0 ) / 197 / (10) कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् , (za0) ___ परमविधानात् (rA0 ) 1981 (14 ) न च कार्य प्रतिपत्यभिसन्धि. (zaM0 ) प्रत्यभिसन्धिः (rA0 zrI0 श्रीप0 ) 199 / (15) अप्रतीकाल बनान्नयतीति वादरायण उभयथाऽदोपात् तत्क्रतुश्च (10) उभयथा च दोपात् तत्क्रतुश्च (rA0ma0 zrI0 श्रीप0वले0) (4 zre0 4 pA0) 200 / (1) सपद्याविर्माच स्त्रेन दात् (ga0 ) __ संपद्याविहाय स्वन-गन्दात् (ma0 ) 2011 (6) चिति तन्मात्रेण तदात्मकत्वादित्यौडलोमि (zaM0) चितिमात्रेण ( bhA0 ma0 श्री. ) 202 / (8) सकल्पादेव तु तच्छुते (za0 ) सकल्पादेव तच्छुत (rA0 ni0 पल0 )
Page #259
--------------------------------------------------------------------------
________________ ' ध्रुवीया सरि [o] 20 ( {0) 20 / ( 2 ) अतष पानन्धाषिवृति ( x0) अतवानन्याधिपति ( वि अमानुं याहोयम् (P) मावे यावी------ 200 ) नैमिनिविज्वामननात् ( इ --विष्पान्नानात् ( नो ) केमिनिनिर्विक्स्पामननात् (वि) 20खा ( 22 ) .. > I 200 ( 20 ) मार्च 204 / ( 22 ) तन्वमावे न ध्यावुपत्ति शुं ) तस्य माथे सम्बवतुपत्त ( थ्रीप. ) 2007 ( 16 ) स्वाध्यमसम्पन्स्योरन्यतरापेक्षमाविष्कृत द्वि (fo ) सापसमज्यो वि. ) स्वापसमज्योन्यतरापल्यमानि - t 208 ( 18 ) प्रत्यक्षोपदेशाअइति चेन्नाधिष्ठामि प्रत्यक्षोपहेलाओति वैश मा. ति निष्ठरवत्ति 2 समा हि स्थितिमाह ( आ 0 ) तैया दि वर्णयति ( 10 ) 20) ( 12 ) ळि 5 24 / ( 21 ) मोमात्रसाबपि ( 20 ) आद तेवुं नैमीइयामननात् ( मह0 ) वर्जीयतपेलुं प्रत्यक्षनुमाने (!) स्थितिमाद् पर्शीय धर्म( नो ) p ग मोआमात्रताम्युं आइप ( मा. ) t t बत्र मुद्रितमन्यानां सरळमेअन पामेवोपि परिश्र्चते, तत्र । x1?? सूत्रे 5 पामने वर्जित, स तु 7 प्रळीय, तनुसारेख निष्णुव संशोधनीयम् । अन्य संपा 3 सूत्रेषु पाठान्तरम् ग्रीष्मा मीति मा 60 रामानुन 54 निम्बा 45 माध्य 62 # स 1 ए = श्वआते 222 सुत्रेजी पाठनेव सखात, शिक्षेपु द्वेषु ( खा--222 h 19 1 क ' हि ( थरु0) यो p 79 वल्लभ 32 "" विज्ञानोत्रु । 36 बन्डने 54 (शुं) श्रीव. pa0 ) 39 सूत्रेषु पाठान्तरम् 257 23 ग , मृ 93
Page #260
--------------------------------------------------------------------------
________________ 258 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) 344 सूत्रेषु ) सर्वेषाम् ऐकमत्यमिति । तत्र यदि 211 सूत्रेषु सञ्जातपाठभेदस्य विश्लेषण ते स्वात, तवा वहु, सूत्र, 1 / एकैक आचार्य स्वातन्त्र्येण पाठभेदकारी, 2 / द्वौ मिलित्वा पाठभेदकारिणी, 3 / त्रयो मिलित्वा पाठभेदकारिण., 4 / चत्वारो , 5 / पञ्च , 6 / पट , " 7 / अष्ट 8) नव इति दृश्यते । तद् यथा-- (1) स्वातन्त्र्येण पाठभेदकारिण. आचार्या:-- . केवलं शांकरभाष्ये 260, 315 सूत्रयो एकाकी पाठभेदकारी । केवल भास्करभाष्ये 35 सूत्रेषु पाठान्तर वर्तते, तानि सूत्राणि, यथा---38, 47, 57, 66, 166, 180, 185, 160, 163, 266, 276, 263, 268, 266, 302, 317. 322, 323, 332, 333, 337, 338, 345, 361, 362, 375, 382, 362, 363, 365, 433, 448, 452, 488, 554 / तथा केवल रामानुजभाप्ये 6 सूत्रेषु पाठा-तर, तानि च सूत्राणि, यथा--65, 161, 162, 248 486, 527 / / तथा कंवल निस्वार्कभाष्ये 15 सूत्रेषु पाठान्तर, तानि च सूत्राणि, यथा 51, 57, 86, 62, 164, 202, 256, 285, 343, 424, 464, 476,477, 461, 526 / तथा केवलं माध्वभाष्ये 30 सूत्रेषु पाठान्तर, तानि च सूत्राणि, यथा 57, 140, 146, 158, 207, 228, 298, 343, 355, 365, 368, 364, 395, 368, 4:1, 102, 416, 424, 456, 463, 465, 464, 466, 515, 516, 521, 534, 544, तथा केवल श्रीकण्टमाप्ये 3 सूत्रेषु पाटा-तरं, नानि च सूत्राणि, यथा 230. 398, 500 / ___ यथा फेवर, श्रीपतिमाप्ये 44 सूत्रेषु पाटा-तर, तानि च सूत्राणि, यथा- 5, 42, 62. 82, 88, 86, 60, 66, 65, 10, 108, 106, 1, 17, 18, PRE 120, 130, 143, 166 170, 23, 24, 222, 288, 28, 30. 102, 308, 323, 335,342,382328, 36 6 431,43,480.44, 47,07, 146 //
Page #261
--------------------------------------------------------------------------
________________ m bh s mh l (iii bf ) तृतीया सरचि 0269 तया केवल याममाप्ये 12 सूत्रेषु पान-तर, तानि च सूत्राणि, यथा-15, 86, 63, 192, 145, 169, 230, 265, 362, 362, 434, 425 / / ' तमा केवल विज्ञानमिमाप्ये 18 सूत्रेषु पाठा-तर, तानि च सूत्राणि, यथा-- 13, 102, 16, 160, 158, 268, 261, 354, 380 404, 426, '452, 465, 466, 463, 542, 544, 546 / / / / / तथैव केवल परदेवमाये 25 सूत्रेपु पाठान्तर, तानि च सूत्राणि, यमा-55, 57, 78, 16, 101, 16, 124, 154, 160, 223, 256, 343, 361, 451, 402, 453, 456, 466, 50, 507, 506, 563, 544, 546 / (2) तथा यत्र द्वी आचार्यो मिलित्वा पाठभेदकारिणी, तेपो विवरणम् । mA0, ma0=179 ni0 मल0-142, 163 mA0 vi0-501 ni0 vi0-233 mA0चल0=468 ma0 50=123 312,418 - rA0 ni0=362 ma0vi0=327 rA0 bhI0=50, 51 ma0पल0=390, 456 rA0श्रीप0-269,377,338,. 3 zrI0पीप0-180, 432 / / rA0 vi0=247 श्रीप0 20286 rA0मल 0-68, 245 2 vi0 पल0-392 2542=50 --- --मात्र एकस्य माप्मस्य एवं दोपसत्या स्यात्-- mA0=3 vi05 rA09 zrI0=4 504 ma0-7 la0-8 , ni0=".. श्रीप0=6 . 50 (3) का प्रय आचार्या मिलिया पाठमेवारिणस्तपा विवरणम्मा0rA0pI0=241 1 rA0pI0पीप0-150,250, mA0ma0pI0=539 1 283,395452,531 6 mA0ma0 श्रीप0=149. 1,, - -rA0pI0यल0=232 1 1 mA0pa0vi0=313,390 2, ni0pI0वल0=293,304 2,, rA0 ni0 ma0-507 ma0pI0 पीप0=520, . ___rA ni0 zrI0-266 - ma0 50 bala0-86,115 2.. : rA0ni0 phala0-541 1 2043-60 s m bh r
Page #262
--------------------------------------------------------------------------
________________ bhA0-5 va0-4 व्याससात-अमसूत्रभाष्यनिर्णयः (2यः पादः) अन्न एकैकस्य भाष्यस्य एवं दोपसंख्या स्यात् । चल06 zrI0=13 va0=4 ma0-6 rA0=11 श्रीप08 vi0=2 ni0-5 (4) यत्र चत्वार आचार्या मिलिया पाठभेदकारिणस्तेषां विवरणम् bhA0rA0ni0zrI0=49,465 . 2 rA0ni0va0vi0 498 ....1 bhA0ni0श्रीप0बल0-551 ...1 rA0ma0va0vi0=115,296 2 rA0 ni0 ma0बल0=98 ...1 rA0ma0 zrI0 zrI50-467 ... 1 rA0ni0zrI0श्रीप0=190,262,443....3 ni0va0vi0वल0=470 ...1 1244=48 अत्र एकैकस्य भाष्यस्य दोपसंख्या एवं स्यात् bhA0=3 चल0=3 zrI0=6 ma0=4 rA0=10 zrI50-5 vi0=4 ni09 / (5) तथा यत्र पंच आचार्या मिलित्वा पाठभेदकारिणस्तेषां विवरणम् bhA0rA0ni0zrI0zrI50=330 1 rA0ni0 श्रीप0vi0 333 ...1 bhA0rA0ma0va0बल0 =261 1 ' rA0ma0 zrI0 zrI50वल0 300,532 2 rA0ni0ma0 zrI0 zrI50 =517 1 rA0ma0zrI50va0बल0 455 1 rA0ni0ma0zrI50va0 =361. 1 845-40 अत्र एकेकस्य भाष्यस्य दोषसंख्या एवं भवेत् bhA0 2 zrI0 5 0 3 vi0 1 rA0 8 श्रीप0 7 बल0 4. ni0 4 ma0 6 / (6) एवं यन पट आचार्या मिलित्वा पाठभेदकारिणस्तेषा विवरणम्भा0rA0ni0ma0zrI0zrI50=383...1 bhA0ni0ma0zrI50va0बल0=306 1 bhA0rA0ni0ma0zrI0 बल0=413 . 1 rA0ni0zrI0zrI50va0बल0=495 1 bhA0rA0ma0zrI50va0bI0=462 1 rA0ni0ma0zrI0 zrI50बल0=313 . 1 646-36 40
Page #263
--------------------------------------------------------------------------
________________ वीपा सरलि. - 261 तेन 5स्म भाप्यम्य दोपस्या पयं स्यात्मा0 4 zrI0 . ya0 3 sla0 5 - - rA0 5 श्रीप0 5 vi0 0 ni0 5 0 5 (8) य प यत्र अष्टी आपाया मिलिया पामफारिणतया पिपरणम्मा0 rA0ni0ma0 pI0 ya0 vi0 यर0 3501 mA0 rA0ma0 dhI0 भीप0 20 vi0 बल 1761 ___.x8-16 भत्र प भाप्यम्य एवं दापसम्या स्यात्मा0 . dhI0 . 0 0 vi0 . rA0 2 श्रीप0 1 यन0 . ni0 1 ma0 2 (9) तथा च यत्र नय आचार्या मिरित्या पाटमदफारिणस्पा विवरणम्मा0 rA0ni0 ma0 zrI0 pI0 40 vi0 पर0-260, 315 24018 तेनान पम्प माप्यम्प वापसत्या पव स्यात्-- mA0 2 ni0. zrI0 . 0 . यल0 . rA0 2 मा . श्रीप0 - vi0 18 ___ अत्र यदि पकस्य पाठमेसन्या निप्यते तदा इत्यमेव फलम् mA0 rA0 ni0 ma0 श्री. श्रीप0 20 vi0 ela0 (3) 5 6 7 30 3 44 15 18 25 (3) 5 5 5 6 138 (4) 3 0 1 4 6 4 26 4 4 3 5 BCCEseee .. &.. wwe e er Singh / '.", 56 45 62 39 , 78 34 33
Page #264
--------------------------------------------------------------------------
________________ * 262 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः) तत्र व्यक्ति अपांत्याळान्ततत्व दोषाय हृति त्वा विभिन्नमख्याळा वोषनिपळे शां यात् तवा यमेव व्यवस्था सत्र मारा रूप सूअष पछी पामेवारी रू , अन्यन सह मिछित्व पामेवारी क . बन्याख्युं che i >> rU . anyatrama , y y parva 2 46 ,, पसत्यान्तात. सन् तथा रामानुनः 6 सूत्रनुं पाणी पावजोरी - 1 , अन सहुं मिस्विई , 22 ,, अन्यद्राम्य , , छे, अन्यत्रिमिक , , , - पर्व 26 , राज्यमंत्याळान्ततः सन , तथा निख्या 23 सूत्रपु पाकी पामेआरी , अन सह मिस्किन्धा पाटमेदारी .. बन्याख्यो , , , अन्यत्रमिक , , >> व 2 33 , अपसंल्यकाळान्ततः सन , हवा पडमेवारी अचैन सल्फ मिकित्व पामेवारी अन्यद्वाख्या छे ... 9 अन्यत्रिम , , " पर्व 2 47 ,, एरपसल्यमाळान्तरोत सनुं , तथा श्रीकण्ठः 3 पाछी पाटमेदारी अर्चन सह मिस्वित्व पामेवारी , 22 , अन्यद्वाख्य , छ , तथा मध्व ज आ 9 क >> 2 ज छ ज ज छे ! अत्रिमि, , एव च 16 अल्पसत्यान्तत सन तथा श्रीपति 44 , पाली पटवारी 6, अन स मिन्धिई पामेआरी के अन्यद्वाख्या , इ >>
Page #265
--------------------------------------------------------------------------
________________ hatIvA sagi 263 che a-kimi saha निआ पढारी जे 5 घर , असंख्यामळान्तर्गत सन , ता - 2 हा पामेवारी मन मिस्टिवा पामेवारी छे , बन्यता बन्याम , 1 " v 2 24 मर्कन्या शाळाना तन , तयाविकानमि 28 , पछी पामेवारो 5 बी. वड मिटिना पाठवी 2 थयो बन्यद्वावी, न ग्वुं बन्यनिमि m n पर्व 26 , बज्यमंत्याळान्तत सजा फेव ra4 की पाठवी मीन स मिनिआ पानेवारी बन्या , इ न 2 ) बन्यनिधि , 6 2 बर्मज्यशाळानत n , रांएत्तु 6 , पगम् बावार्याना विरोधी बाळा मावामां विरोधी 2 लव नवाना कानाणी विरोधी पूर्व ज ?? (पु एज्ययात्मन्नत सन पाठमेदारी अत्र वरि पामे मसाणानतद् होलाय मति, ता 2 बालमतानसात्विआं वाइ मति, ता धाबे ? तपा थीम्बमावे- 26 वा मारामाख्य - 46 , बीपतिमाने- 12 - रामानुनमाखे- 36 , कृममागे- 2 - निनामाने- 2 , विझानमिझुम-22 , माध्यमबे- 47 ,, वक्लेवमाबे- 2 / मन्निआ त्तेइन जमावपेव वोपाज्य सिध्धति । तो वम-धीष्ठ विज्ञान मिक्ष
Page #266
--------------------------------------------------------------------------
________________ 264 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पाद:) nizvArthanAmAnuna-vaDhavamA@t--zrIpatInAmiti पूर्वपूर्वमेन वोद्धन्य एतदर्थम् आचार्याणा नामानुसारेण सूत्रविभागो यथाशकर. 260, 306, 313, 315, 342, 383, 413, 462, 476, 496=10 सूत्रेवु पसंद्यातीतः । भास्करः 38, 47, 49, 57, 69, 169, 179, 180, 185, 160, 163, 241, 266, 276, 293, 268, 266, 302. 313, 317, 322, 323, 332, 333, 337, 338, 345, 361, 362, 375, 382, 360, 362, 363, 365, 433, 448, 446, 452, 465, 468, 488, 501, 536, 551, 554 =46 सूत्रेषु अल्पसंख्यकगणान्तर्गतः । रामानुज. 46, 50, 51, 65, 68, 68, 115, 150, 160, 191, 162, 232, 241, 045, 247, 248, 250, 262, 266, 266, 283, 266, 307, 338, 362, 395, 443, 452, 465, 467, 486, 468, 507, 527, 531, 541 = 36 सूत्रेषु अल्पसंख्यकगणान्तर्गतः । मध्वः 57, 86, 68, 115, 123, 140, 146, 158, 176, 207, 228, 258, 266, 312, 327, 343, 355, 365, 368, 360, 364, 365, 368, 401, 402, 415, 416, 418, 424, 446, 456, 456, 463, 465, 467, 464, 466, 507, 515, 516, 520, 521, 534, 536, 544, 552, 553-47 सूत्रेपु अल्पसंख्यकगणान्तर्गत. / निम्बार्क. 46, 51, 57, 86, 62, 68, 144, 163, 164, 160, 202, 233, 243, 256, 262, 266, 285, 304, 343, 362, 424, 443, 464, 465, 470, 476, 477, 261, 468, 507, 526, 541, 551 = 33 सूत्रेषु अल्पसंख्यकारणान्तर्गत । श्रीकण्ठ. 46, 50, 51, 150, 180, 160, 230, 232, 241, 243, 250, 262, .66, 283, 304, 364, 368, 432, 443 452, 465, 467, 500 ___520, 531, 536 =26 सूत्रषु अल्पसंख्यकगणान्तर्गतः । श्रीपति 15, 42, 62, 82, 84, 86, 90, 61, 65, 101, 108, 106, 115. 117, 118, 116, 120, 130, 143, 150, 166, 170, 180, 160, 213, 214, 222, 250, 262, 266, 283, 286, 288, 268, 301, 302, 307, 308, 323, 335, 338, 342, 362, 364, 365, 366, 4.1, 416, 431, 432, 435, 440, 443, 446, 446, 452, 467,
Page #267
--------------------------------------------------------------------------
________________ वल्लभ - तृतीया सहि'----पमेन् 265 472, 10, 120, 36, 6, पूर्= सूत्रपु अपर्णा वार्पत । -1, 81, 89, 2, 62, 5, 2, 44, 161 20, 28, 29 26, 22 323, 62, 260, 222, 45, 358, 434, 464, 200, 468-25 सूत्रेषु अल्पसंबाळान्तमंत 1 विनानोमा----3, 202, 25, 26, 420, 28, 223, 247, 260, 222, 296 11, 27, 24, 380,320, 2, 40 49, 12, 5, 6, 470, 463, 468, pR0, 53र, पृष्ठ4, 149, 29 सूत्रेवुं anyasattva dravyantava / == is H 581.----5, 57, 6, 78, 86, 26, 28, 302, 26, 24, 42, 3, 60 463, rara7, ra36, 242, 4, 252, 104, 343, 62, 20, 22, 45, 5aa, kpara, 45, 56, mada, 166, 168, 470, 50, pUnDa pU, पृष्ठा, पू'3, पद्म, पूर्त, पूर्व', पण सूत्रेवु अल्पसद्धद्धान्तो पर्थ = समाब सूत्रपानविषये सर्वेम्पोऽप बपोषात् व्यासमतानुसारित्व चिंतु राज्यते । तेना हि तत्त्व तोषण्य विषान्ते स्वाद, तेवा स पाछी p स्मिशेव सूत्रे अपरे विरोधी मति - अन्यत्र नवघु अएपु तेन सद् पाटी पत्यार वा भाषार्थी मितिआ दश्यन्तु, यपा 315 सूत्रे शंकर 342 चुं श्रीपतिना 476 निम्बार्केण 260 306 383 462 313 413 496 # 39 ,, ; l ,, # " स }} 12 t विज्ञानमिन्नुळा rA0 zrI0vi0 va0vi0 यल 0 ni0 zrI0vi0 . . नवु 306 सूत्रे सापा "वं स~" 313 "1 mA0va0vi0 श्रीप0va0vi0 bhA0ma0vi0 "} " वर्ध्व ह्रीदय स पामेव प्रति---- ' क तत्कामात्मा" पाछी अपरेय विरोधी सद् मिक्त्विआ अपोष विरोधी " , 11 m #1 "J 93 12 , } L 31 अन्य पद वि " 11 19 "वाममा " Sha = " 37 E 1 } '
Page #268
--------------------------------------------------------------------------
________________ ल्म्र् ल्ल्ह् 266 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (2यः पादः) 383 सूत्रे शांकरपाठ: 'विद्यायामिव' अन्ये5| पाट. "विद्यायामपि" 413 , "तद्वावा" "तद्वा"---- 462 , , "अपि च" , . "अप" "क्षपयित्वा सम्पचते" "क्षपयित्वाथ "क्षपयित्वाथ सम्पत्स्यते" "मन्त्रवर्णाच" "मन्त्रवर्णात्" "अपि च" "अपि" "अनुमानाभ्याम्" "अनुमानाभावात्" 476 , , "हिकम्" "ऐहिकमपि ___" "अप्रस्तुत" "अप्रस्तुते" .. "अन्याधिष्ठितेपु" , "अन्याधिष्ठिते" तथा च "च-कारवर्जनजन्य. पाठभेद चतुर्यु सूत्रेषु (260, 306, 342, 462) / "अपि-वर्जनजन्यः पाठभेदः 476 सूत्र्। 'इव'-स्थले 'अपि'-अहणे पाठभेदः 383 सूत्र्। 'विभक्तिजन्य. पाठभेद. पटषु सूत्रेषु (313, 315, 342, 413, 496, 476) शब्दभेदजन्यपाठभेद. 313 सूत्रे दृश्यते । अयमेव अधिक्र्न्न्र्च्नाऽर्च्नाज्ञ्य्तोषगुणनिस्टपळानन्तर पामेनोषमुळनिर्णय तथा च दोषसत्याल्पताक्रमेण परिचय. शंकरभाष्ये 10 दोषाः रामानुजभाष्ये 36 पालभभाष्ये 24 , बलदेवभाष्ये श्रीकण्ठमाप्ये 26 , मास्वरमाणे 46 विज्ञानभिक्षुभाष्ये 29 , माध्वभाष्ये 47 निम्बार्क भाष्ये 33 . श्रीपतिभाष्ये 63 . भवन्ति । इदानीं द्रष्टव्यं कस्य केन सह कोशः सम्बन्धः । तद् यथा bhA0 rA0 12 rA0 ma0 19 ni0 va0 18 zrI0 0 5 bhA0 ni0 10 rA0 zrI0 30 ni0 vi0 6 zrI0 10 1 bhA0 ma0 12 rA0 श्रीप0 27 ni0la0 15 zrI0 बल0 12 bhA0 zrI0 11 rA0 va0 12 ma0 zrI0 13 श्रीप0 va0 9 bhA0 zrI50 9 rA0 vi0 8 ma0 श्रीप0 15 श्रीप0 vi0 3 bhA0 va0 9 rA0पल0 17 ma0 va0 16 श्रीप0बल0 11
Page #269
--------------------------------------------------------------------------
________________ तृतीया सरणिपाठमेदफलम् 267 mA0 vi0 6 ni0 ma21 11, ma0, vi0 6 50 vi0 8 bhA0 पल0 10 निमी0- 18 म यह0 17 gha0 चल0 11 rA0ni0 22 ni0 श्रीप0 14 / zrIzrIpa0.24 vi0 gla0 5 अथ यदि मतसाम्याधिक्यामेण पतेपा विन्यास कृत स्यात् तदारा0 zrI0 30 ma0 10 16 bhA0 zrI0 11 - rA0 vi0 8 rA0 श्रीप0 27 ma0 श्रीप0 15 / ni0 ma00-11) 50 vi0 8 zrI0 श्रीप0 24 ni0 यल0 15 श्रीप0 kla0 11 mA0 vi0 6 1 rA0ni0 22 ni0 श्रीप0 14 / 50 वल0 11 ma0 vi0 6 rA0ma0 19 ma0pI0 13 मा ni010 ni0 vi0 6 ni0 zrI0 18 mA0 rA0 12 mA0 वल0 10 zrI0 va065 + ni0 20 18 mA0 ma0 10 bhA0 श्रीप0 9 vi0 'क्ल. 5 rA0 मल0 17 rA0 50 12 mA0 30 9 thI0 vi064 ma0 फल0 / 17 zrI0 बल0 12 धीप0 50 9 श्रीप0vi03 इति। एतेन मतीयते रामानुज-श्रीक-4माप्ययोः 30 सत्यकेषु सूत्रेषु साम्यम् । तथा रामानुम-धीपति-भाप्पयो 27 संख्यकेपु' सूत्रेषु साम्यम् इत्यादि । ततध श्रीकण्ठ यथा रामानुमस्प अनुगामी, श्रीपतिरपि यथा रामानुजस्य अनुसारी,न तथा मपर अपरस्म इति प्रतीयते, एवं च मम्वापक्षया निया रामानुजानुगामीत्यपि बुध्यते । एतेन एतेपा समयोऽपि ज्ञायते । / / / प्रयोगे दोपणानिणयः । ___ दानी द्रय सूत्रकीकरणम् । 42यते च संपतित्राणां मध्ये बहुपु पु मारनामानुजाविमि पृय सूत्रद्रयम् पछीतम् अध्यापि न रवि मावा पतदेकीकरणफल विचारितम् । न वा तदर्य रात्पूर्व किमपि भाचीनप्रमाण प्रदर्शितम् । वाचाने प्राचीनपातीना शोधने परिवर्तन वा प्रवृत्ते पाचनतरप्रमाणम् अपेक्षणीयम्-प्रत्येव उचितम्, तम् नात्र छतम् । यत्र कुत्रचित् कचिदपि भाष्ये deg5तक्षिपयक किमपि मालोचन दृसते, तत्तु सोत्लेक्षित-युक्तिमूलमेव । एतेन अनुमीयते परमविक 'माप्यका संकरमाप्यात् प्राचीनतरमाप्यादिक न हष्टम् । प्याससमतसूत्रपादीनां विनिर्णय व्यासानुमोदितपारस्य मामा, न तु मान्यता स्योहाविन-युक्ति-तकाबीना, तर्काप्रतिधानात् । अतोऽपिसूत्रकी फरणे, अधिकमायता समतिरेव प्यासानुमोदित प्रमाणत्वेन गृहीतम् । ये स्खल अत्र भरपसत्यालान्तर्गता भाचार्या, तेषां सत्र दोष एवं सात इत्येव "मन्तव्यम् । एतदमिका सरणि अत्र निरच्यते तत सर्व शातम्यं स्पष्ट मविप्मति । IFFTP ञि
Page #270
--------------------------------------------------------------------------
________________ वल्लभः rA0 zrI0 वितुर्थी सरळ suutrsyyogprdrshnpraa| (1 a0 1 pA0) 2 / जन्माधस्य यतः । रा' शास्त्रयोनित्तात् (1 a0 3 pA0) 3166 नानुमानमतच्छन्दात् - / 467 प्राणभृच (2 a0 1 pA0) 17151 असयपदेशान्नेति चेन्न धर्मान्तरणवाक्यशेषात् । 18 / 152 युक्तः शब्दान्तराच्च rA0ni0 zrI0 35 / 169 न कर्माविभागादिति चेन्नानादित्वात् । 36 / 170 उपपद्यते चाप्युपलभ्यते च rA0 ni0 zrI0+zrI50 (2 a0 250) 1 / 172 रचनानुपपत्तेश्च नानुमानम् । 2 / 173 प्रवृत्तेश्च rA0 zrI0 zrI50 (2 a0 3 pA0) 3219 गौण्यसम्भवात् । 4 / 220 शब्दाच rA0ni0 zrI0 श्रीप0 बल0 26242 व्यतिरेको गन्धवत् । 27 / 243 तथा च दर्शयति । rA0 ma0 श्रीप0+ni0 zrI0 बल0 34 / 251 विहारोपदेशात् । 35 / 252 उपादानात् . rA0 zrI0 श्रीप0 ( 2 a0 4 pA0) 2 / 271 गोण्यसम्भवात् । 3 / 272 तत्प्राक्श्रुतेश्च rA0 zrI0 श्रीप0 5 / 274 सप्तगतेविशेषितत्वाच्च । 6 / 275 हस्तादयस्तु स्थितेऽतो नैवम् । 14 / 283 ज्योतिराद्यधिष्टानं तु तदा मननात् 15/284 प्राणवता शब्दात rA0 zrI0 श्रीप0
Page #271
--------------------------------------------------------------------------
________________ bhA0 पतु सरणि-मस्ययोगमदर्शनपरा 28ra87 मेवश्रुते ? 19 / 288 लक्षण्याचा rA0ni0 श्री+श्रीप0 (3102 pA0) 20338 वृद्धिहासमाक्यमन्तावादुमयसामास्यादेवम् । 211339 पनाच . rA0+zrI0 (3 bha0 3 pA0) 35/394 मन्तरा भूतमामक्त पात्मन । bhA0+rA0 zrI0 श्रीप0 36395 मन्यया मेवानुपपरेरिति चनोपदेशान्तरवत् +ni0 17406 विधेय तु निरिणात् । 480407 दर्शनाच rA0ni0 श्री. श्रीप0 (350 4 pA0) 231558 पारिसपार्या इति चेन्न विशक्तिपात ) 251449 तथा पाक्योपान्धात् (4 bha0 2 pA0) 12 // 508 प्रतिपेधादिति चेन्न शारीरात् । 13 / 509 स्पष्टो केनाम् S mA0 rA0ni0 zrI0 श्रीप0 एव च यदि मामसत्यानुसारेण सूत्राणां विभाग कियते तवा--- (1) mA0 448+449 rA0pI0 श्रीप0 172+173 श्रीप0 274+275 (1) rA0ni0 pI0 श्रीप0 169+170 2+3 287+288 . (2) rA0pI0 66+67 406+407 ___ 338+339 (5) bhA0rA0ni0pI0 श्रीप0 508+509 - ( 3 ) rA0ni0pI0 151+152 394+395 rA0pI0पीप0 251+250 rA0ni0pI0पीपल 119+120 , 271+272 (6) rA0ni0ma0pI0 श्रीप0 र 283+284 kla0 242+243 तत्रापि एकस्मिन् स्थले यत्र पट् आचार्या सूत्रकीकरणे पक्षपातिन. मपन्ति, तत्र समें आचार्या सूत्रपाठविपये न अभिमन्नमत्वलम्भिन । तत्र ते द्विधा विमक्ता जाता । एकस्मिन् पक्षे rA0 ma0 श्रीप0 इति प्रय आचार्या, मन्यस्मिन् पझे ni0 zrI0 पल0 इति श्य भाचा सूत्रपाठविपये विरोष चा । एवं च यत्र पट् भाचार्या सूत्रद्वयकीकरणे अमि
Page #272
--------------------------------------------------------------------------
________________ भास्कर 270 याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः, लापिण. तत्र ते अधिकसंख्यकाः अभवन् । तेन शंकरः, भास्करः, वल्लभविज्ञानभिक्षुश्च अल्पसंख्यका सन्तः सूत्रद्वयकीकरणे विरोधिन इत्येव दृश्यते । एतेषां za0 bhA0va0 vi0 नाम आचार्याणा मध्ये शकर: भास्करश्च अन्येभ्यः सर्वेभ्य. प्राचीनौ । सूत्रद्वययोगाभिलाषिणोऽपि अपशिष्टा भाचार्या न प्राचीनतर प्रमाणं प्रदर्शयामासु । अतः एतेन अल्पसंख्यकानाम् आचार्याणा शंकर-भास्कर-वल्लभ-विज्ञानभिक्षूणा दोष. न गुरुत्वाय करप्यते । ततश्च भास्करः 394, 448, 508 इति त्रिषु सूत्र5 सूत्रययोगपक्षपाती, तेन स दोषी भवति, 242 सूत्रे योगविरोधित्वात् अल्पसंख्यकगणान्तर्गतः सन् पुनरेव दोषी भवति । रामानुजश्च 66, 151 169 172 219 242.251 271 283 287 338 394 406 508 इति 14 सूत्रेषु तथा । मध्वस्तु-- 242 सूत्रे एवं तथा । निम्बार्कश्च 151 169 219 242 287 394 406 508 इति 8 सूत्रेषु तथा । श्रीकण्ठस्तु 66 151 169 172 219 242 251 271 283 287 338 394 406 508 इति 14 ' सूत्रषु तथा । श्रीपतिश्च--169 172 219 242 251 271 274 283 287 394 406 508 इति 12 सूत्रेषु तथा । वल्लभश्च 2 सूत्रे, तेन एकस्मिन् स्थले एव तथा. परन्तु 242 सूत्रे योगविरोधित्वात् अल्पसत्यकान्तर्गतः सन् दोस्सी। विज्ञानभिक्षुस्तु न कुत्रापि सूत्रद्वयर कीकृतवान् । परन्तु 242 सूत्रे अल्पसंख्यकान्तर्गतत्वात् सूत्रद्वययोगविरोधी सन् दोषी । बलदेवः पुन-~-219, 242, सूत्रयोः सूत्र्द्व्य्योग्प्क्स्स्पाती। शंकरस्तु 242 सूत्रे योगविरोधित्वात् अल्पसख्यकगणान्तर्गत. सन् दोषी भ्व्ति। एवं च- - भास्कर 4 स्थलेषु दोषी, तल (3 स्थलेषु योगजन्य, पल्लम 2 स्थलयो दोषी तत्र-- 1 स्थले तद्विरोधजन्यः) (1 स्थले योगजन्य,1स्थले तद्विरोधजन्यः,) श्रीपति. 12 स्थले टोपी, बलदेव 2 स्थलयो त्तोपी। रामानुज 14 स्थलेषु दोपी विज्ञानभिक्षुः 1 स्थले दोपी, योगविरोधजन्य' मध्वः 1 स्थले , श्रीकण्ठः 14 स्थलेषु टोपी निम्बार्क 8 स्थले5 , शकरोऽपि 1 स्थले दोषी, योगविरोधजन्यः ।
Page #273
--------------------------------------------------------------------------
________________ वार्थी सर थोमर्थना 271 अत्र शकर, मास्कर, यस्लम, विधानमिसुध एते चत्वार ,माचार्या 242 सूत्रे अल्पसंन्यदलान्तर्गतत्वात् सूययोगविरोधिपाच दोपिण, अन्ये सर्वे सूत्रमयोगजन्यदोपिण इति विष । इदानी द्रव्य फस्य फेन सह को सम्बन्ध, तद्यथा-- mA0 rA0 2 rA0 ma0 1 ni0 zrI0 8 mA0ni0 2 rA0 zro0 11 ni0 श्रीप0 7 mA0 zrI0 2 rA0 thI0 11 ni0 वल0 2 bhA0 श्रीप0 2 rA0 वर02 ma0 श्री. 1 rA0ni0 8 ni0ma0 1 ma0 श्रीप0 1 ma0 चल0 1 zrI0 पल0 2 zrI0 पीप0 12 श्रीप0वल0 2 अय यदि संस्थापिक्यामेण विन्यम्मते सदा इस्थम् --- rA0 zrI0 15 mA0 ni0 2 rA0 ma0 1 zrI0 पीप0 12 mA0 dhI0 2 ni0 ma0 1 rA0 श्रीप0 11 mA0 श्रीप0 2 ma0 zrI0 1 rA0 ni0 8 rA0 पल0 2 ma0 श्रीप0 1 ni0 pI0 8 ni0 पल0 2 ma0 यल0 1 ni0 श्रीप0 7 श्री. वल0 2 mA0 rA0 2 ___ एतेन मतीयते मोकळ यथा रामानुगानुगामी, श्रीपतिथ यथा तस्यैवानुसारी, तथा श्रीपति यया श्रीकण्ठम्य अनुगामी न तथा अन्य मन्येपाम् । एवं निम्मा-श्री- धीपतीना मध्ये निवार्फ यथा रामानुमानुगामी, श्रीकपट तथैव निम्माफीनुगामी इति । एतेन पतेवाबु बालिवछोडपि निर्गतु रायते । विमागे दोपणनिर्णयः । इदानी इटब्य सूत्रविभागकरणफलम् । तत्र संरपतिआना सूत्राणा पना, बहुभि माप्यार द्विघा तम् । अत्र यदि मल्पसंपरगणा-अलद् दोपाम मवेस्, तदा विपयेऽस्मिन् कस्य फति दोपा निणेतु शक्यन्ते । एतदर्यम् मादी येआ सूत्राणा विभाग', येन भाष्यकारण कृतः, समानार्थम् एका सरणि मधस्तात् संप्यते । तद् यथा -
Page #274
--------------------------------------------------------------------------
________________ पञ्चगी सरणिः suutrvibhaagprdrshnpraa| ( 1 a03 pA0) 113 35 / 98 क्षत्रियत्वगतश्चोत्तरत्र चैत्ररथेन लिंगात् ( क्षत्रियत्वावगतेश्च (rA0 ) क्षत्रियत्वगतेश्च ( zrI0 ) / उत्तरत्र चैत्ररथेन लिंगात् (rA0 zrI0 ) , 38101 श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च (श्रवणाध्ययनार्थप्रतिवात् (rA0 ni0 zrI0) स्मृतेश्च ( rA0 ni0 zrI0 ) (1 a0 pA0 4) 114 5 / 111 वदतीति चेन्न प्राजो हि प्रकरणात्--- (वदतीति चेन्न प्राज्ञो हि (ma0 ) / प्रकरणात् (ma0 ) , 26 / 132 आत्मकृतः परिणामात् (आत्मकृतेः (rA0 zrI0 ) परिणामात् ( rA0 zrI0 ) '2 / 1 11 / 145 तकीप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसंग--- . (तर्काप्रतिष्ठानादिति ( rA0 zrI0 ) / अन्यथानुमेयमिति चेदेवमप्यनिक्षिप्रसंग. (rA0 zrI0 ) 2 / 3 6 / 222 प्रतिज्ञाहानिरव्यतिरेकाच्छन्देभ्य ---- प्रतिज्ञाहानित्यतिरेकात् (rA0 zrI0 ) 1 शब्देभ्यः ( rA0 zro0) ,, 12 / 228 पृथिव्यधिकारपशब्दान्तरेभ्यः---- पृथिवी (rA0 ni0 zrI0 ) अधिकाररूपशब्दान्तरेभ्य. ( rA0 ni0 zrI0) . 361 8 / 299 कृतात्ययेऽनुशयवान् दृस्मृतिभ्यां यथेतमनेव च--- कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ( ma0 पल0 ) / यथेतमनेव च ( ma0 वल0)
Page #275
--------------------------------------------------------------------------
________________ पश्चमी सण-स्त्र विभागमदर्शनपरा, 273 ___3 / 2 25/343 मकाथाविवाशेप माराम फर्मण्यभ्यासात प्रकाशदिवाशेप्यम् ( ma0 पल0) 1 प्रकाराश्य कर्मण्यम्मासात् (ma0 चल0 ) ___33 3362 स्वाध्यायस्म तयात्वेन हि समाचारेऽपिकाराच सवय तनियम स्वाध्यायस्य तयावेन हि समाचारेऽधिकाराच ( ma0 बल0) सिवध तनियम ( ma0 चल0) 1, 50409 अनुसन्धादिम्य प्रशान्तरपृयक्पपद् दृष्टश्च तदुफम् अनुबन्धादिम्य (ma0 पल0) मनान्तरस्यपवर व तदुक्तम् ( ma0 यल0) 45 17/550 जगल्यापारपज प्रकरणादसनिहितत्वाच-- (नगदव्यापारपर्जम् ma0) प्रकरणादसन्निहितत्वाध (ma0) मत्र ma0 111, 550 इति सूद्धये सूत्रविमागपक्षपाती । rA0 zrI0 98, 132, 145, 222 सूत्रेषु सूत्रविमानपक्षपातिनी । ma0 पल0 299, 343,362, 409 , , , rA0ni0zrI0 101, 228 इति सञ्चये सत्रविमागपक्षपातिन । . तेन सर्वे सूत्रविमा कारण भाचार्या अल्पसंख्यफदलान्तर्गत पातोपि भवन्ति । तत्रापि - रामानुज 98,101, 132,145,222,228 इति पटसु स्थलेपुसूत्रविमानपक्षपाती । श्रीक 98,101,132,115,222, 228 इति पसु स्यले सूत्र्विमाग्प्क्स्स्पाती। निमार्फ-101, 228 इति द्वयो स्थल्यो सूत्रविमानपक्षपाती । / मध्व -111, 299,343,362,109,550 इति पस्नु स्यलेषु सूत्रविमागपक्षपाती । पलदेव-299, 343, 362, 409 इति चतु' स्थलेषु सूत्र्विमाग्प्क्स्स्पाती। / तेन सफर, मास्कर, श्रीपति वल्लम , विज्ञ नभिक्षुश्च एते पञ्च अधिकसंख्यफदलान्तर्गतत्वात दोपवनिता भवन्ति । तेनरामानुज -6 स्थलेषु निमार्फ-2 स्थलयो पलदे5 ---4 स्थलेषु दोषी भवति । zrI54-6 , मध्य-6 स्थलेषु 'दानी द्रव्य कस्य केन सह कोश समन्ध इति, तद् यथा rA0 mI0 6, ma0 वल0 4, rA0 ni0 2, ni0mI0 2 स्मलेपु मिलिती। . तेन श्रीकण्ठ, यमा रामानुजपक्षपाती परदेवध यथा मध्यस्य न तथा अन्योऽन्येपाम् ।
Page #276
--------------------------------------------------------------------------
________________ 274 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) __ अतिरिक्तसूत्रग्रहणे दोषणनिर्णयः । इदानीं द्रष्टव्यम् अतिरिक्तसूत्रग्रहणफलम् । दृश्यते च बहूनि सूत्राणि रामानुजादिमि. अतिरिक्तत्वेन सन्निवेशितानि । तत्रापि तैः न प्रमाणत्वेन प्राचीनतरमाप्यादीनि उद्धृतानि उल्लिखितानि वा । दृश्यते च प्रायेण एतानि अतिरिक्तसूत्राणि शंकरभाष्यान्तर्गत-वाक्यविशेषा एव । वस्तुतस्तु सम्प्रदायोपदेशम् अन्तरेण बुद्धिबलेन सूत्रार्थनिर्णये प्रवृत्ते सति, एवमेव सम्भाव्यते । यतः भाष्यलक्षणमेव "सूत्रार्थोवण्यते यत्र वाक्य. सूत्रानुसारिभिः। स्वपदानि च vaya'nte भाष्यं भाप्यविदो विदुः" ॥ इति । तेन सूत्रानुरूपेण वाक्येन यत्र भाष्यं रचितम्, तच स्ववाक्यं यत्र व्याख्यातमपि मागता, तत्र स्ववृद्धिवन अश्वोपवेशन सूत्रार्थनिर्णये प्रवृत्तो, माव्यवाक्यमरि सूत्रत्वेन गृहीतम् इत्येव सम्भवति । एतदेव अतिरिक्तसूत्रत्वं शाकरभाष्यपालोचनेन अवगम्यते । स्थादेतत्, अधुना कानि तानि अतिरिक्तसूत्राणि इत्येव आलोचनीयम् । षष्ठी सरणिः atiriktsuutrprdrshnpraa| 1 / 1 ( 8क,) प्रतिज्ञाविरोधात् rA0ni0 zrI0 श्रीप0 22 (15क, 46-47) अत एव च स ब्रह्म rA0 ni0 zrI0 अत एव च तद् ब्रह्म अत एव सनम , (23क, 54-55) प्रकरणात् बल0 2 / 1 (4क, 138-139) दृश्यते तु 222 (34क, 205-206 ) शरीराणाञ्चानवस्थितपरिमाणत्वात् 2 / 3 (12क, 228-229) पृथिवी rA0 ni0 , (18क, 234-235) युक्तश्च 2 / 4 (2क, 271-272 ) प्रतिज्ञानुरोधाच 3 / 1 (21क, 312-313 ) स्मरणाच . 3 / 2 ( 31क, 349-350 ) दर्शनात् 3 / 4 (16क, 441-442 ) कामकारण चैक 4 / 2 (19क, 515-516 ) यावदेहभावित्वादर्शयति च 4 / 3 (3क, 520-521) वरुणाचाधीन्द्र-प्रजापती ma0 श्रीप0
Page #277
--------------------------------------------------------------------------
________________ or पठी सरणि-अतिरिकसूत्रमदर्शनपरा 275 एवं च श्रीप0 205 सूत्रात्पर, चल0 54 सूत्रापर, vi0 441 सूत्रात्पर, 20 520 सूत्रात्पर, ma0 138, 234, 271, 312, 349, 515 सम्म परं, 10 स्यले5 अतिरिक्त पठितवान् । rA0ni0 zrI0 46, 228 सूत्राम्या परं 2 स्यलयो अतिरिकसूत्र पठितवन्त' rA0ni0 श्री. श्रीप0 8 सूत्रात्पर 1 स्यले तेन रामानुज -8 क, 46-47, 228-229 इति 3 स्थलेष अतिरिकपूर्व गृहपान् निवा-8'क, 46-47, 228-229 , 3 स्थलेषु , श्रीकण्ठ-8 क, 46-47, 228-219 , 3 स्पले' , श्रीपति-8 फ, 205 206 , 2 स्पलयो । मध्व-138-139,234 235,271-272 312-313,349350,515-516 यल्लम-520-521 1 स्थले , विजानमिक्षु-141-412 पलदेव-54-55 अत्र अप्ट भाचार्या अल्पस्यदलान्तर्गत सन्त दोपमागिन समता , तद् यभा रामानुज 3 स्पलेषु दोपी मध्य 6 स्थलेषु दोपी निम्बार्फ 3 , , वल्लम 1 स्थले , श्रीक- 3 , , विज्ञानभिक्षु 1 , , भीपति 2 स्यलयो पलदेव 1, तेन अतिरिकसूत्रमाणे केवल शंकर-भास्करी न दीपमागिनी श्यते । अपरे सर्वे दोपिण इति प्रतिमाति । - इदानी नए कस्य केन सह कीश सम्बन्ध इति, तद् यथा-- / rA0ni0 3 ni0 pI0 3 ni0 श्रीप0 1 rA0 zrI0 3 rA0श्रीप0 1 zrI0 श्रीप0 1 एतेन प्रतीयते मया निपार्क रामानुजानुगामी तथा श्रीकण्ठोऽपि, पुनः तभैव श्रीका, निम्माकानुगामी इति । सूभपने दोप्गुन्न्निर्न्न्य्ः। इदानी एक स्त्रपर्जनपलम् । दृश्यते च मास्करादिमि आचार्य shkrptthitsutrANi पत्यिरुनि. बापि न मानीनत्तमभाआनि बद्धितानि वर्निंतस्राणि यशा- n n ar तीयते यया नि. rA0बीप
Page #278
--------------------------------------------------------------------------
________________ bhA0 ,, bhA0 , " bhA0 , 5 सप्तमी सरणिः suutrvrjnprdrshnp|| 211 6 / 140 दृश्यते तु 50 माळे वर्जित 212 45 / 216 विप्रतिषेधाच्च 3 / 1 27/318 योनेः शरीरम् 3 / 2 32 ॥ 350 सामान्यात् तु , 341352 स्थानविशेषात् प्रकाशादिवत् 3 / 4 221447 भावशब्दाच va0 , , , 421467 उपपूर्वमपि त्वेके भावमशनवत् तदुक्तम् । , 461471 श्रुतेश्व , bhA0rA0ma0ni0zrI0 ,, , 4 / 3 5 / 522 उभयव्यामोहात् तसिद्ध. , bhA0 rA0 ni0 zrI0 , , अत्र ma0 140,350 इति सूत्रद्वयं, bhA0 216,318,352,437 इति सूत्राणि, va0 447 सूत्रम् एवम् एफैक. आचार्यः 7 स्थलेषु पूर्वगृहीतसूत्रं परित्यक्तवान् । bhA0 rA0 ni0 zrI0 4 आचार्याः 522 सूत्र, अतः 1 स्थले गृहीतसूत्र परित्यक्तवन्तः । bhA0rA0ma0ni0zrI0 5 , 471 ,, , 1 , , , / bhA0 , भास्करः 216,318,352,467, निम्बार्कः 471,522 iti2 स्थलयोः । 471, 522 इति 6 स्थलेषु श्रीकण्ठ: -471,522 , 2 , रामानुज - 471,522 इतिद्वयोः स्थलयोः वल्लभः 447 ,1 स्थले-- मध्वः 140, 350,471 इति 3 स्थलेषु प्राचीनः गृहीताना सूत्राणा वर्जनं कृतवान् । तेन अल्पसंख्यकगणान्तर्गतत्वात् रामानुज. 2 स्थलयोः । निम्बार्क: 2 स्थलयोः । वल्लभः 1 स्थले मध्वःः 3 स्थलेषु श्रीकण्ठ. 2 स्थलयो. भास्कर.-4 स्थलेषु दोषी भवति । अत्र भास्करः 471 सूत्र, rA0 ma0 ni0 zrI0 इति चतुर्भि' आचार्य. सह मिलित दृश्यते । तेन अत्र स समसंख्यकगणान्तर्गत. सन् न दोपमा भवति । किन्तु अन्येषु सूत्रेषु अल्पसंख्यकदलान्तर्गत सन् स चतुर्पु स्थलेषु दोपप्रस्त. जात इति विशेष. /
Page #279
--------------------------------------------------------------------------
________________ 277 भएमी सरणि प्रामविपर्यय मदनपस इदानी द्रव्य फस्म केन सह की सम्बन्ध इति, तद् यथा-', mA0 rA0 2 स्थलमो rA0ni0 2 स्थर पो mA0ma0 1 स्थले ma0 zrI0 1 स्थले mA0ni0 2 , rA0 श्री. 2, rA0 ma0 1 , मिलिती । mA0 zrI0 2 , ni0 pI0 2, ni0ma0 1 / गतेन रामानुज, निम्बा, श्री मारानुगामिन, निया श्री रामातुजानुगामीतिर्स्ते। सूत्रमपविपर्यये दोपणनिर्णय । मना द्रव्य-गाय प्रम-विपर्ययलम् । हत्यते च फिरपस्तिस्कमस्य चतुर्प इयर अपर पापा स्यतिम स्न, वापि प्राचीनतममाण न मम् । तद् यथा-- अष्टमी सरणिः कवि पर्यानपरा शकरपाठ रा मनपाठ भन विलक्षणत्पादस्प तथा न दानात् न विलक्ष गत्वादस्य तया च सध्दास् छे मिनिपातु विरोपानुमतिगाम छे ते तु 6 / त्यते तु 6 / अभिमानियपदेमस्तु विकोपानुगतिभ्याम् 7) असदिति चेन प्रतिषेधमान्यात् 7सतेच 8. सिक्रिति सेन प्रतिषमात्वा] 21 / rA0 श्री. श्रीप0 पाठ 5 / अन्यत्रामावाय न तृणादिवत् 4) पत्रामापाचन तृणादिवत् Kaa बन्युमेडमावाव 5/पुरुषारमवदिति चेपमापि - / 7 पुरुषारमादिति पयामि 6 / अगित्वानुपध - 8 अंबिन्दानुपपरोण ग अन्ययानुमिती () साझिलियोन 2 बन्ययानुमिती क#इवियोमव 8 मम्युमेम्बर्मामावाव 1. विप्रतिभावासमञ्जसम् । 2 विमतिपवाघासमास शकरपाठ 29 / न भावोऽनुपलव्धे - 3 क्षणिकपाच 30 / सर्वभानुपपत्रोध .. 32 ॥ सर्वयानुपपसेच 31 / क्षणिकपाध 33 ॥ कस्मितसमपात 32 ॥ कस्मिनसम्मेवात् शकरपाठा 22 श्रीपतिपाठ 30 ॥ न भावो
Page #280
--------------------------------------------------------------------------
________________ 278 रांतपाः 28. विआरोपदेशात् 351 उपादानात् रांदराः । मयव्यामोहाऽसनुं द्दा वैद्युतेनेव tataOdbhuta न्याससम्मत-प्रव्रतंत्रमां निणएण्य! ( रथ: पाओ ) } 7पांनानाव्. विहारोपवेश्च 26 / व्यवेगष यिआया~ वेन्निर्देशविपर्यय रूप । रओण्श्री. व्यषवेशाष यिआया न 23 | श्रीप0 } श्वेतु निर्देशविषध्येय कार राराऽक रारारजी मान. मन्ति । तेन } अत्र मळ्युं. रामानुन. श्रीष्ठ श्रीपतिश्र्व सर्वे अल्पसंच-द्वान्त तत्वान्ढोळ रामानुज्ञ. r अन्त्योओंपी. ॥ट-7 म्य z थळे टोपी, सोंधर्वांगना मन्ति ! रार nirgalita oN श्री श्रीव0-पा 24 | राश्री 22 ! श्रीर्0 21 '']~~~ चे C ]ल्लो श्रीपतिपाठः । वैद्युतेनैव ततप्तश्रुते 6 / समयव्यामोहात्तसिद्धे राराष्ट काराक J अरे षट् आखा। गार, मार निम्ना, श्रीति, विज्ञानमिक्षु, वरुदेवश्र्व तेन राराख राराष्ट राराक रारार् 0 डनाना प्रत्यम् बन्ने वच्चे जैन सद् बींदग. सम्बन्ध, इति, तेनुं चा 10 श्री. रारा सूत्र, शश्रीवराराइ मृत्रे, श्रीश्रीव रारा त्रे, O ॥ र राराष्ट रारारज बेनमनो बनो एनो ! तेने न श्रीकण्ठ 2 स्थलयोपी श्रीपतिः ज स्थळेपु ओपी मति । 11 . 2 थल्यो मिलिली "" 22
Page #281
--------------------------------------------------------------------------
________________ हसते इदानी यदि अभिकरणरचनानियमनिरपक्षाधिकरणरचना-सूनपाटसूत्रयोग सूत्रविभागसूत्रप्रणन्सूनवर्जन-सूत्रकमपिपर्ययजन्यन्दोपगुणानां समाहार मित्येत तदा इत्यमेव फलं to mA0 Po mi0 gong ya0 Si0 वट0 अपि मधि करण- करम मार याम् नापाम् 1 " d 23 । 36 | 14 / 6 3 43 33 32 74 106 47 1 zrI0 12 16 28 26 14 6 थोप0 10 6 16 62 11 16 12 द्वितीयपादसमालोचनम् । द्वितीयपादसमालोचनम् । 1 13 10 10 11 45 4 4 सम्मेद सूत्र सूत्र सूत्र सूत्र सत्र पारे योगे विभागा मदणे pajane 46 30 76 24 2 ? 29 1 d d ' "" d V 41 2 s Ww 6 ar ar 3 6 a 4 2 सूत्र पिप पये 2 h . ' "" हि दोषाः 24 65 दी 61 170 81 279 षे 104 31 44 G 170 3 161 | 157 316 / 355 | 58 20 20 | 14 19 | 795 त्र विज्ञानमिक्षु-मो जमाव्यो. अधितणावनाऽपनानएतुना नचिंतम्। तयो मुद्रितमन्ये अधिकरणनिर्देशस्य मसाधितत्वात् तेन अधिकरणरचनाविषयक विचार मष्टसु माल्येउ कृत, पाठमेवादि विचारस्तु वासु माप्येषु कृत इति विवेक । एव च अन मायामध्ये दोन संख्याधिक्यकम इत्यम् C 1 सकरमाप्ये 24 दोपा', श्रीकण्ठमाप्ये 81 दोपा, निम्बार्कमाप्ये 91 दोपा, वलममाच्ये 103 दोपा, मास्कर 65 रामानु 86 श्रीपति 98 मामेव अत्र वोपात, मालमत निर्दे मति । मध्व "" 37 "" तेन 5 <1 } " | तत. भास्करा
Page #282
--------------------------------------------------------------------------
________________ 280 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) दीनामिति यथायथं बोद्धव्यम् । एतद् एव अधिकरणरचना नियम निरपेक्ष निर्णय फलम्, नियमसापेक्षनिर्णयफलं तु एतद् ग्रन्थस्य तृतीये पादे प्रदर्शनीयम् । इदानीं द्रष्टव्यं प्रागुक्तेषु सप्तसु विषयेपु कस्य केन सह कीदृशो नेदिष्ठो दूरस्थो वा सम्बन्धः इति । अधिकरण रचना रचनायाम् भाष्य नामानि zaM0 bhA0 zaM0 10 za0 ni0 zaM0 ma0 zaM0 zrI0 zaM0 श्रीप zaM0 va0 bhA0 rA0 bhA0ni0 25 2 2 11 ओव् ओव् 3 10 2 1 11 11 bhA0 ma0 bhA0 zrI0 bhA0 श्रीप bhA0 va0 bhA0vi0 bhA0बल0 rA0 ni0 rA0 ma0 7 rA0 zrI0 V सूत्र- सूत्र- सूत्र- सूत्र- पाठे योगे विभागे ग्रहणे } 12 10 12 11 w 10 24 22 19 11 30 rA0श्रीप0 16 27 rA0va0 11 12 r W " 1 14 30 ओव् 11 m 1 सन्न । सूत्रक्रम वर्जने विपर्यये Y समष्टि 25 2 z 11 w no no 11 3 0 1 2 10 18 15 24 26 14 18 6 10 61 28 68 60 23 1
Page #283
--------------------------------------------------------------------------
Page #284
--------------------------------------------------------------------------
________________ 282 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) अथ यदि एतेषां दोषाणा सख्यानुक्रमेण विन्यासः कृतः स्यात्, तदा- bhA0 zrI0 26 15 za0 bhA0 25 bhA0 ma0 ma0 zrI50 rA0va0 ma0 बल0 rA0 बल0 zrI50 ca0 bhA0 rA0 rA0 zrI0 68 rA0 ni0 61 rA0 श्रीप0 60 ni0 zrI0 48 ma0 va0 47 zrI0 श्रीप0 46 ni0 श्रीप0 38 38 ni0 va0 rA0 ma0 28 ni0 ma0 ma0 zro0 27 2 / पाठ 3 / सूत्रद्वययोगे 4 / सूत्रविभागे भास्करे 65 रामानुजे 86 निम्बार्क 91 33 39 24 24 "" 23 22 20 33 20 18 bhA0 ni0 zrI0 चल0 bhA0 श्रीप0 श्रीप 0 0 चल0 zrI0 va0 zaM0 ma0 zaM0 zrI0 bhA0 ca0 18 bhA0 चल0 26 ni0 चल0 18 rA0 vi0 तेन श्रीकण्ठ सर्वेभ्य. रामानुजानुगामी, तत निम्बार्क: रामानुजानुगामी, तत. श्रीपतिः रामानुज्ञानु आमीति दश्यते । वन्-गशिष्ट voddhatyam ti ! layapa ASArthILA सम्बनिर्णये एकः पन्थाः । एतेन निम्बार्क-श्रीकण्ठ- श्रीपतीना रामानुजपरभविकत्वमपि अनुमातु शक्यते । एवं च दशानाम् आचार्याणाम् एकैकस्य 1 / अधिकरणरचनाऽरचनयो. अल्पसंख्यकगणान्तर्गतत्वात खा अतिरिओसूत्रश्रो । श्रृहीतसूत्रवर्गने 7) सूत्रक्रमविपर्यये चेति va0 वल0 zaM0 va0 15 14 13 12 11 11 11 10 10 एतेषु सप्तसु विषयेषु कति दोषाः भवन्ति, ते च शंकरे 24 दोषाः श्रीकण्ठे 81 दोषा श्रीपतौ 99 वल्लभे 104 विज्ञानमिक्षौ 31 ववेवे 44 मध्ये 170 भवन्ति । तत्रापि दोषसंख्यायाः अल्पाधिक्यतुलनाया कृताया दृश्यते शंकरे 24 दोषाः, अपरेषा सर्वेषां दोषाधिक्यम् इति । तेन शकर. यथा व्यासमतानुसारी नापरे तथा । अतः शाकरभाष्यं यथा व्याससम्मत न तथा अन्यानि भाष्याणि भवन्ति इति अवगन्तुं शक्यते । एतच सूत्रार्थविचार विनैव अधिकसख्यक भाष्यकाराणा सम्मतिक्रमेण निरूपितम् । न तु 8 va0 vi0 ni0vi0 6 bhA0vi0 6 6 8 ma0 vi0 vi0 10 वल0 zrI0 vi0 4 श्रीप0vi0 3 za0 zrI50 3 zaM0 rA0 2 jaM0 ni0 2 " " 22 "
Page #285
--------------------------------------------------------------------------
________________ के वियपासमानो वन , 282 मधिरूवानियावियाणाना तत् निहाळता अने कां त नियम बाविज्य विषायाम, पिनायो मेली माळा विख्यालमतानुसारी तिआ अक निरूपणे प्रत, तपु मापतसंतवि, तत् तु चूदशा चूदी शा दक्ति पोतध्यम् । वस्तुततु सत्र वो निर्णय छत, सोडपि माळानो पावोपनिये न स च विसुमति 3 मायत्वे मळी 14, यत प्राचीनावीनयोमो मतियाक्यमेव मंत्र विवा-मानवहत्वेन गृहीतम् ! समापिनो सविघातिवक्कीनो समाछीनानां मळे विषयविरोष समितियादमेन प्रमाणन बळीय, न तुं प्राचीनानीनोर्मष्य सर्वमिन विषवे तथा मविनुभूति! कवीना नियन मीनानी दयावा मथति, बतक्त मा~ मावीनानो मतलाप कावनाना" बनशरणे पा तेने योग्ये सम्मतिमाइन्स्पेहपन्य अन्न अने हत. वन प्रस्तानियाय अरु ने व्यापमानिळये सख्य न्या में तेने समावना म्पिमात्र विज्ञापवितुं शाता तेन शंकरे छे रोष प्रवृति, मास्पवितीनो मतविपिताव, मारे जे 17 होप डपस्थापिता रामानुनावीनां मतक्षख्यात, तत्सर्व कर्या वाने कापीमतदूषण, कवीनर प्रमाणे विने, तेनाए निर्जीव चयाना कृति । न कम माबर मिथ्यासमतानुवर्ती व्यासमतसब्रिण वा चेव ज्ञात शक्यते, न तारा होढ्याया सत्यत्वम् मझान्तत्व . तयापि असिम्पत्या रमतवैव व्यासमतानुं वुइं ध्याममतषिर्व आ आ यानितया बन्यतानुं फ्लेव सिध्यता वधारव्यात्माने वोवाळामु मज्यापानिय थका शमावत अने विश्वासखतपावार्य अने ति वार्थ व पावमति, बनवा पावलंत्या अविळार्य नियख्यते, तद् अषिगान वार्य निरूपळीय रि पर्वे बाय 34 त्र विव ज्यवतिषने-अधिळवनानिमार न प्रयोनना पत्त बाधीन बषिरळार्य, तपीना पावा । तेने पार्वेन (वार्य ने नित्य । बन्योन्यायता न युक्त, तळ्यक्तित्वनिवेरोन रीय निवार्यता पसंद्यपूर्ण षि करगार्युं निरूपित तथा मसि . बधिरौ पवा निषिते सति तेन वावायएण्न मा zipiwgAryaniya सम्पति : वि ज सूकाव निर्ध . परयुतित्यनुरोधेन सर्वाधि त्राणि त्यर्याणि तिय अपावुं युत्यर्यक्ष निरगनि ति हत्या थायानि शाळातिना सर्वाग सूळि सत् वा वर रया जा त्रमततिपानि ति कृत्वा योगनीयानि ! तमयमाध्यायान्तसूत्राळि समन्वय भाषानि, द्वितीयाध्यायातवामि विरोधोधशनि, तृतीयाध्यायाम्नसूवाळि साधनपाणि, रया वतुर्याध्यायाःत्रा pawjApAni रति कृत्वा व्यायानि । समन्वयावय सत्र त्ति मोरबळोनि, सामानि सक
Page #286
--------------------------------------------------------------------------
________________ 284 व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( 2यः पादः ) अध्यायसंगतिरिति उच्यते । पादप्रतिपाद्यविषया एव पादसंगतयः । शांकरमतानुसारेण पादप्रतिपाद्यविषयाः प्रागेव प्रदर्शिता, ते एवात्र पादसंगतित्वेन ग्रहणीया । शांकरव्याख्यानस्यैव अधिकसम्मतत्वेन दोषाल्पत्वात् । तत्रापि उपलभ्यमानाना भाष्याणां मध्ये प्राचीनतमत्वमपि शाकरव्याख्यानस्य उत्कर्षसाधकम् । शाकरव्याख्यानादीना खण्डनाय प्रवृत्ताना भाष्याणा शंकरभाण्यादपि प्राचीनतर माण्यादीनाम् अप्रदर्शनात् अपकृष्टत्वम् इत्यपि अवधेयम् । एव च सर्वशास्त्रपारशा अलौकिक शक्तिसम्पन्नानाम् आसमुद्र-हिमाचल विश्रान्तसम्प्रदायप्रवर्त्तकानाम् अवतारकल्पानां महात्मनाम् आचार्याणाम् अनुमोदनाधिक्यम् अवलम्ब्य व्याससम्मतसूत्रार्थनिर्णय समुचित इत्येव अविसंवादिमार्गमक परिकल्प्य, शंकरसम्मतपादार्थ एव व्यासानुमोदिता पादसगतिरिति उत्पश्याम' | इदानीं द्रष्टव्य कीदृशी सा पादसंगति अधिकरणसगतिश्च इति, यच्च संगतिद्वयम् अधिकरणार्थनिर्णयद्वारा सूत्रार्थनिर्णये तथा च व्यासमतविनिर्णये आवश्यकम् । तत्र अधिक करणसगतिरत्र बहुविधा, यथा, आक्षेपिकी संगति, उदाहरणसगतिः, प्रत्युदाहरणसंगति, प्रसर्गसंगति, एकफलत्वसंगति, दृष्टान्तसंगति, उपजीव्योपजीवकभावसंगतिः, हेतुहेतुमद्भावसंगतिरित्याद्याः । एतासा बलावल विनिर्णयद्वारा सूत्रव्याख्यानयौक्तिकत्वमपि निर्णेतव्यम् । यथा यदि केनचिद् आचार्येण अधिकरणविशेषस्य पूर्वाधिकरणेन सह सम्बन्धः क्रियते प्रसगसगत्या, तदनुसारेण अधिकरणान्तर्गतसूत्राण्यपि व्याख्यायन्ते, अन्येन तु तदेव आक्षेपसंगत्या दृष्टान्तसगल्या वा कृत स्यात्, तदा प्रसंगसगत्यनुसारिख्याख्यानात् अपव्याख्यान युक्ततरमिति भवितुम् उचितम् । प्रसंगसंगत्या. दुर्बलत्वात् । एवं च अन्यत्रापि यथासम्भवं बोद्धव्यम् । अतः अधिकरणसगतिरपि सूत्रार्थनिर्णये तथा व्यासमतविनिर्णये आवश्यकी । तथैव अधिकरणमध्येऽपि, यत्र एकाधिकानि सूत्राणि वर्त्तन्ते तत्र सूत्राणाम् अर्थनिर्द्धारणे मिथः संगतिरपि उपकारिणी भवति । तत्रापि यस्मिन् भाष्ये पूर्वसूत्रेण सह परसूत्रस्य प्रसंगसगत्या अर्थनिर्द्धारणं क्रियते, तत्र चेद् भाष्यान्तरे आक्षेपादि-संगत्या अर्थान्तर निर्दिष्ट स्थात्, तदा एतद् भाण्यान्तरव्याख्यानमेव युक्ततर भवति । यथा आनन्दमयाधिकरणे अष्टाना सूत्राणा मध्ये सप्तम यत् "कामाच्च नानुमानापेक्षा" 1।1।18 इति सूत्र, तस्य वृत्तिकृन्मतेन यद् व्याख्यान तंत्र साख्यमतखण्डनात् तत्प्रासंगिक्रम् इति उक्त दृश्यते, परन्तु भगवत्पादीयव्याख्याने तत्सूत्रार्थ. आक्षेपसंगत्या सम्बध्यते । अत अत्र भगवत्पादीयव्याख्यानस्य केवल सगतिमात्रविचारेण युक्ततरत्वं कल्पयितुं शक्यते । एव च एतादृशसगतिविचारस्य महदुपयोगित्व वर्त्तते एव । परन्तु एतदर्थम् अस्माभि सूत्रकृताम् अधिकरणसूत्रयो. रचनाकौशलम् अवगन्तत्यम् । यत अधिकरणारम्भयेपयो तथा अधिकरणान्तर्गतविपयमेदस्यापि न किमपि निदर्शन सूत्रमध्ये पत्रा सूत्रकृद्भिरिति प्रतीयते । विभिन्नमाप्येषु विषयेऽस्मिन् सम्यक् ऐकमत्यमपि न दृश्यत
Page #287
--------------------------------------------------------------------------
________________ द्वितीयवासमारोपनम् 285 तप प्राव विस्तरेळ प्रतिपावितम् । तोज्ञामि अधुना छोडम्बुपाय निर्बोय, चेन सूत्रतान् सधिष्ठानयो रत्ननाहोश विज्ञायेत । नाख्यये सम्मति मत्सूनऋद्धि न छोडव नियमोनुत्त, मैं चेत्रे युर्ण थत कार्यनुमुक्षुमि पा%0ने त्या समाता निएतु न शयखेत फ्ति सूत्रस्तामाराय सम्मवेत् । त नून मिपि निर्शननुं अधिपत्ररसनार्य प्रत्रमेव सूर्ति I पर्यं तिषित् साधारळनियमां सतिवद्रा अआमि पूर्णस्मिन् पाळ्ये विशेष नियमातु संहीष्यन्ते कृति संअइय प्रतिज्ञातमवि। अओड्युना बस्मार्काम अपिळतत्वना शछे विरोनियमा भाविळीया तृतीयावे। तैध नियनिवृद्धे पितळखनारषनान्य कोपावोथी निप्यंतव्यो नियनिपनिर्मयान सद् नियमसापक्षनिर्षीय यिवेखिते त्ति यस्य पक्षे वोपा ता मवेत् सव पक्ष समीपीन थ्यासमतसम्मतर पड्येवुं जायन्तु शक्यम्। सुत्राळां चादरवाक्षरत्वे मीरार्यत्वे तथा अस्पष्टत्व हैं मतीयते, तेना निसन्द्रियता बासमतनिषा नित हुरमेव, अथ पिम् बकम्भवमेव । विमिसाषाओगो माध्यत्वना नैमुख्य युओइरियाधाविय न्न थया बस्तुनीये संचैव नरनेये हैं । मत्त समतनिष्टत्वनिरूपणमेय सत्र प्रयतामहे कृति यायत । सूकार्यविचारावि विना बुषितळरखनारषना विषार जयं बासमतनिर्षायोपयोगीति अने वक्ष्यन्ते । कृत्ति श्रीनिधननन्तपुरी-चिरविते व्यालक्षमत-बासूत्र-मानिऊये द्वितीय पावन । कृत्ति प्रथमो माळ ।
Page #288
--------------------------------------------------------------------------
Page #289
--------------------------------------------------------------------------
________________ श्रय दितीयो मा:
Page #290
--------------------------------------------------------------------------
Page #291
--------------------------------------------------------------------------
________________ अथ तृतीयः पादः । अधिकमम्मत नियमानुसारेण निर्णय । 1 भगवद्यामविरचितवद्मभूनमन्यम्य तनुमोदितमनार्यनिर्णयाच श्रुति ॥ खाध्यायपात्र) पिकरगादीनां विभागपूर्वक संगतिनिगम एक मुम्यं प्रयोजनं भवति । वस्तुतस्तु सा संगति तथा अधि+रम विभाग मयेक भाष्यम्य मायेण पृथक पृथकू दयते । अत ता धिकरण - नैतिकृति-niASona बामानुमतिभूतात्पर्थनिर्णयार्यक् खारी तद्दनुमोद्रित मार्ये निष्णेयम् । तदर्थम् i-नीम् अम्मा+m अधि रणरचनाया सूनरचनायाश्च विशेषनियमनिचय प्रणीय । यत सूनरचनाओं तथा अधिकरणरेचनायामेव व्याममतम्य वैशिष्ट्यम । / यथा सम्मनति, न तथा सूत्रार्थविचारे मयितुम् अर्हति सूत्रार्थम्य श्रुत्यर्थाधीनत्वात् । श्रुत्प नुमाय्य सूत्रार्थ परणीय मत न्यर्थनिर्णयार्यमेव नमन्ध रचित भगवता व्यासदेवेन इनि हि सर्वानिमग्मतम् । अतो न मूत्रार्थमध्ये ग्यासमवेधिन्यं माचुर्येण पूर्णतया या वर्तते, परन्तु सूत्रापि रणरचनाश्रमे तन । तेन यदि सूत्राधिकरणरचनानियमनिषा विनिर्णीता स्सु, तदा याममग्मनणधमूत्रमाप्यनिर्णयमयाम अम्माकं कथचित सफलता मामुयात । यत तेथ नियम अत्र चिभिमाप्या दोषानिये ते तेषां तमतयानुमोन्तिम् इति फयचित निर्णेतुं क्यम् । अत अत्र अधिकरणरचनानियमा निरूपणीया सर्वादी । तत्र काढा सामान्य नियमा प्रथमपादे मनिषद्धा, पतन्यं तेऽपि अत्र स्मर्तस्या । तेपाम अयनेनैव एते विशेषनियमा अधि + मम्मत्या महलनीया । ततश्च मधमत नितिनियमा पश्चाद् येन यत्र लडि प्यन्ते तत्र तस्य सोपेण भवितव्यम् इत्येव मन्तव्यम् । अथ यदि एतादृसल हुने अधिक सम्मतिरेच पुन आपत - अधिक आचार्या यदि पूर्व निप्पननियमविरोधिन स्यु, तया ततोऽपि विशेषनियमनकलनेन पूर्वनियमरक्षणं कर्तव्यं, न तु माहूनिप्पलम्य नियमस्य समहणे विफपनं या समुचितं भवेत् । अत्र चेट विशेषतर नियमर्स फल्नम असम्मवि, तदा ते एव अधिक्सैन्या बात्राच्या कूपळीया, व्यासमविष्टात् । नात्र सइआषिवयेन पूर्वनियमनिष्पन्नस्य फलम्य अन्यया करणीयम्, अथवा अधिक संख्यकानाम् आचार्याणामपि दोपकल्पनं न अमंगत मनिष्यति । एवं च अधिकरणरचनानियमानाम् अनुमरणाननुमरणाम्यो माप्याणां दोषगुणविनिर्णय अत्र प्रस्तूयते । पूर्वस्मिन् पादे पताहरानियमनिरपेक्षरिव अस्माभि संख्याधिक्यसम्मतिरेय माप्या दोनगुणनिर्गायकस्येन परिकल्पिता, अत्र तु तृतीये पाढे अधिकसम्मत नियमसापेक्षैममामि मान्याणी दोपगुण निर्णय करिष्यते । अयमेव अत्र ममेद । तेन प्रत्येकम् अधिकरण पृथकृतमा अवलम् सन्तर्गतसूत्राणि एकत्रीकृत्य भाप्याण 'परीक्षणम् आरम्यते । 1
Page #292
--------------------------------------------------------------------------
________________ व्यसिसम्मत-न्नात्र मानिआयक GT समन्वयनाम-प्रथमाध्याये प्रथमा, प्रथमं जिज्ञासाधिकरणम् । अत्र प्रथम निज्ञासाधिकरणम् । तत्र--"अथातो निज्ञासा" 11? कृति न सूत्रंब तद् अधिकरण रवितम् । अत्र सर्वे माध्वारां अमिन्नमतावम्बिन। सूत्रस्थनिज्ञासापवम् - श्रित्य सर्वसम्मत्या धृतस्य "निज्ञासाधिष्ठरळ" नाम । व सूत्रपवसाहाएन धिर5-नाम-ब-रीतिरिय प्रायेळ सर्वे आपायएं सर्वत्र अनुॠतेति दश्यते। यत्र ऋषित् धृतस्य अन्यथारूं मविति, तंत्र तंत्र तद्घ प्रर्शनीयम् अआमि । तत्र प्रायेळ अधिरळप्रतिपाद्यविषयानुसारेण अधिरळनाम,नर्देग. ऊरेक्ष्यते ! परन्तु अधिरळप्रतिपाविषयनिर्देशे विप्रतिकृत्ति-संव्यपत्तः प्रतिपाद्यविषयानुसारे रुधिरळ-नाम-निर्देश-धरणं सर्वत्र नाधि. समाश्रितम् ति । अधिरारम्भसूत्रबहेन धिरण-नाम-निर्देगरण्यम् त्लेव सम्मान्यते । गत धिरळनामनिर्देशे अयमेळो नियम यितु राज्यते, चत् "सूत्रान्ततंतपवानुसारेण अधिरण-नाम-रणं सम्पादनीयम्" iti । ata phleva atra phLo विशेषनियमो मवतु । कृति प्रथमो विशेष नियमः । तर्तध्ध अत्र ग्रन्थाध्यायपावानाम् बरम्भ । अत्र प्रथमसूत्रेळ सर्वसम्मा धरारम्भकर्मनाता व्यापारमें व्याप्यस्यापि तथीवर्गनात् अपर जो नियमः अत्र तुं शयते, य-- बायपानानाम् आरम्भे धिरबारम~ नियमेन रळीय." / तेनायम् त्र द्वितीयो विशेनियम मवतु । तेन यतु वतुर्थसामान्यनियम.--सूत्रमध्ये उद्देश्यतया विधेयतया वा निराआइक्षधर्मान्त-सत्त्वम् बुधिरबारमेंनूत्तम्" इति, भूमिआषाने प्रति, तस्य नात्र पयोगिता । तस्य पद्धितीयनियमन्याव्यात् । व्रतो "निनासा" कृति ग्रंथमान्तय अत्र धिगारम्मतृषत्व ज्ञ व्यतिम् । नियमोथर् पामथे योग्य. / द्वितीयविशेष-नियम-हेन्न pAdaraEtra यमान्तपद्दामवेडने अधिष्ठरनाम नाय.-- रवि मान् आयातन । था "मयंत्र प्रसिद्घोषनेबात" आरा? इत्यत्र अधिरबारमां दच्यते, प्रथमान्तनमावेऽप । तेन औयत्रंथमान्तयद्रस्थापि gadhirAAEttam ति विज्ञेयम् । पश्चमसामान्यनियमोपि बन्न न प्रयोत्सव्य । तेन बत्र "तनुं tra"ti प्रथमान्तस्य अध्यातएण्व्यत्वेऽपि तनादेव न बम्य अधिरणारम्मत्व, विन्तु पाद्वारमादेव अन्य धिक्करळारम्मत्वम ति वोनृत्यम् । ति द्वितीय विशेष नियम ' नंतब्ध पतनमामान्य-नियम-वरेन धिआममाप्ति-र्वनियमोपि विष्ठतुं थयत । 5 6 ' यावसे धिकरणो मन-वैदिग-धमान्तर्थाटत नृत्रं पुनरुपम्यते, तावनुं आरपाधिवरणम मममम" ति । तेनाय तृतीया विशेनियमो विनुम् ति ! अनेन यंत्र "धातो - झिमां" ति जनेर मृत्रण वेलां पनीयम । यता ज्ञन्मान्य यत" कार दृति द्वितीय
Page #293
--------------------------------------------------------------------------
________________ तुताय पाद द्विताय जन्माधिकरणम् सूत्रे "जन्मादि" इति निरपेक्षमयमा तपदसत्पात् पृयगधिकरणाम समुचित । अत "अथातो जिनासा" इति एयेन सूत्रेण प्रथम जिमासापिकरण समासम् इति पोद्धव्यम् । इति तृतीय विरोप नियम । आचार्याणा मतभेदेन सूत्रार्थमान अधिक रणायवेप्यपि मतभेद सजात । स तु तद् माप्येम्य अवगन्तव्य । तत्र सर्वमाप्याराणा एतेन सूत्रेण तदधिकरणरचायाम ऐमत्यात् न कस्यापि अग्र कश्चित् टोप इति योद्धव्यम् । 1 / 1 / 1 द्विवीय जमाधिकरणम् । जन्माघस्य यत" 111 / 2 इति द्वितीय स्यम् । अस्य 'जन्माति-पात् अस्य 'जन्मापपिरण" नाम । 14भभाप्यमतेन "ज भायम्य यत गायोनिपातित्येव द्वितीय सूत्रम् । अन्येया सपा मतेन ' भन्माचम्य यत" इति द्वितीय सूत्रम्, ततश्च "शालयोनित्वात्" इत्येचं हती सूत्रम् । तभापि सर्वेरेव आचार्य अत्र द्वितीयम् अधिकरण रचितम् । अत्र "जन्मादि" इति प्रथमान्तपदा तथा "तद् मम" इति प्रथमा तपदाच्याहाराध अधिकरणारग्भः परणीय, चतुर्थ-पंचम-मामान्म-नियमाम्याम् । अत्र अरिकरणरचना पतसामान्यनियमद्वयनैव सच्छिते । मत- चतुर्थ सामान्य नियमो द्रष्टव्य । अधिरण-समातिस्तु शायोनित्वात" इति परसूत्र 'सर्वन नम' इति प्रथमा तपाध्याहारस्य आप.मय त्वत् तेन च तग्य पृयाधिकरणत्वात् फ्रुपनीया । अध्यात मयमा तफ्टकोन तस्य अधिकरणारमणीयत्वात् । 5ञ्चम सामा यनियमो द्रष्टव्य । वातार्यमित्तानी नवानाम् बनाळानुं मते "शाश्वयोनित्यात" ति सूत्रण हृतीयम् अधिकारणे रचितम् । तेन अधिकसल्यकाचार्यमतविरोधात् तथा सर्वसम्मतनियमविरोधाच वसमाचार्यमतम् अत्र मदोपमिति मन्तम्पम् । तथापि सूत्रद्वयकीकरणात् तमते तृतीयपूने पृथव तया मध्याहारम्य अनावस्यकत्वात् , अन्येपाम् आचार्याणाम् मते तस्य आवश्यक्त्वात् , ममतस्य वर्ष यरुपनीय । परन्तु पतत्सूत्रदयस्य स्पटाविचारेण तथा विपश्रुतिमेदेन च पतयो यस्त्वं सगतम् इति मन्तव्यम् । एतत्तु अने तृतीयाधिकरणविचारमस यकीमविप्यति । तेन पल+ माप्यम् अयम् अकर्ष लक्षुता प्रयाति । इदानीम् अस्य अधिकरणावयपातिक विचार्यम् --- अत्र केचित् 'जन्म आधस्य यत" इति च्छेदम् 5च्छन्ति । तन्न सम्यक् । म्नादिसारे बाथत्वे नास्ति संसारस सावित्वे त्रण वर्षनैशृंखोषापत्तिवास्यान्तयाविप्क्ल्प्ने आदित्यस्य लाक्षणि+त्यापति, मायस्य जन्ममात्रफयने स्थितिमगयोधनाय उपलक्षण पतव्य मपति । यतो वा इमानि" इति विपती च ममितिल्यानाम् उलेखो यते । तेन "भन्मादि" इति आदि-पदेन स्थितिमायो ग्रहणं स्वारसिकमेव । ततम्य आयस्म जन्मपोषिका श्रुति अत्र विपक्त्वेन न केनापि परिगृहीता इति । अत 5ताशकारणफूटा अवस्य जन्म इत्येवम्
Page #294
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रहासूत्रमानिर्णयः अर्थरां न संगतम् । ततेश्र्व बाद्यय नन्मदेतुत्व आर्य बळओण्पि सत्त्वात् सर्वारण-आरळ-धघेन थाळ: अत्र न निज्ञास्यत्वम् बापवते । बत फेदशी व्याव्या नावरणीयेति मामदे । शारावषि प्रात्रीनतरस्य व्याव्यानस्य अमारीतत्त्वाश्व ! अंत. तादशीव्याप्या नरमळीया पति । तथापि अधिरळरवनाः नात्र स्थापि ओविद्दोषः संनातः । 4 तृतीयं शास्त्रयोनित्वाधिकरणम् । " "शाश्त्रयोनिआत्" / / 2 कृति तृतीयं सूत्रम् । अस्य शास्रयोनित्व-पात् बक्ष्य "शानयोनित्वाधिर" नाम । वछमिन्नाना नवानाम् आनाएळाम् मते तेना तृतीयसूत्रे तृतीयम् अधिरणं सम्मतम् । वममतेन पतत सूत्रं "नन्मावस्य चत" कृति द्वितीयसूत्रस्य शेखवरोषमात्रम् । अतः तन्मतेन पततंत्रस्य अधिवरबारम्भवम् बसंतम् । परन्तु तई नित्यम् । "चायोनिस्त्वार्" पति तात्रय हेतुनोधारपात् अन्वयानुरोधात् द्दे विधेयरूपत्त्वन प्रथमान्तप ध्याहार: बत्र प्रथमत व पेक्षितः । तेन "तर् मा सर्वज्ञ" त्येवं प्रथमान्तपद्मानि अत्र अय्याहर्तव्यानि ति व्यंते । तेन अध्याताप्रथमान्तवरुन अस्य धिर5आरमत्त्व साते । धृतषि पश्चमसामान्यनियमनिषबतावे वर्णितमेव । तवयएं पश्चम. सामान्य नियमो द्रव्यः । वानी द्रष्टथ्थुं वममतेन तंद्भूत्रयस्य झीळसंपतर् बातम्। तंत्र "शायोनित्यात्" ज्येततसूत्रस्य हेतुरूषत्वात बन्वयानुरोधात् बाक्षानिवृत्तये 6 द्रविधेयवोध पद्मथष आवश्यम् । तदते सूत्रार्थ. मैं सम्भवति । tataAE द्वितीयसुत्रीयविधेयात् बस्य विधेयमेनात पृथं सुत्रत्वमेव संगतम् । बतो युपि पर्तय पृथकत्रत्व सर्जितमेव । ततथ्य नशानार् बाषाओळा मध्ये नवानाम् पेमस्यात् pRtha''tratvameva अस्य समर्थयितव्यं मति । अतीव्र विरोर्षानयम संनीय । सज्ज त्यम् उद्देश्यविषयान्यतरमेवाव् अधिरखमेरेन सूत्रमे साधीयान् । fthavA वृधिरळावचवमेवोधनात् विधेयमेनानॢ वा सूत्रमेव यु' / र्जिवा अवयवविरोषण्य वैशिष्टयसाधनात् सूत्रमेव. रळीय* / अत्र विषेयमेतेन रुधिरमेदात् सूत्रमेट यु । तेन वछममाध्यस्य अत्र ओष व पनीय । कृति नतुर्य विशेष नियमः । tataAE अत्र निम्नामतेष सह विरोधो दश्यते। शंर् गार-रामानुन-मध्व-श्रीश्रीपति-त्रणम-विज्ञार्नोमक्षु वढेव-अमुला माव्याराः सर्वे नैव सूत्रेब त्र अधिश्वर N रवितवन्त, निम्ना माध्ये तु "तत्तु समन्वयात्" इति परवत्तिसूत्रपि तवधिरळान्तर्यंत श्रृतम् । "तंत्तु समन्वयात" कृति -नैव सूत्रळ निम्ना नाय्यमित्र. सर्वे आवाग्ये. मेन धिर N रनितम् । तस्य अन्यथावरोन निम्बार्जमाव्याइव तेन जोषस्पर्गे सन्नात'----ति यितुं शयते
Page #295
--------------------------------------------------------------------------
________________ तृतीयः पादः चतुर्थ सम वयाधिकरणम् "तत् तु समन्वयात्' इत्यत्र तत्' इति प्रथमा तपतसत्त्वाद् अस्य पृथग् अधिपरणत्व मगतमेव । तेन प शारयोनित्याधिप रपरय एपे नय सूत्रेण समाप्तिरपि सचिता भवति । ततश्च शाफरमायानुआरे एतस्य शाखयोनित्याधिकरणस्य वर्णय द्वयं दृश्यते । नतत अन्येन पनापि मापारण एतम् । तेनाऽत्र शांकरभाष्ये झोप शक्यते फश्चित । पर तु तन्न दोपत्येन परिगणना यापन शकिरापि प्राचीनतरमाप्यपरेन समर्थित स्यात् । फो जानाति सूत्र कृमगपत "तपिरणस्य वर्णपद्वय नाभितमिति । अतोऽत्र zAM52माप्ये lo559ना न म्ग्ता। सूत्राणा महसूचनम् अकाराय इति मयते सुधीभि बहुमिः । एव च अत्र कमनिम्बामप्पयो दोप चित इति । 113 चतुर्थ समन्वयाधिकरणम् । ___"तसु स्म्न्व्यात्॥ इति चतुर्थ सूतम् । अस्य "समन्वय"-4]t अस्य समन्वय धिकरण नाम । 'तत्" इति प्रममा-ताद् अत्र अधिरणाम निम्मा मिन्ने सर्व आचार्य कृतः । निम्मामाप्ये एतत् सूत्रं शायोनियाधिकरणान्तर्गत पृतम् । अतः तत्र निम्बार्क मतेन मयमा-त पद-पति-सामान्य-नियम-सपने मवति । तेन इदम् अन्न तस्य दोपाय एव । न च अत्र 'तु- अधिररणरचनाया भयमान्त पद-परित-सामान्य-नियमान्तगतनिरपेक्षत्वस्य व्यापाता , तेन च प्रथमान्त तत"55स्य साकोसत्यतिपादनात् सूनस्य एतस्य अधिकरणामम् असंगतम् इति वाच्यम् । आशक्तिपूर्वपक्षीयविधेयम्म पूर्वाधिरणमतिपाचत पृथग् विपकत्वान् । पूर्वाधिकरणस्य विधेयन्तु "म महत्व प्रमाणपत्वं च, न तु ससाबसमन्वितन्य विधेयम् । अत अधिकरणापयवमेत यथा सूत्रों, कस्य तथा विधेयभेदात अधिरपमेदोऽपि परणीम, पतुषिओपनियमात । अत एतत्सत्रण पृथगाधिरणरचनं मुमगतमेव । तेन निम्माभ्यास्थानम् अधिरचनानियमविरुदमिति सिदधति । न पल नियमविरम, परन्तु मतानाम् आपार्माणाम् अपि विरोधि । यत्र तु "तु'-शब्देन भयमान्तसम्म अधिकरणार-मप यातम् , तत् अग्रे प्रशियिप्यते । अतोऽत्र एक निम्बार्कभाप्यमेव दोफातम् इति पल्पयितु संक्यते । परसूत्रे पृथगधिकरणार मात् पतसूत्रान्तम् एतत अधिकरणम् । पतच मर्माचार्यमामतम् । __mI शांकरमाचे वर्णकद्वय यति । नान्दै फेरपि एतत् समाचरितम् इत्यपि दृश्यते । रहम्य तु मुधीभियिनेयम् । तथाहि सांकरमतेन फर्मा सह यथा जातोपासनमो मेट तया ज्ञानेन सह उपासनस्यापि भेट स्वीक्रियते । मतान्तरे तु नैतत् अंगीबियते । अत प्रथमवर्णकन कर्मणि श्रुतितात्पर्यत्व निरस्म दितीय तन ज्ञानस्यैव तत् मशितम् इति दिक 11115 पचमम् इय्त्य्धिक्र्न्न्म्। / / मा "मतेनाशनम्' 15 तिम्बाम "ईक्षति-पदात् अस्म ईक्षत्यधिकरण नाम ।
Page #296
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः बस्मिन पद्ममाधिरणे शार-मास्वर-मद्घ-वर्ल्डम-विज्ञानमिच्छु-20वर्तन सत सूत्राण, रामानुननिख्या शीष्ट-श्रीपति मन तु अष्ट सूत्राणि परिपृहीतानि "प्रतिविरोधा" त्ति छे सूत्रे रामानुनाहिंमतन अतिरिक्त हीतम् तनु शावर-मावा-माध्यद्रयमथे थवित स्वपरवर्णनीयमाख्यारात्मळ दस्यते तत् यथा सत्र शरमाख्य-"र-राः प्रतिज्ञाविरोधान्युय-प्रदर्शनार्थ सत्यपि यवनने प्रतिज्ञाविरोध प्रसन्थता जाळ-विज्ञानाद्धि सर्व विज्ञातम् रूति कतिरातम् । 'रत त राख्युं शत्र mAramAdhyamU"gata. छव्ववाळ्युं वेतन वा फति निश्चीते, प्रतिविरोधावा 'कत तम् मारा बाफ्स एन अथुत कृतं मति, अमर्त मत, विज्ञात विज्ञात" फिति . . शाशनमाख्यतपूर्वतनमाख्यावीना प्रमाण विना सूत्रत्वेन बारा बळे स्वपद्रवर्णन 2 माध्यक्षळत्यात , तथा हिं- "सूत्रर्थे पतावाय पदैः सूत्रानुलारिमि स्वपानि ज वर्खते माख्य मावित विवुं. " फति ववनात्, तंत्रय शर-मास्त्र-माध्यात्विज्यने नासंत ! तानि अणसूत्रण चाश फेंक्षतेनात्म् शाक B प्रतिज्ञाविरोधात् शशीट () रा गळचेन्नात्मशब्दात् शब्द । दर स्वाध्यात् शए. रा तंन्निष्ठी मोक्षपोशात za7 | | अतिसामान्यात ? - कहेवत्वविवना zA8 { 8 श्रुतत्वव ?? मत्र (2) "क्षतेनाम" शाक त्यत्र "गन्म हति घउमान्तपन - दरबारमसंच्छित वतुर्थसामान्य नियमो द्रव्य. अत्र सर्वेलानुं प्रत्ये ज (2) "औत्रिआत्माना" शब्द फूल्यत्र बळ हति प्रमान्तपद्धसत्वेडपि नापि धिरनार छत, मतोन्न प विरोषनियमः वरणीयः स ट्रस्थम् मत "थ चरि सूत्रमळे "तुं" "" "ति चेन्न" त्यातिपद्धसत्व तेवा विवरमां नारम्मणीय क्रति ग्रेडपि बाळ वमेव दयता तो यत्र व्यमिनारां मत, तंत्र विरोषनियमन सा निवर्तनीया । पतेन धिरगारमेझर्व निषिद्ध ति ग्निमविरोषनियम । (2) तनिग्य मोक्षो पहेरात II7 सत्र ग्रंथमान्तपा मावान् नात्र धारणा रळीय अन्न सर्वषाण उमट्य दयते ! अन्यथार्थ रविय-वोला-गीमान्त-पतजी
Page #297
--------------------------------------------------------------------------
________________ वृतीयः पाद 54m आनन्दमयाधिकरम् । Avazyaka'pi सूत्रार्धम्य साकाक्षायस्पात् नास्य अधिकरणार मयत्वं पल्पनीयम् , एतदर्थ चतुर्धसामान्यनियमो द्रष्टव्य । (1) "हेपत्यावचनाय 12118 पत-पिताम् । च-कारात् स्वाकाक्षत्वमपि । अत नाधिकरणाम । चतुर्थसामान्यनियमात प्विप्निय्माच्। 54विपनियमस्तु 1 / 1 / 15" परस्त्र द्रष्टव्य । (5) "प्रतिमाविरोधान्' 1 / 1 / 0 इति "तापि तथा । परन्तु पट्स माव्येषु न एतत् गृहीतम् । समेतत् ॥र्माप्याराविरोप् येति प्रतिमाति । (6) 'म्याप्पया 1112 मपि पूर्वपत । प्रथमान्तपमापात पतुर्यसामा-4नियमात च नाम्य अधिभ्र्पाम्य्म्। (7) गतिसामान्या" 110 तापि तथैव । चतुर्थमामा-यनियमात् । (8) श्रुतत्वार्थ 1111 प्रथमान्तपनामायात, तन्याहारेऽपि च-कारात् साकाक्षत्वम्, अननपिपूर्ववत् । चतुर्यसामान्पनिपमान् पष्ठविरोपनियमाचा ततधरत परम् "मानन्दमयोऽम्यामात" इति सूत्रेण अधिकरणारमात् भीष अधिकरणसमाप्ति संगतव । तेन अधिकरणरचनायाम् अब न म्यापि दोष इति गम्गते । पठम् आनन्दमपाधिकरणम् । अत्र "आनन्दमयोऽम्पासात्' 11 / 12 इति सूत्रम्य "आनन्दमय"-पत् अम्य "भानममाधिकरण नाम । अस्मिन् अधिकरणे फेवल श्रीप्यचाय विहाय सप्त आचार्या अष्टनाणि गृहीतवन्त । श्रीकण्यचार्येण तदपिरणे द्विघा विम कृत, यथा-प्रयमचतुर्मि सूत्र एकम् अधिकरणम् , अन्तिमचतुर्भि सूत्र अपरम् अधिकरणम् । तानि च अष्ट सूत्राणि यथा1 आनमयोऽभ्यामात 1912 5 / नेतरोऽनुपपचे 1216 / विकारशदानेति चेन्न प्राचुर्यात् ॥ 1 / 13 6 / मेदव्यपदेशाच 1 / 1117 3 ॥ तदेतुस्यपदेशाय 1 / 115 / 7 कामाच नानुमानापेक्षा 111 / 18 मानवणिकमेव च गीयते 121115 / 8 अस्मिनस्य च तपोग शास्ति । 1 / 119 अत्र ( 1 )"आनन्दमयोऽभ्यासात्" 1 / 1 / 12 इति सूत्रे "मानन्दमय" इति प्रथमान्त पात् अनेनैव अधिकरणासम्म ममुचित । अत्र सर्वपाम् ऐकमत्य च पश्यते । एतदर्य चतुर्य मामान्य नियमो द्रष्टब ! (2) 'विकारशदानेति चेन्न प्राचुर्यात् 1 / 1 / 13 अत्र सूत्रमध्ये अन्वयार्थम् स्यचित् प्रममा-तफ्टम्म अन्याहारेऽपि 'इति चेन्न" इति पात्नाम्य अधिकरणमफत्पम् । एतदर्थ पञ्चमविशपनियमो द्रष्टय । -
Page #298
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (3) "ततव्यपदेशाच" 1 / 1 / 14 अस्य प्रथमान्तपदाभावात् नाविकरणाम्भकत्वम् । च-कारात् अध्याहारे कृतेऽपि "तत्"-20देन साकाक्षत्वात् न तस्य विभिन्नविधेययोधकत्वम् । अतो नास्थापि अधिकरणारम्मकत्वम् । चतुर्थसामान्य नियम. तथा पष्ठविशेषनियमोऽत्र द्रष्टव्यः । ( 4 ) "मा-वणिकमेव च गीयते 1 / 1 / 15 अत्र "मान्त्रवर्णिकम्" इति पदस्य प्रथमान्तत्वेऽपि उद्देश्यविधेयामेदाद् अस्य नाधिकरणामकत्वम् इति । सर्वपु भाष्येषु एवमेव दृश्यते । न च च-कारस्य समुच्चायकार्यकत्वात् उद्देश्यविवेययोः मध्ये अनुक्तसन्निवेश शंक्या, तत्य हेतुसमुचायकार्थकत्वात् । अतः अत्र कस्यचित् विशपनियमस्य प्रयोजनं, येन एताशस्थले सूत्राणाम् आकारमानदर्शनेन तेषाम् अधिकरणारम्भकत्वं वार्यत । स च नियमः इत्यम् भवेत् "चकरादिपदयोगात् अध्याहृतस्य अनध्याहृतस्य वा प्रथमान्तपदस्य सापेक्षत्वे सिद्धे नाधिकरणारम्भकत्वम्" इति। एतेन अत्र प्रथमान्तपदसत्त्वेऽपि अस्य अधिकरणारम्भकत्व व्याहतम् । अथ तु चतुर्थसामान्यनियमस्य प्रतिप्रसवः । इति षष्ठ. विशेष नियम. / (5) "नेतरोऽनुपपत्तेः" 1 / 1 / 16 अत्र "इतरः" इति प्रथमान्तपदसत्पात् अस्य अधिकरणामकरवं युक्त, तथापि "इतर"-शब्दस्य स्वरूपत 55 सापेक्षत्वार्यकत्वात् तन्न युक्तम् । एतेन चतुर्थसामान्यमियमोक्तनिरपेक्षत्वार्थस्य व्याधातो भवति । श्रीकण्ठाचार्यस्तु एतेन पृथग् अधिकरणं रचयाचकार । तन्न सम्यक् । अधिकसम्मतेरमावात् , "इतर"-दस्य सापेक्षत्ववोधकरन युक्तयननुकूलत्वाच । तथा च अपर एको नियमोऽत्र आवश्यकः । यथा-"इतरादिशब्दवत् स्वरूपत. सापेक्षत्वार्थकप्रथमान्तपदस्य न अधिकरणार मकरवम्" इति । अयमपि चतुर्थसामान्यनियमस्य प्रतिप्रसव । इति सप्तमः विशेष. नियमः । (6) "भेदव्यपदेशाच" 1 / 1 / 17. अत्र प्रथमान्तपदामापात् नास्य अधिकरणारम्भकत्वम् । प्रथमान्तपदाध्याहारे कृतेऽपि च-कारात् साकाक्षत्वविधानात् तथैव चतुर्थसामान्यनियमात् षष्ठविशेषनियमाच्च न त्त्। (7) "कामाच नानुमानापेक्षा" 1 / 1 / 18 अत्र "अनुमानापेक्षा" इति प्रथमान्तपदसत्त्वेऽपि नास्य पृथग अधिकरणार मकरवम्, एतच्च सर्वसम्मतमेव । "कामाच्च" इत्यत्र 'च'-शब्दयोगात् साकाक्षत्वविधानात् तन्निषेध, षष्ठविशेषनियमाच । (8) "अस्मिन्नस्य च तद्योग शास्ति' - 2 / 2 / 19 अत्र प्रथमान्तपदाभावात् न पृथगधिकरणारम्भः । च-कारात् तदध्याहारेऽपि साकाक्षत्वात् तनिषेध । 14विशेषनियमात् । परसूत्रे पृथग् अधिकरणार-मणात् अत्रैव अधिकरणसमाप्तिश्च सुसंगता इति । शाकरमाप्य अत्रापि वर्णकद्वयं दृश्यते । तत्र शाकरमाव्यटीकात. अवगम्यते-वृत्तिकारमतमेव प्रथमवर्णके एकदेशिमतत्वेन विवृतम् । स्वमतं च द्वितीये पर्णितम् इति ।
Page #299
--------------------------------------------------------------------------
________________ तृतीयपादा-सप्तमम् अन्तरधिआरणम् । प-योध्ययनानुमारि-भरकर-रामानुमानिमि सर्व वृत्तिकाम मत पापान गृहीतम् । एवं च सर्वत्र इतिभरमतामेव प्रथमपर्णकमतिपाचम् मतम् । पतिकारोऽपि एफ "काधिको या इति तु मुधिभि-विमाध्यम् । शरस्य गुपिय गाटपासाम्प्रदायिक वन मारल्यान्यानं गोपा] नुमोदितमिति पयितु मयते । अयं च प्रतिकार श्रोधायनो पा उपवो या तन निर्गतुं शक्यते । आपातत यान्ति प्रमाणानि पानि तेभ्य तयो भेद ण्व प्रतिमाति इति । घोपायनानुगत-रामानुजन्यायानात 855 नुगत-भार याम्यानम्य मेदात, रामानुजन भारत मतम्य म्ना। अत ती मिन्नी पवेति मन्यते । आता तावत । अत्र तु अधि5रणरचनाया श्रीमाप्यम्पेन दोप, नापरस्य पायचित इत्येव चोरल्यम । सप्तमम् अन्तरधिकरणम् । 11117 atra "antatamapi In" 1120 iti सूत्रम्य "भन्तर"-4/1 मस्य अन्त रधिकरण नाम । अमिन अधि+रणे सर्व आचार्य "मत्येन स्प्रर्य गृहतिम् । तद् यथा अन्ततमापदनात 1 / 1 / 20 2 / मेदव्यप नाचान्य 1121 अत्र (1) "अन्तस्तदोपना" इति 111 / 20 सूत्रे "अन्तर्" इति भयमान्त ___ पदात् अधिकरणाम चतुर्धममान्यनियमानुगत ,एव । नान एतत् प्रथमान्त-पतस्य मापे - 4411'अन्तर' यन्ति 'अय य एप अन्तरान्त्येइ" इतिश्रुते पिश्यत्वात् । चतुर्थ विपनियमो द्रव्य । नात्र अधिरणोपन, परस्प्रे अधिकरणम्य अनारमा । (0) "मे-यप साधान्य" इति 2021 सूत्रे निरपेक्षप्रयमा-तपदस्य अमापात् नाव अधिकरणार म समुचित । "अन्य" इति मन्दाय प्रथमान्तत्वेऽपि तस्य स्वरूपात साकार त्वात् । मतमविनियमो द्रष्टव्य । चकारयोगाच मध्याहतस्यापि साफासत्वात् अत्र नाघि परणान पठपिरोपनियमात् । परसूत्रे अधिकरणार भात् अव अधिकरणसमाप्ति संछते । अत्र न कस्यापि माप्यस्य दुश्त्वम् , अत न कस्यापि टोप । अटमम् आकाशाधिकरणम् । 1 / 1 / 8 अन्न 'आफारामलिंगात्" 121 / 22 इति पकन सूत्रेण इदम् अधिकरण रमित सर्व रेव भाष्यकार । अम्य "आकार्|" इति शब्दात् एतस्य "आकाराधिकरणम्" माम परसूण याधिकरणार मणात् अधिकरणसमाप्ति समुषिता । "आकास" इति प्रममा-तफ्यात् अम्य अधिकरणामकरवम् । एतदर्थ चतुर्यसामान्यनियमो द्रव्य । मत्रापि न कस्यापि दोप । सर्वेपामेव ऐकमत्यात् । नवम प्राणाधिकरणम् । 1 / 1 / 9 / / अत्रापि "अतएव प्राण" 11123 इति 5केनैव सूत्रेण एकम् अधिकरण रचित
Page #300
--------------------------------------------------------------------------
________________ 10 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः सर्वैरेव भाष्यकारै' / अस्य सूत्रस्य "प्राण" शब्दात् एतस्य " प्राणाधिकरणं" नाम । ततश्च "प्राण" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वम् । चतुर्यसामान्यनियमानुसारेण । परसूत्रे अधिकरणारम्भात् अव अधिकरण- समाप्तिरपि संगच्छते । अत्रापि अधिकरणरचनायां न कस्यापि दोषः । दशम ज्योतिश्चरणाधिकरणम् 1।1।10 अत्र "ज्योतिश्चरणामिधानात् " 111124 इति सूत्रे " ज्योतिश्चरण" इति पढात् अस्य "ज्योतिश्चरणाधिकरणं" नाम । मध्वाचार्यमिन्नैः सर्वैः सप्तभिः आचार्यै अत्र चतुर्भिः सूत्रै अधिकरण रचितम् । मध्वाचार्यस्तु केवलं "ज्योतिश्चरणामिधानात्" इति एकेन सूत्रेण एकम् अधिकरणम्, अवशिष्टसूत्रत्रयेण च अपरम् एकम् अधिकरणं रचयामास । तानि च चत्वारि सूत्राणि यथा 1 / ज्योतिश्चरणाभिधानात् 1।1।24 2 / छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम् 1 1125 3 / भूतादिपादव्यपदेशोपपत्तेश्चैवम् 1।1।26 4| उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् 111127 अत्र ( 1 ) "ज्योतिश्चरणाभिधानात् " 1।1।24 इति सूत्रे "ज्योति" इति प्रथमान्तपदात् अनेन अधिकारणारम्भ. चतुर्थसामान्यनियमानुगत एव । ( 2 ) "छन्दोभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात् तथाहि दर्शनम्" 1।1।25 अत्र दर्शनम् इति प्रथमान्तपदसत्त्वेऽपि " इति चेन्न" इति पदात् नास्य अधिकरणारम्मकत्वम् । एतदर्थं पञ्चमविशेषनियमो द्रष्टव्य । मध्वाचार्येण अत्र अधिकरणरचनात् तस्यैव दोष, बहुमतविरोधात् चतुर्थसामान्यनियमविरोधाच्च । ( 3 ) "भूतादिपादव्यपदेशोपपत्तेश्चैवम्" 111126 अत्र प्रथमान्तपदामावात् नास्य अधिक्र्न्नार्म्भ्क्त्व्म्। "एवम्" इति न प्रथमान्त, किन्तु द्वितीयान्तमेव । प्रथमान्तस्य अध्यात्त्ततत्त्ववि नझारेळ साआक्षत्वात् तन्निषेध, पविरोधिनयमात् ति । ( 4 ) " उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् 111127 इत्यत्र "इति चेन्न " इति पदात् नास्य अधिकारणारम्भकत्वम्, पञ्चमविशेषनियमो द्रष्टव्यः । एव च अस्मिन् अधिकरणे मध्वभाज्यमेव दूषणीयम् । परसूत्रे अधिकरणारम्मात् अत्रैव अधिकरणसमाप्ति सुसगतेति बोद्धव्यम् । एकादशं प्रतदर्नाधिकरणम् 1111111 अत्र अधिकरणविषयश्रुतिप्रसंगानुसरेण "प्रतर्दनाधिकरणम्" इति अधिकरणनाम । सूत्रपदानुसारेण नामकरणे कृते अस्यापि "प्राणाधिकरणम्" नाम भवितुम् उचितम् । परन्तु नवमम् अधिकरणं तन्नान्ना प्रसिद्धि गतं प्रागेव, अत' अत्र अन्य पन्था अवलम्बित । तेन
Page #301
--------------------------------------------------------------------------
________________ तीयपाद - फादरा प्रतर्दनाधिकरणम् नात्र अधिकरणार मरमनपदानुसारेण नामकरण समुचितम् । अतोऽयं नियमो भवतु-"विरोध सति प्रतिपाचायनुसारेण अधिकरण नाम करणीयम्" इति । अयमेव अमोनियम । आ मर्व माप्यार परवारिसूत्राणि गृहीतानि। तानि च सूत्राणि य्था1| प्राणस्तयानुगमात् 1 / 128 शन परमोपदेशादिति यात्मस+धम्मा हम्मिन् । 1 / 1 / 29 3 / साम्बया तुपदेशो वामदेववत् 111130 / नवमुखाआइति कोपायावि यायितत्ताहि तो शार? मत्र ( 1 ) "णतयानुगमात्" 111 / 28 इति सूये प्रथमान्त "माण"-4-1d अनेन अधिकरणाम पतुर्यसामान्यनियमानुगत एव । (2) "न पत्मोपदेलादिति चेदमारमन्यममा सिन्" 1 / 1 / 29 अत्र "मस्या स्मसम-धम्मा" इति प्रथमान्तपमित्वेऽपि 'चन्दात् नाधिकरणाम इति पञ्चमविशेषनियमेन सिध्यति । (3) "शबण्या तुप गो वामदेवपत् 111130 अत्र 'उपदेश" इति प्रयमान्त पदसत्वेऽपि नाधिकरणार म. करपि सन्त । अतोऽत्र कश्चिद् अवान्तरविरोपनियम सकलनीय, येन नियमानुसारित्वमा सिध्येत् । म च नियम एव भवेत्-"यत्र अनिषेधार्थक तुराब्देन सह प्रथमान्तपमत्व तत्र तेन नाधिकरणाम फरणीय" इति । अत्र 'तु-शन अर्थसकोचार्थक मासिकनिषेपवाचको वा, अत नात्र टोप । "तच समन्वयात्" 1 / 114 इति सूत्रे य 'तु' शब्द स तु सम्पूर्णतया नियति पूर्वपक्षीय राकास, अत तल स तु-शब्द निषेधार्थक- / अत्र तुशब्देन पूर्वपक्षीय का न सम्पूर्णतया निविदा, तेन स सकोपार्थक । इति नमो नियम । (4) जीपमुख्यपाणलिगानेति पन्नोपासात्रैविध्यावाथितत्वादिह तद्योगात्" 1 / 1 / 31 अत्र प्रथमान्तपदामापात् नाधिकरणाम पृथक्तया कृन्त । अध्याहारेऽपि उदेश्यविधेयो न मेट' सम्मपति । अत नाधिकरणम् आरम्मणीयम् इति। ""-शन-योगाचा पश्चमतिरोपनियमात् । अव सर्वसम्मत्या पावसमासे अधिकरणसमाविध सगतेति बोदव्यम् । अत्रापि न कस्यचिद् माप्यम्प अपिकरणरचनाजन्यदोष सजात । ___इदानी चिन्तनीय फयम् अत्र पासमावि अवगतमा इति । अन्यसमाती यथा अन्तिम सूत्रस्य दिपचनम् "अनापति रामनाति राज्यात् (1 / 4 / 22 इति, तथा अध्यायसमाप्ती यथा अन्तिमस्स्यस्य अन्तिमपदम्पन्यास 'एतेन सर्वे व्याख्याता व्यापाता"(2।4।28)इति च, तथा पासमाथी 7 मिपि निवन दक्षने नापि मापमान पते मिपि 34 सुनालोच्नेन् नास्य निर्णय सम्मपति । व्याज्याकीशलेन सर्व सर्व प्रतिपादयितुं शक्यम् । अत
Page #302
--------------------------------------------------------------------------
________________ 12 च्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः सूत्रागाम साहारमात्रने थता मीनासायी थति डपि उपाय. स्वायत, तव रोमननुं अमविगत । पातु पतरा न विपि निर्गने म्यम् ! तोडत्र वरख्य चासशिष्यसबवायत्रमेळ शिक्षा वात्र शरणम् । तेनात्र मनुमीयते-"वरितेनाईधिर" ति सूत्रनुसाळ पाणिनीयव्याजळसूत्रपाडवत् स्वरितावियोगेन तिसूत्रपाडाथे श्चित नियम सम्बढायमये प्रर्वहित माणीविति . पतज्ञातीय अपर वोडपि नियम धारगोषार्थ सूत्रशेषार्थ वावि सारवार नियम परिवर्तिआ वौद्धाद्धिविरुद्धमतणावस्थात् सर्वेका विस्कृति त.. अतव उतारशेष विषयेषु माख्याराणा मतमतवादुर्घ सन्नत छे तेन व्यासानुमोहितसूत्रार्थ निर्णये व्यास द्वायानुसारि-यात्यानाविष्ठरळमेव मतनिराकरणा सख्य पत्थी. | पाटुं पनियमो तव अस्मा va5नम् ! अथ डसौ व्यास-सम्प्रदाय तमन् माथुं वा तादातायानुसार त्यावि सर्वम् म वस्यते । प्रथमाध्याय प्रथमपादसमालोचनम् । फडानी द्रष्टव्यम् अने निवधेन अमिन पाके धवरावनावानुं (1) हति जीदगश्च नियम संवचिंता, (2) क्षति होवा जय मागय थं संवृत्तां, (3) श्री श्रुतय वैश्च सूत्रे हपनीव्यत्वेन गृहीता, (4) 3पनी कृतिवन जीदगी 5 पारंपति. वितव्य कृति ते वरवारो विषय सत्र मेळ प्रवर्गनीयाः तेन पोदरापाडाना" तेषाम् सर्वे निपळानाम् पसहारे ते धरणवननियमानुसारण छ माय शीदर्श व्यासमतानुलारित्वे तत अनायसेन भवानुं शक्य . अत्रे प्रथम तावत द्रव्यम् (2) ति वीदशाश्व निवमा संकित ति । तत्र प्रथम नियम सूत्रान्ततपतानुसारण धिरळनामां सपातनीयम् (रुम सूत्रम्) दितीथी निमय अध्यायपातार धारण करीयम् (रुम त्रम्) तृतीय नियम यावन्न धरबारमा-ग्रंथमापदधतिं सूत्र पुनाते ताव आव्याधि वरणम् बसमाप्तम् ! ( र म त्रम्) जातुर्थो नियम देवियातरमना सुन्नमेन तथा अधिकारणमोड इसधीयान ! ( 3 च त्रम्) पामो नियम वरि सुत्र "तुं" "नं" "ति ने न्याद्रि पर्व तरा अधिकारणे नायक (द पण मृत्रम ) नियम - - - माआन प्रथमानपत्रव्य वापरत्वे सिद्ध नाधिकरणामे त्वम (2 )
Page #303
--------------------------------------------------------------------------
________________ तृतीयारा-प्रथमाध्यायमयमपासमायोवनम् समो मि- phatatr"vizavvavat स्वरूपत सापेक्षायमान्त तत्त्वविधिवर्ग नाख्य ंईयम ( 26 श सूत्र) अणमो नियम-रावे सति प्रतिपावावनुसारण बधिरळनाम वरणीयम्' (28 सूत्रम्) नवमो नियम-त्र अनिवार्यनुं पान सद्द प्रयमान्तपद्धसत्त्व तंत्र तेन नाधिवाळा करणीय (30 सूत्रम्) ते ज नव नियम प्रमाध्याये प्रयमपावे एक्तिआ फवानी द्राव्य - (2) ति होप वाय माख्या 5 सत्ता कृति तृतीयाधिळे "शयोत्पिआ" शरू ति वृतीय मणिराय बरवना वाछममागे तो अवतर्याधिकारणे "तग् समन्वय" शराज ति वतुर्य बधिरगम करवनाथ स्निआ माळे तो पाषिवन-तिरोडनुप शाश6 ति वरात्रे बधिरळ0 रननाय श्रीक्क माखे तोप । वचमाधि - इन्द्रोडमिषानानेति ज्ञ शारेक ति पविंशने बषिवरस्या सवना माध्वमा वो तेन अमिद् रे बधिरावना नियमानुसारेग निनामग्रीक-पाळाबू वज रोड संक्रात ! तत्र अधिळवनायां छीख-मध्व-मागयो होव, अधिकरणम मनाय निख्यावकम-माव्यो वो । पर्व विमावित्र अविवरणस्म बावनायाम अविवाळा रवनाया वममागे che to निख्यामाख्युं छीखमाळे मष्यमाळे बच द्रव्य परमानुसारेग- _(2) मृतय म ख्यत्वेन बुद्दीवा त्ति . तत्र मयमाषिळे - "जयात बक्षनझास" ति बयमने वेदान्तवाविवार विपरत्वेन हीत . तेना आत्मा वारे वट तो मन्तव्यो निविध्यारित" (पृ. राजय) हत्याघा अतय कपनीव्यत्वेन बळीया रिआ 0 0 0 0
Page #304
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः द्वितीयाधिरने "ननाथी यतः" रूति द्वितीयसूत्रे "सत्य ज्ञानम् ananta tra" (sai rA?); "to vA मानि भूतानि नायन्त" (सैः फार) तृतीयारिणे "शाश्वयोनित्या" फति तृतीयसूत्रे "महतो मृतस्य निश्वसितमेत वत् +वे." - (घुराछा? 1) "वाव विस्टा नित्यया ( ? ) "तुं वैपनिषद्ध पुरुष" (वृः रापर ) वतुर्थाधिरणे तनुं समन्वया" हति वतुर्थ सर्वे नेतान्ता विषयत्वेन गृहीती: . पद्ममाधिकारणे क्षतनशब्द" ति श्वमसूत्रे "व सोचेम मारी. वैक्षत" (छे. धारि,2) "औखश्चन्नास्मशब्दात" फति षष्ठसूत्रे "तन पक्षत "ता बाप शेक्षन्त" (छ: दारारू,ज) र्य देवता" (छा दारूआर) "मनेन नीवेन गात्मन" (I: दारूआर) "तत्रिय मोक्षपदेशात" फति सप्तम सूत्रे "स गाम तत्त्वमसि" (छो. दाढी7) I "थ सम्पत्ये" ( छो. दा? कार ) "यत्वाववनार" फति अष्टमसूत्रे "स मात्मा तत्त्वमसि" ( छ. दादार ) वाया" हृति नवमसूत्रे-"सता तो तेवा सम्पन्नो मवति" ( छ. घाटा) "अतिसामान्या रूति वाम सूत्रे "मात्मा मारा. समूत" (सइ रा) श्रुतत्वा फिति पछातासूत्र "सारां काळाधिपाधिप न राय श्चित् वनिता न वाधिप" (छे. dA2 ) पष्टपणे "मानमयोडभ्यासा" ति द्वावरात्रे "अन्नमय" (है.रा), "आउडन्टार शात्मा गानन्दु मय" (तैरा), "सत्य ज्ञान अनन्त त्रा" (तैः rA2 ), "मा~ पुष्ठ प्रतिष्ठा" (तैः राप) "बसव स मवति" (सइ. राद) विकारशन्झाति चेन्न-स्थाति त्रयोद्रासूत्रे देतुबेनमात्र तम् । "ततुल्यपदेशात" ति वतुर्वरात्रे "ष हेवानन्तयाति" (है रछ) " सर्व मकृनत" (सइ. रा) "मा-विमेव र पीयते" फति पत्रुतरासूत्रे "ब्रह्मविंदुं गामोति पर "सत्य ज्ञान अनन्त ब्रह्म" ( तैः रार ) अमथोडभ्यासत्य अने सारा निमात्र जत पर्व अने
Page #305
--------------------------------------------------------------------------
________________ तृमीयपाद -प्रथमाध्यायप्रथमपादसमालोचनम् "नेतरोऽनुपपते" इति पोहासू सोऽपामयत पम्याम् म्जाय्। (ते 2 / 6) (छा 6 / 2 / 3) "भेदव्यपदेशाध' इति सप्त-सूत्रे "रसो वे म रस होवार्य लयाऽऽनरी मति (ते 217) कामाच नानुमानापेक्षा" इति आएर् सूत्रे "सोऽकामयत" (ते 2|6)"आन्न्दो ग्रम (तै 3 ) "अस्मिन्नम्य च तद्योग नास्ति" इति विशम्-'यदा वैप पतमिन् अदृश्ये अनात्म्ये अनिरुक्त' (ते 27) saptamAdhikaraNe"ma-तत्तदोपदेशात्" इति विशस्त्रे "अय य एष अन्तरादित्य हिरण्मय पुरुष" (छा 166 ) "प अन्तरक्षिणि' / (175) / "भदव्यपदेशाधान्य" इति एकविंस सूत्रे "य आदित्ये तिटन्' (वृ 3719) / mamAdhikaraNe"phAsastaliMgAt" इति द्वापि सूत्रे "अस्य लोकम्य का गतिरिति आकाश इति होवाच" (chA0 1 / 9 / 1 ) "आकाशमेवेम्य" (छा 1 / 9 / 1 ) नवमाधिकरणे मतप" प्राण इति त्रयोवि सूत्रे "प्रस्तोता देवता, (छा 1111 / 4) 'कतमा सा देवतेति प्राण इति होवाच' (छा 1 / 112-5) "माणमेवामिसविशन्ति" (छा 111115 'प्राणं तर्हि बागप्यति" (श या 1013 / 3 / 6) samAdhikaraNe"jyotizcaraNAbhidhAnAt" इति चतुपसत्रे "अथ यदत परो दियो ज्योति दीप्यते " (छा 331317) "पानोऽम्म सर्वा मृतानि त्रिपादस्पामृत निधि" (छा 3 / 12 / 6) "-दोऽभिधानानेति चेन्ने ऽइत्यादि पञ्चविस सूत्रे "गायत्री वा इदं सर्वम्" (छा 3 / 121) एत पहचा महत्युक्थ" भीमास-ते' (ऐ आ 3 / 2 / 3 / 12) "भूतानिपादव्यपदेशोपपतधेवम्" इति पक्षविरासूत्रे "चतुप्पदा गायत्री (छा 3 / 12 / 5) "उपदेशमेनेति चेन " इत्यादि सतविंचसूत्र हेतुपवनिमात्रम् । एकाप-tAdhikaraNe"prANastayAnugamAt" इति अथापिरासूत्र "हिततम मन्यसे" ( को 331) "अथ खल प्राण एव ( को 33 ) "न परात्मोपदेशादिति चेत-"इत्यादि अनशिस्त्रे "मामेव विजानीहि' (को 3 / 1) 'याद् हि अस्मिन् शरीर प्राण सति तावदायु" (को 3 / 2) "स एप प्राण एव प्रमात्मानन्दोऽमृत" ( को 348)
Page #306
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः बाह्यदातूपगो वामदेवव" रूति त्रिशत्रे "मामेव vinAna"i ( रा?) "बहुं मनुरमव सूर्यश्च" (. ? 0 ) "नीवमुत्यबाळमिति वेन " रूल्यावि पनिंगसूत्रे "वार विद्या ( rU8) "र्व शरीर परिगृह्य स्थापथति" (लौ. सारू) "मा" "bALoDa"i " पुष प्राणः प्रज्ञात्मा"( रूआर-8) हवानी द्रव्यम् हतादरीसूत्रोपनीव्यकृतिवन- सूर्णपसन्दर्भेळ तथा सूत्रोपनीव्यकृतितीत्वयंसनेन तिस्पष्टतयो प्रतिमति वत् अत्र-"ब्रह्मात्मापुरुषढानन्दमयी राज्योतिबाळकमृतीना पढाना ग्रह्मपरत्वेन प्रतिपाद्यते. तेन हततपावबतिपाघ स्पष्ट bahmaddhikRitivAsthAnA समन्वयः उति पथितुं फेक्यते । यमेव पतावार्थ. शावरमाव्यानुसारण तथा धिक्काशमाख्यारसमस्या । मीमेन पावार्थवि भूमिवात्य-त्रथम इव वळता तेवुं जणा शामति-सुपनावोधक्षकृतिवास्याना समन्वय ! मारमत-प्रयेळ शावरमतानुरूपम् ? रामानुमते-अस्पष्टतथ्वीवाढिढिओनि वाक्यनि विवारितीनि ! माबूमत-नामात्मानाम् बन्यत्र प्रसिद्धानी रान्नाना विळ समन्वय निस्वागत-नित्ता श्रीवासुदेवे श्रुतीना समन्वय ! श्रीझमते रपत्रह्माइविआक्यविवार । श्री+रमत-परमविशैक्षवाक्यसमन्वयामियानम् । हतेष मतवाना सीन्स पोवने ते स्पष्टत्रह्मल्मिविश्रुतिवाक्यसमन्वय पर्व छुतपालतिन प्रर्णीय अनया पावत्या छतपावान्तताधिराळि सर्वाणि व्यायानि, तत तादाधिळार्थनुसरळ सर्वाणि सूत्राळ्यपि विद्युतानि वं कृतिवाक्याना ब्रह्माथे तात्पर्य हति प्रदर्शन परत्वमेव ततपावान्ततवृत्रार्थ. पर्यवसित' ! तेना त्राळ नित्वनिजत्वा इदैतन्त्रातत्वविकमपि नात्र पदे मुल्यत्वेन वर्णनीय, जितुं प्रसंगत पति वोराम । अ र "गन्नाथ यत, ( र) तिरूत्रत. "मान-मोडा, (22) रुति वृत्र वारि घंबा समुत्व प्रतिपाथितुं छोडीप ब्रेत, तव "नेतरोनुषपत्त, (आद ) तिग्रीन "मेदव्यपहेरी शाशा?" रूति सुत्रावा नीवरामेकं प्रतिपार्टचिनु ड इरमवा che, to tanya cha संता विव्यति, वंकातीवियाळामत्र - मत कन्यान, य विमुख्यत्वे मतदेव तत्र प्रमाण वितुम् कवितमू प्रख्यात ना गळप्रमाघ प्रयोगनानु वेन तन्य अन्यथाकाळुं हृपळीया तथापि पताद
Page #307
--------------------------------------------------------------------------
________________ प्रथमान्याये द्वितीयपाद:--प्रथम सवामिनाधिकरणम् प्रसगाधीनविचारले आग्रहश्वेत तना पागतीनो शास्त्रमगतिव्याप्यत्वात तासविचारपल शास्त्र संगतिरपाबपतिपाविषयानुकूल करणीयम् । शालमतिपावत्वं च प्रथमपाटे भूमिकास्ये विकृतम् । तच एतत् शाबस्य निविरोपाई तमसपरत्वम् । तस्य पुन प्रतिपानमत्र पाहुल्यमेव । अतोऽत्र निरभ्यते । तेन पूर्वोतस्त्रनिक है प्रमण सगुणवं तथा जीपमणो मेदिक न फरपनीयम् । इति प्रथमपादोपसहार अथ प्रथमाध्याये द्वितीयपाद । प्रथम सर्वत्रमसिनाधिकरणम् । अत्र सर्वसम्मत्या पाम इत्यते । अतोऽत्र अधि+रणाम समुचित । अत्र "सर्वत्र पमिद्रोपदेशान्" 1121 इति सूत्रस्य "सर्व प्रसिद्ध" तात् अम्य "मर्वप्रसिदाधिरण" नाम । श्री+58-यलम-माप्यमिन्नेषु सर्वेषु माप्येषु अत्र अटसूत्राणि गृहीतानि, श्री+तु प्रथमसूत्रवयेन 5कम् अधिकरणम्, अवशिष्ट पर्मि सूत्र द्वितीयम् अधिकरणे कृतवान् । यह ममाप्येतु प्रयमचतुर्मि सूत्र एकम् अधिकरण, तत पञ्चमातिचरामि सूत्रै मन्य- अधिकरण रचितम् । तानि च अटसूत्राणि यथा-- 11 मर्वत्र प्रसिद्धीपदेशात् 1 / 2 / 1 (32) | 6 / स्मृतेश्च 1 / 2 / 6 (37) 2 / विवक्षितगुणोपपत्तश्च 1 / 2 / 2 (33 ) 10 अकीमत्वानुपपदेशाध नेति चेन्न 3 / अनुपपत्तेस्तु न शारीर 122 / 3 (34) | निचाप्यत्पादेव व्योमपञ्च 1 / 217 ( 38 ) 4) कर्मकम्पपदेशाच 122 / 3 (35) 8 सम्मोगप्राप्तिरिति चेन्न वैशेप्यात् 5 / शनविशेषात् 1 / 2 / - (36) | sh2|8 (39) तत्र ( 1 ) 'सर्वत्र प्रसिद्धीपदेशात्" (शिरा1) इति सूत्रेण सर्वसम्मत्या पादरम त्वात् अधिकरणारम्म, द्वितीयविशेषनियमानुगत एव । अपि च पूर्वस्मिन् पादे अन्तिमपटस अधिकरणेषु सर्वत्र प्रण वियत्यात मनापि "तद अझ" इत्येवं पदम् अपि अव्याहव्यम् । तेन अध्यातिप्रथमान्तपदवलेन पश्चममामान्यनियमानुसारत त्रापि अधिकरणाम्म कल्पयितुं सक्यते । सृतीविनियमेन नात्र अधिकरणसमाधि । (2) 'विवक्षितगुणोपपरोध' (1 / 2 / 2) मन प्रयमा-तपदामापात् 'उपप" इति हेतुबोधक-पदेन सह समुच्चयार्थ चकार-योगेन प्रथमा-तपदस्य मध्याहारेऽपि साकार
Page #308
--------------------------------------------------------------------------
________________ { 8 व्याससम्मत - ब्रह्मसूत्रमानिर्णयः विधानात् nAdhiraNAraAEH संआतः । तुयएण्सामान्यनियमात् विशेषनियमाट्ं । नापि अत्र अषिनळसमाप्ति, परतूत्रे वा मतेन अधिराय नारस्मात् । ( 2 ) "अनुषपत्तेस्तु न शारीर." ( IRIR ) अत्र "शारीर." ति मान्त-सत्त्वविअनिषेधार्थ -"तु'-रायोआत् नात्र अधिरारम्भः समुनिताः । नवविरोनियमात । श्रीन्टभाये सत्र अधिरगारम~ तः । नायं तु सातः । नवविरोनियविरोधात, माध्यसप्तविरोधाघ, तेन बत्र श्रीप्टमांख्ययैव ओष. सन्नातः । ( 4 ) "म्मतृ व्यववेशा" ( ArA4 ) अत्र प्रथमान्तामावात् नास्य अधि रारम्भवम् । अध्यातेऽप तस्य साआंक्षत्वमेव सिध्धति, न आ तस्य पृथक् विधेयत्वम्, वारयोगात्, नतुर्थसामान्यनियमात्, विरोधनियमांच । ( - ) "राजविरोषात्" (|राखुं अत्राधि प्रथमान्तषवामावात् nadhiAraAE साते, नतुर्यं सामान्यनियमात् । वर्ममाळ्ये तु बत्र बधिरबारमें ते, स न सार्वे वतुर्थसामान्यनियमविरोधात्, माध्यसाविरोधिआद्य ! अतोत्रं वछममाध्यस्थ दोष संवृत्त । ( 6 ) "श्वेते" ( ArA6) अषि पूर्ववत् नाधिआरम्भः सात रूति वोल्यम्, प्रथमान्तपद्र मावात् । अध्यादतेवि तस्मिन् वारात् साआक्षत्वम् । अत. nAdhiAraAEH । वतुर्थसामान्यनियम, विरोषनियमान्न । ( 7 ) "ameaujAt तव्यपवेशाय नैति चैन्न निवाच्यातेवुं व्योमव" ( / 27) अत्र प्रथमान्तानामावात, "ति चेन्न" कृति पवसत्त्वाष पश्चविशेषनियमात् नास्य अधिओरारम्मत्वम् । नारात् साआंक्षत्वमर्षि । ऋतुर्थसामान्यनियमात, पश्चमविरोनियमाख्यान्न । ( 8 ) "सम्मोरकासिरिति वेन्न वैशेख्यात" ( ArA8 ), बन्न "सम्मोप्राप्ति." कृति धमान्तवसस्त्रेप "ति चेन्न" ति पवसत्त्वात् नास्य धिरणार्म्मम्। पश्चविशेषनियमात्। पसूत्रे. सर्वसम्मत्या अधिगारम्भळातु बन्नेव अधिरसमाप्तिः संमती व । ध्रुव 2 अधिओरोऽस्मिन् श्रीम्प्टमाव्यस्य ता वर्णममाप्यस बएण्धिष्ठरळरत्रनाया ओष सन्नातः । द्वितीयम अस्त्रचिनामुं । "अत्ता पराषरमहात्" ( आरा. ) कृति सूत्रस्य "बत्ता" कृति पात् अन्य "ऐषिवर" नाम । रामानुज्ञावाऐमित्ते सर्वे माप्यारे अत्र सूत्रय गृहीतम् । वरुं तेनेव सर्वसम्मत पत्तीयात्मम् विराप अत्र सन्निवेशितम् । तत् 2 सूत्र यम् । बत्ता नरावरकात् आरा.(40) र। काचारार्0(41) बत्र ( 1 ) "बत्ता पराषरमात्" ( आरा. ) ति श्य "ब" कृति मातपद्मसत्त्वान अत्रेव अधिरबारमें सात v। वंतुर्थनामान्यनियमो ट्टप्रुथ्थ । अन्न सर्वे माघ्य आरा लखतां. {
Page #309
--------------------------------------------------------------------------
________________ प्रथमाध्याये द्वितीयपाद - चतुर्थम् अन्तराधिकरणम् 19 म ( 2 ) "काम" ( आराओ0) पति स्नेचमान्तपामावात् नात्र अपिराम नमुनिता । तादनपराआदारे तेवि नान्य हेतुसमुचायतत्वन साक्षात् नाधिकरळारमा माते । वतुर्यनामान्यनियमात्, पवरोनियमार्च । पत्रे चाषियारमात् मंत्रय पिरसनाधिनता तेन तस्मिन् अधिकरणइ रामानुज्ञमाख्यसेव होस्प सन्नात। तप प्रिआधिकरणे चित्तारचिप्सते । तृतीय गुहानविदाधिवत् अत्र 'युई विष्टावात्मानी तर्णनन" (2) तिक्ष्य "ज्ञाविष्ट-" दान्त्रान् अन्य "गुंदापविद्यापिक]" नाम 1 अंत्र धवन्ड रामानु नमाव्युं विदाय सौंपु माळ्येषु सूत्र यंने तरषितने रवितम् । रामानुनमतेम ta'khirakha पूर्वाषियान्तांतमेव । तथ त्रयम् 2) पुर्ण कविधावानानी दि तीनात् ( आराओक् ) ( ?? ) 21 विशेषगा ( IPxx )( ?? ) ' ( 4 ) छत्र 'शु यिआवन्मानो हि तद्र्रान" ( आराओ ) ति सूत्रे "आत्मानी" कृति कयमान्तरात्त्वार् अधिकरारम्भः मुनित व । सुर्यसामान्यनियमो वस्य । रामानुज्ञानाओंळ अन्न अधिकरारश्वना न वेची तम्य बापार्याविरोधित्व, विन्तु ऋतुर्यसामान्यनियम- पन नन्यद्रषि षिरात्य विषयव्रुतित अन्न विषययुंते-वात, विषेयमेव । / वतुर्यवि नियमोपि द्रव्य ! ( 2 ) 'विरोपळाव" ( आरा ) अन्न मएण्यमान्तयनामावाव, खारेळ देतोतेव स्मुवयंमतळनुं नस्य अपिरणामह्त्वम्, तुर्यसामान्यनियमात्, विरोयनियमात्र । वरसूत्रे पृषिवरारम्भळाप जैव पतषिळस्त्र समाप्ति समुचिता सर्वसम्मता जा जंतुर्यम् अन्तराधिनम् । अत्र "बन्तर 755त्ते" (शारा63) कृति सूक्ष्म "अन्तर् '-m बायित्व अच अन्तरपितई" नाम । तंत्र शदर-मान-मर-श्रीपतिवकमानार्ये वमि सूत्र बयिकनां रजितम् । रामानुज्ञानार्यस्तु "बतपुर्व त्र ज्ञ म" वृत्ति सूत्र, निम्बार्क्शनार्यस्तु "बताव 6 तेवुं म" ति सूत्रम्, अतिद्धि आहीना पमि सूत्रे तबिरळ रजितवन्तौ |श्री कानार्यस्तु अन्न ' बतव् स था" छेऌ सूत्रम् नतिरि गृहीत्वा बन्यां मतेन v अषिरळरोषत्र तत् ज वर्ष वित्ना पमि सूत्रे पतवृष्टिनां नवयाचार । तानि 6 अखिल ध्वनि पद्म सूत्राणि यपा------ ( | ) अन्तर पपत्ते ( आर|3 ) (24) ( 2 ) मानानिबंपवेचाय ( IRIra ) (35)
Page #310
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 2 ) सुविशिष्टामिधानावैव च ( RIG ) ( 46 ) ( 4 ) श्रुतोनिषात्यमिधानाच ( आरा 6 ) ( 47 ) ( ! ) अनवस्थितरसम्भवाश्व नेतरः ( ॥रा?7 ) ( 48 ) ञत्र ( 2 ) अन्तर 755त्ते." ( आराभ्रू ) ति सूत्रे "अन्तर" कृति मान्ततसत्त्वार् अनेन धिरबारमें वतुर्थसामान्यनियमानुआत व, सर्वसम्मतश्र । ( 2 ) "थानातिव्यपरेशा" ( IRI^o ) अत्र प्रथमान्तामावात् नास्य धिरात्त्वम् । चारात् hetusamuRRyAt tasya सम्भावनापि नूरमपास्ता, पछवोनियमात्। ( 3 ) "सुर्वावशिष्टामिधानावेव "( आरा ) तवष तथा । हतुं. परं रामानुननिम्बार्ज-श्रीष्ठात्राएं "अंतर्व j स त्रा" अथवा "बतव् हैं तवुं त्राजवा "अतव स त्रा" कृति नुं अतिरिक्त्त N सूत्र श्रृहीतम् । तज्जगारमाळ्ये तीयवान्यारार्यविरोषत्वेन 7pa0म्यते । मारमाळ्ये तु पूर्व दश्यते--"बत्रावसरे ataC तत् त्रा" कृति अन्य पठन्ति, तत् पुनर्जातार्थम् कृति अन्य नामिधीयते" इति। तेन अनुमीयते अन्यत् माध्ययं मारे दमिति । तत्र स्मिन् माळ्ये तद् अतिरिअ सूत्र गृहीतेन् अन्यस्मिन नेति । मारतु अळविरोधीति 1 अतिरितंत्रत्रदळनन्योषानोषः यथास्थानुं प्रतचिष्यते । सूत्रम् ( 4 ) "श्रुतोषनिषत्क्रानिधाना " (|रा? 6) श्तषि पूर्ववत् नाधिगारम्भम् । ( ! ) "अनवस्थितरसम्भवाट्ं नेतर" ( / 2 / (7) अत्र "तर " कृति प्रथमान्तपवसत्त्व पि तस्य स्वरूपत सापेक्षत्ववोधत्वात् हेतुसमुन्नाय-वार-सत्त्वात्, वतुर्थसामान्यनियमात्, व समविशेषनियमात्, ता विशेषनयमानुसारा नाधिआरम्भ संमत. | परसूत्रे सर्वसम्मेत्या अधिवरारमातु बन्नेव बधिरळसमाप्तिब्ध साता त्र । श्रीष्ठाब्वे तेनैव सूत्रेआ पृथाधिरळमे रवितम् । तत्तु सावरोनियमविद्धम् । अत्र तेन "नेतरोडनुपपत्ते:" ( / / ओ 6) कृति सूत्रीयाधरावतु धिरळमे थता उपन्यस्तम् । तन्न अपरेषां सप्तानाम् आनाओंळा मविन्द्वमेव । अतस्तथैव अन्न द्रोष सन्नाता ज्येव पनीयम् । 20 पश्चमम् अन्ताधिरण्म् । अत्र "अन्ताउधिवैवाविष्ठ तत्वमएण्व्यपदेशात्" ( ArA8) ति सूत्रस्य "अन्तोनी" कृति पवात् अस्य "antI~dhira" नाम । सर्वे माप्यारे अस्मिन् बधिरने सूत्रत्रयं वृद्दीत्म् । तानि च त्रीणि सूत्राणि यथा । antI~dhivaivAdripu तहम्मव्यपदेशात् ( ?IRI?8 ) ( 41 ) रा 7 श्व मात्तेमतद्धमिआपात् ( फ्राओ2 ) ( क ' ) 2) शारीरऊओमयेऽपि फ्रि मेअनैनमधीयते ( आरार्. ) ( xY )
Page #311
--------------------------------------------------------------------------
________________ प्रथमाध्याये दितीयपाद -पष्ठम् अदृश्यत्याधिकरणम् अत्र (1) "अतर्यायधि पादिपु तदर्मध्यपदेशात" (1 / 2 / 18) इति सूत्रस्य " त यामी" इति प्रथमान्तपात पतेन पृथगधिकरणारम्भ चतुर्थसामा यनियमानुगत एव । नात्र पस्यापि मतमेद । (2) "न च स्माभितधर्मामिलापात" ( 1 / 2 / 10 ) अत्र "मार्टम्" इति प्रथमान्त 55सत्त्वेऽपि चारयोगात् सापक्षत्वे सिद्ध नाम्य अधिकरणाम त्वम् उचितम् । एतार्य 54विशेपनियमो द्रय । अत्र रामानुजमतेन श्री+पटमतेन च मह महान पाटमेद' सजात । तन्मते मृतीयस्वस्थ "शारीरश्च" इति पदद्वयम् अस्मिन सूत्रे संयोजितम् । तथापि अघिय रणरचनायो मान्यया जातम् । (3) भारीरभ्योमयेऽपि हि भेटेननमधीयते (1 / 2 / 20) अत्र "सा" इति प्रथमान्तपनसत्वेऽपि चफारयोगात् तम्य निर5सत्वाधात् पृथगधिकरणरचनायां पटपिरोपनियमेन व्याधात समात । परस्त्र ससम्मत्या पृथगधिरणामात् और अधिकरणसमाप्ति समुचित्र । नियामतेन अत्र सूवादी नकार पच्यते । ततोऽपि नाधिकरणरचनव्याघात । एव च अस्मिन् यवनने न ख्यापिनो पक्ष । बावीनखमागमने विनवा पतादरापाटमेढसाध्न् स्त्रन्यायाने युक्त यनुसरणप्रवणता सूचयति, नतु मम्प्रदायल05-प्यास्पानुसरणम् । पाटभेजन्यदोपानोपविचार अग्रे पश्यते । अदृश्यत्वायाधिकरणम् । अत्र "अस्सत्पादिगुणको धोक" ( 1 / 2 / 21) इति सूतन्य महत्वाति-पदात् अस्य "अपत्यायधिकरण" नाम । अत्र बलदेवमिन्ने सर्वे माप्यकार सूत्रत्रय गृहीतम् । पलदेवाचार्यस्तु "भकरणात्" इति एकम् अधिक सूत्र गृहीत्वा चतुर्मि सूत्रै एतताधिकरण रचितवान् । तच सूत्राय यथा 'मत्यादिगुणको धम्मो" (1 / 2 / 21) (52) "विशेषणमेदव्यपदेशाम्पा च नेतरो" ( 1 / 2 / 22 ) (53) 'रूपोपन्यासाच' (112 / 23 ) (54) अत्र ( 1 ) अदृश्यत्यादिगुणको धमाक" ( 112 / 21 ) इति सूत्रस्य " यत्वादि गुणक" इति प्रयमा-तपदात् अनेन अधिकरणाम संगत एव । नात्र कम्यापि मतपम्यम् । वार्यसामान्य नियमान (2) "विशेपणमेदव्यपदेशाम्या च नेतरी" (12 / 22) अत्र "इतरी" इति प्रथमान्तपठसत्वेऽपि अस्य स्वरूपात सापेक्षत्वबोधकत्वात् 'पकारयोगाच नास्य अधिकरणाम्मकत्वम् । नापि न फरमापि मतपन्यम् । चतुर्यसामान्पनियमात, पष्ठसप्तमविशेषनियमाम्याश्च ।
Page #312
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मास्त्रभाष्यनिर्णयः (3) "रूपोपन्यासाच" ( 1 / 2 / 23 ) अत्र प्रथमा-तपदाभावात् , तस्य अध्याहारे कृतेऽपि चकारयोगेन साकक्षित्वसिद्ध नास्य अधिकरणार-मकत्वम् । चतुर्थसामान्यप4विशेष नियमाभ्याम् । परसूत्रे सर्वसम्मत्या पृथगधिकरणामात् अत्रैव अधिकरणसमाप्ति सगते । नात्र वख्यापि तोप सन्नाद् । वढवमाबे अतिरिक्तसूत्रप्रणात् तोषातोषविवार मथे वफ्टने .. सप्तमं वैश्वानराधिकरणम् । / अत्र "ववानर- साधारण विशेषात्" ( 1 / 2 / 24 ) इति सूत्रस्य "वैश्वानर."-इति पदात् अस्य "क्वानराधिकरण" नाम । ततश्च अस्मिन् अधिकरणे सर्वै भाप्यकार नव सूत्राणि गृहीतानि । तानि च सूत्राणि यथा (1) वैश्वानर साधारणगतविशेषात् (1 / 2 / 24 ) (55) (2) maya'mANamanumAnaM स्यादिति ( 1 / 2 / 25 ) (56) (3) अनादिभ्योऽन्त प्रतिष्ठानाच नेति चेन्न तथा ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते । ( 1 / 2 / 26 ) (57) ( 1 ) अतएव न देवता भूत च ( 1 / 2 / 27 ) (58) (5) साक्षाप्यविरोधं जैमिनि ( 1 / 2 / 28) (59) (6 ) अभिव्यक्तरित्याश्मरथ्य ( 1 / 2 / 29) (60) (7 ) अनुस्मृते दरि. ( 1 / 2 / 30 ) (61) (8) सपत्रोरिति जैमिनिम्तथाहि दर्शयति ( 1 / 2 / 31 ) (62) (9) आमनन्ति चैनमस्मिन् ( 1 / 2 / 32 ) ( 63 ) अत्र ( 1 ) "वश्वानर साधारणसन्दविशेषात् ( 1 / 2 / 24 ) इति सूत्रस्य "वश्वानर" इति प्रथमा-तपदसत्वात अन अधिकरणारम्भ. सगत "व, चतुर्यसामान्यनियमात् । / (2) " माणमनुमान स्यादिति" ( 1 / 2 / 25 ) अब "अनुमानम्" इति prathamAntapadAva'pi नात्र अधिकरणारम्भ, "न्यादिति" इतिपदात् मापेक्षत्वमिह । चतुर्थसामान्यनियोपियाम बावात् । अथवा नु-युक्त वात -अभावात् नाधिकरणारम्भ । विगविनियम (3) "न्टादिन्योन्नतिन नेति नेन तथा पदे शादमानवान . मिलि { 112 / 26 ) 5 प्रयापदामा -गलायोगान नाग adhikAFE । म निकाल, पविगेपनि । '5 / ' लांच ( 127 ) 4. " टम्" :नि प्रथमान्तपता नगन ना। निमन ।
Page #313
--------------------------------------------------------------------------
________________ प्रथमाध्याये द्वितीयपाद: सप्तम वैखानराधिकरणम् t ( 6 ) साद्दाद्दविरोष जैमिनि" (आरा 8) स्त्यक "मिनि" कृति धमान्तवसत्त्तात् अपिपरबाद में बुनित, किन्तुक्ष्म मान्या ता नमृतम, अतोत्र पधिनियम काय, चैन्न तर्द्रषिय पैं नियमानुआत मयत, अन्यत्र धर्म ज कोवाय मविष्यति स प नियम द्र्य मतु-- विषयान्तरननारत यमान्तामपर्वज्ञ सिद्धान्तवर्धकृत मतानु} मतान्तरनापने ता स्वमतज्ञापने 1 तत् प्रथमान्तवम्प नाषितारम्मतत्वम् ' थया अत्र "मिनिवृत्ति - मान्तमत्त्वनि पिरणाम । तस् पिन्तर्नयमेतत----तंत्र नाशा चेम् बावार्ष्याळां मतानिकक् वर्, ते ज आखाय ( 2 ) वैमिनि (2) आरमत्म्य, (3) पार, ( 4 ) पारायळ, ( * ) fomi, ( 6 ) पान, ( 7 ) धानिनि, ( 8 ) मात्रेय ----कृति बदई 1 सत्र मिनि आत्म्य पारिईरमि,तेमां मतावि पत्तित सिद्धान्तआपण पवित् पूर्वपक्षपणे कृतिम 1 यात्रायणस्य र्डो मता इमत्र मिद्वान्तरूपेण दर्शितम् । / नम्य ता पाओनिने पेपर मिद्वान्त पण, बात्रेयन्य OM पेपरु पूर्व पापळ मृतम् तम्य विमाआर्गे चर्-- जैमिनिमतेन--मितान्तणूकाळि--90, 62, 222, 46 *, पूर्वषक्षणि--64, 318, 227, 123 * 20, 28, 4 144 आभर व्यमतेन----सिद्धान्तस्ल्-60, पूर्वपक्षत्र-126, परिमतन--मिद्रान्ता--i62, 302, 24, *, पूर्वपक्षसूत्र---- 143, चंद्ररायामतेन------मिद्वान्तानाइ~ 80, 26, 392,46, 123, 124, * 2, 20 बुरख दुरोमिमतेन--सिद्धान्तमूर्त-270, पूर्वेक्षक्ष्'-127, 20 वां वृक्षमतेन--सिद्धान्तर्ण-128, पूर्वपक्षपूर्वे नास्ति 1 हार्पीनिमतेन सिद्दा तसूर्वे rU00, पूर्वपक्षमून नास्ति । मात्रेयमतेन--वपक्षत्र----60 *, सिद्धान्तसूत्रं नास्ति : तंत्र तारात्तिहिंतागि षिवरणामानि । सूत्रशैव्या 7 मानित अन्तपर्यंन्त मधुशर्म त्यानुमारेळ मोहब्बा । पतनियमार्ये विंशनियमोपि द्रव्य । तत्र पूर्वसभा-तनियम" सर्दाश्त 1 व 6 आसप्ले बट्टुटोमि पाइ पोगिनि ति तेन वतुर्यो मते 7 कवि धिवरों वितम् । तथा s वैमिनीइत नाका अधिष्ठानि षितानि 261, 443, 128 सूत्रे परिरिति नाना अधिकळानि रषितानि धरो, 142 सूकाभ्याम् । वनराय कृति खात्रेय कृत्ति 89, 426 572 सूत्रे । 462 सूत्रेळ ti dazamo niyama 1 # n 19 39 23 ,,
Page #314
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (6) "अभिव्यक्तरित्याश्मरथ्य" ( 1 / 2 / 29 ) अत्र "आश्मरथ्य." इति प्रथमान्तपदसत्वेऽपि दामविशेषनियमानुसारेण नाचिकरणारम्भ । (7) "अनुस्मृतवादरि" (1 / 2 / 30) अत्र "वादरि." इति प्रथमान्तपदसत्वेऽपि दशमविशेष नियमानुसारेण नाविकरणाम । ( 8 ) "सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति" ( 1 / 2 / 31 ) अत्र "जैमिनि" इति प्रथ मान्तपदसत्वेऽपि दशमविशेषनियमानुसारेण नाधिकरणारभः । (9) "आमनन्ति चैनमस्मिन् ( 112 / 32 ) अत्र प्रथमान्तपदामावात् नाधिकरणारम्भ, चकारेण अध्याहृतेऽपि साकाक्षत्वार्थकत्वात् तन्निषेध. / चतुर्थसामान्यनियमात, pa4विशेपनियमाच । पाठ-शेषात् अधिकरणशेषश्च । पादसमाप्तिनिदर्शन तु प्रथमपादवद विज्ञेयम् इति । प्रथमाध्याय द्वितीयपादसमालोचनम् । पततपावो संहार कर्मा प्रापुरी त्यां प्रथमवारोपसहारवत तारो विषय शोच्नीया । ते च (1) कति कीगाश्च नियमा अत्र संकलिता । (2) कति दोपा कस्य भाप्यस्य कथ संवृत्ताः । ( 3 ) काश्च श्रुतय कैश्च सूत्ररुपजीव्यत्येन गृहीता । (4) उपजीव्यश्रुतिबलेन कीगी च पादसंगतिर्भवितव्या इति । तत्र प्रथम ( 1 ) कति कीदृशाश्च नियमाः अत्र संकलिताः । अत्र एक व नियम सकलित । स च "विषयान्तरसूचनाहते प्रथमान्तनामपदेन सिद्धान्तपक्षमन स्वमतानुकूलमतान्तरजापने तथा स्वमतज्ञापने च तत्प्रथमान्तपदस्य नाधिकरणामफलम् --ति नामो नियम । यथा "साक्षादप्यविरोधं जैमिनि" (1 / 2 / 28 ) इत्यादि त्रेषु अधिकरण नारयम् । इदानी द्रव्यम् (2) कति दोपा कस भाष्यस्य कथं सवृत्ताः । ? अधिकरणे श्रीकण्टमाप्ये "अनुपपत्तन्तु न शारीर" इति 1 / 2 / 3 सूत्रे अधिकरण नाया dopH। 11211 अविकरणे भागभाग्ये "शल विगपात" इति 1 / 2 / 5 सूत्रे अधिकरणरचनाया दोपः । 12 / 3 अपिणे समान नगाप्ये "गुहा प्रविष्टाचा-मानी" इत्यादि 1 / 2 / 11 मन्ने अधिकरणस्य 40 दोष । श्री "अन्य्मित्र्माया। नंतर" इति (12 / 17 ) सूत्रे तन मिल पा . infnumA गगानुन-श्रीर ण्टभमा यात्रा दो ।
Page #315
--------------------------------------------------------------------------
________________ प्रथमाध्याये दितीयपादसमालोचनम् तत्र श्रीकण्ठमाप्यस्य अधिकरणरचनायो दोपद्वपम्, पलममाप्यम्य अधिकरणरचनायो एको दोप, रामानुजमाप्यस्य अधिकरण भरचनायाम् एको दोप इति । एवं च-- माप्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनायाम् । श्रीकण्ठमाप्ये टोपी वममागे-- 1 दोपः रामानुजमायेअधुना द्रष्टव्यम् (3) फारच श्रुतय कैश्च सूत्रै उपजीन्यत्वेन गृहीता तत्र प्रयमाधिकरणे ऽसर्वत्र प्रसिद्धोपदेशात्" इति प्रयमसूत्र-"समतु यात" (छा 3 / 1 / 1 ) मनो ___ मय प्राणशरीरो मारू5" (छा 331412) "सर्व स्खलु इदं गा" (छा 331441) 'विपक्षितगुणोपपवेध" इति द्वितीयो--'मारू5 सत्यसंकल्प" (छा 331412) "मनुपपत्तेस्तु न ता" इति तृतीयसूत्र (सैव ) कर्मकर्तव्यपदेशाच" इति चतुर्यस्त्र--"एपमित प्रत्यामिसामवितामि' (आ 33144) "विशेषात्" इति पञ्चमसूत्र-अन्तरमन् पुरुषो हिरण्मय" (शत मा 106 / 3 / 2) "स्मृतेश्च" इति पष्ठ सूत्रे-"359 सर्वभूताना रदेशेऽर्जुन तिराति । प्रामयन् सर्वभूतेषु ___ पत्रालानि मायया" (गी 1862) " अ पात् तदव्यपदेशाच " इत्यादि saptamasUtre"epa मे मा-तव्ये" (छ 14 / 3 ), "अजीयान्" ( सैव ), माराप्रमात्र ( श्वे 58) 'सम्भोगप्रातिरिति चेत्न यात्" इति अमसूत्र (सैव ) वितीयापिकरणे "जाचा नरहणात्" इति नमसूत्रे-"मस्स बम च क्षत्र come makta odana (फठ 1 / 2 / 24) 'मकरणाच" इति dazamas"na जायते प्रियते वा विपश्चित्' (कठ 1 / 2 / 25), ___ "क इत्या वेद यत्र स" ( कठ 1 / 2 / 25) ___ तायाधिकरणे "गुहा~ प्रविष्यमात्मानी" इत्यादि एकादशसूत्र-"* पितो सुतस्प लोके (फठ 1 / 3 / 1) "पशेषणाच" इति छादशसूत्र "सोऽमन पारमामोति" ( फठ 113 / 9), "देवमत्वा धीरो ___ हर्ष शोकी जहाति" ( फठ 1 / 2 / 12) / तुर्माधिकरणे ऽअन्तर उपपत्ते ' इति प्रयोदश सूत्रे-"म एषोऽक्षिणि पुरुषो श्यते एष मामा इति होवाच
Page #316
--------------------------------------------------------------------------
Page #317
--------------------------------------------------------------------------
________________ 27 भयमाध्याये दितीयपादसमालोचनम् "नादिन प्रतिष्ठाना फत्यात्रि, पशि वयपत्य" (पाटार) तम् यम बम मा छे तर् होमीय" (I पण , , "पु प्रतिष्ठित शेर " शतपर्य था ( ) मनोमव" (छा राशकार) मनो बेत्युपामीत' ( ) "मूर्धन मुनेगा ( पा ठार)"त मेव अनि पानर पुरुपविध पुरुषेऽन्तःप्रतिम्ति धेर । " (सातपय maa106।1।11) "तव न देवता मा " ति सविंश सू-(देतुबनमेवमात्रम्) "मासाध्यविरोध निति महाविन - (क). "अमिपरित्याम" ति वनबिंझ वे- (9) "अनुभूतेवरि" ति त्रीना सूवे . () "सरिति मिनितयादि धति रति पत्रिर-पाशमानमिव व सेवा विदिता अमिलना" (शतप 1 ) "कामनरित निमश्मिन" नि हानिका -"र । मनतोडळ मात्मा सोडविमुद्दे प्रतिषित" (नावाड 2 ) 2वानी द्रव्यनुं पतादात्रो पगीव्यकृतिवन- () हीदी वस्य पालनपति । महिआन परे वाघ थतय गृहीता, सर्या रातरमाव्यानुसारेगेति भवन्तव्यम् मायान्तरे तु जाति पम्प दत्यत अधिविपयनिरो विमिस्कृतीना हीतत्वति ! तेने विमिनमाख्या धमतानुमाण नातानीति मन्तम् तयप सरमाण्वय पावनात् तैयुतीना प्राग सर्वे प्रह क्तनुं सत तदुपावमतिपावमेव संत नित्येव समाध्यते. तन्मते मित् द्वितीयपाले उपाध्यक्षवानातिवायानां समज्य दत ते दते माण्वन्तपु बयमेव विपव तावत ईआबाराती पति ) यस्त मतान्तर तत् तुं तेवां स्वर्तमतानां तात्विमेवाणायमेव ! तयापि तैत् fmada अवश्यते- शामतेपानवावास्पबुतिवाक्यानां समन्वय ? ! 1 मारा मते वेग शाहरमतानुरूपम् - 'रामानुमते--पुनराशनीवाधिष्ठिआआनि वावयानि विपरितानि . 1 r Pr1 1 मख्यम----स्मिआत्मानामन्यत्र सिद्धानो सनाद् विशे समन्वय ! ! ! निषाबते-अरूणादनीवविशिवाज्यानां तत्र समन्वय । - - * ! खीस्मते---अनतिपदद्धिवाविवर । - r - - - - { श्रीमत-पावित बाइझिंगानां पानां प्रतिपातत्वम् अर्थातोधित्वे रा त्ति सर्वे पत्रणशिवपमुक्याओवत्वम् । मिन व आ ते अमिताभनीति अने
Page #318
--------------------------------------------------------------------------
________________ 28 व्याससम्मत-ब्रास्त्रभाष्यनिर्णय: हतेषां सी पोनने ते तत्त्वतः ने महान मतभेद्रः परिस्टफ्स ते उपास्यत्वेन ब्रह्मळः शिवविष्णुमाव गृहीवैव थयुं मतः । बत. स्पष्टत्रह्मवोधश्रुतिवाक्यसमन्वय हव द्वितीयावार्थ फति व शक्यते यमेव सत्र पासगति । पर्व हतादापार्वलंत्या पतावीयसूत्राणि व्यात्ययानि तेनी तपावीयज्ञवन यज्ञीवनयात्रह्मस्व-निपळावि तत् तुं बालकिमेति वाद्धथयुं, तव ग्रंह्मळ गुणनिधत्वातिमविई फति प्रथमोध्याये दिती पाको संहा यमेव ज अवनीमति रथ कामाख्या तथा प्रथम धुम्बाधिकरणम् । गत "घुम्बाचायतन राख्यात" (आरा) ति सूक्षय "युवाद्रि--रान्तात् त्रय "गुख्याधरनाम मत सर्वे माख्या. सप्त सूत्राणि पृहीतानि । वढुं रामानुनावार्य तथा श्रीष्ठावार्थ तृतीयं "नानुमानमच्छन्दा" तथा वतुर्थ "बाळमृ" त्यतसूत्रद्रयम् ऊब्रीकृत्य पमि सूत्रे तधिरळ वितवन्तो तानि ज सत फूलानि थथा श जीवादायतन स्वशन्वात सारा (64) | का प्राळमृत्त काराक (67) रा मुस्रोधऋष्यपशात् शरार ( दुष)| B मेद्रव्यपशात शराक (68) रा नानुमानमत7 वात शारारू (66)/ दा प्रजरात, शराद (61) | | ग स्थित्यनाख्या 1 शरू7 (70) तेल (6) "पुग्रीवायतन स्वशवा" (आरा) ति सूवे "स्वावायतनम" ति ग्रंथमान्तपर्वत पावारभाव धिरबारम संत हव, द्वितीयविरोषनियमात ! ( 2 ) "मुक्तोपजीव्यपशात" ( शरूआर ) त्यत प्रथमान्तपदामावात् नास धरखारत्व, वतुर्थसामान्यनियमाता (3) "नानुमानमतछव्वा" (शरारू ) फत्य "मनुमान" कृति ग्रंथमान्तपसडपि नैस्मिन्नषि मते धरणार, अति बाळमृ' फत्ति परतूलस्थ-वाळ तुवोधवापतित्वात सापेक्षार्थत्वज्यनेन, सतराविरोषनियनेन नाधिरबारमहत्वम् । (4) bALamRa" (राज) त्यत बाळमृत' फिति ग्रंथमान्तपद्धसत्वेडषि वायोरोन सापेक्षत्वसिद्धी नास्य धरबारमैत्व पछविशेषनियमा. रामानुन-श्रीठमाख्यानुसार तसूत्व पूर्वसूलात्ततमव कृत्वा पठितम् ! अल संचाय कोटिल्य वत् प्रधान नीवः बब कुति, वन्ततबधाने विदाय बाळमृत्व-शत्रेन नीवस्य वोल-आत विधेयमेव. कल्पनीय । मत घूमे समर्थनीय ! वतुर्थविशेषनियमान ।
Page #319
--------------------------------------------------------------------------
________________ प्रथमाध्याये तृतीयपाद - तृतीय अक्षराधिकरणम् 20 ( + ) मैव्यपाशात्'( राख ) त्यल यमान्तपवामावत, अध्यातएण्पि तस्व साक्षात् दंतुषोषकत्साप नास्य धिगारमत्व समुषितम्, ऋतुर्यसामान्यनियमात् । ( 6 ) मळतुं'( 2/6 ) त्याष पूर्ववत् वोट्टम्, नतुर्यमामान्यनियमात् । ( 7 ) 'स्थित्यवना! ('( IrA7) त्यतापि पूर्ववत् वोद्रव्यम्। अध्यातेऽप नारण् चाप, पविरोषनियमात् नतुर्यसामान्यनियमापपले अधिकळामात अद्वैत अधिगममाप्ति साता - पितळर्पनाविषये नाल न्यापि नैप टोप riz2यते ! द्वितीय दृमाधिवराम् । अन्न "नूमां समसाना खुषाआंत" ( (रू|8 ) त्ति त्रय "म्मा"--पदम् बायित्व अस्थ "भूमाहिती" नाम । सर्वे माख्या अत्र सुमेळ अधिकरणे नितम् । taAE सूत्रयम् । मूमां सबक्षानानपाशात ( / / 8 )( 2 ) 20 पोषपदेध ( शरीर ) ( 2 ) मंत्र ( 1 ) "मूना सम्बावावाळात्" ( / / 8) ति सूक्ष्म "मूमा" कृति प्रथमान्तपात् अत्र अपिरणाम सर्वसम्मत, वतुर्यसामान्यनियमानुआतत्व । ( 2 ) "धर्मोपपोध" ( { / / 6 ) अत्र प्रयामन्तामावात् ततघ पारयोगात् नाम्य अषिरारमत्वम्, पविरोषनियमान् । पसूत्रेआ सर्वेमतेन ऋषिवरारम्भार् पतटेव पतषिरास्य अन्तिमसूत्रम् पि मातमेव । तेन सत्र 1 स्यापि अषिणवनविषये ओव तोप 1 तृतीयम् अराधिनाम् । अत्र "अक्षरम्परान्त%0ते " ( 2/3/20) कृति पुत्रस्य "अमर" रात् अन्य "नक्षराषिपं" नाम । अत्र हवे माबारे सूत्रर्य पृथ्वीतत् pa'yiLAryam । तत्त्व सूत्रत्रयं यथा- - / अक्षरमरान्तते 11k (72 ) . र! साव मसानात् । 3 / ++ ( 72 ) रू! बन्यमावबावृत्तेय आरा?र ( 71 ) } ! अत्र ( 1 ) अक्षरमरान्त%0a" ( / / ओ 0 ) कृति सूत्रे "अक्षरम्" पति-प्रयमान्तपसत्त्वत् बोन अधिष्ठात्म्य सात, नियमानुआत व, तुर्यसामान्यनियमस्तुं ! ( 2 ) 'सा प प्रशासनत' ( 1/?? ) कृति सूले ऽसौ कृतिप्रययान्तपसत्त्ववि नास्यषिवरारम्भवम् खवायोआव, पविरोषनियमात । ( 3 ) 'अन्यमयबादत्तुरत्व' ( ॥ओर ) कृत्यत prayanAntavAmAO पायोप नाह्यापि पिव गारम्भवम्, पविरोनियमन्त् । परणे क्वेसम्मेत्मा धिआरत् नेहेल
Page #320
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः अधिकरणसमातिश्च सुसंगता । तेन अल न कस्यापि कोऽपि do5. अधिकरणरचनाविषये सनातः इति योद्धव्यम् । . चतुर्थम् इक्षतिकर्माधिकरणम् । / अल 'ईक्षतिकर्मव्यपदेशात् स' ( 113 / 13 ) इति सूत्रस्य 'ईक्षतिकर्म-पदात् अस्य 'ईक्षतिकमाधिकरण" नाम । सर्वमतेन अत्र अनेन एकेन सूत्रेण एतदधिकरणं रचितम् । तच सूत्रम् ईक्षतिकर्मव्यपदेशात् स.' ( 1 / 3 / 13 ) अत्र 'स' इति प्रथमान्तपदात् अत्र अधिकरणारम्भ संगत एव । परसूले पृथगधिकरणाम्मात् अतैव अधिकरणशेषोऽपि संगत एव । तेन नात्र कस्यापि अधिकरणरचनाया ko'pi doss.| पञ्चमं दहराधिकरणम् । अल दहर उत्तरेभ्य.' (1 / 3 / 14 ) इति सूत्रस्य 'दहर'-पदात् अस्य "दहराधिकरणं' नाम्। शकर-भास्कर-मध्व-श्रीपति-वल्लमाख्येषु पञ्चसु भाष्येषु अल अष्ट सूत्राणि गृहीतानि । रामानुजनिम्बार्क-श्रीकण्ठमाप्येषु तु परपति सूत्रद्वयमपि गृहीत्वा दशमि सूले. अधिकरणमिदं रचितम् । एतेन परवतिसूलद्रयेन पृथक् एकम् - अधिकरणं भवति प्रागुक्तशकरादिमाष्यकाराणां पञ्चानां मतेभ्य । तानि च अष्ट सूत्राणि यथा 1 / 'दहर उत्तरेभ्य' 1 / 3 / 14 ( 77 ) (5इतरपरामर्शात् स इति चेन्नासम्भवात्' 2 / गतिशब्दाभ्या तथाहि दृष्टं लिंगं च । 1 / 3 / 18 (81 ) 13 / 15 ( 78 ) 6 / उत्तराचेदाविर्भूतस्वरूपस्तु 1 / 3 / 19882) 3 / 'धृतेश्च महिनोऽस्यास्मिन्नुपलव्धे' 1 / 3 / 16/7/ 'अन्यार्थश्च परामर्शः 1 / 3 / 20 (83 ) (79) 8 "अल्पश्रुतरिति चेत्, तदुक्तम् 1 / 3 / 21 . / 'प्रसिद्धश्च' 1 / 3 / 17 (80) अन ( 1 ) "दहर उत्तरेभ्य" ( 1314 ) इति सूत्रस्य "दहर" इति प्रथमान्तपदसत्त्वात् अस्यैव अधिकरणामकत्वम्, चतुर्थसामान्यनियमात् । (2) "गतिशब्दान्या तथाहि दृट लिंग च" (13 / 15 ) इत्यत्र "" "लिंग" इति प्रथमान्तपदद्वयसत्त्वेऽपि नास्य पृथ्ग्धिक्र्न्न्त्व्म्। चकारयोगेन साकक्षित्वात् । "तथाहि"- पदेनापि अस्य सापेक्षत्व सूचयत्येव । चतुर्थसामान्यनियमात्, चतुर्थषष्ठविशेषनियमाभ्या च । नास्य अधिकरणारभाकरवं संगतम् । / (3 ) "धृतेश्च महिन्नोऽस्यास्मिन्नुपलब्धे" ( 1 / 3 / 16 ) इत्यल प्रथमान्तपदाभावात् नास्थ अधिकरणामकत्वम् । चकारस्य हेतुसमुबायकार्थत्वात् चतुर्थसामान्यनियमात, तथा 14विशेषनियमाच्च ।
Page #321
--------------------------------------------------------------------------
________________ प्रथमाध्याये तृतीयपाद - पष्ठम् अनुकृत्यधिकरणम् 31 ( 4 ) 'मिद्वेश्च'' ( / / <7) अषि प्रथमा तवामावर्ती नस्य बधिआर*त्वम्, पतुर्यसामान्यनियमार्त्त, ऋतुर्यपविरोनियमाम्यां त्रा ( ख ) 'तारपराम मंत् स कृति एन्नासमवात" ( आरा!8 ) Dvena'sa' कृतिप्रयमान्तपसत्त्ववि 'कृति चैन्न' कृति परमत्त्वार् नाम्य अधिकळारवत्वम् । वतुर्यसामान्यनियमात् ता पश्चविरोनियमात् । तत्ति पद्मम्य तनात् मयमान्तपसत्त्वम अधिकारम्भनोधमिति नतुर्देशविरोययिमत अधिकारम्भ वित, परन्तु राजेन साक्षिविधानत बन्न अषिमां 7 खार-मिति द्रव्यम् । नसवि ऊर्धनयमात, हेतुवो प्रवापतितत्त्वत नारीध्याहारेवि समवरविरोनियमेन तस्य निष! ( 6 ) 'उत्तराधे विस्मृत वपतु" ( / / o0 ) त्यत्र 'बाविस्मृतस्वरूप " कृति प्रच मान्तसत्त्ववि निषधार्येवनुं शत्वयोत अक्ष्य नापक्षत्व सिद्धति, तेन अरण्य नायक नळा रमत्वम्, नवमविरोषनियमन्त्। 'चैत्'-चोमाव पश्चमिवरोनियमात नाम्य अधिकारत्वम् । अत्र मातीतीयेमतेन तथा नमतीमतेनतु पृथाधिर] स्त्रीतम, परं तु त इनयमसिद्धुनेवेति । प्रतिति । ( 7 ) अन्वार्यक्ष परामी ( ॥र 0 ) त्यत्र 'अन्याये ऽतया 'परामनो ऽकृति प्रथमा-तपयनत्त्ववि खराज्योतु नास्य पिताम्मवत्त्वम्, पछवि ओषनियमात् । ( 8 ) "अम्रुतेरिति चेक् तव्रुत्तम्" ( शारओ ) त्र्यंत्र 'तव्रुत्तम्' कृति प्रयमान्त पदसत्त्वेऽपि 'इति चेत्' इति पदसत्त्वात् नाम्य अधिकरणारम्भकत्वम् । तदुक्त' पढेनापि अस्य सापेक्षत्वम् बवाक्यते च। तपश्चमविरोषनियमो द्रश्य । पत्रे अधिक्षमत्या अधि रारमद् मंत्रैव पिळसमाप्ति युआ वृति वोव्यव्यम् । अस्त्र अषरळसमाप्ति तु रामानुञ-निम्ना श्रीमतविरोधिनी । तेना दरबार-मन्व-श्रीपति रुम-सम्मता पव र्थ समाधिरिति पोढव्या ' + पम् अनुनृत्यधिवाळम् । अत्र अनुप्तेतष 2' ( राआरर ) वृत्ति वषाक्त अनुकृतिकृति-आनात् स ' अनुत्त्पषि]" नाम ! अत्र रामानुननिम्बार्जथी-मिने पश्चमि बापाए~ संचेय अधिनऊ रनितम् । तथ सूर्ये चा j T - / अनुप्तेस्तस्य = शारर (91) रामवित्र प्यंते 1आररू(86 ) ' अन्न ( 2 ) 'अनुत्तेस्त5 ~'( 1आरर ) त्ति सूत्रेयमान्तामावत्तुर्यसामान्यनियमन् ममान्तस्य बाष्यावाव नवारयोगात. नस्य अधिकरारम्भक्त्वम्, विरोनियमात् । तापि पश्चिम माप्यारे पपूज्येन बंधियरळस्वरषितत्वान क्याळां
Page #322
--------------------------------------------------------------------------
________________ व्यासमत-ब्रह्मसूत्रमार्थना मतेन पूर्वाधिरणानतत्वात, तया ज हतषिनगोपनीन्यविषयवास्थय पूर्वाषिरळविषयवास्थत मिन्नत्थात् व्रि विरोषनियम विरव्य तसूत्रद्रय धिकरणत्व समर्थन नयम् ति युत् । स नियमो चा थमान्तपवामाडपि उद्दे विधेयान्यतरामुन्ना-nnArAviza~yo डपि पर्व 2 - निषेधेडषि विषयकृतिमवात धरखमे रळीय" फति पछाता नियम त्र सिम्पत्या विषयव्रुतितु मुख्तवनने "न तत्र सूर्ये माति फत्याति, पूर्वाधिजाणे तु विकृतिस्तावत् छानोववनम् यतिम् श्रमिन् त्रापुरे वहा र्त्यादि पर्व 2 श्रुति तव विध्यमेश्य मत्र गतीव स्पष्ट, विमित्तकृत्यर्थमूत्वान् ! तेन "नुततस्य ज हति सूत्रे प्रथमान्तपदमावेडपि वधारवशात मध्याहतबथमान्तपस्य धरणारस्मत्वनिषेडपि विषयकृतिमवनिवनः धिरळमेवः संच्छिते . अतः मात्र रामानुननिश्वाश्रीन्टमावाळा दुष्टत्वम् अनिवायएं ! (2) "पि 2 मध्येते (शारार3) त्यत्र ग्रंथमान्तपढामावात् वारसन्ताव नास छुथाधिरगारमझा वतुर्थसामान्य नियमात, षष्ट विशेषनियमीत रातेथान अनैव धजळसमाप्ति द्वव्या, परसूत्रे सर्वसम्मत्या अधिरबारमात ! सक्षम अमिताधिकरणाम anna"gannAva मित"( शरार4) ति सूत्र अमिता-पतानुसारे ज गम्य "बमितधिर" नाम । सर्वे मार मत्र सूत्रद्रयन वर्ष वितम् ! तव सूत्रद्रयम् I अन्नादेव अमित शरारक (87) रा घरेक्षया तु मनुवाधिआरत्वात् शरार (88) (2) सत्र "जाव प्रति" ( शरार4) फत्यत्र "प्रमित कृति ग्रंथमान्त पढातुं बाय धरबारमतत्व सातं नियमानुआत वतुर्थसामान्य नियमात ! (2) "दघपया तु मनुवाषिआवा"(शरीर) त्रि प्रथमान्तपदामावात् वतुर्थसामाचनियमान् नाथ विवरणारत्मत्वम्, महाशविशेपनियमो नात्र प्रयोग्य, प्रथमान्तपामवा . परत्रे सर्वसम्पत्या विरबारमातुं नैव धिरळसमाप्ति सता पर्व । मत नात्र पाप मावस्य डपि दोष । वातावरणम् । मिनुं गपि कारणे सूत्रपरानुसारण नामकरण, शा? व्रतर्दनायिझरणव । परन्तु धोगतिपायानुमावता बत्र रामनुनमाथं विदाय समापु परिणार्थ कई नाळि मृतानि ! रामानुनमेने तु प्रमान्टिमि पमि सूत्रे पलम् धिरा, अतिम न बन्यविर नम! तानि न थई त्रा इवथा -
Page #323
--------------------------------------------------------------------------
________________ प्रयमाघ्याये तृतीयपाद - नमम् अपशूद्राधिकरणम् 33 1 / तदुपर्यपि पारायण सम्भरात् 1 / 3 / 26 | | समानामस्पत्वाचावृतावप्यविरोधो दर्शनात् (89) स्मृतेश्च 1 / 3 / 30 ( 93 ) 2 / विरोध क मजाति ने नानेकपतिपर्दर्शनात् । 6 / म माविमामपादनधिकार अमिनि 1 / 3 / 27 (90) 113131 (05) 3 / शन्द इति चनात भवात् मत्यानुमाना । 7/ ज्योतिपि मापाच 1 / 3 / 32 (95) ___ म्याम् 1 / 3 / 28 (91) | 8 भावं तु भारायणोऽरित हि 1 / 3333 / अतव च नियत्नम् 11320 ( 92 ) ( 96 ) अत्र (1)'तदुपयेपि यदरायग मम्भपात, (1 / 3 / 26 ) इत्यत्र पारायण" इति मयमा-तपदेन स्वमतवर्णनात् विषयान्तरम्य सूचनात् च अधिकरणार म संगत एव, पतुर्य सामान्य नियमात्रामविलोपनियमा । (2) 'विरोध कर्मणीति मानेकपतिपर्सनात्" ( 1 / 3 / 27 ) अत्र 'विरोध' इति प्रथमान्तप-सत्येऽपि "इति चेन्न' पातु नाम्य अधिकरणाम त्यम् । प्न्य्च्म्विरोप्निय्मात्। (3) ' इति चनात प्रमात् प्रत्यक्षानुमानाम्याम् ' ( 1 / 3 / 28) इत्यत्र 'शब्द । इति भयमान्तरसत्वेऽपि इति चेन्न' पात् नास्य अधिकरणामत्वम् , पञ्चमविरोपनियमात् । (5) "अतएव च नित्यत्वम्" ( 1 / 329 ) इत्यत्र "नित्यत्वम्" इति प्रयमा-तपद सत्त्वेऽपि च सात् नास्य अपिपरणार मक्त्वम् । पष्ठविपनियमात । (5) 'समाननामपित्वाचातापप्यविरोधो दर्शनात् स्मृतेश्च" ( 1 / 3 / 30) इत्यत्र "अविरोध" इति प्रथमान्तमत्वेऽपि च शब्दयोगात् हेतुपोधनापास नास्य अधिकरणानकरपम्, पठविशेपनियमात् । 6 / "मचानिध्वसामवा नविकार mini" ( 113 / 31 ) ityatra "mini" iti praya SuperHARTH मान्त परमत्त्वेऽपि पूर्वपररूपेण मतान्तरमापनात् विषयान्तरस्य सूचना च नास्य अधिकरणा मत्वम् । विसविशेषनियमात् । रामानुजमतेन अधिकरणार मात् ताप्यस्य दोप एव । (7) ज्योतिपि मावाच' ( 1 / 3 / 32 ) अत्र प्रयमा उपदामावात् नास्य अधिरण मम् । मध्याहतेऽपि पारसत्त्वम् अधिकरणवारकमेव । (8) "भाव तु पादरायणोऽस्ति हि" ( 113333 ) अत्र चादरायण' इति प्रथमान्त 5सत्त्वेऽपि तु शब्द-योगात् नास्य अधिकरणार मकरम् , अत विषयान्तरस्य मसूचना दशम विरोधनियमे वाधित्वां वमविरोधनियमट्य प्रवृत्ति । पर सर्वसखत्या याधिशरणारखान अव अधिवराममाप्ति समुर्तिव । नवमम् अपशूद्राधिकरणम् । अत्र 'शुगम्य तदनावरणात् तवादपणात् scyate hi" ( 1 / 3 / 34 ) iti aghi
Page #324
--------------------------------------------------------------------------
________________ 34 व्याससम्मत-ब्रह्मसूत्रभाष्यनिणर्यः करणार मकसूत्रपदात् नास्य नामकरणम्, किन्तु अधिकरणतात्पर्यम् अवलव्य तत् । रावाळा वेतपूर्व त्रह्मविद्यायाम् अधिकारामाववोधनय ga0 गपरावाधिरळ नामप्रिर्वनाधिकरणदेवताधिरळद्रयवत् रामानुन- निर्वशीष्ट-व-मिन्नाना सर्वेक्षा मते स्मिन् अधिकारणे पड्युं सूत्रण पृहीतानि । रामानुन- श्रीमते तु सप्त सूत्राणि, द्वितीयं-पश्चम सूत्रो प्रत्ये दिधा विमात्, निख्यामते वर्ल्डवेव-मते ज षट सूत्रानि, वर्ल्ड श्वमसूत्रस्य द्विधारणानुं ! तानि च पञ्च सूत्राणि 1 / "शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि" 1 / 3 / 34 ( 97 ) रा "क्षत्रियत्व तेथोत्तत्र वैत्रमथेन आइ ' शरारूप (18) "हरपरामर्शीत तवामापार" शरार 6 (21 ) का "तमावनिर्धारणे ज प्रवृत्त" शारारू7 (0 0 ) पा "अवाध्ययनार्थप्रतिषेधात् सूते" ( शरार8) ( 20 ) सत्र () शुय ta8नारश्रवळात् तेवा द्रवळातुं सूध्यते हि" (आरारू 4) ति सूत्रय शु ति प्रथान्त-पत् बनेन रबार, वार्थसामाचनियमानुआत पवा (2) "क्षत्रिय तेथोत्तरत्र त्रणेन स्मिआत् (शारारूप) दृत्यत्र प्रथानेपतामावातुं नार्य बधिरारम्भत्वम् वतुर्थसामान्य नियमात गध्यातपि वारः तय वाध ! पर्णविरोषनियमात । रामानुन-श्रीह-मताभ्याम् तत् न प सूत्र, विनु सूत्रद्रय, "क्षत्रियत्नाते फति नुं, "कत्तत्र-चैत्ररघेन हिंमत" रूति सन्या । तु तत्र न बावीन प्रमाणे जिनपि प्ररित; अतः नेता समर्थनीयम्' कावीनपाब्दने बावीनतरवैव योग्यत्वता वर्ल्ड युजीया वेजी: अमिषायाविष्करमां न सर्वत्र सन्मवति ! बाकाक्षा प्रावस्यात वय सूत्रत्वमेव युवार्थविरोषनियमान् ! (3) "संस्कारपरामर्शत तमिआपव' (शारारू 6 ) त्यत्र ग्रंथमान्त-पीमावात नाय धिरबारम्भत्वम् वात साक्षत्वमषिआ वतुर्थसामान्य नियमान् , षविरोधनियमा ! (8) "तद्मावनिर्झारने 2 प्रवृत्त (शरारू7) तिपि तथा । वतुर्थसामान्यनियमात, 5छविरोषनियमाव छे. (5) अवळाध्ययनार्थप्रतिषेधात् ऋते (शारा28 फत्यत्राधि पूर्ववत । तुर्थसामान्यनियमान्, पर्णविरोषनियमावी पसूत्रे अधिक्कारमय सर्वसम्मतत्वान अनैव अधिओळसमाप्ति. सौवा रामानुननिवाझीठवव-मते "श्रवणाथयनार्थप्रतिषेधात" ति पर्व सूत्र "मृत" ति अपर सूत्रम् । त्रिआवि विमा न मिपि बावीन प्रमा प्रता अत्रपि वतुर्थसामान्य नियम: विन्तनीय व प पात्त विदाय परिबननारा न वस्यापि ढोल सीत्त फति !
Page #325
--------------------------------------------------------------------------
________________ प्रथमाध्याये तृतीयपाद - द्वादश अर्थान्तरत्वादिव्यपदेशाधिकरणम् सूज्ञ 35 र्मक्-म्पनाविकराम् । ' .. अन्न "म्पनात्" ( zAr1 ) कृति सूत्रात् अन्य " पाषिर्जर N" नाम 1 रामानुन निम्बार्ज-मित्रे सर्वे मान्यारे बंनेन प्लेनैव सूत्रेख तर्षिकरण नितम् । रामानुगनिश्वा मतेन 3ख्योतिर्धर्राना रति पर्वनूसमषि पतवषिवरणान्तर्यंत नृतम् । तत्र सभ्य, त' सूत्र अधिष्ठसं--रिआष्टमान्यता पृथापिळ वृक्तम् । तप पुन नियमानु--तमेव । सत्र 'म्पनात् ( 1र/31 ) त्र यमान्तमवामांवत्स्य अधिर/रम्मत्वे समुनितमिति बापातत प्रतिमाति । परन्तु पावर्स तिवरेन ता नय्याहृतमयमान्तवसामर्मांध अत्र बधिरळर्म्म र्त्त रायते । पद्ममसामान्यनियमत, पारविरोषनियमाघ । विज्ञानमिथ्युसम्मताने तु 'माळ " कृति " अतिरिक्त्त मन्त् अन्न pazRihIta - ते । तेन अम्य अधिगारम्मत्त्वो सातमेव मति । तयापि तंत्र माळान्तपण मापीनतर प्रमार्गे विनव, तेन त्र ज्ञ सम्य, कामाख्यवृद्धि वेति । तथापि sAmasa~htvane मियिकन ढवणी ध्रुत्युत्तम्य मकुइमात्रपुष्पस नीवत्वतंराय निवार्थ्य ऋषतिपावनात्, पतषिरंगप्रतिपाद्यकाळ प-- तादरासायनिवार्येआत् 1 अत्र काळराय अनुपन् न संतो मति । अमरेवाधिबेन तथा नवमापाधिबेन व्यतिपि तवषिरळम अयंत प्रमिताधिओळतिमेव । सेर्सत्य बमाधिळस्य ता. तस्य ध्वन्त संवत्या नवाधिओळस्य 6 अवतारळात् । मिताधिळोपनीब-वटवळी श्रुतेरपि भस्य नानीयत्वाश्व ! भूत प्रयमान्तास्य न याहारेळ अत्र विरारम्भ सात v । स्तथैव परत्रे अधिसत्या अधिगारम्मात् बन्नेव अपिस्गसमाप्तिब्ध समुन्वितैव प्राद्ध ज्योतिधिआम अत्र "ख्योतिद्वंर्शनात्" ( ( / / 40) कृति सूत्रस्य खोति" कृति पद्यात् ण्य "ख्योतिरधिरळ" नाम 1 रामानुन निश्वामित्रे सर्वे माख्या2e अनेन न सूत्रेख पतत् बधिआं रवितम् 1 तयोर्मते तत् सूत्र, वएण्शमम्पनाषिवरस्य अन्तिमसूत्रम् 1 परन्तु त्तत् अर्पवतम् "योति " कृति प्रथमान्तवर्यं सत्त्वात्, वतुर्थसामान्यनियमात् । तेना अत्र rAmAnu'nizvArthAnya मान्द्वयमेव दूषणीमम् । पर सर्वेसम्मत्या अधिरबारमातु जैव नोंधवनखसमाप्ति साते TATA-कार्यान्तरावाविषपहेआधिकाम । अत्र "आजाशोडर्मांन्तरत्नातिव्यपरेशात" ( / / 2) कृति सूक्ष्म "नर्यान्तराविपवेश" कृति शब्दात् अम "बक्ष्यन्तराविन्यपाशायिक्तां" नाम । बाळसाषियखस्य पूर्वम् हवात् अत्र "बास"-वेन । नामरणम् अस्य बधित्त्व । मत्र रामानुन निम्बार्ज श्रीमित्र शिः पद्ममि माप्यारे बनेन प्लेन क्रेब तधिर नितम् । रामानु-निमा श्रष्ठमाध्येषु मैं पतिंयमषि पुत्तषि खान्त भेव दश्यते ।
Page #326
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः अत्र "आकाश" इति प्रथमा-तपदसत्वात् अत्र अधिकरणारम्भ समुचित एव । चतुर्थसामान्यनियमात् । मर्यषु भाप्येषु नात्र मतान्तरम् । परसूत्रे पञ्चभि भाष्ये अधिकरणार मात् अत्रैव अधिकरणसमाप्ति माता एव । त्रयोदश सुपुप्त्युत्क्रान्त्यधिकरणम् । अआ "स्पुट्युत्का त्यो देन" इति ( 1 / 3 / 42 ) सूत्रस्य "सुपुत्युकान्ति"-जात अन्य "सुपु-युतकात्यधिकरण" नाम । रामानुज-निवार्क-श्रीकण्ठभिन्नै पञ्चभि भाप्यकारै अत्र अधिकरण रचितम् । रामानुजादीना मतेन एतत् सूत्र तथा परवति सूत्रमपि पूर्वाधिक्र्न्नान्त्तमव . ततत् सूत्रद्रय 1 / सुयुप्-युन्का-त्योर्मेंटेन ( 1 / 342 ) ( 105) 2 / पत्यादिशब्देभ्य (1 / 3 / 43) (106) अत्र ( 1 ) "सुपुप्युत्क्रान्त्यो देन" ( 1 / 3 / 42 ) इति सूत्रे प्रथमान्तपदामावात् नान्य अधिकरणारम्मकत्व संगतम् । तेन रामानुज-निम्बार्क-श्रीकण्ठ-मतान्येव अत्र सम्यक । परन्तु यत पञ्चभि आचार्य, एतम्य अन्यथाकृतम् इति दृश्यते, तेन केनचित् प्रथमा-तपदाच्याहारण अस्य अधिकरणारम्भकत्व समर्थनीयम् , पञ्चमसामान्यनियमात् इति युक्त कल्पनम् । ततश्च अन्यदपि एक कारणम् अस्ति अधिकरणभेदाय । पूर्वाधिकरणविषयवाक्यात् अस्य विश्व वाक्यस्य भेदात् "अनुत्यधिकरण वत् काविशेषनियमानुसारेण अस्य पृथगधिफरणय यगतमेव । पूर्वाविकरणे छान्योन्यवाक्यम्य विषयवाक्यत्वम् आसीत्, अत्र तु वृहदायकवाक्यमेव विषयवाक्यम् । तदवि पुन रामानुज-निम्बार्क-श्रीकण्ठमाप्य-सम्मतमेव । अन आपातश्या रामानुजादीना भाप्पाणा साबुत्वेऽपि न क्षोदक्षमत्व तेपाम्, विषयभदान । नन रामानुज-निम्बार्क-श्रीकण्टमाप्याणमिव दीप मिद्धयति । ( 2 ) पत्यादिशब्देभ्य" ( 1 / 3 / 43 ) इत्यत्र प्रथमान्तपन्नाभावात् नाम्य अधिरगारमा पम् । चतुवामान्यनियमात । पारपात अत्रैव अधिकरणसमाप्तिश्च सुसंगतेय । मागतेन न अत्र पृथगधिकरण कृतिम तन्न सगतम , प्रथमान्तपघटितत्व-नियमविरोधात । अत' मानमा यमेव दोष पनीय । / ततीयपादयमालोचनम
Page #327
--------------------------------------------------------------------------
________________ मयमाध्याये तृतीयपादसमालोचनम् पति कीशाय नियमा अत्र सकलिता । अत्रापि सस्य+ एक एव नियम सकलित । स tu"anutastasya च । ( 1 / 3 / 22 ) इति सूत्रे रचित । स च यथा-"प्रथमा तपदामावेऽपि सिविषयान्यतरा ममुचायक हतुममुधायक-चकारादि । योगेऽपि एव च अधिरणनिमयेऽपि विषयश्रुतिमेदात अधिकरणमेद परणीय ' इति । इनानी द्रव्यम् (2) पति दोपा रस्य भाष्यस्य पथ सत्ता 1 / 3 / 6 अधिकरणे रामानुम-निवा-श्रीकण्ठ-माप्येयु "अनुतस्तन्य च" इति (1 / 3 / 22) सूत्रे अधिकरणस्य अरचनार्या दोप । 1138 अविकरणे राम नुनमाय "मवादियसम्मवा नधिकार समिनि" इति (1 / 3 / 31) स्त्रे अधिकरणरचनायो दोप । 13 / 11 अधिकरणे समानुन निवा-माप्ययो "ज्योतिर्दशनात" इति ( 1 / 3 / 40 ) सूत्रे अधिकरणम्य अरचनायो दोष । 1 / 3 / 13 अधिरणे रामानुज-निवार्क-श्रीकण्ठ-भाप्ये 'सुपुप्त्युत्कान्त्योमदन' इति । 113042 सूत्रे अधिकरणस्य अरचनाया दोष । 113613 अधिकरणे मान्चमाये "पत्यानिशम्य" इति ( 1 / 3 / 42 ) सूत्रे अधिकरण रचनायो दोप । तेन अधिकरणरचनायो रामानुजमाये एक दोप, माध्वेऽपि एक दोप, तत अधिकरणस्य अपनाया रामानुजमाप्ये दोपत्रय, निम्बा दोपत्रय, तथा श्री+प्टमाप्ये दोपद्वयम् । एवं च अधिकरणस्य अरचनायाम अधिकरणम्य रचनायाम रामानुजमाप्ये 3 दोया 1 दोप निम्बार्कमाप्ये 3 दोपा श्रीकण्ठभाष्ये माध्वमान्य 1दोप अधुना द्रव्यम्-- (3) काय तय कैच सूत्र उपजीव्यत्वेन गृहीताः । तत्र प्रथमाधिकरणप्रयमस्त्र--घुम्य पायतन स्वशब्दात् 113 / 1 इत्यत्र "यस्मिन् यो पृभियी चान्तरि क्षम् बोतम् ' (मु 2 / 2 / 5) / द्वतीमसूत्र-"मुक्कोपस्प्यस्यपदेशात्" 1 / 3 / 2 इत्यत्र 'तमा विद्वान नामपाद विमुक्त परात्पर पुरुषमुपति दिव्यम्' (मु 3 / 2 / 8 ) आपनाम 2 दोषी
Page #328
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तृतीयसूत्रे "नानुमानमतच्छदात्" ( 1 / 3 / 3 ) इत्यत्र "यः सर्वज्ञ. स सर्ववित् यस्य ज्ञानमयं ta5" (मु: 1 / 1 / 9 ) चतुर्थसूत्रे "प्राणभृच्च" ( 1 / 3 / 4 ) इत्यत्र श्रुति. नोद्धृता । पञ्चमसूत्रे "मेदव्यपदेशात्" ( 1 / 3 / 5 ) इत्यत्र "तमेवैक जानथ" ( मु: 2 / 2 / 5 ) 14सूत्रे "प्रकरणात्" ( 1 / 3 / 6 ) इत्यत्र "कस्मिन् नु भगवो विज्ञाते सर्वमिदं विज्ञातम् भवति" ( मु. 1 / 1 / 3 ) सप्तमसूत्रे "स्थित्यदनाम्या च" (1137) इत्यत्र "द्वा सुपर्णा सयुजा.. "( मु: 3 / 1 / 1) द्वितीयाधिने प्रथमसूत्रे "भूमा सम्प्रसादादध्युपदेशात्" ( 1 / 3 / 8) इत्यत्र तरति शोकम् आत्मवित्" (छा. 71 / 3 ) "भूमात्वेव विजिज्ञासितव्यः इति भूमानं भगवो विजिज्ञास इति" (छा: 7 / 23 / 1 ) / "यत्र नान्यत् पश्यति" (छा: 7 / 24 / 1 ) "e: तु वा अति वदति यः सत्येन अतिवदति" / (7/16 / 1 ) द्वितीयसूत्रे "धर्मोपपत्तेश्च'' (1 / 3 / 9) इत्यत्र "यत्र नान्यत् पश्यति (छा' 7 / 24 / 1) तृतीयरिगे प्रथमसूत्रे "अक्षरमम्बरान्तधृते." ( 1 / 3 / 10 ) इत्यत्र "एतद्वै तदक्षरं गार्गि ब्राह्मण अभिवदन्ति अस्थूलम् "( वृ 387-8 ) "एतस्मिन् नु खल अक्षरे गार्गि आकाश ओतश्च प्रोतश्च" ( वृ 3 / 8 / 11) द्वितीयसूत्रे "सा च प्रशासनात्' (1 / 3 / 11 ) इत्यत्र "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिठत." ( वृ. 3 / 8 / 9) तृतीयसूत्रे "अन्यमावल्यावृत्तेश्च" ( 1 / 3 / 12 ) इत्यत्र "तद् वा एतदक्षरं गार्गि अट द्रष्ट (: 3 / 8 / 11) चतुर्थाधिकरणे प्रथमसूत्रे "ईक्षतिकर्मव्यपदेशात स" ( 1 / 3 / 13 ) इत्यत्र "यः पुनः एतं त्रिमा त्रेण ओमिति एतेन एव अक्षरेण परं पुरुषम् अभिध्यायीत" ( प्रश्न: 5 / 2 / 5) "परात् परं पुरिशय पुरुषम् ईक्षते" ( प्रश्न 5/5 ) पश्चमारिणे प्रथमसूत्रे "दहर उत्तरेभ्यः" ( 1 / 3 / 14 ) इत्यत्र "अथ यदिदमस्मिन् ब्रह्मपुरे दहरै पुण्डरीक वेश्म नहरोऽस्मिन् अन्तराकाग" (छाः 8 / 1 / 1) "यावान् वा अयमाकाश. तावान् एपोऽन्तर्हदय आकाश. उभेऽस्मिन् द्यावापृथिवी अन्तरेव सभाहते एप आत्मा अपहतपाप्मा" (छाः 8 / 1 / 3 )
Page #329
--------------------------------------------------------------------------
________________ 29 प्रथमाध्याये तृतीयपादसमालोचनम् द्वितीयसूत्र-"गतिरादाम्या तयाहि दृप्ट लिंग च" ( 11315) इत्यत्र-"इमा सर्वा प्रजा महरह गच्छन्त्य गत पालोकं न विदन्ति" ( छा 8 / 3 / 2 )' सता सोम्य तदा सम्पती भवति" (छा 6831) सृतीयसूत्रे-"पृतेश्च महिनोऽस्यास्मिन्नुपलब्धे' (1 / 316 ) इत्या "अय य भारमा स सेतु विकृति एपो लोकानाम् असमाय(छा 841) "एप मूतपार एप सेतु विवरण" ( 422 ) चतुर्यस्प्रे-"प्रसिद्धेश्व" ( 193617) इत्यत्र "मानाची वै नाम नामरूपयो निहिता" (छा 8 / 141) पचमस्-'इतरपरामर्शात् स इति पेनासम्मवात्" ( 1 ॥ 3 ॥ 18 ) इत्या "एप ___ सम्प्रसाद '(छा 8 / 3 / 4 ) pa4-अपराधेदावितस्वरूपस्तु' ( 1 / 3 / 19 ) इत्यत्र "य एष अक्षिणि पुरुषो त्यते" (छा 874 ) "परं ज्योति उपसंपच स्वेन रूपेण अमिनिप्पयते" (छा 8 / 3 / ) समस्त्रे-"अन्याय पराम" ( 1 / 3 / 20 ) इत्यत्र 'सप्रसाद" "अमिनिप्पयते" (छा 8 / 3 / 4) मटमसूत्रे--"अल्पग्रुतरिति चेत् तदुक्तम्" ( 1 / 3 / 21) इत्यत्र 'दहरोऽस्मिन्न तराकाश" (छा 8 / 1 / 1) पठाधिकरणे-- भयमस्त्र-"अनुतस्तस्य च" ( 1322 ) इत्यत्र "परं ज्योतिरूपसंपन" (छा 8 / 3 / 1 ) तम ज्योतिपा ज्योति" ( फठ 2।5।25)"आयुई उपासतेऽमृतम्' (पृ 49 / 16 ) "न तंत्रसूर्यो माति न चन्द्रतारकम्" (मु 2 / 2 / 10) "तमेव मान्तमनुमाति सर्व तस्य भासम सर्वमिद विमाति" / (मु 2 / 2 / 10) द्वितीयसूत्र--"अपि च मयत( 1 / 3 / 23 ) इत्यत्र "न तद् मासयते सूर्यो न शशाको न पापक (गी 15 / 6 ) यदादित्यगत तेजो बगद्मास्यतेऽसितम्" (गीता 15/12) सप्तमाधिकरणेप्रयमस्त्र-शब्दादेव प्रमित" ( 1 / 3 / 25 ) इश्य "अनुष्ठमात्र पुरुष ज्योतिरिव धमक." ( कठ 2 / 4 / 13 ) ईशानो मूतव्यस्प" ( कठ 2 / 4 / 13) द्वितीयसूत्रे-अपेक्षया तु मनुष्याधिकारात्" (1 / 3 / 25) इत्यत्र श्रुति नोभृत्य । भटमाधिकरण
Page #330
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः प्रथमसूत्रे "तदुपर्यपि बादरायण सभवात्" ( 1 / 3 / 26 ) इत्यत्र "तत् यो यो देवाना प्रत्यबुध्यत स एव तदभवत् ( वृ 1 / 4 / 10) द्वितीयसूत्रे "विरोध कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्" (1 / 3 / 27) इत्यत्र "स एकधा भवति त्रिधा भवति" / (ch। 7 / 26 / 2 ) तृतीयसूत्रे "शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्" ( 1 / 3 / 28 ) इत्यत्र __ "एत इति वै प्रजापतिर्देवानसृजत" (अथर्ववेद. 1 ) "वेदशब्देभ्य एवादौ" (महा' शा मो 231156 ) चतुर्थसूत्रे "अतएव च नित्यत्वम्" ( 1 / 3 / 29) इत्यत्र श्रुति. नोद्धृता । पञ्चमसूत्र "समान नाम पत्वाचावृतावेप्यंविरोधो दर्शनात् स्मृतेश्च" ( 1 / 3 / 30) इत्यत्र-"धाता यथा पूर्वभकल्पयत् '(नारायणोपनिषत् 23, *ग्वेदः 10 / 19063) "यथर्तुष्वृतुलिगानि नाना रूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु । / (स्मृति ? ) घटसूत्रे "मम्बादिवसम्भवादनधिकार जैमिनि." ( 1 / 3 / 31 ) इत्यत्र "असो वा आदित्यो देवमधु" (छा. 3 / 1 / 1) "आदित्यो ब्रह्म इत्यादेश" (ch। 3 / 11 / 1) सप्तमसूत्रे "जोतिषि भावाच" ( 1 / 3 / 32 ) इत्यत्र श्रुति नोवृता। अमसूत्रे "भाव तु बादरायणोऽस्ति हि" ( 1 / 3 / 33 ) इत्यत्र श्रुति नोद्धृता । नवमाधिकरणे प्रथमसूत्रे "शुगस्य तदनादरश्रवणात् तदाद्रवणात सूच्यते हि" ( 1 / 3 / 34 ) इत्यत्र-- "अहहारे त्वा शूद्र तवैव सह गोभिरस्तु" (ch। 4 / 2 / 3 ) द्वितीयसूले "क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिगात्" ( 1 / 3 / 35) इत्यत्र ( ताण्डय' brA0 20 / 12 / 5, छा. 4 / 315 वचनानि ) तृतीयसूले "सस्कारपरामगीत तदभावामिलापाच" ( 1 / 3 / 36 ) "तं होपनिन्ये (शतपथ ब्रा 11 / 5 / 3 / 13 ) "अधीहि भगव इति होपससाद" (ch। 7111) "न शूद्रे पातक किञ्चित् न च संस्कारमहति" ( मनु 10 / 12 / 6) चतुर्थसूले "तदभावनिरिणे च प्रवृत्ते" ( 1 / 3 / 37 ) इत्यत्र ( ch। 4 / 4 / 5) पञ्चमसूत्रे "श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च" ( 1 / 3 / 38 ) इत्यत्र "अथास्य वेदमुपश्वतत्र पुजतुभ्या श्रोत्रप्रतिपूरणम्" ( गौतमसंहिता 22 अ ) "तस्मा छूद्रसमीपे नाध्येतव्यम्" (तै स 71 / 1 / 6 ) "न शूद्राय मति दद्यात्" ( मनु 480) "द्विजातीनामध्ययनमिज्यादानम्" ( मनु 1189) "पद्यु ह वा एतच्छशान यच्छूद्र" ( तै सं 7 / 1 / 1 / 6 )
Page #331
--------------------------------------------------------------------------
________________ प्रथमाध्याये तृतीयपादसमालोचनम् समाधिकरणेप्रयमसूत्रे-कम्पनात्" ( 1 / 3 / 39 ) इत्यत्र----'यदि किञ्च जगत् सर्व प्राण एजति निसतम्" ( कठ 2 / 3 / 2 ) "भाणम्य माण" ( 51418 ) "न मागेन नापानेन" ( फठ 2 / 25) एकाधिकरणेभयमसूत्र---"मतिदर्शनात्" (113140) इत्यत्र "य एपसम्प्रसादोऽस्माच्छरीत ममुत्याय पर जोति उपसंपर्य' ( छा 8 3 ) "य आत्मा अपहतपाप्मा" (छा 871) बादशाधिकरणे___मयमस्ले-"आकाशोऽन्तरत्पादिव्यपदेशाद" (13 / 51 ) इत्यत "आकाशो वै नाम नामरूपयो निर्वहिता" (छा 811411)"ते यदन्तरा" (छा 8141) तद् यातदमृतं स आत्मा (छा 8 / 111 ) प्रयोदशाधिकरणेप्रयमसूत्रे~"भूपृप्त्युत्तान्त्योमेंदन" ( 1 / 3 / 42 ) इत्यत्र "प्राशेन आत्मना सपरि प्वक" ( 11321) "योऽयं विज्ञानमय पाणेषु पन्तज्योतिः पुरुष" (4 / 37)" "भाजेनात्मना avA58 उत्सर्जन याति" ( 11235)" द्वितीयसूत्रे पत्यादिशब्दम्य" ( 113 / 13 ) इत्यत्र ' सर्वस वशी सर्वस्येशान सर्व ____ स्थाधिपति" (वृ 22 ) " स न साधुना कर्मणाभ्यान्" ( कौ 318) दानी दयम् पतास्त्रोपनीयश्रुतिपलेन-- (5) कीरशी अस्य पादसगतिः ममिन् पादे याश्च युतय गृहीता ता सर्वा शारमाप्यानुसारेण इति योध्यम् । भाप्यान्तरे तु किचिन पम्प स्स्यते । नात्र सर्वे ऐकाय मगन्ते । तत्र हेतुम्य तत्वाशे मतपमेय, न तु भाचीनमाप्यादिमूलकत्वं तस्म । तयापि मतभेदेन पादप्रतिपापम् अन्न प्रतिश्यते-- सामते यस्मृतिपाताश्रुतिवायानो समन्वय ! मास्करमते. प्रायेण साबरमतानुरूपम् । रामानुजमते लिंगानि वाक्यानि विपारितानि । माध्वमते अन्यत्र सिद्धाना शब्दाना विप्लो समन्वय । नियामते-~~अपएसएजीवादिलिगवाक्यानां समन्वय । श्रीकण्ठमते पापरलिगवाक्यविचार । श्रीकरमते रपटास्पष्टयतिवाक्यसन्देहकनिर्मूलकतया पटाकथनम् ।
Page #332
--------------------------------------------------------------------------
________________ 42 व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( 3 यः पादः) तथा च एतेषा सम्यक् पालोचने कृते तत्त्वत. न महान् मतभेदः परिलक्ष्यते । अत अत्र वर-भास्कर-सम्मत-पदार्थ एव अत्र पादसंगतित्वेन प्रहणीय इति युक्तम् । तयो. प्राचीनत्वात् । एव च एतापादसंगत्या एतत्पादीयसूत्राणि व्याख्येयानि । तेन एतत्पादीयसूत्रवलन जीव-जगद्-ब्रह्म-स्वरूपनिरूपणादिक प्रासंगिकमित्येव पोद्धव्यम्, ब्रह्मवोधकास्पटश्रुतीना ब्रह्मणि समन्वय एवं मुख्य तात्पर्य्यम् । इति प्रथमाध्याये तृतीय्पादाप्स्ण्हार्ः। अथ प्रथमाध्याये च्तुर्थ्पाद्ः। __ प्रथमम् आनुमानिकाधिकरणम् । अत्र "आनुमानिकमप्यपामिति चेन्न शरीररूपकविन्यस्तगृहीतदर्शयति च" (1 / 4 / 1 ) इति सूत्रस्य "आनुमानिकम्" इति पदम् अवलम्व्य अस्य "आनुमानिकाधिकरण" नाम्|त्त्र् माध्वभाग्य-भिन्नेषु सर्वेषु भाप्येषु सप्त सूत्राणि गृहीतानि । माध्वभाष्ये तु परवत्यधिकरणस्य प्रथमं सूत्रम् अत्र गृहीतम्, तथा पञ्चम सूत्र द्विधा विभज्य अस्मिन् अधिकरणे नव सूत्राणि संगृहीतानि । तानि च सप्त सूत्राणि यथा "आनुमानिकमप्येकपामिति चेन्न शरीररूपक- 5 / "वदतीति चेन्न प्राज्ञो हि प्रकरणात्" वियन्तगृहीतर्दर्शयति च 1141 (107) 1145 (111) 2 / "म म तु तनहत्यात 111 / 2 (108) / "त्रयाणामेव चैवमुपन्यास प्रश्नश्च" 3 / "तदीन यादर्थवत" 1 / 4 / 3 (109) 1146 (112) / "ययावचनाच 1414 (110) 7 "महदपच्च" 1147 (113)
Page #333
--------------------------------------------------------------------------
________________ प्रथमाध्याय चतुर्थपाद - द्वितीय चमसाधिकरणम् 43 (5) वदतीति चेन प्रानो हि प्रकरणात्" ( 4 ) अन "mAz2a" इति प्रथमान्तपदसत्येऽपि "इनि चेन्न" पठात नाम्य अधिकरणार मक्त्वम् । पश्चमविकोपनियमात् । माबमाप्ये तु "तत्पूर्व द्विधा मृतम् । अधिकममयनामावात् तत् न सगतम् । चतुर्थविशेष नियमधात्र चिन्तनीय । (6) "प्रयाणामेव चवमुपन्यास प्रश्नश्च" ( 146 ) मत्र "उपन्यास" तथा "प्रश्न" इति भयमान्त-पद्वयमत्वेऽपि पारयोगात नाम्य अधिरणाम त्वम् । 54पिनियमात् । (7) "महयि' ( 1917 ) अत्र प्रथमान्तपा मावात नाम्य अधिकरणार म्क्र्व्म्। महद्वत् इत्यस्य प्रथमान्तत्व स्पनेऽपि च कारयोगात् नाधिकरणाम, पपिरोपनियमात् । परसूत्र वसम्मताधिकरणामान अप्रइय अधि+रणसमाप्ति सगतव । अत्र मा वमतेन न ममाति, परन्तु परसू एव तथा । द्वितीय चसमाधिकरणम् । अत्र "चमसम-विरोपात (118) इति सूत्रस्य 'चमम-सन्दात् अस्य 'चमसाधि फरणं" नाम । मावमिन्ने डमर्वपु भाप्येषु अत्र सूत्रत्रय गृहीतम् । mAvamatenatu'camamaka विरापात" इति सूत्रम् पूआधिकरणान्तर्गत स्तम् । शिनद्वयेन द्वितीयाधिकरण रचितम् । तच्च सूत्र प्रय यमा 2 / चमसपदविरोपात्" 1 / 28 (111) 2 / "ज्योतिरूपमा तु तथा पधीमते पके" 119 (115) 3 / 'कल्पनोपदेशाच मध्यावविरोध" 11410 (116 ) (1) अत्र 'चमसपा विरोपात्" ( 1 / 28 ) इति सूत्रे प्रयमा-तपदामावात् नाम्य अघि करणार-मकत्वम् समुचितम्, तयापि माध्वमाप्यमिन्नेषु सर्वेषु माप्येषु तथा एव तत्वात् प्रयमा तोइस्यपदकम् मध्याहत्य अथवा 'चममवत् समयमान्तत्वाम्युपगमेऽपि अधिकरणाम्म कर्तु शक्यते । यत सर्व माप्यकार अत्र "अजा- भयोधकत्व पर्णिम् । एव च 75जीच्य भुतिमदात, प्राधिकरणात विधेयमेदाच अस्य पृमगधिकरणत्वमपि समर्ययितु सक्यम् । एतव र्थम् एकादसपिरोपनियमो दृष्य । सूत्राशरमात्रामलापनेन अस्य पूर्वाधिकरणाप सगच्छते । तथा च माध्यमाध्यम युक्ततरत्वं तदा कल्पनीयम् । परन्तु अधिकविरोधात् तन्न मणीयम् । अत अस्मिन् सूत्रे अधिकरणम्य रचनाया मायमाप्पस्यैव दोप सात इति पोदव्यम् । (2) ज्योति-पमा तु तथा पनीयते एके" 1 / 4 / 2 अत्र "ज्योतिपकमा" तथा '5" इति प्रथमान्तद्वपसत्वात् अत्र मगधिकरण समाश्यते, परन्तु अनिषेधार्थक-"tu"zamAt तस्य पापात सात, नवमशिनियमात् इति । माध्वमाप्ये तु अन पृमगधिकरण कृतम् । तेन अब अधिकरणरचनाय पुनतस्मैव दोपः ।
Page #334
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3 यः पादः ) ( r ) 5नोपवेन्द्रमष्नाविवविरोधः" कृति 1ओलो 0 सूत्रे प्रथमान्तपात् बरम्य वृधि रारम्भव्युं संवतम्, तथापि 2-चन्द्र-योगेन सापेक्षवसाधनात् तथ्य व्याधात सन्नात, 14विशेषनयमाद्विति । अत' परं सर्वसम्मा व्रुधाधिष्ठानमात् जैव उतधिवाळसमाप्ति. / तृतीयं सख्योपसंग्रहाधिकरणम् । 44 अत्र '7 संत्योपसंग्रहापि नानामावतिनेआ" हति ( ?!!?? ) सूत्रस्य "सत्योपसंकट्ट्"-शवाद् अन्य "संव्योसंमहाविरां" नाम । निम्बा-श्रीमिळे. सवएं. माप्यारे अत्र सूत्रत्रय गृहीतम् । निम्ना माघ्ये सूत्रनतुयं, तथा श्री+प्टमाग्ये सूत्रवश्वम् अत्र गृहीत दृश्यते । तच्च सूत्रत्रयं यथा । न संव्योवसंग्रहापि नानामावातिनेआप" शा (127) रा बाळायो वाचोषात् ' / / 2 ( ओ o8 ) " रू। "न्योतिषेषामसत्य ' (1olo2 (11) अत्र( ! ) ना संव्योषसंप्रदापि नानामावातिनेआव" कृति ( ?!!?? ) सूत्रे प्रचमान्तपमांवात् नात्र धिरणात्म्य समुनित. में तप सर्वे माप्यारे. तथैवतम् कृति दच्यते। प्रथमान्तपव ध्याहारेगापि तन्न सम्मति, नार-चोयात् । बत. गत्र जो नियम सनीय, चेन तादस्थळे नियमानुआतत्युं सम्मवेत् । स AE नियम र्त्य मवतु "धमान्तपवामावेषि यत्र "अपि" "र" "वा"-प्रकृतिव्रतान्तरत्वोधशन्द्रेन उद्देश्य विषेयान्यतर्मेन्द्र प्रसन्गेत, तंत्र पृषिरां युत्तम् " अत्र "अपि"-शवेन पूर्वोत् अन्यविषयत्नुं सूनर्यात । अने धृत:त्रस पृथाधिरळत्व सान्छते । यत् वज्ञ श्रुतिमेवेन विषेयमेवात, द्यावविशेषनयमानुसारेळ, तथा दावविशेनियमानुसारेळ अस्य पृथाधिक्र्न्न्त्व् युक्तम् । ( 2 ) 'काळाव्यो वज्यरोषात" ( / / 2 ) कृति सूत्रे "बाळाय" कृति धमान्तपद्मसत्त्वात् मय धिरा(रम्मत्त्व समुन्नतमेव, परतु naismiwSa माळ्ये तत् त दश्यते। तेन "वायरोषात्" कृति वक्ष्य "तारा इशन्द्ववत् स्वत' सापेक्षाथएण्त्वातु बाळावय कृति प्रथमान्तपसन्गेऽपे नास्य धिआरत्वम् ; सलमविरोषनियमात् । ( रू ) ज्योतिषीमसत्यने" ( ?!!?रू ) त्यत्र प्रथमान्तवामांवातुं नास्य धिरळारम्भवम्, वतुर्थसामान्यनियमात् । अन्तुइ "प्तेषाम्" ति पहेन प्रॠतत्वस्थ वोधनता नाह्य प्रथाधिजातुत्वम्। परसूत्रे निश्वाई श्री-मित्र-सर्वे आव्यहार अधिराम्य रवितात् तेनैव अधिरसमाप्ति सुसंस्था । जंतुर्थ भारपाधिनम् । मत्र "आरत्वेन जागशातिवु चचाव्यविष्टोत्त' रुति ( 1 / / ?? ) सूत्रस्य
Page #335
--------------------------------------------------------------------------
________________ प्रथमाध्याये चतुर्थपाद - पञ्चम वालाक्यधिकरणम् कारणत्व"-शव्दात् अस्य 'कारणत्पाधिकरण" नाम । अत्र निम्बाई-मध्य-श्रीकण्ठमिन्नेषु सर्वपु माप्येष सूमद्धय गृहीतम् । तच सूत्रद्वयम् 11 "कारणत्वेन पारादिषु यथाव्यपदियो" 1 / 14 / 14 ( 120 ) 2 / 'समाफर्यात्" 1 / / 15 (121) अत्र (1) कारणत्वेन पाकासादिप ययायपरियोक्त" इति (1114 ) सूत्रे प्रथमान्तपनामापात् नास्य अधिकरणार मक्त्व युक्तम् । निम्बाफ-श्रीकप्टमाप्यद्वये न तथा तम् । निम्नामतेन व तृतीयाधिकरणम्य समाप्ति , मास्वमते तु अनेन एकेन सूत्रेण एतदधिकरण रचितम् , तेन तमतेऽपि च अधिकरणस्य समाप्ति दृश्यते । बी+प्टमतेन तु इतोऽपि परस्मिन् सूत्रे तम्यय तृतीयाधिकरणस्प समाप्ति परिलक्ष्यते । तयापि मायाणा मतेन अनेनैव मधिकरणामात् प्रथमान्तपदाध्याहारेणैव तया फरणीयम् । तेन अधिकरणस्य मनना निका माध्ययमेव वोपमा मवति, पधमसामान्य नियमात शत्रेन प्रसगभेदात् च द्वादशपिरोपनियमात् । (2) "samAt"i (1 / 4 / 15) इत्यत्र प्रथमान्तपदामापात् नास्य अधिकरणाम फत्व युक्तम् चतुर्यसामान्यनियमात् । निम्बार्क-मन-ममतेषु तु अनेन श्यक एफम् अधिपरणाम् मारधम् । तेन अधिसत्यमतविरोधात् तेपामेव दोष । तथा च अधिकसम्मत्या अनव अधिकरणसमाप्ति समुचिता । पश्चम पालाक्यधिकरणम् । मत्र प्रथमं सूत्र "जगदाचित्वात् (za16 ) / अत्र स्त्र पदानुसारेण नास्प नामकरणम्, किन्तु उपजीव्यग्रुत्यनुसारेणेति । मध्यावामिन्ने सर्वे मायकार जगदायित्वात्" इति स्त्रेण अधिकरणाम कृत । मध्यमतेन तु "समाफर्षात्" इति पूर्वस्मात् सूत्रात् अधिकरणम् Ara05m । तथ अधिकरणम् अष्टभि सूत्र रचितम् । "अपस्थितरिति कास " (1 / 4 / 22) इत्येव तत्र अन्तिमसूत्रम् । निम्बार्कमतेन 'जगदायित्वात्" इति सूत्रात् प्रयोदशमि सूत्रै एतदधिकरण रचितम् । तन्मते अस्य अन्तिम सूत्र "एतेन सर्वे व्याख्याता पाल्याता" इति पानशेपसूत्रम् । तेन पत्र 'जगद्वाचिपात्" इति सूत्रात् एतत्पादोपपर्यन्त शङ्कर-मास्कररामानुम-श्रीफ4-श्रीपतिमतेषु अधिकरणचतुप्रयम् । निम्बार्कमतेन एकमेव अधिकरण, मध्यपाउममतद्वयन अधिकरणत्रयमिति इस्पते । विस्तरस्तु भन्यस्य अम्य द्वितीयपादे प्रथमसरणिमध्ये द्रष्टव्य । तथा च शरादिपणा मतेपु तच सूत्रत्रयम् 1 / 'जादवाचित्वात्" 111116 (122) 2 / जीपमुल्यप्राणलिंगानेति चेत् तद् व्याख्यातम्" 11117 (123 ) 3 / "अन्याय तु जैमिनि प्रमण्याख्यानाम्यामपि चमेक" 121 / 18 (124)
Page #336
--------------------------------------------------------------------------
________________ 46 व्यासमम्मत-ब्रह्मसूत्रभाष्यनिणर्यः ( 3 यः पादः ) अत्र( 1 ) "जगदाचित्वात्" ( 1 / 4 / 16 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वं समुचितमिति । तथापि अधिकसंख्यक. भाष्यकारः तथैव कृतम्, अत* पञ्चमसामान्यनियमानुसारेण प्रथमा-तपदाध्याहारेण एतत्सम्पादनीयम् इति योद्धव्यम् । विषयश्रुतिभेदाच, एकादशविशेषनियमात् । माध्वभाप्ये एतस्य अन्यथाकरणात् तथाच अत्र अधिकरणस्य अनारम्भात् तस्य दोष एव सातः इति । (2) "जीवमुख्यप्राणलिगानेति चेत् तद् व्याख्यातम्" ( 1 / 4 / 17 ) अत्र "तद्व्याख्यातम्" इति प्रथमान्तपदसत्वेऽपि "इति चेत्' इति पदात् नास्य अधिकरणारम्मकत्वम् , पञ्चमविशेषनियमात् । भास्करमते तु परसूत्रेण सह मिलित्वा एतत् एक सूत्रम् इति दृश्यते । tata tu adhikamataviruddham, darzita ca etat suutrdvykiikrnn-prsNge| (3) अन्यार्थं तु जैमिनि प्रश्नव्याख्यानाभ्यामपि चैवमेके" ( 1 / 4 / 18 ) इत्यत्र "जैमिनि" तथा "एके" इति प्रथमान्तपदद्वयसत्त्वेऽपि नामपदेन स्वसिद्धान्तानुकूलमतान्तरज्ञापनात् विषयान्तरस्य असूचनाच, दशमविशेषनियमात, तथा "तु-ब्दयोगात् अर्थतश्च सापेक्षत्ववोघकापात् नवमविशेपनियमात् नास्यापि अधिकरणारम्मकत्वम् । परसूत्रेण अधिकरणारम्भे पण सम्मतत्वात् अत्रैव अधिकरणसमाप्ति स्ण्ग्च्छ्ते॥ पष्ठं वाक्यान्वयाधिकरणम् अत्र "वाक्याबायात्" इति (1 / 4 / 19) सूत्रात् अस्य "वाक्यान्वयाधिकरण" नाम । तत्र निनामान्र-मिनेषु सर्वे; मापु सूत्रवतुष्टय गृहीतम् । निवामर्तन तत् सूत्र "वाहा yadhikaraNa"nAmapUrvAdhikaraNasya चतुर्थ सूत्रम्, माध्यमतेन तु पूर्व "समाकर्षा" त्याधिकरणस्य पञ्चम सूत्र भवति । तच्च सूत्रचतुष्टयं 1 / "वाक्या वयात्' 1 / 4 / 19 (125) 2 / "प्रतिनासिद्धलिंगमाश्मरथ्य " 1 / 4 / 20 ( 126 ) 3 / "क्रमिप्यत एवभावादित्यौडलोमिः" 1 / 4 / 21 (127 ) | "अवस्थितरिति कामकरन" 1 / 4 / 22 (128 ) अत्र (1) "वास्यान्वयात्" इति ( 1 / 4 / 19 ) सूत्रे प्रथमान्तपढाभावात् नास्य अधिकरणारमाकाय जगतम् । तथापि विषयश्रुतिभेदात् अधिकरणारम्भस्य बहुसम्मतत्वात प्रथमान्तपदायादारण तन्य मागत्यम् कल्पनीयम् . पञ्चममामान्यनियमात् कामविशेपनियमाच्च । निमा-गावगतद्धन तु अधिकरणम्य अनारमात तयो. दुश्त्वम् । / 2 / "प्रतिमानिलिंगमा-मरन्य' (1920)इत्यत्र "लिगम्" तथा "आमरल्य" नि प्रसमान्त-5645वेऽपि पर्व पक्ष पंण परमतवर्णनात विषयान्तरम्य अपृचनाम् न अस्य अधिकमास । एतदर्थ दाम विपनियम मतव्य ।
Page #337
--------------------------------------------------------------------------
________________ प्रपमा पारे पार-गम प्रात्यधिररणम् (3)मि-{ दिगाम" ( 11 ) ! 5. "आगामि" दति 555 11 आ P ऋ परगना 4. सम्य गगन ग - पि नसन नन्न मदिरा 5 | (5) "भामिनन गाय" ( 10 ) " "ति प्रय artiariRTAINE I fat in IIT * पिसिना नाग्य पारि रग 1 Samafia निम । तेन मा मंगला ममम प्रत्यभिपम् । "मन - नि। 103 ) पनि-पान अग्य म न निभानमा भाग नलिना पतत ग्य - EP गूपम । परमसतिगत र पनि गननिन नामनन गुरमतिर "न पाइमात इति पएस 4 free - या नो मन परिपसम्माभिनन्त्य । 5मायना नगन लिग fmane'pi तथ्य भारतमातानि [ 14प्रतिपयनि-नुगा मागोम नान' (131) 10 (100) अमरत पात्" APF (130) 2॥"मियो प 4(130) 'यानिअ गीयत 1007 (133) प्रा( मनिम पनि तामपान (1103) दस्थर "प्रकृति ' इति प्रय मा--!! अम्प अभिम गु" पिन मारयागात् तग्य पिप प्रमायेत, पीपतिपमान । 4-1 ममि भाप्यार और अधिरण आग्भग । मत ननित मिनियन-1 "तन्य मिग शियम । म प म य भवेत "पारण - विस्मातरातिनिपिय5 पियरि 15 म्लिये। पारम्प न अधिकरणार माया पति योद पियोपाय्म्। ___अत्र पति या अपनग निमिणत्यपातिरित विषयम्य -दस प्रतिपद यायन गा गरियो एने थपिरणाम मंगते । तेआ किमतेन अपिपरणम्य अनार भात दोष य. (2) "अमिल्यो माग" (राग) त्या प्रयमान्तपनामापान नारय अधिकरणामात्यम । च-पागन प्रथमान्तपनायादारेऽपि तथैव । चतुर्थसामा यनियमात पाठविशेषनियमाथा {" "माक्षागोमया " ( 1117 ) इति अगापि तथैव । चतुर्थसामान्पनिय गान, paapiropniymaash|
Page #338
--------------------------------------------------------------------------
________________ व्याससम्मत-बासूत्रमानियः ( रू थः पाड्युं: ) ( 4 ) "ब्रह्मते. परिखामा" ( ॥र्द्द ) त्यत्रापि प्रथमान्तवामावातु तथैव; नतुर्थसामान्यनियमात् । अत्र रामानुन-श्रीप्ट-माख्ययमध्ये सूत्रर्य पतिम् । "आत्मद्भूत " रूति प सूत्र, "वरणामा" ति अपर सूत्रम् ति । तत् तु अधिसम्मन्या सातमेव ति वृत्तव्यम् । श्व-धरामावाता हेतुयण साक्षात् ज पृथर 7 युम् । नतुर्यनियमश्र अत्र विन्तनीय. / 4 ( * ) "चोनिश्र द्दि यते" ( zAr7 ) फ्यत्र "योनि" कृति प्रथमान्तपदात् अन्य अधिरळारमत्युं युनुं, जंतुर्थसामान्यनियमात् । परन्तु च-रायोआत् विशेषनियमात् तस्य निषेध रूति वोह्रव्यम्, त्रयोढविशेषनियमोषितातिनि विषयस्य अतूननात् । हिं-शब्वेन पततसूत्रार्थस्य हेतुवोधवृद्घत्ति सुत्तति, पविणेनियमात्। देतोः समुळ्वायत्वे नारण्य हेतुवोधा प्रथमान्तवस्थापि नाधिआरम्मत्वम् । परसूत्रे प्रायेळ सर्वे धिरळस्य आरघ्धात् जैव अधिष्ठरसमाप्ति समुन्विता ध्वति व्यंते । अष्टमं सर्वव्याख्यानाधिकरणम् । अत्र "तेन सर्वे व्याख्याता व्यान्याताः" ( / / 28) कृति सूत्रस्य "सर्वे" तथा 'व्याख्याता' ति पत्रयात् अन्य "सर्वव्याराना धिरळ" नाम । अत्र निम्बा-छर्मामने. सर्वे माध्यार अनेन नैव सूत्रेळ धिरळ रन्वितम् । निम्ना मतेन तत् सत्र "वायाह्य"-पद्ममाधिरास्य त्रये वासूत्रम्, वर्णममतेन तु "धिरळ" नाम बमाधिस्य षष्ट सूत्रम् । अत्र "सर्वे व्यात्माताः" रूति प्रथमान्तयद्रयात् dhiAraAEH यु. | वतुर्थ-सा -सामान्यनियमात् । निम्बा-जीमें-माख्यन्नये तस्य अन्यथा रात् तमाव्ययमेव दोषमा! मत । सूत्रात्रेव यथा अध्यायसमाप्ति तथा पावसमाप्ति:, तथैव रुधिरळसमाप्तिब्ध । जंतुर्थपाव-समाजोननम् । पश्य अभ्यासात् ज्ञानी पतावोपकंदारे अमारुं काचुरीत्या चढिषानोपसंहारवत् चारो विद्या आझोननीया, ते श्व ?! ऋति ईदशास्थ्य नियमा: अत्र सहिता. / रा ति नोषाः स्य माध्यय थएं संवृत्ता । / आश्च श्रुतय. वैश्च सूत्रः 7पनीन्यत्त्वेन वृद्दीताः । 4 75नीव्यश्रुतिवर्जीन जींदशी TM पावसंतिः कविता कृति । तंत्र तावत् प्रथम बाजोन्गन् ( ? ) ति नीदशाश्त्र नियमा अत्र संहिताः । अस्मिन् पावे. तित्त्तिनियमद्रय सॠतिम् । तत्र तात् प्रथम 'न saMtyopasaM'hAt (19)?? ) त्यानि सूत्रे अवर्षावोषनियम सहित ! स ( यंत्र" "पि" प्रकृति-प्रसंशान्तर "" 19
Page #339
--------------------------------------------------------------------------
________________ प्रथमाध्याये चतुर्थपादसमालोचनम् वो न 6 विधेयान्यतरस्मात मेन ममज्येत तत्र पृथगधिकरण मन्तव्यमिति । " द्वितीयस्तु "प्रकृति प्रतिगाणन्तानुरोधात् (1 / 4 / 23 ) इति सूत्रे यदविशेष नियमकपण महति । स च चकारेण प्रागुकोद्देश्यविनेयातिरिक्तविनयम्य उद्देश्यविधेय विशेषणमन्निये । तो समुचये या नाम्य अधिकरणारग्भवाघ+त्वम्" इति । इटानी द्रष्टवम्-- L ( 2 ) कति दोषाः कस्य भाष्यस्य कथ सत्ता तत्र अधिकरणे मा भमाप्ये "नमस्व-विपात इति ( 192418 ) सूत्र अधिकरणम्य अग्ननाय दोष । पुन तत्रैवा अधिकरणे मा मान्ये "ज्योतिर म मा तु अधि+रणम्य रचनाया । माप्यनाम माचमाप्ये निम्ना माग्ये ममाप्ये श्रीम्प्समां 3 "" तत 1244 अधिकरण निम्चाई थी कष्टमाप्ययो ऽकारणत्वन चाकाशान्पुइ इति ( 12 ) सूत्र अधिकरणग्य रचनायो । पुन तत्रैव 1 / 4 / 4 अपि+रणे निम्बार्कमाच-वल्लभ-भाज्येषु 'ममाफर्पात्" इति (1 / 4 / 15) सूत्र अधिकरणम्य रचनाय दोष । 2 दोपो 4 दोपा तत 11415 अधिकरणे मान्यमाध्ये " जगवाचित्वात्" इति ( 1।4।16 ) सूत्रे अधिकरणम्य अरचनायें दोप । तत 146 अधिकरणे निम्बार्क-माम्यमाप्ययो ' चाक्या वयातु " इति ( 124|12 ) सूत्र अधि + रणस्य अरचनाय शेप तत 124/7 अधिकरणे निम्बार्कमाज्ये "प्रकृति प्रतिमादृष्टान्तानुपरोधात्" इति ( 123 ) सूत्रे अधिकरणम्म अरचनाय दोष । तत 118 अधिकरणे निम्बार्क-चल्लममान्ययो "एतेन सर्वे व्याख्याता म्यास्त्याता " इति ( 28 ) सूत्रे अधिकरणम्य अरचनायां दोष । तेन अधिकरणरचनाय। माध्चमाप्ये दोषद्वयम्, तथा निम्मार्कवल्लममाप्ययो प्रत्येकम् एकैक दोप । तथैव अधिकरणम्य अरचनाय माध्यमाज्ये दोपत्रयम्, निम्बार्कमाप्ये दोषचतुष्टयम्, श्रीकण्ठमाध्ये एको टोप, वल्लभभाष्ये च एको दोष इति परिलक्ष्यते । एवं च -- 1 अधिबम्प सर्वना[ अधिकरणस्य रचनाया 1 दोप 1 दोप 40 इति ( 1/4/2 ) सूत्र मैं तोया 1 दोप 1 दोष 01 इति ।
Page #340
--------------------------------------------------------------------------
________________ व्यासपूत-क्षेत्रमाथ्थानः (2 H पाड) बधु द्रष्टचम् _rA #थतय वैध सत्र पनीर्थन मृदीना तत्र प्रथमाधिकरणे प्रथमसूत्रे "कानुमानिकळेलाम् (राजा) सून्ने "महत. परमव्यमव्यजीत पुरुष प" (1 शरा? ), "आत्मान रथिने विद्धि शरीर उमेव तुं" (1 शरार) द्वितीयसूत्रे " तु तवात( शिकार ) सूत्रे "ओमि श्रीगीत मार" ( वंशाधार ) तृतीयसूत्रे "तद्दधीनत्वार्थवत" (शारू ) सूत्रे "माया तु प्रकृति विद्धि मायने तुं । महेरवर" ( वेः का? 5 ) वार्थसूत्र "रयत्नाववना" ( शका) सून्ने वृति नोता पक्वमसूत्र "वतीति न मानो दि NA ( शाकाप फल्यत्र "मदत पर ध्रुव निवा" (शरा?? ), "पुएषान पर क्रिश्चित" ( शरा?? ) षष्ठसूत्रे "त्रणामेव जैवमुपन्यास घरन" ( शकाद ) फुल्यत्र " त्वमनिम्" (0 शरू), "एवुं ते विविवित्सा" ( व श ), "चत्र धर्मात" (ठ शारा) सामसूत्रे "मव" (शक्राद) दत्यत्र "बुद्धात्मा महान पर" (1 शारा? ) द्वितीयाधिरणे प्रथमसूत्रे "नमवविषेषा" ( शका8) रुत्यत्र "मनामे ढोहितसुवाळा (रः काप) द्वितीयसूत्रे "ज्योतिपत्रमां तु तथा छूपीयत छे" ( शका2 ) फूट्यत्र "धने रोहित सूप" (छा दाकार) तृतीयसूत्र "5नोपशास्त्र मध्यातिवविरोध" (छा? ) फत्यत्र "सौ वा माहित्यो वेवम" ( छ राश?). तृतीथाथिळे प्रथमसूत्र " संत्योपसंप्रदापि नानामावां तिराव ( ?) दृस्यत्र "यमिन पन्न पन्न नना महाराध्ध प्रतिष्ठित ( काका? 7) द्वितीयसूत्रे "बाळ इवीरोषात" (शा?2) फत्यत्र "प्रागट्य बाळम् त क्षश्चक्षु (काका28) तृतीयसूत्रे "ख्योतिषामसत्य" ( शरू दत्यत्र "तदेवां थोतिषा ति" (घु काष्टाद)
Page #341
--------------------------------------------------------------------------
________________ महेमादवा जतुर्यासमाहोलनम पायिकारप्रम- रत्वेन जानावियु थयाबपविरो" ( ) त्यत्र आत्मन मारा समूत" (ते राण) "तत तेनोजगत" (आ हाराष्ट्र) द्वितीयसुत्र-मात" ( 25) त्यत्र "बलमब बासीद्" ( छा रा', दारार, ते ra7) पञ्च माधिक्र्न्न्मयम -"वावववव (शा 6) त्यत्र "ते' वाळ (की jAu8), थो ते वात्रक अने पुरुषो जो वैत वेरित" ( का?8), पवमेप प्रगतरात्ममिर्मुडो ( kA2) द्वितीय-नीवचमाआआइति त व्यात्या ( राजा 7 ) त्यय प्रागधन्यने हिमोग्य मन (दातार ) तृतीयसु- बन्याय मिनि" (शाह) तंत्र "व पतवात्र पुष्पोयण कवा पतत्वमुत" ( kAu1), "चालु ने न धन पति मय बस्मिनुं बाळपवैषा मवति" ( 1), " पप विनानमय पु रैवतामृत कुत्त पतवाळा (6 राद), " जोय महारास्तभिख्यते" ( राश17) पछाधिमयमभू-"वाक्यान्वयात" (का) त्यत्र "मात्मा या मरेच रोतो मन्तव्य" ( राधि, ढाकाद) द्वितीय -'मतिरालिस्मिआमास्मर'(शाकार0) दस्यत्र "बात्मनि विझाते सर्वमि विशात मवति" ( पाद), "हे सर्व ववयमात्मा" (1 कापई7) तृतीयहू- हमिगत पर्वमाहित्यीकोमि" (आकार ?) त्यत्र "सखावो भास्करी सत्याय" (आ द्वाराष्ट्र) तुर्य -"अस्थिति छत्न" ( राजारर) त्यत्र "मनेन वीवेनात्मनानु प्रविण्य नामरूप धारवाळि" ( ज हारार ), धीरोनामानि ज्यां अमिवतन वाते" (ते आ राष्ट्र) समाधिने- - प्रकृति प्रतिझाददानतानुपोषा" (शिकार)त्मत्र तलत अ यदु माम् (धारारू), "नामृत मुक्त स्वति ( दासर), "यमा सोन मृध्धिने मुम्बई विसात धात" ( दाणा )
Page #342
--------------------------------------------------------------------------
________________ वातमम्मर्ति-ब्रह्मसूत्रमार्थना ( पाड) द्वितीयस्कूले "मिथ्थोपशाव" (आकार) छूट्यत्र "सोडामचा वघु स्याम् ति" (सइ रद्द ) "ततैक्ष वदु चा बनायेय (छा दारार ) तृतीयसूले "साक्षावोमयान्नानाति" (शकारप) त्यत्र "सर्वाळि है वी मानि भूतानि बाराव समुद्यते" ( छा राजा? ) वतुर्थसूले "गात्मते. परिणाम" (शकार6 ) त्यत्र "तात्माने स्वयमहत (सइ rA7), "सव त्यजामवत" (सइ राद ) पष्यमभूले "रोनिश्च दि नीयते" (शिकार7) फत्यत्र "यक्तयोनि परिस्थिति" (कु शाश6), "यथोनामि सुन्नते गृहते " ( मुं za7) बैमाधव रळे प्रथमसूत्रे "पतन सर्वे चात्यात व्यात्याता" (शीर8) फत्यत्र "मध्य मां धाना" (छ: दारा-रू), "असवेवमग्र माहीत" (छो ??), "स्वभावने" (धे शार ) कृति । फलान द्रव्यम् तादराहूत्रोनीव्यकृतिवन ( 4 ) शीदशीय पासपति । सत्र चाह्य कृतय. सूत्रो पब्लीव्यत्वेन प्रशता ती. सर्वा शान्नरमाख्यानुमता । माख्या-तेरे मत्र सर्वथा छेल्वे दरयते I तथापि मतान्तरीय माध्यमेन थी पातबतिषाचा पाकवंतिय ज्यन्त, ता अत्र प्रवरते शाफ्रामते गयाविन्तिक्षेपमात्राळानेव समन्वय । मारशरमने शाक्षरमतानुरूपनुं ! रामानुनमते पष्टतरनीवाविष्ठिआवानि वाज्यानि विवारितानिया - . निमिते शांत्रितत्रंसिद्धात्रह्मात्मानातिप्रतिपातिवाक्याना ब्रह्म समन्वय मामते अन्यत्रेव प्रसिद्धानां रीन्द्राना विळे समन्वय । - श्रीमते पविआक्यविवार. / श्रीपतिमते वितुं रानवायु प्रधाननारा -प्रतिपातवारा ज्ञान - पार्थथनम् पपा पाद्रतिपाद्यान पोन्नने ते तत्त्वत नारित महान मतमे फफ्लेव प्रयते . तत्त्वविषये साम्प्रदायिसिद्धान्त व अत्रे मतदेहेतु ! अन्यथा ननम् सत्र तादळ वोडपि मने न स्वान् ! तयापि पात्रोड्य त्रह्मळ ग्रुतीना समन्वय दर्शनार्थ व्रधानमनिवबन्यायेन तिसाहान प्रधान तत्वमतिपादन करवुखनार पति वोचम बत्र स्थापि मतविरोध वर्तत । व ततपाद्रप्रतिपादरपपासात्यनुमापण अवधि तापीवाधिकंआनि न्यायेवानि . परन्तु तथापि धिरासन्यायाम,
Page #343
--------------------------------------------------------------------------
________________ प्रथमाध्याये चतुर्यपादसमालोचनम् । / अधिकरणार मसूत्रनिर्णये, अधिकरणान्तर्गतसूत्रसम्यायो च, रिमन पाटे यामत विवादुन्य दक्यते, तादरा न मयमानिपाये दयते विवित्र वृद्धिआर मागणी, यत ते श्रुतिमामाभ्यायपादसंगतिचतुथ्यमपि अनुस्त्येव पता न्यान्यानमर कृतपन्त । तेपी मया सूत्रार्थवर्गन विचारनेपुण्यश्च अखण्डनीयमिव प्रतिमाति । तथापि अधिकरणरचना पिय+ ययामाम कारारम् अत्र अपलव्य मूत्रार्थविचार विनय भूप्रकृतसम्मतमान्य निर्णयप्रयासमात्रम् अत्र तिम् इति । प्रथमाध्यायसमालोचनम् । एव च यति मायान्तर्गतपा- चतुष्टयम्य समारोचनम अत्र ममाहियते, तटा तत् इत्यमेव भवति । प्रथमपादे द्वितीयादे तृतीयपाटे । चतुर्थपादे । माप्यनाम अधिकरणरचनायो टोपा अधिकरणारचनायो नोपा अधिकरणरचनायो टोपा अधिकरणारचनायो ठोपा अधिकरणरचनायो दोपा अधिकरणारचनायां दोपा अधिकरणरचनायो नोषा. अंधिकरणारचनायां दोषा ममष्टिदोपा मार मारकरा 0 0 रामानुज निब्बा मध्व श्रीकण्ठ आपति सल्लभ । 0 1 | ममा । 2 / 2 / 3 / 1 / 2 / 8 / / 9 / 31
Page #344
--------------------------------------------------------------------------
________________ 54 व्याससम्भत-pra'hmasUtrabhASyanirNaya. ( 3 यः पादः ) एव च एकत्रिशतूदोषाणा संक्षिप्तविभाग रामानुजभाष्ये निम्नार्जमाव्ये माध्वभाष्ये श्रीकण्ठमाण्ये चलमभाष्ये द्वोषा 55 99 "" तंत्र अधिकरणस्य रचनाया 1 अधिकरणस्य अरचनाया 4 1 8 4 3 3 2 "" w " "" 37 "" द्द् 3 99 y, "" 4 "" 27 अत्र केवल शङ्कर-भास्कर - श्रीपतिभाष्येषु दोषाभाव इति । ये च त्रयोदश नियमा. अत्र सङ्कलिता तेषाम् अयं संक्षेप । तत्र प्रथमनियमः "अथातो ब्रह्मजिज्ञासा" इति 1।1।1 सूत्रे सङ्कलित, यथा - सूत्रपदद्वारा "" अधिकरणनामकरणम् । द्वितीय नियमः "अथातो ब्रह्मजिज्ञासा" इति 11111 सूत्रे सङ्कलित, यथा चे पादारम्भे अधिकरणारम्भ करणीय । " तृतीयनियमः " अथातो ब्रह्मजिज्ञासा" इति 11111 सूत्रे सङ्कलित, यथा पुन तादशप्रथमान्तपवबाशिषर्यन्तम् अधिरस्थिति " चतुर्थनियमः "शास्त्रयोनित्वात्" इति 11113 सूत्रे संकलित, यथा "चकारादिपदेन अन्यथा वा उद्देश्यविधेयान्यतरमेदात् सूत्राधिकरणमेदौ" / पञ्चमनियमः "गौणश्येनात्मशब्दात्" इति 11116 सूत्रे संकलित, यथा इत्यादि पदात् सूत्रस्य नाघिकरणारम्भकत्वम्" / "अध्याय "चेत्, 1. चेन्न" षष्ठनियमः "मान्त्रवर्णिकमेव च गीयते" इति 1 / 1 / 15 सूत्रे संकलित, यथा योगात् प्रथमान्तेपदस्य साकाक्षत्वे नाधिकरणारम्भकत्वम्" / सप्तमनियमः "नेतरोऽनुपपत्ते " इति 1 1 17 सूत्रे सकलित, यथा "इतरादि-शब्देन साकाङ्क्षत्वे नाघिकरणारम्भकत्वम्" / "चकार अष्टमनियमः "प्राणस्तथानुगमात" इति 111128 सूत्रे संकलित, यथा "विरोधे सति प्रतिपाद्यानुसारेण अधिकरणनाम साधनीयम्" / नवमनियम "शास्त्रदृष्ट्या तृपदेशो वामदेववत्" इति 113 / 30 सूत्रे संकलित, यथा "अनिषेधार्थक-तु-शब्दयोगेन प्रथमान्तपदस्य नाधिकरणारम्भकत्वम् । दशमनियम " साक्षादप्यविरोध जैमिनि ' इति za2 28 सूत्रे सकलित, यथा "प्रथमान्तनामपदेन मतान्तरज्ञापने नाधिकरणारम्भकत्वम् । एकादशनियमः "अनुकृतेस्तस्य च इति 11322 सूत्रे संकलित, यथा "नियमान्तरेण अधिकरणनिपेधेऽपि विपयश्रुतिमेदात् अधिकरणमेढ" /
Page #345
--------------------------------------------------------------------------
________________ प्रथमाआयसमाजोषनम् 55 द्वादशनियम "न संस्योपसंहादपि" इति 9।4।11 सूत्रे संकलित यथा - "अपि च " प्रमृति राब्देन मर्समान्तरत्वे अधिकरणारम्भकत्वम् । त्रयोदशनियम "प्रकृतिश्च प्रतिशा इति 1 4 23 सूत्रे संकलित, यथा---चकारेण उद्देश्यवित्रेयान्यतरविशेषणस्य हेतुममुचये वा नाधिकरणरम्मकत्वम् । "9 एते एव प्रयमायाये संकलिता नियमा । विन्तरस्तु यथास्थानं द्रष्टव्य । नष्टव्यम् - फेषु सूत्रेषु कस्य माप्यम्प फियत संख्यक दोप संजात छ्तिशास्त्रयोनित्वात् 181र सूत्रे जीममाव्यस अधिकरणस्य रचनाय दोष । 1 तत तु समन्वयात 11114 सूत्रे निम्बार्कमाप्यस्य नेतरोऽनुपपते " 25 11116 मूत्रे श्रीकण्ठमाप्यस्य अधिकरणस्य रचनाया ch 1 छन्दो मिघानात् इत्यादि 1 / 1 / 25 सूत्रे माध्वमाप्यम्य अनुपपत्तेस्तु न शारीर za2/3 सूत्रे श्रीकण्ठमाप्यम्य राष्ट्रविरोषव शराय सूत्रे बलममाध्यस्य गुप्रविष्टवात्मानो 112 11 सूत्रे रामानुजमाप्यम्य अधिकरणम्य अरचनाय दोष मनवस्थितेरसम्भवाच नेतर 112/17 श्रीकण्ठमास्यस्य अधिकरणस्य रचनार्या दोप 1 अनुकृतेस्तस्य च 1 / 3 / 22 सूत्रे रा, नि, श्रीमाया अधिकरणस्य अरचनार्या दोषा 3 मध्यादिष्यसम्मवादनधिकार जैमिनि 1/3/31 रा-माप्यस्य अधिकरणस्य रचनायो दोष 1 ज्योतिर्सना 1।3।40 सूत्रे रा, नि-माप्ययो अधिकरणम्य मरचनाय दोषी 2 सुपुत्प्युत्कान्तोमेंटेन 1 / 3 / 42 सूत्रे रा नि थी -माप्याणां अधिकरणम्य अरचनाय दोषा 3 पत्याद्रिशन्से म्य 1 / 3 / 43 सूत्रे ममाप्यस्य रचनाच दोष 1 नमावतिवरोधा 11418 सूत्रे ज्योतिरूपक्रमा तु तथामधीयते 114/0 सूत्रे ममाप्यस्य कारणत्वेन चाकाशादिपु 1।4।14 नि श्री माप्ययो समात् 114/15 सूत्रे नि, म, व भाष्याण ममाप्यस्य अरचनाया 1 रचनाय > " अरचनाय दोषौ 2 रचनाय दोषा 3 नाव्यापिट्यात् 14 16 सूत्रे अरचनाओं दोष 1 1।4।19 सूत्रे दोषौ 2 दोप 1 दोषी 2 वाक्यान्ययात् प्रकृतिश्व प्रतिष्टान्त एतेन सर्वेषास्याता म माध्यम्य नि ममाप्ययो 1/4/23 सूत्रे नि माप्यस्य 1 / 2 / 48 सुत्रे नि, व, माप्ययो " " 19 " "" "" " " " 3 " "3 " " " " दोप " 1 स " समछि 31 तथा च प्रथमाध्यायस्य 134 सत्रामध्ये एकविंशतिसत्रेषु पञ्चानां मायार्णा एकत्रिंशत दोषा आता ।
Page #346
--------------------------------------------------------------------------
________________ 56 व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( 3 यः पा :) एवं च येषु सूत्रेषु प्रत्येक भाष्यस्य दोषा तानि सूत्राणि यथा - पलभस्य दोषाय शास्त्रयोनित्वात् 1 / 1 / 3 / अनुकृतस्तस्य च 13122 शब्दविशेषात् 1 / 2 / 5 सुपुप्त्युत्क्रान्तोदेन 1 / 3 / 42 समाकर्षात् 11415 कारणत्वेन चाकामा 114 / 14 एतेन सर्व व्याख्याता 1 / 4 / 28 मध्वस्य दोषाय छन्दोभिधानात् / 1 / 1 / 25 निवार्कस्य दोषाय-तत् तु समन्वयात् 1 / 1 / 4 पत्यादिशब्देभ्य - 1 / 3 / 43 अनुकृतस्तस्य च 13 / 22 चमेसवदविशेषात् 1148 ज्योतिर्दर्शनात 1 / 3 / 40 ज्योतिरूपक्रमा तु 1 / 4 / 9 सुषुप्त्युत्क्रान्तो 1 / 3 / 42 समाकर्षात् 1 / 4 / 15 कारणत्वेन चाकाशा 1 / 4 / 14 जगद्वाचित्वात 11416 समाकर्षात 1 / 4 / 15 -वाक्यान्बयात् 1 / 4 / 19 वाक्या-क्यात् 119 रामानुजस्य दोषाय गुहा प्रविष्टावात्मानौ 1 / 2 / 11 प्रकृतिश्च प्रतिज्ञा 114123 अनुकृतस्तस्य च 13 / 22 एतेन सर्वे व्याख्याता 1 / 4 / 28 मध्वादिष्वसम्भवात् 113131 श्रीकण्ठस्य' दोषाय नेतरेऽनुपपत्ते 1 / 1 / 16 ज्योतिदर्शनात् 11340 __ अनुपपत्तेस्तु न शारीर 1 / 2 / 3 सुषुप्त्युत्क्रान्तोर्भेदेन 1 / 3 / 42 अनवस्थितेरसम्भवाच 1 / 2 / 17 / .. समष्टि: 31 एव च अधिकरणरचनानियामानुसारेण विभिन्नभाष्याणा पालोचने कृते सार-भास्करश्रीपति-भाष्याणामेव व्यासमतसन्निकृष्टत्वम् उपलभ्यते / रामानुज-निम्बार्क-मध्व-श्रीकण्ठ-बालभभाष्याणा दोषसद्भावात् व्यासमतविकृत्य कल्पनीयम् इति / अधिक्र्न्न्र्च्नानिय्म्-निर्पेक्स्स्तोषविचारतु क्रितीयवावे छत ! . ॥ इति श्रविधनानन्तपुरविरति व्याससमतत्रह्मसूत्रमाव्यनिर्णय प्रथमाध्याय //
Page #347
--------------------------------------------------------------------------
________________ दितीयाध्याये प्रथमपाद-प्रथम स्मृत्यधिकरणम् अथ अविरोधनाम द्वितीयाध्याये प्रयमपादे प्रथम स्मृत्यधिकरणम् अत्र "सत्यनकाशदोपप्रसंग इति नान्यस्मृत्यनक्काशदोपप्रसंगात्" इति (2 / 1 / 1 ) सूत्रम्य स्मृतिपदम् अन्य अस्य "स्मृत्यधिकरण" नाम । मान-पलममायमिन्नेषु सर्वपु मायेषु मन्त्र स्वयं गृहीतम् । मास्वमते तु स्नत्रयम्, पलममते च एकमेव । तच्च सूत्रद्वयम्-- 1 / स्मृत्यनकाशदोपप्रसंग इति चेनान्यस्मृत्यनवकाराटोपप्रसगात् 2 / 11 / (135) 2 / "इतरेपो चानुपलव्ये 2 / 1 / 2 (136) मन्त्र (1) "स्त्य नका दोपप्रसंग इति नान्यस्मृत्यनकाशदोपप्रसंगात" इति (2 / 1 / 1 / ) सूत्रे स्मृत्यापिकासवोपमसंग इति प्र्थ्मान्त्प्द्म्। तत्सत्त्वेऽपि "इति चेन्न" इति पदात् नास्य मधिकरणार मक्त्व युक्त, पञ्चमविरोपनियमात् । तथापि सर्वमतेनैव अध्यायारमात् द्वितीय विरोपनियमेन अस्प अधिकरणामकरप समुचितमेव । (2) "इतरेषा चानुपलब्धे" 2 / 1 / 2 (136 ) इति सूत्रे प्रथमान्तपनामावात् नास्म अधिकरणामकापम्, पतुर्यसामान्यनियमात । हेतुपोषक पकारयोगात् च तथा । पत्रे अधिकसम्मत्या अधिकरणास्मात् अत्र अधिकरणसमामि संगता । ममतेन तु अनेक 555 अधिकरणस्य रचनायो सर्वमतविरोधात् नियमविरोधाश्च तस्यैव दोप गणनीय । द्वितीय योगप्रत्युत्पधिकरणम् । ___ अन "एतेन योग प्रत्युक्त" 2 / 1 / 3 (137 ) सूत्रस्य योग" तथा "प्रत्युत" इति फ्नाम्पा अस्य "योगमत्सुक्यधिकरण" नाम । मध्वाचामिने सर्वे भाप्यकार अनेन एकेन सूत्रेण एतद् द्वितीयम् अधिकरण रचितम् । माध्यमाप्ये तु एतत् सूत्रं भयमाधिकरण अन्तिम सूत्रम् । अत्र "योग' तथा "प्रत्युत" एतत्प्रयमा तपस्यसमापात् मनेन पृयाधिकरणरचनं समुचितमप, पतुर्यसामान्यनियमात् । पूर्वस्मिन् स्त्रे ऽइतरेषा" पदेन योगमतस्य ग्रहणेऽपि पुन महणात् अस्य विषयान्तरत्व सूचित मपति । अत अस्य मगधिकरणत्व युक्तमेव । तेन अधिकसम्मतत्पात् नियमविरुभुत्वाच माध्यमायस्यैव अत्र अधिकरणस्प अपनाया दोष । तृतीय विलक्षणत्वाधिकरणम् । / अत्र "न विलक्षणत्पादस्य तमात्वं च शब्दात्" 2 / 114 (138) इति सूत्रस्य "विलक्षणत्य" शब्दात्, अस्य "विलक्षणत्वाधिकरण" नाम । अत्र शहर-मास्कर-निम्बार्क-श्रीपति-भाप्येषु अष्ट सूत्राणि चहीतानि पानानुगमाणे "तप्रतिष्ठाना" हत्यावित्रस्य द्रिषारगात् नवम भरवा 5तवधिकरण समलितम् । माध्यमाप्ये सद्धयेन, श्रीकण्ठमाप्य सूत्रचतुथ्येन, तया मलममाप्ये सूत्रत्रयेण एतदधिकरण रचितम् । तच सूत्राटकम्
Page #348
--------------------------------------------------------------------------
________________ व्याससमूत-ब्रह्मक्षत्रमार्थनियः ( रू ज पो) शश न विक्षणवाद्रस्य तथाअ ज रान्ना । के पीतौ तवतप्रसंशातसमनसम् राश8 राकाष्ठ ( 228) ( 142) 2 मिनिवेशतु विरोषानु तिख्याम् । धा न तु दष्टान्तामावारा?l(43) रा (22) छे स्वपक्षीषा रा (144) 2 दरते तु राध (24 0 ) TA तप्रतिष्ठाना थानमेयमिति जे छा सहिति चेन्न प्रतिषेधमात्र-आत् (rA7i इवमंनिक्षस, राक्ष 24) (24) मत्र (2) " विरुक्षत्विआवय तथाए 2 शब्दा" राजा (28) हृति सूत्र "तत्व हति प्रथमान्तपवान् अल्य धिरगारम्भत्वे संच्छिते, वतुर्थसामान्यनियमाता तथाए" पत्य स्वस्टात. साक्षा हस्पयितुं शियम, "त" शब्दस्य पूर्वकतापक्षवान् ! बतः सलमविरोषनियमान् धरार न युज्यते उति वेत ? 1, व्यवहितपूर्वाधिशरणे योगमतय प्रत्युत्ते-वात, "तथा- पन तपूर्वकृतसाव्यमतलखन पुन. प्रतूयते । सोल्यमती चोप्रत्युत्तषिआबेन वहिताडप सात्यमनेन सह साक्षत्व न व्याहतम् ! बत. अत्र पृथगरिबारमे साच्छते माध्यमते तु तत्वनन्तर तृतीयं "दरते तु ति पर्व सूत्र पद्मते तव सर्वमतविरुद्ध प्रावीनत अमानविरहित तन्नेव तन्मतेन हतधिरणय समातिरपि शाते ! (2) "अमिमानिन्यपातु विरोषानुगतिश्याम" राज (36) बत्र "ममानिव्यपरा" ति बथमान्तपसवेडपि "शन्वयोगात् वस्य धिरणारर्मवं विधितम् । नवमविरोषनियमान् ! माध्वमते अत्र तृतीयाधिशराय बारमा वष, सर्वमतविरोधात् । () दस्यते " राणाद (140) बत्र ग्रंथमान्तपदामावान नाय वळात्वम् वतुर्थसामान्य-नवमविरोषनियाभ्याम् ! माण्वमते तु सत्र " दते " हत्ये सूत्र पड्यो . तन्नेव तन्मते द्वितीयाधिवाळसमाप्ति तद्दवि सर्वमतविरोधि । (4) "महिति वेन्न प्रतिषेधमात्र-आत" राफी7 ( ? ) यत्र "स" कृतिप्रथमान्तपसवएण्डपि "ति वेन्न पद्धयोगात् नास्य धरणारत्मवत्वम् पन्नमविरोषनियमान् ! मावतन सत्र वतुर्थाधिरळस्थ त्वनाया तथा वर्णमेन पद्ममाधिवाळ0 नात द्वाव अत्र तोपमान मवत' ! (6) "पितौ तेवतकथावसमन्नम्" राश8 ( 242 ) अत्र "समन्ना" ति प्रथमान्तपदसत्वात् अस्य अधिकरणार मकरवम् युक्तम् । श्रीकण्ठभाष्ये तथैव कृतम् । परन्तु "त्द्वासमा" त्यत्र तत-पढात् साक्षेत्मविधानात् सप्तमविरोषनियमन पतय पिरणारत्व व्याहतनुं डव 2 सर्वमतविरोधापि बत्र श्रीशब्दमाळचैव अधिकरबरवनाया to sita
Page #349
--------------------------------------------------------------------------
________________ द्वितीया याये प्रथमपाद -पशम मोक्त्रापश्यधिकरणम् (6) "न तु माताभावात्' 2 / 1 / 9 (143 ) अत्र प्रथमान्तपदामापात् नास्थ अधिकरणार मकर संगतम्, चतुर्धसामान्यनियमात् । (7) "वपक्षदोपाच" 2 / 1 / 10 (144 ) मत्रापि पूर्ववत् बोध्यव्यम्, चतुर्वसामान्य नियमात्, पवियोपनियमाच । ' (8)"तकापतितानादप्यन्ययानुमेयमिति चेद् एवमप्पनिमोक्षप्रसंग" 2 / 1 / 11 (145) अत्र "अनिमोक्षमसग" इति मयमा-तपदसत्वेऽपि "इति चेत्"-पदयोगात् नास्प अधिकरणा "मकत्वम् युक्तम् । पञ्चमविश नियमात् । रामानुममाप्ये तथा श्रीकण्ठमान्ये च एतत्स्त्रं द्विषा विमक कृत श्यते, तन्न युक्तम्, अतिरिक्तविषयस्य असूचनात् । चतुर्मविशेषनियमचिन्तनीय । परसूत्रे प्रायेण सर्वसम्मत्या पृयगधिकरणामात् अत्रैव अधिकरणस्य समाप्ति समुचित । एवम् अत्र सारादीना मते कृतीयाधिकरण समासम् । माध्वमते परसूत्र चतुयाधिकरण समाधम् । श्रीकामतेन चतुर्याधिकरणं, तथा बल्लभमतेन पञ्चमाधिकरण समाप्तम् इति योदव्यम् । चतुर्य शिक्षापरिग्रहाधिकरणम् । / अत्र "प्तेन शिधापरिमहा अपि प्याल्याता" 2 / 1112 (146 ) इति सूत्रस्य "शिष्ट परिमहा" इति पात् अस्म 'सिएपरिमहाविकरण" नाम । अत्र माबमाप्यमिनेषु सर्वेषु माप्येषु एतेन एकेनैव स्त्रण पतवधिकरण रचितम् । माध्ममाप्ये तु एतत् सूत्र चतुर्यापिकरणस्प पप्ठं तभा अन्तिम सूत्रम् । अत्र "शिष्टापरिमहा" तथा 'भ्याल्पाता इति प्रथमान्तपदयात् अस्य अधिकरणार कत्व संगतमेव, चतुर्यसामान्यनियमात् । परस्त्रे सर्व अधिकरणामात् अत्रैव अधिकरणसमातिय मुसंगता एव । तेन अत्र अधिकरणस्य अरमनाया माध्यमापस्यैव दोपः । पत्रम मोपत्रापश्यधिकरणम् । भत्र "मोपत्रापविभागोत् स्पाकवत्" 2 / 1 / 13 (147 ) इति सूत्रस्य "भोक्ता पत्ति" इति पात्" अस्य "मोक्तापत्यधिकरण" नाम । अत्र सर्वे भाप्यार जनेन एकेनैव स्त्रेण एतद् अधिकरण रचितम् । अत्र "अविमान" इति प्रममान्तपदसत्पात् अस्म मधिकरणार मकर संगतम्, किन्तु चेत् शब्दयोगात् तस्य धाधः, पश्चमविशेषनियमात् । तमावि सर्य अत्र अविकरण रचितम्, अतोऽत्र एक नियम सरलनीय येन एतस्म नियमानुत्य सरक्षित स्यात् । स च इत्य भक्त { "चेत्, इति चेन्न" प्रमृति pasarava'pi यत्र सामागे पश्चम्यन्तमयमान्तयसत्पम् , तत्र मधिकरणारम्म युक्तः इति तुई विशेपनियम । "अत्र मोक्तापरे" इति पधन्यन्तपथात् "अविभाग" इति प्रथमान्तदस्म सत्पात् अत्र मधिकरणरचना संगच्छते एव । ततश्च "भोक्ताप" इति पात् प्रसगान्तर समितमेव इति
Page #350
--------------------------------------------------------------------------
________________ 60 व्यासाम्मत-न्नक्षेत्रमानियः ( 2 च: पार्ः ) स्पर् । पर्वतूत्रे सर्वसम्मेत्या पृथाधिरळारमातुं अत्रत्र अधिरसमातिः । पूर्वसूत्रे "ध्यान्यातम्"-पर्वन अधिरसमाप्तिसूचनाषि अत्र बधिआम संते । पद्मशविरोनियमात् । मात्र वंशविशेषनियमस्य प्रयोगसम्मावना, तस्य विशेष पात् । पष्ठम् आरम्भणाधिकरणम् । अत्र "तवनन्यत्रमानमशविचार॥?? ( 148 ) कृति सूत्रस्य आरम्भळशवत् अस्य "आरम्भळाधिर" नाम । तंत्र श्रीट-छमित्र सर्वे: अत्र सप्त सूर्छाळ गृहीतानि । तत्राषि रामानुन-निम्बार्कमाव्ययो नतुर्थ पश्चम = सूत्र ह्रीत्य सत सूत्राणि पबु सूत्रेवु परिमितानि । श्रीमाव्ये परवत्तिनः बधिआस्य सूत्रत्रयं ग्रहीत्वा नव सूषिता वर्णममाग्ये प्रथमत्रीणि सूर्वाणि गृह्रीनि त्ययमेव अन्न विशेष ! तेन श्रीम्प्टमाग्ये त्र अधिनायम् ऋतम् । वर्णममाळ्ये तु हम् अधिकरण क्रिया नृतम् ति इम् । ज्ञानि TM सप्त सूइ ?! "vinattvatvamAramma'zavAnimyuM:" 4) "बसव्यवनेशानेति वेत्र धर्मान्तरेख वाक्यरोषात्" राओलो7 ( ?++ ) पा "युन्हे. रान्त्रान्तराष" r॥8 (श्कर) 6/ "पटव=" राओलोओ (ओप्र) छो "चा स~ काळाति" r|Ar0 (54) अत्र ( ? ) "तद्दनन्यत्वमानमळशन्द्राति." र॥?? ( 6 48 ) कृति सूत्रे "तननन्यत्वम्" कृति प्रथमान्तपद्मसत्त्वात् अन्य धिरामज्युं संओते ! वतुर्यसामान्यनियमात्। ( 2 ) "मावे नोपन्चे." रा?!?' ( ?26 ) अत्र प्रथमान्तपरामावात् नास्य धिबारमत्व युर् । वतुर्थसामान्यनियमात्, पर्कावेशेलनयमात्त । (2) "सत्त्वषावर" रा|6 ( ?10) पि पूर्ववत् अआतंत्रम, जंतुर्थ सामान्योनयमात् । RI? ( 18 ) रा "मावे नोपन्गे" राखुं ( 41 ) रू! "सत्त्वान्नावरच" रा|6( 16 ) ( ? ) "असन्ध्यावेशान्नति वेत्र धर्मान्तरेळ वाचशेषात्" री।2।27 ( ?2 ) कृति अत्रापि प्रथमान्तप माव. / ततघ्ध "ति venna"pavAnA सत्त्वम् । गत. अन्य अंगसूत्रत मेव सातम् । ऋतुर्थसामान्य-पश्चविशेषनियमाम्याम् |रा-निश्री-माध्येषु परतूत्रळ सद् श्रृतत् सूत्रं पद्मते, तन्न युरून्, वृचतया अतिरिओविषयस्य सूचनात् । तुर्थविशेषनियम. द्रष्टच्. / सावि तेषां मते वृद्धि" सूत्र: तवधिळ नितम् । वछममते तु बैत्र नवमम् अधिरणम् आधक् ! तत्ति नियविद्धम् । तेन अत्र अधिश्वनाः तस्य अयं . ओषः सन्नातः । ( 3 ) "युअए शन्वान्तरार्श्व" रा|o8 ( खर) बत्र प्रथांन्तामावात् नाय अधिवाळा म ंत्रम्, नतुर्थसामान्यनियमानू तथा विरोर्षानयांच । रा, नि, श्री मतेषु तत् सूत्र पूर्वसूत्रंग सद् पतिं दश्यने !
Page #351
--------------------------------------------------------------------------
________________ दितीयाध्याये प्रथमपाद - अष्टमम् उपसहारदर्शनाधिकरणम् 61 (6) पटवध राशी (उपर) खप पूर्ववत् यात्रत्वम् । जतुर्थ सामान्य नियमन, पर्णविरोपनियमा ! (7) पया 2 बागाद्रि" राशर 0 (24) सत्र "प्राणा" रि प्रयकान्तपसर्वे करायोन्त थया जेने सांत्वविधाना नाच बषिआगारम्मत्व, तुर्यामान्य नियमान तथा पवि पनियमान = परत्र पम्पत्या अधिकारगारबत् बधिळसमारि ! स्त्रीमाळे पत्रयमपि परिणात उत दयते ! सामन् फतव्यपदाधिकरणम् अत्र "तव्यपाद्धिता पारितो इराफर? (5) दति सूक्ष्म तव्यपदे शत नी "ताथपगाधिराण' नाम तत्र -चीक्क- सर्वे मागरे लत्रय गृहीत । माध्यमोन तत्र नुं सुत्राणि, श्री कष्टतेन परिण पूर्वाधिरान्ततव ता ता सूत्रनयम- (2) ताव्यपहेराद्धिताळविद्रोपब इगर ? ( 2 ) (2) अधिक तुं मेद्रनिर्देआत rA2 ( पद ) (3) आमातिवा तलनुपति रापर3 (27) अत्र (2) बताव्यनाद्धिताराविहोप sa"i राशर () त्यत्र "हितारबारिओपमसि" ति प्रयमान्त परत नस्य अधिकारगारमात्वे संतसेवा अनुर्यसामान्यनियमानुं शीखमाळे तु त नम मत तसैव वोरा (2) "षि मेनिश राणा (6) त्यत्र "अधि" ति मयमान्त परत्वे "तुं" रायमा ना पिरणारत्व, नवमविरोधनियमानुं ! (2) कस्माढिवा तनुजाति" मारफ (7) फत्यत्र "अनुवपत्ति" अति प्रयकान्तपमन्वेष " नानयो. नाच गारमेन्द्रम् । पर्णविरोपनियमन्त पर सवसखत्या कृयरिणास्मातु बव बधिरळसमाप्ति । अष्टमम् पसहारनाधिवामा अम "पसंदानानेति नि वढि" राशर (58) ति सूत्रज्य 'पदार्शनाषिआर" नाम मध्य-माममित्रे ए मारे सत्र सूत्रद्रय गृहीतम् । मध्येन 3 अत्र बधिरमां काव्यमां तन्मतिन पततुं सूत्र पूर्वाधिकागट्य सूत्रधात वतुर्थ सू! 17ममा तु अत्र त्राणि गृहवानि त सुत्रय-- (6) "तपधावनानेति विज क्षीरवति" राशर (258) -- (2) "वाद्धिवपि जो राशाप (25) - - - अत्र (?) "वर्लफाईनानेति ने लीवति राशर ? (58) र्शित्र
Page #352
--------------------------------------------------------------------------
________________ 62 व्यास समेत-ब्रह्मसूत्रमार्थानिय (2 2 पा) "पारना" ति पश्वख्यत्तपतानुं प्रथमान्तवस्थ मन्डयानुरोधात् अध्याहर्तव्यत्वे अधिळारमे समुश्वित वतुर्वशविरोषनियमान्, पद्ममविरोषनियमान् 2 "ति चेन्न" कृति पासवर्य ने तेवत्वम्, पश्चम विरोषनियमान् ! तेने ज बत्र धरबारम: संछित ! मालूमळे मने सूळ धिरणय अनारमात् तस्य तोष संक: 5 (2) "वाविवपि हो" राशरष (26) फत्यत्र "वाविवति प्रथमान्त परत्वेडपि नास्य धिरणारत्वम् ! "पिन्शन्टेन तस्य साक्षविनाता निरपेक्षप्रथमान्तपदस्य एवं अधिकरणामकत्वम् । परसूत्रे सर्व अधिकरणामात् अत्रैव अधिकरणसमाप्तिरिति । नववम् कृतनप्रसक्त्यधिकरणम् । मत्र "ट्सबलवियत्वरान्डहोवो वाराफर (260 ) फति सूत्रस्या "ssAsa"ipAta कर्यो "तुन्नबल धिर" नाम । यत्र राज्जारमाळे तथा मामाथे सूत्रवतुर्थ गृहीतम् । रामानुन-निश्वाश्रीह-माखेष षटुं सूत्राणि, तथैव श्रीपतिमाळे स सूत्राणि पृहीतानि । माष्यिमाथे तत् सूत्र पत्रात्मपूर्वाधिरणय अन्तिम सूत्रम् । वैद्युममाळे तु तत् सूत्रम् लूत्रात्मपूर्वाधिय तृतीय सूत्रनुं हृति वोट्वल्यम् ! तत्र शरमाव्यसम्बत सूत्रवतुर्थ था ? "सासीर्नवयवन्दरान्दोरो वां" राफर 6 (260 ) रा युनेस्तु रात्मूकवातुं राशर7 (262 ) रा मात्मनि जैव विवित्राह्य हि राश28 (262) छा स्वपक्षकोषाग्र राशार () त्र () "सासीर्नवयवत्वशाश्वोपो वां" राशारद्द (260 ) ति सूत्रध "braba"i तथा "रोप" तिबथमान्तपदयात्मय धरबारम<Page #353
--------------------------------------------------------------------------
________________ द्वितीयाध्याये प्रथमपाद -एकादशम् प्रयोजनवचाधिकरणम् 63 नास्य अधिफरणार मक्त्पम् । चतुर्यसामान्यनियमात्, पविकोपनियमाघ । परस्त्र भाप्यप्रयेण मगधिकरणार मात् मन अधिकरणसमासिकरपन न समुचितम् , माप्यपश्चकविरोधात् । तयापि पाचलसमतत्वात् न उपक्षनीयं तत् इति । फिंच पसूत्रे विषयान्तरसूचनात् तस्य पृयरिणारत्वे संतमेव ! दशम सर्वोपेताधिकरणम् । अत्र "सरपिता च तदर्शनात्" 2130 (165 ) इति सूत्रस्य 'सपिता"-पवात् अस्प "सर्वोपेताधिकरण" नाम । अत्र शहर-मास्कर मायद्यमध्ये सूत्रद्वय गृहीतम् । पालम माप्ये तु अप्ट सूत्राणि गृहीतानि । रामानुन-निपार्क-माध्य-ची+पट-श्रीपतिमाप्येषु नात्र अधि फरणं रचितम् । अत्र एतत्सुत्रद्वय पूधिकरणान्तर्गतमेव इति हत्यते । तच सूत्रद्वयम् - (1) 'सपिता च तदर्शनात्' 2 / 1 / 30 (164 ) (2) "विकरणत्वानेति चेत् तदुताम्' 2 / 1 / 31 (165) अत्र (1) स्वपिता च तदर्शनात्" 2 / 1 / 30 ( 165 ) इति सूत्रे "सपपिता" इति मयमा-तपदसत्त्वात् , चतुर्यसामान्यनियमात, अम्प अधिकरणार मकल युकम् । 54विशेष नियमानुसारेण पारस्य तद्भाधान्येऽपि प्रयोदशपिरोपनियमात् तस्य निषेध । तेन रा, नि, म, श्री, श्रीप-माप्येषु अधिकरणस्य अनारमात् तेषामेव दुश्त्यम्, सत्याविरोधादपि नियमविरोस पापस्यात् । किंच पिस्यान्तरस्य सूचनात् अत्र अधिकरणाम सगच्छते एव । (2 ) "विकरणत्वानेति चेत् तदुकम्" 2 / 1 / 31 (165 ) इत्यत्र "तदुकम्" इति भयमा-तपदसत्त्वेऽपि चतुर्थसामान्यनियमात् अपिपरणार म संगत , तथापि "नति चेत्" इति पदम सत्तास् नास्य अधिकरणारम्मत्वम्, पञ्चमविरोपनियमात् । परसूत्रे अधिगत्या अधिकरणा मात् और अधिकरणसमाप्ति संगच्छते । श्रीपति-माप्ये तमा यल्लम-माप्ये नात्र अधिकरणसमाप्ति कृता । अत्र "तदुकम्" इति पदमपि अधिकरणसमातिआपम् इत्यादि कल्पयित शक्यते । . एकादरा प्रयोजनवसाधिकरणम् । अत्र "न प्रयोजनबत्त्यात्" 2 / 1 / 32 (166 ) इति सूत्रस्य "प्रयोजनपक्ष" इति सव्वात् अस्य 'प्रयोजनवत्याधिकरण" नाम । अत्र शार-भास्कर-माध्व-श्रीकण्ठमाप्येषु सूत्रद्वयं गृहीतम्, रामान-नित्पा-मानदये तु पण पृहीतम् । श्रीपति--मीयो अर न बषिई रचितम् । तच्च सूत्रद्वयम् (1) "न प्रयोजनमा 2 / 1 / 32 (166 ) (2) " g लोपल्पम्" 2 / 1 / 33 (167 ) अत्र (1) "न प्रयोजनयत्वात् 2 / 1 / 32 (166 ) इति सूत्रे -प्रथमान्तपदामापात् मास्य अधिकरणार मकव युकम्, पसुर्यसामान्यनियमात् । तथापि पण्णा मायाणा तयारणात
Page #354
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( 3 यः पादः) ननित् नियमसर्दानेन तस्य नियमानुषातत्व सायनीयम् रत नियम वुइं महतुं यत्र पूर्वत्र व्यत्यिआत" "ta64 पर्वविध प्रसंसमाणिकूव पर, तत्र निरवेक्षद्वधवत्वे सति धरबारमे वाळी ! हृति पदशविगेधनियम सत्र पूर्वन्ने "तु" ति पढ दत, तोडत्र धरबारम समुनित व न ज "नीवनुत्यंबाळमित्तेति वेत् तद्याट्यात" शका? 7 (23) त्यत्र पसूत्रेण अधि गारमेकस फति वाग्य, तत्र "मन्यार्थस्तु नैमिनिए फत्याति घसूत्रत्य तु-शन nirapekSatvavadhawtyAmAvAt / गत सत्र श्रीपति-व-माव्यो. ढोल, ताम्य वितत्या (2) "ओवनु स्त्रीवल्यम" राणारूरू (267) त्यत्र "वजो" ति ग्रंथमातपद्धसत्वेडपि नाच अधिकळामत्व, अनिवार्थ तु-गायो नवैवनियमान् ! परसूत्र सिम्पत्य अधिकरणय ग्रामनुं नैव धिरळसमाप्ति समुविता देशि वैषम्युनिवृध्वाधारणम् । शत्र "वैषनैवृंखे न सापेक्षात तथा इतर्गति" रोणारू छे (268) ति सूत्र वैषम्पनैषेति शात् य "वैषनैवृध्याधिरणनामां त्र गाफर-मार-माध्व-श्रील्डमाळेष सूत्रत्रय गृहींत श्रीपत्तिमाष्य तु सूत्रद्रयम् रामानुन-निख्याम-माळेष नात्र अधिक्टरमां रश्वित तत्र रामानुन-निवा-मळ्यो हतत् सूत्र पद्मसूत्रात्म-8माधिस्थ तृतीयं सूत्र ! वच्छममाळे तु मछतूत्रात्म-द्वादशाधिकरण) पन्नां सूत्रम फति दरीते । तव सूत्रत्रय (2) "वैषनैवृष्य न सापेक्षत्तात् तथाप्ति वयति" राशार 4 (268) (2) " शर्माविमामाविति वेन्नानावित्या" राशरूप (261 ) (3) "कापवते वाप्युच्यते " रापर 6 ( 170 ) - सत्र (?) "वैषनर्जुवे न सापेक्षत्थात् तथादि varadhati"rANArU छे (268) त सूत्र "वैषज्यनैषंगे फति रथमान्तपद्धसत्तात् य पिरणामशत्वम् सातम् ! वतुर्थसामान्यनियमान् । रामानुन-निख्यानमाळेष धिरबी शनार्मात् तेषां धोळा वितव्यम् - (2) "ने विमाद्रिति वेन्नानाद्रिता" रारूक ( 262) बत्र ग्रंथमान्तपद्दामावाव, वतुर्थसामाचनियमीत "फति वेन्न पद्धसत्त्वश्व नात्र धरबारमे समुतिः । पन्नमविरोषनियमान् ! रा-नि-श्री श्रीव-माझेष तत् सूत्रे परसूत्रण सहु पक्यते । तन्न सच, विष्यवादुक्या वतुर्थविरोषनियमान्न ! (2) "उपाद्यते वाप्युप4म्यते र" राणारू 6 (27) सत्र प्रथमानपदामावात् ""चोपात् तत "पि" योगात जन अधिकार युक्स वार्थसामान्य नियमान्त पर्णविरोषनियमावी श्रीपतिमते तसूत्री पूर्वसूत्ररोषवुं, वतुर्थविशेषनियमात् तत्त सात, पसूत्रे वतुर्ष माळेष पृथाधिरबामात बधाळस्थ समाप्तिवर्षायितुं शक्यते ।
Page #355
--------------------------------------------------------------------------
________________ द्वितीयाध्याये प्रथमपाद - पश्चमपादसमालोचनम् - त्रयोदश सर्वधर्मोपपस्यधिकरणम् 1 अत्र "सर्वधर्मोपपते" raa1|37 (171 ) इति सूत्रस्य 'सर्वषामोपपति" प्रदात् अभ्य ' सर्वयम्र्मोपपत्त्यधिकरण" नाम । अत्र शाङ्करें-मास्कर-माध्य - श्रीपति माप्येषु अनेन एकेन सूत्रेण एतद् अधिकरण रचितम् । रामानुज निम्बार्क-श्रीकण्ठ-पलम माप्येषु अस्य पूर्वाधिकरणान्तर्गतत्वाच नात्र अधिकरण रचितम् । 65 1 अत्र प्रयमान्तपदाभावात् नास्य अधिकरणारग्मकरच युक्तम् । चतुर्यसामान्यनियमात् । तस्य अध्याहारे कृतेऽपि चकारयोगात् पठविशेषनियमेन तस्य वाधा भवति । तेन श-मा म श्रीप-माप्याणां दोपेन भवितव्यम् । तथापि यद्यपि अत्र सूत्रार्थ अपि अवलम्ब्येत तदा तेर्पा समर्थनं कर्त्तुं शक्यते । किश्च यत पूर्व सूत्रम् "उपपद्यते चापि उपलग्ब्येते घ" इति, तत्र "चकार " तत "अर्पि" शब्द, तत समुचयार्थक "चकार " - एवं पदयं दृश्यते, अत एतेन वकल्यपरिसमाप्ति सूच्यते । यत लोके त्रिकृत्यवर्णन चक्कष्यसमाप्तिसुचकम् इति प्रसिद्धम् । अत पूर्व - सूत्रे एव अधिकरणसमाप्ति फल्प्यते । अत पोडयविशेषनियमात् अधिकरणारम्भ युक्त' | ततश्च सूत्रार्थावलम्बने वृत्ते "सर्वधर्म" इति पदेन मागुतविचाराणाम् उपसंहार अत्र भिन्यते इत्यपि बुध्यते । तेन उपसंहाररूप पृथग्विपयस्य सूचनात् अत्र पृथगधिकरणं भवितुं उचितम् । एवं अत्र एक नियमोपि भवितुम् अर्हति । स च यथा "यत्र हेतुत्रयं चकारादिपदेन समाहियते तत्र अधिकरणसमाप्तिकरूपनम् उचितम् । " इति षोडश विशेपनियम तथा सति अत्र रा-नि-श्री-य-माप्याणि अधिकरणस्य अरचनायो दोपप्रस्तानि भवन्ति । वज्रमपाट्समाश्2ओवनम् । इदानी द्रष्टयम् मनेन निबन्धेन अस्मिन् पादे अधिकरणरचनायो -- ( 1 ) कति कोहसाथ नियमा अत्र सङ्कलिता ( 2 ) कति दोपा कस्य माप्यस्य कथं संवृता ( 3 ) काश्च श्रुतय के सूत्रै उपजीव्यत्वेन गृहीता (4) उपजीव्यश्रुतिबलेन कीडशी च पादसंगति इति । 1 एते चत्वार विषया अधस्तात् क्रमेण पूर्वपत् दर्शनीया । तत्र प्रथमं तावत् (1) कवि कीदृशात्र नियमाः अत्र सकलिताः 1 इति द्रष्टव्यम् । तथा सति अस्मिन् पाये अतिरिक्त यत् नियमश्रयं संकलितम् ते च नियमा यथाचतुर्दशनियम - "चेत्" " इति चेन" प्रमृतिशब्दसत्त्वेऽपि यत्र उत्तरमागे, निराकांक्ष-प्रथमान्तपदसत्त्वम् अथवा तादृक्षपदाध्याहारप्रयोजन, तंत्र अधिकरणारम्भ " युक्त । " एतेव "मोक्त्रापसेर विभागश्चेत् स्यालोकक्त्" इति 2 / 1 / 13 ( 147 ) सूर्य द्रष्टव्यम् । 6 1 -
Page #356
--------------------------------------------------------------------------
________________ करणस्य रच श्वाससमूत-ब्रह्मसूत्रमांष्यनिब ( 3 : पद्दिआ) पद्मगनियम "यत्र पूर्वसूत्रे "चात्यात" "तडुरू पर्वविध प्रसंग समाणितून पर, तत्र निरपेक्षोधत्वे सति अधिझरणारर्म: रळीय" | हतुर्थ "न प्रयोगनवत्ता" राणारर (266) फति सूत्र द्रव्य । पोदघनियमः "यत्र हेतुत्रयं वारातिपन समाद्यिते तत्र धिरळसमाणिरूपनम् नितम्" | उतर्च "सर्वधर्मो पत्ते राशरू7(27) फति सूत्र द्रव्यनुं फानी द्रष्टव्य (2) कति दोषाः कस्य भाष्यस्य कथं संवृत्ताः तंत्र राश? धिरणे वममाळे "रेषा नानप00धे राशर सूत्रण अधिरणय त्वनाथ द्रोप । राशर धरणे मादमाळे "पतन थो: प्रत्युत्ते." राशर सूत्रण अधिगम्य अरवनाया होय.' रारि अधिकारणे मार्वमागे "मिमानिपातु विरोनुमति" राशप सूत्रण धिय वनाया होय छे - रर अधिकाळे मौ-व-मायोः "सहिति वेन्न प्रतिषेधमागता" राशी सूत्रोमां विकराच रवनाया कोष. . राणारू बधिरने श्रीमाळे "पित तल्वतकसंपादसमन्नस राश8 सूत्रण धजाळस्थ रवनाथ दोषो राकाष्ठ अधिकारणे मादमाळे "तेन शिष्टापरिहा अपि चाल्याता राशर वृन्ने धिरणय गरवनाया ढोल ॥ शाद् अधिवाळे वच्छमाळे "मसल्यपशाति पेन्न धर्मान्तळ वाया" राश7 सूत्रण अधिवरणय रत्वनाया रोषः । राक पळे श्रीमाळे डूतरत्यपळाद्धिता rabAritoSaka"i रार? त्रण धिराम्य ara7नाया तोप । राश8 बधिर माद्धमाखे "पसारनाति चेन्न क्षीरवद्धि राशर सूत्रण धन्य बन्ननाया रोष ! रा? 1. विर नर्व-कम-मायो "स्त्रबत्ति निवयवत्वनोपो वां राकारद त्रिआ अधिळख्य नाया तोप । रा यार मा "ततु राजमूत्वान राजार मूळ अधिकारी नाया तो ! राजा? - प "राम-नि-श्री श्री -पु "मपिता जे तदना राशा . सत्रण अधि नायां दोष ।
Page #357
--------------------------------------------------------------------------
________________ माप्यनाम द्वितीयाख्यारे प्रथम -पन्नमालमातोवन 60 रा? बळेइ थीति-वम-माख्यो "प्रयोगनवज्या" राणारर सूळ बपिरणय अनायां रोपा राशर अपिलळे रनि-2-मावेवु "वषयनखे ने सापेक्षत्ताव-तपाहि वर्जयति" 2 / 1 / 34 सूत्रोण मधिकरणम्प अरचनाया, दोपः । राशर अधिकारणे -नि-थी-व-मापु, "सर्वपपप" रार7 ja viphrnns भरपनाया दोषः । एव च पिवानगय दरवनाया अधिवमळय रवनाथ वर्षमाळे जयो 3 दोषा भावमाए ग्रीष्ठाखे 1 छोप रामानुनमा निवामा श्रीपतिमाबे - 2 दोपी त्ति पर राज्यने तेने मच्छर-माख्यो तो मात्र 1 वान द्राव्य (2) आथ तथा य आ उपरीख्यत्वेन पणीता तत्र प्रमाधिने- प्रथम- RAnavarobalA " (रा) हत्या स्मृतिवाक्य "तस्मान्यत् मु त्रिमुख द्विवलम ति (महामां सो रूरूपार6), वुइं ते पि" (धे पार), "च फ्रिज मनुनवत् वन" ले रारा गर) सर्वभूतेष वात्माने स्वैतानि नात्मनि" (मनुं जरा?) - 1 द्वितीय "वी पानुपजो" (राशर ) त्यत्र सोल्यतिप्रसिद्धमफाविरोध वास्थानिआ "मन्तर्महान ततार" (आं आ ra2) द्वितीयाधिने- मयम - "पतन था मत्युत्" (राश3) बोगस्कृतिमसिद्धबषानता वाज्यानि "य तरूवनो पायो " (योगा ?" "नाविन्म त हस्तम् (ते घा राफरा27) ' उतीपाषिरत्न प्रथम त्र--न विनत्वावए तपात्वे ज शना" (राशि) स्त्र "विज्ञान विज्ञान वा " (सइ रा - 1) द्वितीय -"अमिमानिध्यपहेरातु विरोवानुमति" (राप) त्या त मै S
Page #358
--------------------------------------------------------------------------
________________ थासमत-ब्रह्मसूत्रमार्थनिर्णयः ( 3 : पा) बश्रेयसे विद्रमाना" (पृ धा?7), "मि मूत्वा मुर्व प्रविरात" (है ना राछारा4) तृतीयसूत्र "दरते तु" (राफ6) फत्यत्र "o श्रद्धा वेढ दहुं प्रोत" ! " विसृष्टियंत गावमूव" (8: से शरू ओल्), "निन्या विशे मावाः" (महामार वनपर्व) "मचोड्य" (पीता राष) वतुर्थसूत्रे "मसदिति वेन्न प्रतिषयमात्रवा" (rA7i) फयत्र "तमात सत सत नायत( छ धारा) "कुतरतु रवठुं सैन्य पर्व थात् कृति होवान थयुं असत. सत् नात" ( छाः धारार ) पश्चमसूत्र "पितौ तेवतबलासमन्न" (राश8) त्यत्र यु#इमात्रबननुं ! पसूत्र "नादात्तावात" (रा/6)फुल्यत्र "मनाहिमाया सुतो चा नीव. अनुष्यते" (औडवोः : za6) "मा, सर्व बनाः सति सम्प" ( छाः दार-2) समसूत्र "सपक्षोषा" (राश0) फत्यत्र युत्तिमात्रबर्शनम् । बैमसूत्र "तप्रतिष्ठानात् " (राजा) फत्यातो "प्रत्यक्षमनुमान ज शास्त्र ज विवियाम" (मनु शराणे 05), "आर्व धमपरां जे" (मनु शराणे 06) वतुर्थाधिरने प्रथमसूत्रे "तेना रिटापरिब पि व्यापद्याता" (rAu2)स्यत्र वृत्तिमात्रबन ! पश्चमाषिआरणे प्रेमसूत्रे "मोजूआपविमा ध्येत् स्याहोव" ( रारू) फूट्यत्र "तत् श्रद्धा तवानुबाविश" (है. राध ) षष्ठाधिळे. . प्रथमसूत्रे "तद्नन्यत्वमारमारान्द्राद्रिख्य" (राश4) त्यत्र "वावाझ्मळ विजारो नाम घेर्य कृत्येइव सत्य" (छाः धाश6) तवास्यमितं सर्व तत् सत्य न मात्मा" (छादा87) "ब्रह्मवेतं सर्वम" (मुख रारा??) - - द्वितीयसूत्रे "मावे पळे" (राजा5) त्यत्र युखिआत्रकन . तृतीयसून्ने "सत्तावाव (राश6) त्यत्र "वेव सोन्वेमा मासी" | (छी: धारा ) "ब्रह्म वी मम मानीत" ( शका-) वतुर्थसूत्रे "व्याति पेन्न धर्मान्तरेख वीरोकात" (rAu7) त्वत्र "असत् वा दूमि बालीत" (छा रूआ ) तत सत् मासी" ( छा रूआ??? ) पश्वमसूरे "यु. शब्दान्तरा" (रा?8) हृत्य सव सोचेमद कासीत" (छा: दारा) "चेनामृत श्रुतं मवति" (छ, दारू ) -
Page #359
--------------------------------------------------------------------------
________________ द्वितीयापाये यमपावा- वषमप समाजोननम् षष्ट - पा" ( रा{/?. ) तंत्र युमिआत्रबवर्शनम् । सामत्र----चयान काळावि" (राएआर्0) त्यत्र 'एनाश्रुत श्रुत" ( छ द्दारार ) सप्तषिळे मयमसूत्र --तपढे नातितानाओइषसत्ति " (र॥R!) त्यत्र "तत्त्वमसि" ( आ. ddA8/7 ), "अनेन नीवेन बात्मना अनुविआ" ( 40 द्दारार ) "तत वर्ष्या तरेवानु वसत" ( | rA6) 69 ' k द्वितीयसूत्र -- अधितु मेनिर्देशात्" (RIPage #360
--------------------------------------------------------------------------
________________ 70 व्याससम्मत्त त्रात्रमीनालयः ( रू 2H 5-: ) द्वितीयसूत्रे नर्मविमाहिति चैन्नानाविआत" (राधरूप) त्यत्र "सर्वेन सोम्लेवमम आसीत मेवाद्वितीयम्" ( छएं. द्दारा? ) तृतीयसूत्र----"उपपद्यते नाख्रुपहम्यते TM" (र॥रूद्द) तंत्र "धाता चथापूर्वमपचतुं" ( 102052603), "न पमत्स्येह थोपम्यते नातो 7 खाद्रिने श्व संप्रतिष्ठा" / ( गीता (खार ), "बनेन नीवेन आत्मना अनुप्रविण्य नामरूपे व्याजरोत् " ( छएं. द्दारार ) त्रयोशाधिकरण प्रथमसूत्रे सर्वधर्मोपपत्ते" (रा|27) त्यत्र "निर्माळ" र्त्यादि ( वेः । ?? ) "सर्वनुं सर्वत्ति महीमाये हैं त्रण" (?) हवानी वर्णव्यम् पतादशत्रोषनीव्यव्रुतिव्रजेन ( 4 ) जोदशी य पासातिः अत्र याश्च श्रुतयः सूत्रोपनीयत्वेन चिंता ताः सर्वां. शारमाबानुसारत' / माघ्यान्तरे निश्चित वैज्ञळ्युं वत्तुते व । वं = मतान्तरीयमाध्यमेवेन चा पावतिपाद्यपाः pArvasNgty kalpyante ताश्च अत्र आदौ प्रदर्श्यते- शमते "सह्याद्रिस्मृतिव्रयुत. वेवान्तसमन्वयस्क विरोधरिहार." मामते--क्षिमतानुपा । रामानुनमते--"सोंत्याविस्मृतिमि. वास्य रिहार." / निम्बार्कम--"वरे. स्वसिद्धान्ते माविता वोर्षाः नियिन्त" / ममते--"युयविरोध." / श्रीमते "सात्यावित विरोधगापूर्ववपक्षस्थापनन्" / श्रीपतिमते--"वैवाविद्धस्मृतितद्विनिरारापूर्व नान्माविवारनुं परमी शिवस्थव पति त्तिपावनम् । तेषा पोझोनने ते नात्र जोषि मतमैवः परिश्र्वते; यपि वैश्र्चर्यं तत् तु माथान वैशिष्यमात्रम् ! तुं आ सत्यस्मृतिविवरिमुवेन पावस्य प्रवर्त्तनात् सक्षेषता अर्थ तृतियाव नृत्यमिधीयते । पावेऽस्मिन श्रुतिस्मृत्यावयः ये न्द्र तत्र बर्शिता. ते = युत्तयनुवेन पचिट्ठीतांः कृति वोन्द्वव्यम् । युध्धि अनुमवाधीना, यादशो यस्यानुमव, युत्तिरषि तादशी तेन प्रवर्यंते । तेन युत्तिप्रधानः पाओडयुं मति । बस द्वैत-द्वैताद्वैतवशिष्टाद्वैताद्वैतानिमतवानिमि सर्वः युनि वजेनैव स्व-स्व-मतानु%0त्यार्थ सूत्राळा चोनना त्ता । साप तादशनैपुष्येन सम्पानिता थर् तासा तारतम्यूनिर्षीय सुवुब्झर्व प्रतिमाति । यें j त्र सूत्रमात्रर्त, व्यासंमनिषळ न सुर्मति । द्वैताविमतवावाना पविरोधात् । - तथापि शास्त्रसंमतिजैन पावै यं
Page #361
--------------------------------------------------------------------------
________________ त्तिरीयाध्यारे प्रथम पाव -पश्चमपासपोवनम् 72 निर्विरोपतप्रतिपावनपर प्रति व शक्यते. तादशत्रौव पबन्याय तात्पर्यत्वेन मानव प्रतिपावितवाता पार्वतिपावय साक्षाध्यायतिपाद चाख्यत्वीप । मा चरि पर्वतीयमूत्रार्थनव शाश्वताभर्यापि सविशेषणारत्व प्रतिपावमितुमां ते, राजा इन्द्रपारा सूत्रो पात्र धित संवत बारोननीय ! तयाद्धि सूत्र मात्रपात, नाना बमिनिमिहोपावानारत्व सुकार्यर्लेन काळ सर्वसमस्या करूपते तयान तादारत्वस्वीकारे तप विश्वारिताविलम् बवागेवा मधति जुवाळा ज वनि त्राळि मानि सन्य इवोपरा# = नितां चति शिरू युज्याविमि तद्दो द्वारय बसपवित्वम् पाराय तिकमाळेव देव साधित "युततु रात्रमूक्यात्यत तथापि पार्च्युमिषावादते, ध्येय प्रातिमायित्वे प्रतितिर्व का विना पण सर्वथा विश्वामित्वे 1 रूआपि गुढारत मवति ! मतव "तवनन्या जाण्युंछाळो मेवामान प्रतिपाघ शरणरूपबान अविश्वामित्वे वात मिथ्यात्वे ज सिद्धा नितम् यमेव उत्पात्रे सूतां नाराय त्यव ज्यनुं समीनी-मिति प्रतिमाति शर्म्युरि अर्थशाळयोरमेन्यने आय त्मितत्वे बातविस्मितत्व विना पर न समवति । छो छार्यो वार्यालयो जयश्चित मेढ ग्वे स्वीज्यिते । बन्यमां व्यवहाय बनु परिवुं तन यत्व-वणिता "नित्येव सत्य" ति शुति पूर्व रे जाण्वस्थव मिथ्यात्वे प्रतिपावयति । तेने निर्विरोपार्जितसिद्धान्त, ग्व सत्र पति त्ये अनुमते. अने त्रार्यमात्रावने पततुं पावय निर्विरोपवातिपावनपरत्व सिद्धपति हता अच अविरोधाध्यायस्थ प्रयने प लीघोविरोध प्रांत, शीद ज बहिरोधबावनवीरम् अवन्वित सूत्रशावता चार पवि नवाजू तक मने तात् पुद्धितां परक्तक्षेप परिहालयम्, द्वितीये तुं परमतेषु मतभेद्रबवर्गने रूप, वृतीय तु परमतत्य अचीतत्वमतिपावन, तुर्य तोपला पावर्सन पतापावीया बाळ विळे ते पतव जीवतुष्टयम् विरोधमवर्शनार्थ अवन्वितम् त्ति दस्यते पतर् सर्ष अमिद् रे, अविरोध प्रदर्शनीरामिति नवाज्या तेना स्वास स्थापन परोव्र पि मिडीया द्रिव तु जे वृत्तिनां पु परपामत्माल्याने स्ती पति थवा मतवाविन सति, 3 तिसिताक्तपूर्वपक्षमूतमतावि धुति स्ववीत्वेन बा युतिमवि भवनानन्ति ते निर्न युतिख्यमेव रळीया अति , वडोशी परपक्षतब्दनपर फयुच्यते . प त्र बहिरोपाध्याये प्रमाविषादयेन वपक्षस्थापनपरपक्षताठनद्वारा लेवान्त-सिद्धान्त पर्व प्रतिध्धति अमृतिनिरपेक्षविवारवीन्द्रना नीवाबवरातिविषये अमेव अध्याय बामणीय !! -- त्ति द्वितीयाध्याये यमपावो संहार ।
Page #362
--------------------------------------------------------------------------
Page #363
--------------------------------------------------------------------------
________________ फिलीपाव्पापे द्वितीयपा6 -ट्रिईय मद्दीआधिगम् 73 ( 2 ) 'पोम्युरन्त तनावि" करार ( 272) तंत्र 'पयोव्रुवत" गति पात् ता वैपनामान्यनियमानू यमान्तनस्य अ यारे ईन्थेवि "चत थयोआत् अपितारम याति । पवि नियमान् । ( 4 ) 'पति आनयिंत खानपात्चात्' 2012 ( 20 ) त्यत्र यमान्तववा मावात् नास्य पिताम्मन्वम्, चतुर्यसामान्यनियमात् विनियमा । ( 1 ) "अन्यत्रमांवध मैं तृष्णानियन" रा ( 76 )तंत्र "tRAnivana" कृति पान प्रथमाना याहारे वैवि श्वसायोने अपगारमां 7 मते, पश्चममामान्य नियम पीय नियमेन पिन । मापमाब्वे अत्र अधिष्ठान्य रखनार्यो टोप । ( 6 ) "अम्बुवाआडर्यामावानुं rAjax ( 277 ) कृत्यत्र यमान्तामावात् "बी" रायोमांप नान्य पिताम्मत्वम्, रामसामान्यनियम पविनेपनियमेन वाधिन । मामा तु अधिकरणम्य रचनाय दोष । रा-श्री- श्रीप-मतेषु नवममूना परम इदं सूत्र पत्यंते । तनें तु सूत्रत मांववच्चेयमन्ताने प्रतिक् ! ' ( 7 ) पुरुराल्निति चैव ताषि" / / 7 ( 278 ) तंत्र पुना-नवत्" रति पद्मनुं धमानपायादा वैवि पत्र राज्योमात् नाम्य अधिगारमत्युं समुनितम्, 15मनामान्यनियम विपनियमेन यार्पित ! मात्त्वमान्ये तथा धममाप्युं तु अधिरणारखान तयारेय रो ( 8 ) अंशिवानुवपहेरव" गरा8 ( 270 ) त्र कयमान्तामायानुं नाम अधिकार मत्वनुं अंधारयोप पश्चममामान्यनियम पवि दैनियमेन वाते । ( 1 ) "अन्वयानुमिनी चका-वियो" रारा. ( 280 ) त्र 1 ( प्रममान्त पवामांवान नाम्य अधिगामश्वम् । पश्चमसामान्यनियम पविरोयनियमेन वाषिर्वे । माध्यममन्य अधिकारमात्तसैंयो रोपत्त पर रा-थी-श्रीप-मतेवु "अस्तु मुख्य मावान" कृति के सूत्र पद्मते । परन्तु 7 हिप मानीनतममाआं वर्जितम् । ( !0 ) "विकृतियावाममतम्" रागओ0 (82 ) तंत्र "असमा सम्" कृति धमान्तपात् अभ्य अधिगामऋत्वे युवतुं, विस्तु जैरायोआत् त निलेष । तुर्यसामान्यनियम पवि नियमेन वाषित 1 तुर्भे सर्वेसर्वा अधिय गारम्भात अने अषि अळखमादि संपता वुंर् माध्यमान्य पत्यार टोपा, वणमस्य तु ` पवति अस्मि धिरने दर्शाते 1 F द्वितीय मददीपोषिताम् सीई".. अत्र "महाधवनुं वा मिहर्नीयाम्" रारा?? (182 ) कृति सूत्रस्य महवुं "चात् अस्य मनीष्कृषिप" नाम । सत्र दर-मान-चीति-बाव्येवु तेन 10
Page #364
--------------------------------------------------------------------------
________________ 74 थी समत-ब्रह्मसूत्रमार्थनः ( रू 24 पाटक) पन स्कूळ पद्धितीयम् चषि जळ निता रामानुन-निम्नार्ज-व-श्रीब्दव-माळेष तवार सत सूत्राणि - अमिन् द्वितीयाधिरणे पृहीतानि . तेन शश्नर-मा-श्रीपति तेवुं . मि. सूत्रे तृतीयम् सत् छम् धिरणे कृतम् । बत्र "महद्दीर्धवत फति पात् यत प्रथमानपद्रम् अध्याहर्तव्यम् मवति, तत्वनैव कय धिरणारत्वे रांच्छते पश्चमसामान्यनियमानू तथाव अत्रेव धिरळसमाणिरषि, "मयथापि न स्मतस्तवमाव" उति परसूत्रे "" तथा "तद्माव" फति प्रमान्तपदयसर्वेन तरैव पृथारिबारमय समुनितत्वान् , तृतीविरोषनियमान् ! फत्र शश्नरावना त्रयागाम् अल्पांत्याळार्तातत्यात रामानुज्ञातीना पन्नानान्न अधिवत्याणान्ततत्वात #रावीना त्रयाणामेव वोइ मवितम् ! सत्यम् ! तथापि शरावीना प्रयाळा नियमानुसात्विआत रामानुनावीन पन्नाना नियमविहत्यात रामानुगावीनां पन्नानानेव टुवं उत्पनीया दोषताना सत्याधिक्य न होय मुलत्वीय मवति । मी. शरातीना व्यासमतलनिकृष्टवं सिद्धति तेतर बत्र राफरावीना मतेन तत् सूत्र स्वपक्षथापनपरत्वेन व्यात्यात", रामानुनावीना मतेन तु परपक्षवब्दनपरत्वेना तेना क्ररवीनी महेनत पूर्ववर्तिस्कृतिपावाग्नतत्व समुनित मवति, रामानुनाडीनां महेनतु तय दुतारपक्षवब्दनपरपावाद ततत्वमेव युक्तम् बत. रीफ्ररातीना मते बत्र पापति ऋषिता मवति, रामागुनाहीना मतेन कुन तथा तथापि "महद्वीधव व" रूत्यातिसूत्रक्षर मात्रनेतए वखनपरत्वे न प्रतिमति, परंतु परपक्षापवारजत्वट्स-स्वपक्षस्थापनपरत्वम् पुर्व प्रतीयते उतावीयविरोष-सूत्रधारम-न-राति-निषेधवाथ-पवामावात व-आरा प्रयोगना । पतराफ्सावरणीय रामानुनाहितेन "विप्रतिषेधाजासमन्ना" रूत्ति सूत्रानुं निवेधोध "मलमजास" उति पवच अनुष त्वां तत्तत्रस्य niSedhArthawvaM विहित, तदनुयायिसूत्रार्थ जता ते यथा "अतः हृस्वामिष्टाख्या म जुहूर्वोपवित अन्य तस्कुपात सर्वनुं समन्ना फत्येव सूत्रार्थ" परन्तु तन्न संतना धरबारमे यत्र अनुष योगनुं मवति, तत्र पूर्वाधिवाळामसूत्रोवेव तत रळीयम् ! अत्र तत्र छत ! tataOM ततसूत्रच पसहारार्थनोधत्व रामानुनमते सिद्धति "अन्य ततडुपरातं सर्व" फ्युजे 1 तथा सति तत. न बन्या बसमन्नसबर्गना संच्छिते . जितु "मयथापि" त्यातिसूत्रव्यात्यनवतरपिवाया "मि समस" त्यवं # आवं ज पसंदारानन्तरम् अन्यासामन्नावर्णन शतम् । तनु नव संमतम् । समाप्तपुनरात्तत्वोषापत्त. I गत ततत्रस्य पमि पर्वरिसूत्रे सह पधरावुं न संत, नवा वरपक्षवब्दनपरत्वेन व्याव्या न समीवीनम् ति प्रतिमाता नि चत्र सन्मतेषु सर्वे dharabAramaQtrapu नि ""आर, वित "समस", नितु "मा", वित् "माहि" त्यादिनिधोध-राह्नणयो दरो
Page #365
--------------------------------------------------------------------------
________________ द्वितीया-पाये दितीयपाद - तृतीय परमाणुजगदकारणत्वाधिकरणम् 75 अवतु न तथा किमपि सत्यते । अत सूनाक्षरमात एव एतत "महन्दीवत्" इत्पादिसूत्र न परपक्षम्पपरम् इति स्पटम् । सूत्रकाम्यय अयमेव अभिप्राय इति गम्यते । रामानुजभाप्पेऽपि अत्र पादर्भगति भन्पिता अपि अस्मिन पादान्तिममा पादमगति लपिता एय इति इत्यते । यत उत्पत्त्यधिकरण तत्र पास रात्र मत स्थापन कृतम् । परमत खण्डनपादे एतत् तु नय युक्तं भवति । मायेण सर्व भाप्यकार एतेन पाश्चरामतम्य शामितस्य वा दुसरा मण्डित पय । अत रामानुजमतपपपातिनाम् अत्र एतदर्थ शरमतदूपर्ण न सोमनम् इति । ततरच पतनस्त्रम्य रममत-पायाने या पुनरुक्तिओपापति प्रदर्शिता, "न विलक्षणत्वादि सूत्रण तथोक्त, सा अपि न संगता, यत तत्र नवरोपिकमतम् मवन्य जगत चेतन कारणत्वे वाधा उपरथापिता, फार्य फारण-समातीय गुणोतपाद शेषिक स्वीक्रियते, तदनुमारण वरोपिकमतपण्डनात पार जगत चतनयोत्पादकरवाका पारणाय "पिरिमह" सूत्रम्प प्रपञ्चरूपाण्तमत्रम्म अवतारणा अमेय आप्की। आदी मा मरक्षणं तत पराकमणम् इति न्मापात् । अत रामानुमान याम्मान न अब ममर्थयितु शक्यते-दत्येवं मन्यते । तेन अत्र सप्तमि सूत्र अधिकरणद्वयरचनमय संगत भवति । तृतीय परमाणुजगदकारणत्वाधिकरणम् । / भत्र सूत्रपदानुमारेण नास्य अधिकरणस्म नाम ! यत सूत्रम् अत्र "उमपयापि न कर्मा तस्तदमाप" इति । किन्तु अधिकरणमतिपायानुसारेण अन्य नामकरण जातम्, यथा 1 / 1 / 11 मतदनाधिकरणं, 1 / 3 / 9 अपनदायिकरण, 11416 पालाक्यधिकरणम् इति । अत्र शकर-मास्करमीपति-माप्येषु पर स्त्राणि गृहीतानि, रामानुज निम्बार्फ-मध्य-श्रीकण्ठ-वल्लभ-भाव्येषु पूर्वोक्त महदी-स्त्रेण सह सप्त मूत्राणि गृहीतानि । तेन तेपो मते एतानि पट सूत्राणि महदीर्वाधिकरणान्तर्गतानि एव भवन्ति । नारादीना प्रयाणा मते तु पृयाधिकरणम् इति । तानि च पट सूनागि यथा-- 1 "उभयपापि न मातस्तदभाव" | 4 / 'पादिमत्त्वाच विपर्ययो दर्शन" / 2 / 12 (183) 2 / 2 / 15 ( 186) 6 "समायामुपगमाच साम्पादनश्यिते" 5 / "उमयमा च दोपात्" 222116 (187) 13 (184) 6 / "अपरिमहापात्यन्तमनपेक्षा" 2 / 2 / 17 2 / "नियमेव च मापात" 2 / 2 / 15 (185) (188) ____ अत्र (1) उमयापि न कम्मतिस्तदमाव" 11312 ( 183 ) इति सूत्रे कर्म" तथा "तदमा5"" इति प्रथमान्तपद पसत्पात् चतुर्थसामान्यनियमात् अधिकरणाम संगत एव । विषयान्तरान् तथा अपि-शनात् । पठविशेपनियमेन नास्य वाघ । मापशविशेष नियमात् । रा-म-नि-धी-व इति परमु भाप्येषु पतत् सूत्रं पूर्वाधिकरणान्तर्गत कृतम्, नात्र
Page #366
--------------------------------------------------------------------------
________________ 76 व्याससम्मत-ह्मसूत्रमाण्वनि ( H पवि) बरिणम् गारधम् ! अत्र तेषा संत्यावियेप नियमविद्धवात तेषां वोइ, मवितव्यम (2) "तमया माल साम्यतनवस्थित." रारा 2 ( 284) त्यत्र प्रथमान्तपदामावा नास्य धिरबारम्भत्वम् वतुर्थसामान्य नियमात, षष्ठविशेषनियमाव ! (3) "नित्यमेव ज मावो" रारा 4 (186) फत्यत्र नित्यम् कृति प्रथमान्तपसरवेडपि वायोति, वतुर्थसामान्यनियम प...विरोषनियमेन वाधात यापि नाधारार्म्म्क्त्व्म् । (4) "ह्रपतिमत्वाश्व विपथ्थो वर्शनात" रारा (286) रूल्यत्र "विपद्धेय" त्ति ग्रंथमान्तपद्धसत्वेडपि वायोगात् नास्थ धिरबारम्भत्वम् ! वतुर्थसामान्य नियमय पछविशेषनियमेन वाई । (5) "मचथी 2 तोषात रारा 6 (287) रूल्यत्र प्रमाःपतामावात् नास्य अधिकरपारम्भत्वनुं, वतुर्थसामान्य नियमर्या पछविरोषनियमेन वा । (6) "परिझावात्यन्तमनपेक्षा" राजा?7 (288) फत्यत्र, "मनपेक्षा" ति प्रथमान्त सत्त्वषि वायोगात् पर्णविरोषनियमेन वतुर्थसामान्य नियमय वाधात् नाच रिणामवा परसूत्रे सर्वसमेत्या धरणरजनानुं अनैव धरळसमाणिः संअउवा गाळे कुरायाधारणम् ! अत्र "समुदाय महेतुडपि तवाप्ति." राजा?8 (82) कृति सूत्रच "समुदायपातुं य समुदायाधिमां नाम । मत्र शंक-रामानुन-श्रीपति-व-माळेष धरा सूत्राणि, मारमाये नव सूत्रण, "माथा 2 ढोषात" ति शंकर-पति-पछसूत्रय वर्गना, मारवमाळे एक सूत्राषि, निख्यामाळे पश्वर सूत्राणि रावरानुमोहित-रिवर्त्तधारास अमिव मन्तर्मयात्श्रीब्दमाळे मामावत् छ सूत्राणि पृहीतानि, शोरूच तारिणय अन्न दिधाकृतवात ! तानि वश सूत्राळि जो "समुदाय महेतु डर तैवाणि" |"प्रतिसत्याप्रतिसत्यानिरोधाबारिरवि रारा 8 (282) छेवातुं" रारार (223) र "डतरेतरप्रत्ययत्वाद्रिति चेन्नोतपत्तिमात्र- | दा "मथी ज ढोषत" राजार3 (21.4) निमित्तत्वार्रारा (20) ग "मा वाविशेषा राडारक (15) रू "त्तरोपावे पूर्वनिरोधात" राजार । 8 "अनुभ्रतेश" राजार ( 16 ) ( 20.2 ) 1 "नासतोडदग्वात" रारार6 ( 17 ) छे "मनति प्रतिज्ञोपरोपो यापद्यमान्य छे ? "वासीनानामपि विंसिद्धि" 0रार7 रारारी (2) (21.8) अत्रे (2) "समुदाय मयदेतु तदबासि" रारा?8 (281)रुत्यत्र "तमि."
Page #367
--------------------------------------------------------------------------
________________ रिसीवाध्याये द्वितीयपा6 - वर्षे समुद्दायाचितम् 77 ( कृति धमान्तमत्त्वान् अन्य षिष रामवत्वम्, वसुधसामान्यनियमान् । " रान्तनात्र पाप, मामान्, अत्रज्ञा विरोनियम द्रव्य 1 ( 2 ) "तरेतरमन्ययत्वाद्रितिवेजोपत्तिमात्रनिमित्त्वारारार्. ( 20 ) तंत्र प्रयमान्तपरामावाव "प" चन्द्रस्य योआप नाख्य अधिकारमत्वम् । जंतुर्येलामां न्युनियमात्, पद्ममसिनेपनियमाप । ( 3 ) उत्तरोत्यारे ज निरोधात्" ra0 ( 12 )त्यत्रपि तमा, नतुर्य सामान्यनियमात्, पछव नियमाप । ( 4 ) "अति प्रतिज्ञोपरोषो चौघमन्यया" गार? (202) त्यत्र "प्रतिज्ञो मेघ" तथा "चोघम्" रूति यमान्तपद्भचमत्त्वात् अन्य अधिकरळामत्वनुं वितम्, विन्तु पस्मिआर माग्ये न हन्यते । मत बन्यमा" कृति पात् मयमांन्तवायस्य निराइ सर्वस्व व्याषात चित्वां नाम्य अधिष्ठात्मत्व समर्चनीयम् । खतुर्यतानान्यनियमत, सतमविनियनाथ । - , ( 6 ) "मतिल्न्यान्नतिमत्वानिरोधातिविहेवात्" रार|ररा (613) तंत्र "अति " कृति वयमान्तपत्रसन्नात् अक्ष्य धिआरमत्त युत्तम्, जिन्तु पम्मिणि नाख्युं नैतत कृतम्, अत" "प्राप्ति " कृत्ति पतेनेव साल्क्षत्युं कंचित्ना नास्त्र षिनारी समयेनीयम् । वतुर्यसामान्यनियमात, सक्षमविरोपनियनाथ । ( 6 ) 'जीममवा ( होवान" रारार ( o24 ) तंत्र 4मान्तपामावात् नास्य अचिन्नारमत्वम् । नतुर्यसामान्यनियमात, विरोधनियमाल । मामाग्ये सूक्षेत् न हन्यते 7 सूत्र मान्नीनुं प्रमाण नयिम इशितम् । ( 7 ) "आजादे विषात्" गारो ( ?25) चत्र यमान्तामावत् नाण्य बुधिरळारमत्वनुं वतुर्थसामान्यनियमाव, पविरोनियमा । ( 8 ) "अनुस्मृतेश्र्व" रारार (206). त्यत्रापि तमां 1 चतुर्यसामान्यनियमात्, वीवेरोनियमा । ( 2 ) "नानतोऽदत्वत्" रारार6 ( ?27 )दत्यत्रापि तथा । पूर्वापरत्रे नर - सत्त्वार् साएक्षत्र सिद्धम् । वतुर्थसामाआनियमात्, सक्षवविरोनियमाप । मामाख्युं तथा मीष्टमान्ये तेन रृपयिळस्य बारम्भार् तोरेन जोव । (20)' दासीनानामपि,वैषसिद्धि" रारार(218) तंत्र ' सिद्धि " कृत्तिमयमान्तपवतावें ऋषिवाळतम लमुनित, खतुर्यसामान्यनियमात् । ताप अवि शयाआत्ता नारयोत् तस्य निवैप., पइविगेषनियमात पसूत्रे सर्वसम्मत्मा षिज्गन्मात् नीथ-जिनळसाहि संवता मति 1 y
Page #368
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3 यः पा) पन्नम मावारिणमी. सत्र "नामाव 4pa0ce" राजारटे ( 16 ) रूति सूत्रस्य कमावपवा "ममवाधिळ" नाम सत्र राजरमाणे तथा वममाळे पड्युं सूत्राणि पृहीतानि, मास्वरमावे तेवा मळे "क्षणिवा" तथा "सर्वथानुपप" - रूति अन्तिमसूत्रद्रयवर्णनात् वीळि सूत्रण, रामानुनमाथेवि "क्षणिवीवं" फति वतुर्थसूत्रवर्गनात् पश्वमसूत्रण पृथाधिरळवरणात त्रीआइ सूत्रादि, निवामाळे तथा माध्यमखे बत्र धारण न छत, श्रीब्दमाळे तथा श्रीपतिमाळे रामानुनमावत् त्रण सूत्रण इव पृहीतानि तानि 2 पड्युं सूत्रादि श "नामाव 354ळे" रारार8 (211) क क्षणत्वाव" सारारू ? (202) रवैधख्यत्तन स्वादिव' रारार6 (200) छे "सर्वथाडनुप" सारारूर (202) रे "मावोनुप00वे" रारारू 0 (202) { ( 2 ) सत्र "नामेव डपटगे" राजार8 (211) र्ति सूत्रे "मा" ति प्रथमास्नेपला सत्र धरणाम. सात युवा वतुर्थसामान्य नियमान् सत्र मध्वनिवामाव्यो. धरळ बनारस्मात् तोष । (2) "वैधन्धव ने svamAdrivata"rArAra6 (200) फत्यत्र "स्वभावित" ति पवोत् रथमान्तपतय अध्याहार रुख्यत्वेडपि वतुर्थसामान्य नियमात, वात नोंय धिरबारम्भवम्, पर्णविरोषनियमात ! ( 3 ) " मावोडनुपजो." रारारू = (202) फर्यत्र "मा" फति प्रथमान्तपद्धसर्वेडपि मामाख्य विना पुत्रावि अधिएण रवितम्' बत. बम्य साक्षत्वम् अनुमाय सप्ताना माळ्याना समर्थन रळीया माअमाणे धरणवनाया माध्वमळ्यस्थव दोष, 5नीय । वुइं 2 अत्र ओइ नियम नुं शक्यते, रस अथा "यत्र पूर्वापसूत्रोच्चे वछायो मत, तत्र मरपतितसूत्रम्प साकांक्षत्वनुं अनुमाय प्रज्ञसूत्रत्वे नीयम् ! हृति सतवशविरोषनियम. मत्र "वैधर्यान्न न स्वातिव" तथा "क्षत्विआ " कृति मत्र मय पूर्वापरसूत्रद्रयनुं ! 3मयत्र वाराह्न तन्मवति "र मावोडनुप8च्चे" उति सूत्रस्य न वळामत्वनुं फति सिध्धति (4) "क्षत्विआव" शरार 2 (202) फत्यत्र प्रथमन्तपीमावीत नाट्य अधिरबारमह्त्वम् ! वतुर्थमामान्यनियमात, पर्णविरोधनियमान् ! सूत्र मारा-श्री-श्रीप-मावेष परित्यती मत जा मते सूत्रत्रयेळेव हतधिरणनुं विनितम् ! (6) "सर्वथानुपपतेश" राजारूर (2002) रूल्यत्र प्रथमःपवामावात ना धरबारम्भत्वना वतुर्थसामान्य नियम पविशेषनियमावा मामाणे तकि पत्यिम्
Page #369
--------------------------------------------------------------------------
________________ द्रितीयोध्या विवव -पछ जिलधारिणम् 02 -की-बी-मापु सत्र पृथाधिरणागति तेवां नाळुं मस्तमयमारित्रबळ तवषिण नितम् गत ज-थी-थी-मावाणामेव याजिपति , मान्तपदामावाव ! पणे सर्वसम्मा यमपिरपराना अव अधिगममाप्ति ! पष्ठ मिसन्माधिकारण अत्र "कस्मिभट्समवात रारा 2 (202) ति सूक्ष्म "पस्मिसमव" ति पवन अ "मिम मैवारिणे नाम तत्र श्रीपतिबिन्नेवुं एवुं माळेपु अमिनुं पिकने नवारि ग्राळ mRItAni I हीपतिमाने "रारीराणाधानवस्थितपहिमायात" ति नुं सुत्र अति इपटिवा पधमूत्रा इछनानि, चाछे मिजसमा रारारू (202) ' का "कन्यायितेथोमानित्यत्वाकरा " वात्माडान्य नारारू4 (20 विनोप" गरासद (2007) ? " पर्यायावरोधो vijA"irArA (20) मंत्र (?) "नेमिन्नममवात' रागरू3 (20) चत्र मानवामावत ना अपियरनार मत्वमेव युक्तम् । तुर्ममामान्य नियमाता तथापि से माख्या तथा जन्धान पद्धि वछारोमात ना पोद विपिनियन पगार... नर्मनी . अत्र मायोडनुपरे" rA"ArU छे "ळिवाई रारा "सर्वानुषपदु रारा 2 दति सूवुं जोइयेन देतुत्रयस्थ कचयात्म स्य पूर्वत्रण पूर्वाधि रणमाणे प्रच यषिआरवारजर्व सळे तेने अन्न मावामावविजप विरुद्धधर्म सत्र मारू परत्वेन बागीय (त्ति ज मायाभाव पूर्वाधिकरणम् "नामा पत्रवे" तथा "न मावोनु गत वयात ती . पिल्लव घामिन बसमाचता, अत्त तोडी तापयमान्ताव अने ! (2) "व वात्माडा रारा (205) यत्र "मा " प्ति कर्युं मानंदसर्वे जि वारनुं अधिगाम निषिद्ध वासामान्य नियमात पविरोधनियमा ! (3) "न ज पर्यायावबविरोधो vi"i रारारूप (ra06) चित्र अधिपति बपयानपान्तरि नवार ना अधिकारत्व, सुर्यसामानिमा तथा पविपनियमात -- * (क) "अन्यावस्थितोमानित्यतातविरोधमां रारारे 6 (207) फत्य "विरोध" दति मयमान्तपमत्ते रायोपात् नास अपिरणारत्वम् । पद्धविरोषनिवमात् तथा तुर्यसामान्य नियमो । पत्र अधिकम्पत्या बषिराज्य बाम्बतुं जैव धिक्काळसमाप्ति ने !
Page #370
--------------------------------------------------------------------------
________________ व्याससम्मत्त-ब्रह्मसूत्रमानियः ( क्यः वार्: ) सप्तमं पत्यधिन्नाम् । अत्र "पत्युरसामन्त्रस्यात्" रारार्7 (208) त्यय सूत्रस्य "ति"-शब्दम् अवन्य अस्य "पत्यधिर N" नाम । तंत्र शर-निम्न-मध्व-श्रीति-वर्णमम ध्येयु पश्च सूत्र गृहीतानि, मा<-नामानु'-श्री.-माध्येयु "सम्बन्धानुषपत्त" कृति सूत्रस्य वर्गनात् पारि सूत्रं वृद्दीतानि । तानि 7 पद्म सूत्राइ । "पन्नुरसमज्ञात्". रारार्7 (208) r। "सम्बन्धानुषपोर्श्व" रारा38 (206) 3 / अधिष्ठानानुषपत्तेश्र्व" रारा31 (20) za'aLavajJenna मोयानिन्य "रारा40 (22) "अन्तवत्त्वमसर्वज्ञता व" रारा 1(212) अत्र ( ? ) "पत्युंरसामनयात्" रारारू7 (208)रूति सूत्रे प्रथमान्तपामावात् नास adhirabArama~tva गुम्, ऋतुर्थसामान्यनियमात् । तथापि सर्वे माव्यारेः तथा तात्, चश्वित्थमान्तपद्रश्य अध्याहार अधिओरारमें समर्थनीय । अत्र पाच अन्य वडनवरत्वेना पूर्वाधिरळात् चा नारण्य अनुसन्नः र्त्तथ्य, तथा असामन्नसिद्धये - चैव पत्यु. त्राळ. ज्ञान्निमित्तमात्रत्वम् चर्धम् प प्रथमान्तपद्यम्, पूर्वाधिरळस्य "स्मिन् मावामावो" तिवत् अय्यादर्शष्यम् । पर्व 2 अन्न adhiAraAE सान्छते। तेन सूत्रार्थ.पत्यु: ज्ञातिमित्तमात्रत्व न बसामन्नस्यात् ति । अथवा पूर्वाषिरळस्य अन्तिमसूढये नारयात् "अन्त्यावस्थितध्ध" त्यावि सूत्रे धिरळसमा` व्रत. पृथाधिआरमैं सात ति। षोडोविशेषनियमात् । ( 2 ) "सम्बन्धानुषज्ञेश्च" राण8 ( 2062) त्यत्र प्रथमान्तपवामीवात् नास अधिनळारमत्वम्, वतुर्थसामान्यनियमात, षविशेषनियमातु व। तुं तु सूत्र मा-रामानुनश्रीठमाध्येषु परित्यम्, माजीईनतरप्रमाळप्रवशेनुं विना । "अधिष्ठानानुपत्तेश्व" रारा. (220 ) त्यत्रापि प्रथमान्तपवामावातधिरणारम्भ नयुत्त । वतुर्थसामान्यनियमात् ता विशेनियमार्तं । ( 4 ) रावचेत्र मोहिन्च" र!!40 (2 ) त्यत्र "ळवतुं" कृति पवत् मिश्चित् प्रथमान्तरे ध्यान्मेष "चेन्न" पवात् नास्य धिरधारम्मत्वनुं के पश्चमविरोषनियमाता । ( " ) "अन्तत्त्वमसर्वज्ञता वा" रोरोओ? (222 ) हत्यत्र "अन्तवत्त्वम्" तथा "बसर्वज्ञता" कृति प्रथमान्तवन्द्वयात् अत्र पृथक् अधिगारम्स युअंते, तुर्यसामान्यनियमात्; जिन्तु बर्थोनुरोधात तथा "vA"zandena साआक्षविधानात् बधिआरमें हैं रळीय, सप्तविरोनियमात्। ततथ्य परवत्तिसूत्रे सर्वसम्मत्या पृथाधिरळारम्भात अत्र व अधिस्त्र समाप्ति संचाते ।
Page #371
--------------------------------------------------------------------------
________________ द्वितीया पाये द्विकीयपावा-बष्टमम् udghAvasaAEyASitAm / 81 सप्तमम् वंयसम्भवाधिष्ठरणम् । " अन्न 'तपत्त्वक्षमवात्' रारोर (213 ) ति सूक्ष्म "षस्त्यम" कृति पात् अन्य इत्ययि" नाम तंत्र मातिमत्तेवु सर्वेपु नाख्यपु षारि सत्राखि श्रृहानि I मरमान्ये "विकृतिवैपाप" कृति तंत्रम्प वर्गनात् श्रीम्पेय मूत्राजितंत्र गृहीतानि, तानि 1 षत्वारि वाळि थया------ 1 'ऽहव्यवसवात" rA14 (263 ) | | विज्ञानानिआवे यज्ञ द्घतिषध " ग "नच कर्युं खम्" रारा42 (220) रारा44 ( 21 ) श "वितिषेषाथ" रारा45 (26) अत्र ( ! ) ' तपत्त्वमम्मवात" रा|2 (23 ) तिसूत्रेयमार्तवामावाव् नास्त्र षिवराभगत्वे युम, तैयापि सर्वे माप्यारे तेमा धृनात् यमान्तपन् ट्र् ईयन ! पश्चममामान्यनियमात् । इतत् पन् ओ तंत्र पावक्षास्य परमतत्त्वनपरत्वेन चित्रवत् अत्रे जो नार अनुसानीय । अंत पक्षे निषधात् उत्पत्तिरे अत्र ध्येयक्षत्वन खारादिता । अस प्रश्न --न्य पत्तिनियिनी शा, चम्या-अत्र निषष ? स्त्र विषय अत्र रीत्र । चंत पूर्वाधिष्ठात् काळ नाट्टुपावार्नीमित्तुकारत्वे सिद्धे किं नवन्तर्यंतनीवस्थापि उत्पत्ति तैयाभूतकाळनायते, न या र कृति निसासां स्वामाविष्ठी 1 वत्तुते. 6 मातपाराबातिमतेषु नीवह्य हत्पत्तिवर्षानम् । मत सूर्य-ननीयोत्ति तपत्त्तसमवात्" कृति, तेन "नीवीत्ति" कृति अब्बाप्रियमान्तरेन अत्र अषिगरम संघच्छते व । चमानुनमाव्ये स्मिन् नयिणे स्वमतस्थापनुं मृत दश्यते, तवर्षे 1 तनते अत्र यमानित्रर्य पूर्वेपक्षसूत्रम्, अन्तिमर्ये न्रु सिद्धान्तसूत्र श्रृतम् । निश्वामदेव-मावेलु अत्र शामतजनुं नृतम् । परन्तु वर्षनर्निमानीनममा पर्वाचतुं बेर्राप । अंत तत्र रामानुनमाग्ये पार्ले तिरूपना होव सभ्यने । निम्बार्जातीनां माध्येयु तया 7 सम्मति, तेआं स्वदनपात् । तैयाषि पुष्पम् अन्तरे शति हत्पत्ति 7 सर्वेमां शाळानो सिद्वान वस्या अनित्सत्वन्वीआत् । नित्यत्वे OM हैं त्ति सम्मति । अत तेआं मतेन th सूयोगना न पुछु मवेत् I ' ( 2 ) "न = 'यगम्" रर42 (224) मृत्यत्र 'रणम्" कृति प्रयमान्तपत्रसर्वेष नस्य अधिजगारमत्वे युत् |खावोमात् । श्वसुर्यसामान्य-नियमात, तथा वधु विरोयनियमात् । ( 2 ) 'विज्ञानाविआवे या तवतिषेष" रारा44 (25) दृत्यन्न तत्वतियेष" कृति प्रेममान्यपवस्त्वविधा" शब्वेन साक्षिवियानात् नाम धिरारम्भवम् । नतुर्य सामान्यनियमत, विनोपनियनाथ । 11 d
Page #372
--------------------------------------------------------------------------
________________ 82 व्याममम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः ) (2 , "विप्रतिपंचान' 2 / 2 / 45 ( 216) इत्यत्र प्रथमान्तपनामावात् नास्य adhiwittarai । चतुर्थनामा यनियमान्. पठविशेपनियमात् च । पाटसमाप्ते अत्रैव अधिकरण - मामि । भाकरमान्ये सूत्रमेतत् परित्यक्तम्, न तु किमपि प्राचीननमाण प्रदर्शितम् । पष्ठपादसमालोचनम् । नानी यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनाया( 2 ) कति कोशाच नियमा अत्र सङ्कलिताः । ( 2 ) कति च दोया कस्य भाप्यस्य कथं सत्ता । ( 3 ) काश्च श्रुनय कैश्च सूत्रै उपजीव्यत्वेन गृहीता । (2) पनीन्यश्रुतिमलेन कोहगी च पादसति । ने ज्यारे विषया. यज्ञान मेळ प्रदर्शनीया । तत्र प्रथम तात् (1) कति कीदृशाश्च नियमा अत्र सकलिता: इति । अत्र तु एकः 55 अतिरिक्त नियमः सकलित । स खलु अत्र सत्यया मा.नथा च
Page #373
--------------------------------------------------------------------------
________________ . .रु दितीयाध्याये द्वितीयपाद - 588पादसमालोचनम् तत्रैव 25 अधिकरण मामाये "न भावोऽनुपये" इति 2 / 2 / 30 सूत्रे अधिकरणस्य रचनायो दोए । तत्रय । / 5 अधिकरण रा-shrii-धीप्-माप्य्। "सर्वथानुपपत्तेच" इति 2 / 2 / 32 सूत्रे अधिकरणस्य रचनायो दोप । एवं च मायनाम अधिररणम्य मरचनाया अधिकरणस्य रचनाया मा मागे दोपी 6 दोषा पतममाप्ये 1 दोप 1 दोष रामानुजमाप्ये निवामाए श्रीमाप्ये 1 दोप 2 दोषी पतिमा इति वक्तु शपते । तथा च पार-भाकर-माप्यया दोषागाय । इदानी द्रट यम् (3) काय तय कर मुन' उपजीव्यवन गृहीता तत्र (1) प्रथमाधिकरणे प्रथमम् "रचनानुपपसेध नानुमानम्" इत्यत्र नकापि श्रुति उपजीयन गृहीना। अम्य उपजायं साम्यो प्रधानानुमानमेव । एव च अस्मिन् पादे सर्वेषु अधिकरणेषु तथा सर्वेषु सून पु भायण श्रुतियापादिफ न म-पितम्, किन्तु युक्तिमात्रम् । केवल "पयो नुपयेत् तत्रापि" इति (2|23)सूये "योऽपमुतियन् (3171)इति पकं श्रुतिवाक्य र पृत ह्र्य्ते। किन्तु युक्तिमात्रम्य मवलम्बने अत्र श्रुतिसंगति ध्याहन्यते । तम युक्तं, तम्या सर्वसंगतियापकतमत्वात्, शास्त्रम्याम्प श्रुतिमीमासा55-पात्, श्रुतीना स्र्वानाक्र्त्वाच्। लोकेऽपि न एफोऽपि मतवादो हत्यते, यस्य वीज न पदमध्ये पते । किम् अधिकम् सर्वपा मुतिसापकविरहित-5 मन्यमानाना पायापासनिकानामपि यायन्त मतवाद/ यत-ते, तेषां समा सिद्धान्तवीन वेदमध्ये एष पलभ्यते । पुद्धिमता विदुपी प्रयत्नेन तानि च बीमानि महापारपत्वेन परिणतानि इति एतायन्मात्रम् । अत फयते एतत्पादीयमतपादाना वीजं अतिमध्ये पूर्वपक्ष रुपम पति एव । तेन तनुल्ल युतय एव एतत्पादीयाधिकरणाना वियत्वेन कल्पयितु क्यन्ते । तथा सति अत्र पादे श्रुतिसंगति न दुर्लमा मवति । पस्तुतस्तु पतत्पादस्य प्रयमा धिकरण सत्यमतपैनपरम् । पूर्वपक्षवेन तस्य मतं युतिमध्ये यतते, 5तच ईसत्यधिकरणा दिपु सतया मतिमाति । अत साम्योत्यापितत अपि असिसंगति कथं न स्मास्यति । एवं च अत्र मुतिसगति वर्तते एय । अत (2)द्वितीयाधिकरणे पिकाक्षेपपरिहार, (3)तृतीयापिकरणे तन्मवदनना परमाणुवावपतन्मतवीगमणि अति मळे ते छान्दोच्चे पण पाटके तातातणे बबिमारीनो प्रसंगत । ताश्वतरोपनिषद्र "मावो नियतिर्मदच्छा मूतानि yoni puw
Page #374
--------------------------------------------------------------------------
________________ र व्याससम्मत-ब्रहामूत्रमाध्यनिया ( यः पा: ) कृति जिन्हम्" कृति 1र वायस्य, तथा "असत् वा हंमश्र bAsI"ti (तै. रागी) वायस्य 6 "नूनि-धनात् तथा "बसत"-पवाद्य वैरोषिमतावीनस्यहम्यमानत्वात् । "bhUtAni"padmAnuM परमाणुवान, तथा "sar"ti पात् बसत्य्यवाद. व तन्मतस्य वीनवेन 75म्यते । अत बषि श्रुतिसंमति न वुर्णमा । (2) नतुर्थाधिष्ठरणे वौद्धाना सर्वास्तित्ववावडनुं नृतम् । दरवाना क्षत्त्तिवृतिआवनमेव तेषाम् आशय । तत्त्व क्षनित्यं दयानाम् अनचव्योधा-श्रुतिवाळयानां विद्युतिरूपनेनेति यितुं शयते। मां ja tat vairoSioALAmetra विद्वान्तरम् । वोनां फि निरन्तर्यावनार(पक्षपातिन. वैनाशिः । वैरषिआतु अर्जुनैनाशिआः मान्यविनागदिन घेव तयोः मेवु ति सूत्रमाव्यत वाचंते । तथापि वैरोषिआ वेनप्रामाबवानि, अत तत्राषि श्रुतिसाति. मैं तुमां । (ख) पद्ममाधिओ विज्ञानवाविवौद्धमतवननुं तथा zUnyavAhimatava'ne व। तन्मतवीगं "विज्ञानेनैव विज्ञानाति" ( छा बा) 'विज्ञानमानन्द त्र" (a रू॥28) "सद् वा वमत्र आसीत्" (छा रू|oRIk)त्याचाः श्रुतयः कृति वस्तु गवते । (6) वटाधिरळन् नैनमतवनपर्म् । तर्षि दयानाम् अनिर्वननीयत्ववोध श्रुतिवायबत नृतम् ति ऋषियनुं शयते । नैन्तित्त्वस्य द्यूतः अनिवृत्तनीयान्तद्वैतत्यान् । विष्णुपुराळे वोननैनमतोत्पत्ति: चा विशैता, ततोऽपि तन्मतव्रयस्य वेवनृत्यपने न आषिवधा दश्यते । अत. तम्मतयेऽवि श्रुतियंति. वत्त ते वा श्रृतः (7) सत्ताधिधिरळ पाशुपतमतलेन्डपरम् । तन्मतवीनुं "पति पतीना परमं पस्तात्" ( श्वेः । 7 ) "मैं तस्य श्चित् पतिरस्ति स्रो" (श्वेः 6 / 2) "मति पशुपति" ( न्रुः ताः ? / 6 ) "सर्वेह्यु . पशुपति, समारी नीव व पशु" ( नावाज्युनिषत् ) त्याविश्रुतिम्य पहम्मते । मात् पतिशआत् धरण्य निमित्तारळत्वम् अतिस्पष्टतया अवाम्यते । तेमां मां तु वरुनुं अधिष्ठाता घर नात नोपावमिति पर्व निमित्तजारळवावषम् । अस अत्रावि zrutisa'ti मैं दुर्जमां । tataAE(8) अष्टमम् धिम् । तंत्र नीवाद्युत्तियादि-पाश्चरात्रमां नयनमत 6 स्तुतिर् तदेव वतुवृंदमतम् त्लेव अमिधीयते । तन्मतवीनमिष उपनिषद्मव OMzcate । ननुर्धा त्रिशीलापगोनिद्धि ( ? ) रओं दयते । महामारते शान्तिपर्धा नारायन्वषबचावे 30, ध्याये नौवाद्युतवृत्तिवापिआश्चरात्रमतमेम् पम्यते ! अन्न ते यथा नित्य निति ज्ञाति मृतं स्थावरनुंमम् । ते मेळ पुरूं वासुदेवं सनातनम् II22 सर्वनामननो वातुदेव माव। वृचिवीवायुराआमापो. ज्योतिध्ध पद्ममम् ॥ 23 तेमना नानान स्थिति निम्न । सावित्ति चों खादो त्रुविनमः । OMo तंत्र ख्य मत्त मां बन नु नविना धातुमंधातानुं मति नित ख शुं g नीय चिन्ह मन वंयंवच्चेवन्युत । व मिम्यान कोष नाग प्रमु । / 36
Page #375
--------------------------------------------------------------------------
________________ द्वितीया पाये दितीयपाद - पष्ठपादसमालोचनम् स मन सर्वभूताना मधु परिपच्यते । तस्मात् प्रसूतो य फर्ण कारण काय च ॥ 38 तस्मात् मर्व सम्मपति जगत स्थापर उंगमम । सोऽनिरुद स ईशानोसे4th स सर्पकर्ममु ॥ 39 यो यासुदेवो भगवान क्षेत्रमो निर्गुणात्मक । पेयः स एव राजेन्द्र जीव सम प्रमु ॥ 40 सरपंपाच मयुमो मनोभूत म उच्यते । प्रात् योऽनिरन्तु मोकार स ईश्वर ॥ 41 अत्र यानुदेयान् म मम जीयम्य तन प्रद्युमर पम्य मनम, तत अनिन55 आहेफारम्प नपत्ति यमिता । UP4 महामारतोपावरानमतम् । इनानी ये पामरामतमाता अन्यान्य उप-म्यन्ते, तत्र जीवा रीनाम उतपनिधनम अनुपलभ्य समानुजाचार्यादिमि शांकर मायोपरि य आप त, म तु न समीचीन इति प्रतिभाति । रमाप्ये जीवावुत्पन्विआदि पाय गमतम्य पान, महाभारतम्य मामायाधिक्याय एव च मत्रापि अतिसगति वर्तते । ___ण्यं च पाटे अम्मिन् मवत्र तिसगति पते ण्यति मन्यामहे । मापदभि अप्रशि तापामपि तस्या तन न न तेषां सम्मतिविरम् । तथा च त भरमप अग परपक्ष पण्डित 'पि अआ यास्य ध्रुतयः उपजी-मन्वन मनीया भवितुम् अहन्ति, ता सर्वा pspaaysen। संप्रदाया पनिआना नाव मि इति मन्यामहे । सनी दष्टव्यम् एतानापिपरणवान्पचलेन (1) कोशी आय पादसगतिः भ्वित्भूचिता। पतद् हि पचमपापमहारान्ताचे प्रायेण वणितमेष । तथापि द्वितीयम् एफम् एव अधिफरणं विहाय मवपु अधिकरणेपु परमतपण्डनमेव कृतम् इति दृश्यते । तापि सूत्रता परमतसहिष्णुता न सूचयति । परन्तु नेपो समाप्रिदर्शनामिलापकर्षमात्रम् । तथा च विमिन्नमाप्यकृन्ता मतेन तन्पादस्य यत् मतिमा तद् आ सदस्यते शाफरमतेन या मताना दुश्त्वमनिन थेवान्तसमन्वयम विरोधपरिहार । भारकरमतेन-नायेण तथैन । रामानुजमतेन-प्रतिपक्षतकाणी वेदान्तवाक्यानुमारिभिः सप्त निरारणम् । निम्बामतेन-रोमुक्तताम् आमसत्वदर्शनापपरपक्षनम् । मध्यमतेन समयाविरोध । शीष्टतेन-सन्माविमान युवाननुं ! श्रीमत्तेन सोस्यानिर्वानिसनेन कुमळी वैविमानित्वमेव दीपिका पस्तुत समितेनेय एतत्पादप्रतिपाय परमतखण्डनमेव । तेन एतत्पादसतिपि परमतवाहनामिका इत्येव पोदयम् । तथा सति बलमा संगत्या एतत्पादीयाधिकरपानि तथैव सर्वामि सूत्राणि अपि प्यास्येयानि। सतम्य पाटेऽस्मिन् अधिकरणाना पियवाक्यत्वेन मैकमपि अतिवाक्य केनापि मायकारण प्रदर्शितम् । तथापि यदि पूर्वमीमांसात् अतिमामासा
Page #376
--------------------------------------------------------------------------
________________ 86 व्याससम्मन प्रमत्रभाष्यनिर्णय ( 3यः पादः) नन्य प्रयोजन भवेत. येन च श्रुतिमगतिरेव सापेक्षया व्यापकसंगतित्वेन parifinarizbhi. न. मषु अधिकरण विय-पेण श्रुतिवाक्यादिक कथं न उपलभनी53 (.77 "तत्यादीय-य-वैशेषिक-बौद्ध-जैन-पाशुपत-पाचरात्रमताना वीजभूतं श्रुतिवाक्य न 4 मम । यदि श्रुतिय सर्वजाना करत्वेन स्वीक्रियते, यदि श्रुतिरेव ब्रह्मणैव कल्पादों गनुगमजे बीमकमार, यवहारादिशिक्षार्थ प्रचारिता, t। सर्वेषाम् अतीतानागतवर्तमानमानवानां न श्रुतिवाक्य पूर्वपक्षत्वादिषण प्रासगिकर-पेण वा श्रुतिभव्येषु प्रापणीयम् एव । नायक पृन्दै अवजिनमपि तन्न पाम् सिद्धान्तविरुद्धमिति भन्तुम् उचितम् । एतदपि अत्र नीलम । ति 55पासमालोचनम् । फति तिवाया द्रियपातो संहार । अथ द्वितीयाध्याये तृतीय्पाद्ः।
Page #377
--------------------------------------------------------------------------
________________ द्वितीय पाये तृतीयपाद द्वितीय मातरिश्माधिकरणम् 87 नात्र अधिफरणम् आरयम । अत "गोणी" इति गदम्य मानाक्षत्वं पल्पयित्वा मतम पिदोपनियमान् नाम्म अधिकरणार मनर युज्यते । ग नि-श्री-श्रीप-दाम-माप्येषु परसूत्रमपि तसम्वन्य नपत्येन पश्यने, तत् न युक्त, कारण हतुर्भ-मूचनात । चतुर्थविपनियमात । (1) र (20) इत्या प्रथमान्त मायात न अम्यापि अघि परणार m.-m। चनुधमामा-मनियमान पठपिरोपनियमाय। रा नि-श्री-श्रीप-पाठम-माप्येषु "तस्प पूयत्रो व रक्ष्यते । तन न युक्तम, पफारेण तुम-सूचनात चतुर्धयिओपनियमाय । तेपो मते पकारान् "गाणी इनि म्याधिकरणार पत्य यादन्यते इति बोदव्यम् । (5) 44 मम पत' 2535 (21) इत्या "प्रमावत' इति 1 प्रथमानाम्य पादार फाप्पेऽपि पारा1 नाम्प अधिरणाम त्वम् चतुर्थमान्यनियमान । पविपनियमाप । दु-जित प्रथमान्त-1 स्यान लियत्वं नाधि5रणार मरम नपिनबिपिनियमाग । (6) "मनिरनिरस्यतिरेपाटम्य" 2306 (00) इस्यत्र "प्रतिनादानि' इति प्रथमा-तपदमापान पत्र प्रगधिकरणाम ममुचित । चतुर्धमामान्यनियमात् । किन्न नापि तथा एनम । अन "प्रतिनि " इति शलम्प साप सत्व स्पयित्वा मम सनीयम् । सममपि पिनियमान । ततध अन रा-श्री-माप्यद्वयमाय "शन्टेभ्य" इति पदेन पृषक एफ मूर्य पृतम । पतदर्थ चतुर्थमामान्यनियम चिन्तनीय । चाराभावान न अन्यत्तस्यातुन्यम, अत पृथकर न युक्तम् । (7) "या विसारं तु विमांगो लोकान्' 237 (203) इत्या "विमाग" इति प्रथमान्त 56सयेऽपि चतुर्धमामा-यनियमान् "तु" शब्दयोगात् तम्य सापत्वं माधितम् , नरमविशेपनियात् । अत नात्र पृथगधिकरणार म संगते । परसूत्रे पनि मापरि अधिरय आरत्वात् अत्र य अधिकरणममाप्ति संगते । रामानुजमाप्ये इत पर सूत्रद्वयम् अत्र गृहीतम् । तथा निपा भाष्ये इत परं अष्ट सूत्राणि अन्न गृहीतानि । तेन तयो मते नात्र अधिकरणममाप्ति इति योदयम् । / दितीय मातरिक्साधिकरणम् । अत्र 'तेन मातरिचा च्यात्यात" 2 / 3 / 8 (224) इति सूत्रस्य मातरिश्चा" इति पात् अम्प 'मातरिश्चाधिकरण' नाम । तत्र रामानुज-निपा-मीपति-माप्यभिन्नेषु सर्वत्र एतदेव एक सूत्र गृहीतम् । रामानुजमतेन तथा नियामतेन एतत् सूत्र पूर्वाधिकरणान्तर्गतमेव पृतम् । श्रीपतिमतेन तु परयचित्रेण सह तथाच सूत्र ने ताधिकरण रचितम् । अत्र "मातरिवा" इति प्रथमान्तपदात् अस्य अधिकरणामय संगतमेव, चतुर्धमामान्यनियमात् । तथैव च कृत सर्व मान्यवर । परसूत्रे अधिकसम्मत्या अधिकरमारमात् अत्रैव अधिकरणसमातिय
Page #378
--------------------------------------------------------------------------
________________ 88 ओण्ससम्मत त्रीसूत्रमाध्यनिय: ( चा पार्ः, सान्छते। तैन रामानुन-निश्रामाख्ययो. अधिरळस्त्र अनारमात्ढोळे वितव्यम् 1 तृतीयम् असंमत्र धिरणम् । अत्र 'ऽअसम्भवस्तु संतोऽनुषपो." रा|1 (221) कृति सूत्रस्य "असम्मव." कृति पद्यात् अन्य "त्रसम्भवाधिरळळ" नाम । तत्र रामानु-निश्वा-श्रीपति-माध्यमिन्नेषु सर्वेधु माग्येजी तरेव सूत्र श्रृहीतम् । रामानुनमध्ये तु तत् प्रथमाधिरळस्य नवाना सूत्राळा मध्ये न्तिमं सूत्रम् । निम्नामान्ये तत् दि ग्रंथमाधिस्य पद्मवंशीना सूत्राळा मध्ये अष्टमं सूत्रम् । श्रीपतिमाब्वे 2 तद्घ द्वितीयाधिस्थ अन्तिमं सूत्रम् । त्र "समव" कृति प्रथमान्तपवात् अन्य अधि बारमत्युं सातनेव, पतुर्थसामान्यनियमात्" / OM शन्द्रय निवार्थात "तत् दुसमन्वयात्" रूतिव्रत् नास्य व्यधिश्वरारम्भत्वे व्याधात सात । नवविशेषनयमात् भावविशेषनियमाद्य परसूत्रेळ अधिसंह. माप्यार' अधिरळस्य सारधात् अनैव अधिरळसमाधि । तेन रा-नि-श्रीव-माख्याळाम् धिश्वरस्य अरवनाय होष' / चतुर्थे तेनोऽधनम् । अत्र तेनोतस्ता घा" रा|o 0 (226) दंत स्त्रस्य "तेन " पवात् अस्य ति । "तेनोऽधग" नाम । तत्र रामानुझ-निश्वा-श्रीपति-मित्तेषु माध्येयु तेव न सूत्रम तवधिजाळ रवितम् । रामानुनमाव्ये तस्य द्वितीयाषिर्जळस्य लानां सूत्राणा मध्ये एतद् हि प्रथमं सूत्रम्, निम्बार्जमाब्वे तथ्य ग्रंथमाधिरळस्य पद्मद्राना सूत्राळा मध्ये हृतम् हिं नवम सूत्रम् । श्रीपतिमाळ्ये तस्य वतुर्थाधिरळस्य पश्चाना सुत्राळा मध्ये धृतवेव प्रथमं सूत्रम् । अत्र "तेन" कृति प्रथमान्तावात् अन्य अधिरारम्भत्व, ऋतुर्थसामान्यनियमानु तमेव । "अत" कृति शन्द्रय अत्र हेत्वर्थकत्वस्य अभावात् नात्र साकाक्षत्वं शकनीयम् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आम्नवर्शनात् अत्रत्र अधिरळसमाध्धि साते । तेन अत्र अधिवराय अश्वनायां निम्बार्जमाव्याइव होषसंस्पर्शः सन्नात. I पञ्चमम् अवधिकरणम् । अत्र "बाप" राशओ? (22) कृति सूत्रस्य "ब" शन्द्रात् लक्ष्य "अवधिनां" नाम । तंत्र रामानुन-निम्बा-श्री-मिन्नथु माध्येषु सर्वत्र तवेव प सूत्र गृहीतम् । रामानुनमतेन तात् सूत्र तस्य द्वितीयाधिरळस्य अणु सूत्रेषु मध्ये द्वितीयं सूत्रम् । निधामतेन तु (तत् सूत्र तस्य प्रथमाधिळस पश्चतगतु सूत्रेषु मध्ये वामं सूत्रम् । तथैव श्रीॠमतेन पतंत् सूत्र तथ्य तुर्थांधिजळस्य paRRtu सूत्रेषु मध्ये द्वितीयं सूत्रम् । पत्र "आप" कृति ग्रंथमान्तपरातुं अस्य धिगारमत्युं समुर्त्तितमेव । नतुर्थसामान्यनियमात्। तेम रामानुज्ञनिम्नाई श्रीठमाव्याळा धरास्य अश्वनेन द्रोष ! पत्रे अधिसम्मत्या बंधरळारम्मान् अत्रेव रूधिरसमाप्ति ]
Page #379
--------------------------------------------------------------------------
________________ द्वितीया-पाये तृतीयपादा-पाठ पृथिव्याधिकाराधिकरणम् पष्ठ पृथिव्यधिकाराधिकरणम् । अत्र "पृथिग्यधिनादातरेभ्य' 2 / 3 / 12 (228) इति सूत्रम्य "पृभिव्यधिकार"-rld anya "पृथित्यधिकाराधिकरण" नाम । तत्र रामानुज-निपा-श्री+5ट-मिन्नेपु-माप्येषु सर्वत्र एतदेव एक सूत्र एतदधिकरणार्य गृहीतम् । तत्र "पृथिवी' इति एक सूत्र रा-नि-श्री माप्येषु त्यते, सत "अधिकाररूपजनान्तरेभ्य" इति द्वितीय सून रा-श्री-माप्यमध्ये त्यते । निम्या-माप्ये तु "पृथि-मधिकारपदान्तरेभ्य' इति अपर सूत्रम् । एवं च रा-नि-श्री-माप्येषु एतवसूत्रद्वयन अधिकरण न रचितम् । "पृथियों" इति सूर्य तु रामानुजमतेन द्वितीयाधिकरणम्य अष्टानां सूत्राणां मध्ये तृतीय सूत्रम्, नियामतेन तु प्रथमाधिकरणस्य पश्चद 11 सूत्राणा मध्ये एका सूत्रम । तभा श्रीकप्टमतेन चतुर्थाधिकरणय सूत्रपश्च+म ये तृतीय सूत्र भवति । "अधिकाररूपानान्त रेभ्य" इति सूत्र व रामानुगमनेन द्वितीयाधिकरणस्य अशाना सूत्रणा मध्ये चतुर्य सूत्रम्, श्रीक मतेन तु चतुधाधिकरणस्य पाना सूनागा मध्ये चतुर्थ सूत्रम । "पृथिव्यधिकार जनान्तरेम्य" इति सूत्रं तु नियामतेन प्रथमापिरणाय पश्चदशाना सूत्राणां मध्ये एका सूत्रम् इति विवेक । अत्र "पृथिवी इति सूत्रे प्रथमा तपसत्यात अधिकरणस्य आरम्भ युक्त रा नि-श्री-भाप्याणि दुनि तदरात । निम्बार्य मते "पृथिवी" तथा "पृभिय्यधिफारशलान्तरेभ्य" इति सूत्रद्वयम-ये पृथकप्रथमा-तप-सत्वेऽपि अधिकरणम्य अनारमात् पुनरपि दोपापत्ति । तेन निम्बार्कमते अपर एक अतिरिक्त ढोप भवति । एवं च "पृथिव्यधिकारपशनान्तरम्य" इति सूत्रे "पृथिवी' इति प्रथमा त वान् रा भा-म-श्रीप-य-माप्येषु अधिकरणारम्म सगच्छते एव । चतुर्भसामान्यनियमात् । अत्र सूत्रविभाग न युक्तः, आकाक्षामावस्यात् , चतुर्यविशेषनियमात् । परस्त्रे अधिनसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति सगतापि । सप्तम तदमिध्यानाधिकरणम् । अत्र तदमिध्यानादेव तु तलिमात् स" 2 / 3 / 13 (220) इति सूत्रस्य 'तमि यान" समान अम्य तामियानाधिकरण" नाम । तत्र रामानुज-निमार्फ-श्री+ट-माप्यभिन्नेषु सर्वत्र 5पेन सूत्र ण एतदधिकरण रचितम् । रामानुजमतेन एतत् सूत्र तदीय द्वितीयाधिकरणस्य अष्टसु स्गेपु पञ्चमं सूत्रम् । निम्बार्कमतेन तदीय प्रयमाधिकरणस्य पञ्चदशसु सूत्रेषु अयो- सूत्रम् । श्री+मतेन तदीय चतुर्माधिकरणस्य पञ्चसु सूत्रेषु पञ्चमं सूत्रम् । / अत्र "स" इति प्रथमान्तपस्य सत्मात् अनेन अधिकरणाम संगच्छत, चतुर्थमामान्य नियमात । "तु" सदस्य तत्र न बाधकल्प, निषेधार्यकत्वात् । नेमविशेषनियमात् नात्र उक्त पूर्व पक्षप-शका कल्या, तेन अनशविरोपनियमात् न वाधा । परसूत्रे अधिकसम्मत्या अभिकरणम्य आरम्भात् अत्रैव अधिकरणसमाप्ति संगतैय । तेन अत्र रा-नि-श्री-माप्याणि अधिकरणम्य भरचनयां दोपस्तानि इति वक्तु शक्यते ।
Page #380
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) अष्टमं विपर्ययाधिकरणम् । र्थ्यय" अत्र "विपर्य्ययेण तु क्रमोऽत उपपद्यते च 2।3।14 ( 230 ) इति सूत्रस्य "विपय" शब्दात् अस्य "विपर्य्ययाधिकरण" नाम । अत्र रामानुज-निम्बार्क-श्रीकण्ठमाध्यमिन्नेषु सर्वत्र एतद् एकमेव सूत्र गृहीतम् । तत्र रामानुजमतेन तदीय- द्वितीयाधिकरणस्य अष्टाना सूत्राणा मध्ये एतत् हि षष्ठ सूत्रम् । निम्बार्कमतेन तु तदीय- प्रथमाधिकरणस्य पञ्चदशाना सूत्राणा मध्ये एतत् हि चतुर्दशसूत्रम् । श्रीकण्ठमतेन तदीय-पञ्चमाधिकरणस्य मूत्रद्वयमध्ये एतत् तु प्रथमं सूत्रम् । अत एतेन सूत्रेण अधिकरणस्य अनारम्भात् रामानुज - निम्बार्कमाप्यद्वय दोपग्रस्तम् । अत्र "क्रम." इति प्रथमान्तपदात् चतुर्थसामान्यनियमात् अधिकरणारम्भ. संगत एव । तत्रापि "तु च" इति पदद्वयात् नवमविशेषनियमात् तथा 54 विशेषनियमात् द्वादशविशेषनियमाच अत्र अधिकरणारम्भे वाधा न शङ्कनीया । तु-शब्दस्य पूर्वपक्षीय शङ्कावारणर्थत्वात् नवमविशेषनियमात् चकारस्य हेतोरेव समुच्चयार्थत्वात् द्वादशविशेषनियमात् । अत्र अष्टादशविशेषनियमोऽपि द्रष्टव्य । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिश्च संगतैव इति सिद्ध्यति । नवम् अन्तराविज्ञानाधिकरणम् । अत्र "अन्तरा विज्ञानमनसी क्रमेण तलिगादिति चेन्नाविशेषात् " 2 / 3 / 15 ( 231 ) इति सूत्रस्य "antArA"zabdAt, तथा "विज्ञान" शब्दात् अस्य " अन्तराविज्ञानाधिकरण" नाम । तत्र शकर-भास्कर-श्रीपति-भाष्येषु एतेन एकेन सूत्रेण एतदधिकरणं रचितम् । मध्व-वल्लभ-भाष्यद्वयमध्ये सूत्रद्वयेन । रामानुज-निम्बार्क-श्रीकण्ठमाप्येषु अधिकरण न रचितम् । अत्र रामानुजमतेन तदीयद्वितीयाधिकरणस्य अष्टाना सूत्राणा मध्ये एतद् सप्तम सूत्रम् । निम्बार्कमतेन तदीय- प्रथमाधिकरणस्य पञ्चदशाना सूत्राणा मध्ये एतद् हि अन्तिम सूत्रम् । श्रीकण्ठमतेन तदीय-पञ्चमाधिकरणस्य सूत्रद्वयमध्ये अन्तिमं सूत्रम् । तेन अधिकसम्मत्या अनेन अधिकरणस्य आरम्भात अत्र अधिकरणस्य अरचनाया रा-नि- श्री भाष्याणां दोष । अत्र "विज्ञानमनसी " इति प्रथमान्तपदसत्त्वात् अनेन अधिकरणारम्भ समुचित एव, चतुर्थसामान्यनियमात् । तथापि सूत्रमध्ये " इति चेन्न" इति वाक्याशात् नात्र अधिकरणम् आरम्भनीयम्, पञ्चमविशेषनियमात् । परन्तु अधिकरणरचनायाम् अष्टाना भाष्याणा मध्ये पञ्चाना ऐक्यमत्यात् अरचनाया तु त्रयाणाम् असम्मतेश्च केनचिद् विशेषनियमेनैव अधिकरणरचनमेव समर्थनीयम् । स च चतुर्दशविशेषनियम प्रागेव कृत । यथा "प्रथमान्तपदात् पर यदि पञ्चम्यन्नपदसत्त्वं, तत पर यदि ' इति चेन्न" इति पद, तदा अधिकरणारम्भ समुचित एवं " इति । एवं चेत् अत्र "विज्ञानमनसी" इति प्रथमान्तपदात् पर " तल्लिंगातू" इति पञ्चम्यन्तपदसत्त्वात् अस्य अधिकरणारम्भकत्वं युज्यते एव । न च "इतरपरामर्शात् स इति चेन्न असम्भवात्" 1।3।18 इति सूत्रे "इतरपगमर्शात्" इति पञ्चम्यन्तपदात "स" इति प्रथमान्तपदसत्वेऽपि
Page #381
--------------------------------------------------------------------------
________________ द्वितीयाध्याये तृतीयपाद - एकादशम् आत्माधिकरणम् 91 अधिकरणम्य मनार भात दोष इति वाच्यम्, अत्र "इतर' शन्देन माकक्षित्पम विधानात् । न या 'तामतिठाना-पि अन्यथानुमेयमिति चेद् एवमपि अनिमोक्षपसगात्' 2 / 1 / 11 इति स्त्र "ताप्रतिष्ठानाद्' इति पञ्चम्यन्तपनात् "मन्ययानुमेयम्" इति प्रयमा-तपतमत्त्वेऽपि अधिकरणम्य अनार मात्र दोष म्मात् इति वाच्यम् । तत्र "अपि" शब्डेन हेतोरेव समुच्चयान् साफास्त्वम विहित वात । " मोपविभागधेन् स्यालोकपत्" 2 / 1 / 33 इति सूत्र तु अत्र अनुलमय । यद्यपि "उपसहारदर्शनानति चेन्न क्षीरसद्धि" 2 / 124 इति सूझे प्रथमान्त 4-मावेऽपि अधिकरणस्य आरम्भात् मनियमस्य प्रतितलव मसज्येत, तथापि तत्र आपरमपथमान्तपदम्प अव्याहतपत्वात न दोप-इत्येव फरफ्नीयम् , चतुर्दशपिचयनियमात इति । प्र्सू। अधिकसम-या मधिकरणम्प आरम्भात् अभव अधिकरणसमाप्ति युज्यते एव । तेन भत्र अधिकरणम्य रचनायो रा-नि-श्रीमा-पाणी दोप' इति भागेव कम् । दशाम चराचर-यपाधयाधिकरणम् । अत्र "चराचर पाश्रमस्तु स्पात तव्यपदेशो भातस्तद्मावमावित्वात्" 2 / 3 / 16 (232 ) इति सूत्रम्य "चराचरव्यपायय" इति पात् अम्य "पराचरम्यपायाधिकरप" नाम । अत्र शाहर-भाकर-निम्पार्क-श्री -श्रीपति-भाप्येषु अधिरणम् आरब्धम् । तत्र शहर-भास्कर श्रीक-ट-श्रीपति-माप्येष त म एतद् एकमेव सूत्रे गृहीतम् । निमार्फमाप्ये तु एतवारय सूत्रय गृहीतम् । रामानुज-मय-सममाप्येषु किन्तु अधिकरण न रचितम् । रामानुजमाप्ये एतद् हि ती-द्वितीयाधिकरणस्य अष्टमु स्त्रेषु अष्ठम सूत्रम् । मन-वाठम-मामयमध्ये तीय-नयमाविकरणम्य सूत्रद्वयमध्ये द्वितीय सत्रम् । अन "पराचस्पाय" "तदव्यपदेश" "माक्त" इति प्रथमा तपदयस्य सत्त्वात् अनेनत्र मधिकरणाम संगत । चतुर्यसामान्यनियमात् । तु-शनम्म निषेधार्थत्वेन नमपिरोप नियमात् । अनुक्तपूर्वपक्षत्वमपि अत्र साधकम् । मादशविशेषनियमात् अधिकरणारम्भ संगत एव । अथवा प्रयमा-तफ्तात् "तु आयुक्त- 'स्यात्-शब्दसत्त्वम् अधिकरणामकम्" इति निविसविशेष नियमात् अधिकरणाम युक्त । तेन रा-म-य-भाव्येषु अधिकरणस्य अनार भात् तेपामेव दोष । एकाद-सम् आत्माधिकरणम् । ' अत्र "नामातेनित्यत्वाच ताप" 2 / 3 / 17 (233 ) इति सूत्रस्य "आत्मा' इति पदात अम्प "मात्माधिकरण" नाम । तत्र निम्बार्क-माप्यमिन्नेषु सर्वत्र इति एक्नैव सूत्रंण एतद धिकरण रचितं हसते । निमार्क-भाप्ये एतत स्त्र तदीय-द्वितीयाधिकरणस्य द्वितीय सूत्रम्, तेन तत्र पतेन अधिकरण न रचितमेव । अत्र "आत्मा" इति प्रभमा-तपदात् अम्प अधिकरणार मकर संगतमेव, चतुर्थसामान्यनियमात् । न च चकार-मत्वम् अस्य तायवे वाधकम इति वाच्यम् , यवोपनियमात , ततश्च
Page #382
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः । च-कारेण विशेषणान्तरत्वविधानात् त्रयोदशविशेषनियमात् अधिकरणारम्भः स्ग्च्छ्ते। तेन निम्बार्कभाप्यस्यैव अधिकरणस्य अरचनाया दोपप्रसक्ति । परसूत्रे अधिकसमित्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति स्ग्ता। दादशं ज्ञाधिकरणम् अत्र "ज्ञोऽत एव" 2 / 3 / 18 ( 234 ) इति सूत्रस्य "ज" इति पदात् अस्य "ज्ञाधिकरण" नाम । अत्र रामानुजभाष्य-भिन्नेषु सर्वेषु भाष्येषु एतद् एकमेव सूत्रं गृहीतम् । रामानुजभाप्ये तदीय-चतुर्थाधिकरणस्य चतुर्दशसु सूत्रेषु मध्ये एतत् तु प्रथमं सूत्रम् । तेन सर्वसम्मत्या अतैव अधिकरणाम समुचित भवति । ___अत्र "ज्ञः" इति प्रथमान्तपदात् अस्य अधिकरणामकत्व सङ्गच्छते । चतुर्थसामान्यनियमात् । परवतिसूत्रेग अधिकसंख्यकभाष्येषु पृथगधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिरपि युज्यते । माध्वभाष्ये अत परं "युक्तश्च" इति एकम् अतिरिक्त सूत्र पठितम् इति दृश्यते । तच तस्य द्वादशाधिकरणस्य अष्टसु सुत्रेषु-प्रथमं सूत्रम् । तेन तत्र अधिकरणस्य रचनाया तस्य एक अपर: दोष सजात । त्रयोदशम् उत्क्रान्तिगत्यधिकरणम् । ___ अत्र "उत्क्रान्तिगत्यागतीनाम्" 2 / 3 / 19 (235 ) इति सूत्रस्य "उत्क्रान्तिगति-" इति शब्दात् अस्य "उत्क्रान्तिगत्यधिकरण" नाम । अत्र शंकर-भास्कर-माप्य-द्वयमध्ये चतुर्दश सूत्राणि गृहीतानि । रामानुजभाष्ये तदीय-चतुर्थाधिकरणस्य चतुर्दशाना सूत्राणा मध्ये एतदेव द्वितीय सूत्रम् । पूर्वसूत्रेण अधिकरणस्य आरवधवात, नवमदशमसूत्रयस्य एकीकरणाच । निम्बार्कभाष्ये तु तदीय-चतुर्थाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतद्धि प्रथम सूत्रम् । अवापि नवम दशमं च सूत्रद्वयम् एकीकृतम् । मध्वभाष्ये तदीय-द्वादशाधिकरणस्य अष्टाना सूत्राणा मध्ये एतदेव द्वितीय सूत्रम् । तन्मते इत पूर्व "युक्तश्च" इति एकम् अधिकं सूत्र पठित, तेनैव अधिकरणस्य आरब्धत्वात् । नवम-शम-सूत्रद्वयस्य एकीकरणात् च श्रीकण्ठमाप्ये तदीयनवमाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतद्धि प्रथमं सूत्रम् । अत्रापि नवमं दशम च सूत्रद्वयम् एकीकृतम् । श्रीपतिभाप्ये च तदीय-द्वादशाधिकरणस्य त्रयोदशाना सूत्राणा मध्ये एतच्च प्रथम सूत्रम् । अत्रापि नवम दशम च सूत्रद्वयम् एकीकृतम् । वल्लभभाप्ये तदीय-द्वादशाधिकरणस्य दाना सूत्राणा मध्ये एतच्च प्रथम सूत्रम् । अत्रापि नवमं दशमं च सूत्राद्वयम् एकीकृतम् । एवं च अधिकरणारम्भविषये रामानुज-मध्व-भिन्नेषु सर्वेषु भाप्येषु ऐकमत्य वर्तते । तेन रामानुजमध्व-भाप्यद्वयमेव अत्रा अधिकरणस्य अरचनाया दोषभाग भवति । नूनम् अत्र प्रथमान्तपदाभावात अधिकरण न आरभणीयम् । तत् कथ पर भाष्यकारा. अधिकरणरचनापक्षपातिन. जात!' ? अत्र उच्यते सूत्रम्य सम्बन्धबोधकषष्ठ्य-तत्वात् "स्वात्मना चोत्तरयो" इति परसूत्रस्थापि
Page #383
--------------------------------------------------------------------------
________________ द्वितीयापाये तृतीयपान -पोक्षम् रास्त्यधिवताम् n ', तयत्वान् ततऊ "नाळुरत क्रृतरित पेखेत-rAt'iti तत्वपरसूइत्रे अणुपवागीवेन मद् सम्बन्धक रळात् "व्यन्तिआआतीनां धवळात् अनु झीव फ्लेव समप्रभूत्र मत । ~ "anulIya"kRti धमान्तयस्य अनीयत्यात अत्र adhikAraAE साते 1 रामानुज्ञमाग्ये तनसूत्र पूर्वाषिसत्त्वत "विवेयमेनात अधिकरणमेव " ति नियमस्य संपन न वात, तन्न पुत्तम, तुयरोनियमाई । ततथा नोंधमते धमम बाम्य दर्श मूनि पूर्ववपत्येन योनितानि । रामानुञमते तु ने नर्बाब्वेव सिद्धान्तसूळि ! परन्तु तथा सत्ति "तकुळभारवार् OM" त्याघेध कानूत्रश्यन्तु नास्य पूर्वपक्षव्यावृत्त्वपे बान्येत । तम्म मौक्तित्व सुधीमि विमाव्यां । वस्तुतस्तु भभन अनुऋषिमुत्ववार्ये प्रति ञामहानाप्रहाम्या मेष अर्थ मतमेव सनात, मैं तु सूत्रभानुमारत । सूत्रधरानुष्य तुशामाख्यचैव वृत्ति प्रतिमाति । तानि ज नतुर्वंग त्राहि---- { 7 कान्तिव्यातीनामुं 22320 (23) देग् देग्ता r नति" रा|7 (243) रग "वा मना जोयो." 23आर (236) | | of "वृधमुदेव" गार8 (244) / 'नाळुरत-श्रुतरिति जैनेतरापिओआरात्" है । "तम्बुसारत्वान तु तत्त्वपदेश मावत -gA2 (24) 93 गार4 (237) " गरार्0 (246) 1 "वाजोन्मानाआं व" gA2 (38) : 226 बावनात्ममाविआधन होस्टना" ! "विरोषधनवत" gAr3 (232) दा "बस्थितिनी ख्याविति श्वेताम्बुरमारि 26 "मुत्यान्वित सम्य सतो इषियोआवी कि" 11' 4 (240) छा "मुळानॢ था होवत" राशरूप!) रारा22 (347) ! ' niyopa'nupuRSiparsayonyatara 85 "व्यतिजो यवत' नारा6 (42) नियमो वान्यमा gA30 (248) त्र् " अत्र ( ! ) द्धान्तिवत्यायीनाम" / / 20 (23p ) कृति सूत्रे वषमान्तप मावेऽपि आम्य पप्रयन्तस्राव तृतीयकृत्रम्प नु" कृत्ति धमान्तपान सद्द सभ्य धातु प्रचमान्त 52 नीयातु अधिकार वृश्चमसामान्यनियमेन सान्यते । मात्र ये तथावस्य बळत तोरल टोप 1 ( 2 ) "मना पोरयो" ra3ra0 (236) कत्यत्र यमन्तपामावातची पूर्वत्रानुभव पत्रस्य "मनु" पति ट्रेन सह स मन्थात् वाराध अन्य पूर्वम्बारामिरास अत्रत्यमेव संगतम्, साआक्षत्थाव, चतुर्यसामान्यनियमाई, विरोधनियम, ', ( 2 ) *नाळुरत-तेईत चैन्नेतरपिआरात्" राआर (237) त्र "अणु " कृति प्रयमान्त-मत्त्वात् तत" "अतन्ड्रुने" कृति पश्वम्यन्तवस्य विद्ममात्त्वात् लक्ष्य बषिय रा रत्नम "पति रेस" कृति बंधियारमाधवप1 सर्वे संछते । नतुर्दश
Page #384
--------------------------------------------------------------------------
________________ 94 व्यासस मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः) विशेषनियमात् । परन्तु तन्नात्र सम्भवेत् , "अणु" इति पदस्थ पूर्ववर्तिन "उत्क्रान्तिगत्यागतीनाम्" इति 584यन्तसूत्रस्य सम्बन्धिघटकत्वात् आकाक्षापरिपूरकत्वाद् वा , "उत्क्रान्तिगत्यागतीनाम्" इति सूत्रस्य अधिकरारम्भकत्वसम्पादनाथ प्रवृत्तस्य नोचितं स्वस्थ पृथाधिकरणारम्भकत्वम् । अतो न चतुर्दशविशेषनियमस्य व्याघात. / ततश्च न एकस्मिन्नपि भाष्ये अस्य अधिकरणारम्भकत्व दृश्यते । अत' नासंगतम् एतादृशकल्पनम् । चतुर्थसामान्यनियम द्रष्टव्य, तथा पञ्चमचतुर्दशविशेषनियमो द्र्स्स्त्त्व्यौ। ( 4 ) "स्वशब्दोन्मानान्या च" 213 / 22 (237) इत्यत्र प्रथमान्तपदामावात् अध्याहतेऽपि चकारयोगात् नास्य अधिकरणामकापम् । चतुर्थसामान्यनियमात् तथा पष्ठविशेषनियमात् । (5) "अविरोधश्चन्दनवत्" 2 / 3 / 23 ( 239) इत्यत्र प्रथमन्तिपदसत्त्वेऽपि नास्य अधिकरणाम्मकत्वम्, चन्दनहटान्तेन अविरोधसाधनात् । कस्य केन सह अविरोव इति आकाक्षाया सूत्रस्य साकाक्षत्व सिद्धयति । चतुर्थसामान्यनियमात् तत' सप्तमविशेषनियमात् च नास्य अधिकरणारम्भकत्वं युक्तम् । / (6 ) "अवस्थितिशेप्यादिति चेन्नाभ्युपगमाद्धृदि हि" 2 / 3 / 24 (240 ) इत्यत्र प्रथमान्तपदाभावात् ततश्च "इति चेन्न" इति पदस्य सत्वात् नास्यापि अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् , पञ्चमविशेषनियमाच्च । / (7) "गुणा वा लोकवत्" 2 / 3 / 25 ( 241 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारभकत्वम् । चतुर्थसामान्यनियमात् । तादृशपदस्य अध्याहारेऽपि "वा" शब्देन विकल्पविधानात् अत्र साकाक्षत्वं कल्पयितुं शक्यम् । षष्ठविशेषनियमात् । ( 8 ) "व्यतिरेको गन्धवत्" 2 / 3 / 26 ( 242 ) इत्यत्र "व्यतिरेक" इति प्रथमा-तपदात् अस्य अधिकरणारम्भकल्प युक्तम् । माध्वभाप्येऽपि तथैव कृतमिति दृश्यते । परन्तु सप्तसु भाष्येषु नैतत् कृतम् । अत "व्यतिरेक "-0देन कस्य यतिरेक इत्येव साकाक्षत्वं कल्पयित्वा अधिकरणामस्य अनौचित्य कल्पनीयम् , सप्तमविशेषनियमात् । अत माध्वभाप्ये अधिकरणारम्भात् दोष । तन्मते अत्र त्रयोदशाधिकरणस्य आरम्भ । रा-नि-म-श्री-श्रीप-भाष्येषु पतत्सूत्रपित्वेन परसूत्र पठ्यते । तन्न युक्तम् । चकारात् पृथगहेतुत्यस्य सूचनात् , चतुर्थसामान्यनियमाच्च । (2) "तथा च दर्शयति" 2 / 3 / 27 (243 ) इत्यत्र प्रथमान्तपदाभावात् नाम्य अधिकरणारम्भकत्वम् । अव्याहारेऽपि चकार एव तस्य वाधकः । चतुर्थसामान्यनियमात् , पाठविशेषनियमात् च । रा-नि-म-श्री-श्रीप-भाप्येषु एतत्सूत्र पूर्व सूत्रस्य शेषतया पटितम् । तत्रापि नि-श्री-चल-भाप्येषु चकारस्थाने हिकारस्य पाट दृश्यते । माध्वभाप्ये पूर्वसूत्रस्य अंगतया अनेन अधिकरणम् आरब्धम् । एतस्य पूर्वरसूत्रागत्व न युक्तम इति तृक्तमेव । चतुर्थसामान्यनियमात ।
Page #385
--------------------------------------------------------------------------
________________ द्वितीयाध्याये ततीयपाद चतुर्दश कधिकरणम् (10) "पृथगुपदेशात्" 2 / 3 / 28 (248 ) इत्यत्र मथमान्तपनामापात् नास्य अधिकरणारम्मकत्वम् , चतुर्भमामान्यनियमात् । तेन मान्यभाप्ये अत्र अधिकरणामस्तु तस्म नोपाय क्र्प्य्ते। (11) "तटगुणसारत्वात् तु त्द्र्व्य्प्दे। माजवत्" 3 / 29 (145) इत्यत्र "त-प्यपदेश' इति प्रममा-तपदमत्वात् अस्य अधिफरणार मत्य युक्तमपि "तु' सन्देन निषेधार्थ केन तम्प व्यापात । अतोऽत्र अधिकरणाम ममुचित । तथापि अत्र पूर्वपक्षस्य फत्पात स न फव्य । अनुक्ते पूर्वपक्षे यथा "तत् तु समन्वयात्" इत्या "तु" शरय निषेधार्थकत्वे अधिकरणार-मन्य अआपकत्वम् । अन्यत्र यथा उतपूर्वपर, अनिषेधार्य करने वा तु शब्स्य अधिकरणार में बाधकत्वम् इत्येव धोदयम् । तथाच अन नियम -"उक्त पूर्वपो प्रथमान्तपदेन सह निषेधार्थक-तु शब्दस्य न अधिकरणामकत्वम्' इति अविरोपनियम, कयर माप्ये अधिकरण आरमात् तम्य अत्र दोष पल्पनीय । (12) "यापाममावित्वाच न दोपस्तदर्शनात्" 2 / 3 / 30 ( 246 ) इत्यत्र "दोप' इति प्रथमान्तप-म्य सत्वात् अम्य अधिकरणार मकल युक्त । पर तु चकारस्य योगात तनिषेध । चतुर्थमामान्यनियमात् 54विपनियमाघ । माघमाये अम्र अधिकरणस्य रचनाया वोप पतस्य । (13) "स्वानिवत् तस्य सतोऽभिव्यक्तियोगात्" 3 / 31 (247 ) इत्यत्र प्रथमान्त मायात नास्य अधिकरणार मल्ल युक्तम् । चतुर्थसामान्यनियमात । माचमाज्ये अत्र पृथगधिकरणकरणार दोपो पान्य । (15) "नित्योपर0 यनुपलब्धप्रसगोऽन्यतरनियमो पान्यया' 2 / 3 / 32 (248 ) इत्पत्र "नित्योपमध्यनुपलब्धिप्रसंग" तथा "अन्यतरनियम" इति भयमान्तपनद्धयात् अत्र अधिकरणाम संगच्छते, चतुर्भसामान्यनियमात् । किन्तु "वा-देन विकल्पविधानात् तमा अपया "शब्देनापि साकाक्षस्यस्य 19पनीयत्वात् । 4विपनियमात् स न कर्तव्य इति क्र्प्य्ते। परसूत्रे मर्ममम्मत्या पृमगधिकरणस्य आरम्भात अत्र अधिकरणसमाप्तिकरूपन संगतमेव । मव च अम्मिन् अधिरणेरामानुजमाध्ये अधिकरणम्य अपनायर्या पफो टोप रननायी होवामाल माणमाळे , चत्वारो दोपा पकममागे अन्ये मयत्र गोपामाप इति विज्ञेयम् । / चतुर्दश मधिकरणम् । अन "कर्ण शास्त्रार्थत्वात्" 2 / 3 / 33 ( 240 ) इति सूत्रस्य "क" इति पवाद अस्य "धिक" नाम । तत्र फर-मार-रामानुम-श्री+54-श्रीपति-माप्येषु सप्त-स्त्राणि, निम्बार्क पामाव
Page #386
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) वणम-माध्ययमये गइ सूत्राधि, माध्यमाध्ये तु हब सूत्राज्ञि श्रृद्दीतानि । तानि च सप्त सुत्राणि यथा । "oN शास्त्रार्थवत्त्ता" राआर्3 (246) | | "पधिनियम" रा 7 (212) 6) "ज्ञत्तिविषय्ययात्राश8 ( 24) ण "समाचमावाश्व" राआ, (2) र। "विहारोपवेगात्" र॥24 ( 250 ) 3 / "कंपादानात्" र॥रूख ( र्खर ) जा "व्यपदेशात्त यिआया 7 -निर्देशविषय्यय राशरद (र ) 96 66 अत्र ( ? ) "ई गाषार्थवात" राश (ra46) इति सूत्र "[" कृति प्रथमान्तपात् अन्य अधिष्ठरळारमत्त्व सातम, जंतुर्थसामान्यनियमात् । सर्वसम्मत पुतत्। ( 2 ) "विरोपदेशात्" राआष्ट (290) यंत्र वधमान्तामावात्मात्र धिरबारमें सं-ते, श्रृतमपि तथैव सर्ववु माध्येवु ! वतुर्थसामानियमात् । रा-श्री-श्रीवमाध्येषु तत्सूत्रत्य परसूत्रांन्नत्व साधितम् । तत्र युम्, देतोरेव त्तत्त्तात्, चतुर्थविशेषनियमात्। ( 3 ) "कपावाना" रावारूप ( र्र् ) त्यत्रावि तथैव, वतुर्थसामान्यनियमात्। रा-श्री-श्रीव-माध्येषु पततूत्रनुं पूर्वमूत्रळ सद् विषर्थ्यस्तमेळ पतिनुं "पातानानॢ विहारोपदेशात् ति । नाषि बन्ने मिषि कान्वीनधानानि [गतम् । tataAE धृत:त्रचय पछीरण 7 युत्तम् । वृध्धहेतो निर्देगात् । खारामावपिन क्षति, परंइत्रात् तस्य मंत्र फनीयत्व पचितुं गयते। हेतुञ र्शनप्रवाह तितत्वान् । बत तो मूत्रत्व मैं चुम् I तुर्थविशेषनियमाता । ,, ( 4 ) "व्यपवेशान्त यिआया हैं ऐन्निर्देविपच्चेय '' रावाद (पर) त्र "निर्देशविपर्यंय " आंत प्रथमान्तपवस्त्र सत्त्वात् ane1 अधिष्ठरळारम्भ सात, तथापि न एक्स्मिऋषि मळे तथा नृतम् । लत्त वायोआत् "श्वेत" सर्जासत्त्वाश्व नास्य धिरणार्मत्वम् हयेव ज्यनीयम् । वतुर्थसामान्यनियमात्, पश्चमधनियमाम्यां हैं । . ( 1 ) "पधिवनियन" r॥27 ( र्खरे ) त्यत्र "नियम." कृति प्रथमान्तपसवानुं अधिरारमां साते परन्तु त्रावि माघ्ये तत्र दश्यते, अत "नियम." ति पमेन साआक्षवं या तारां र्तव्यम् । सक्षमविशेषनियमात् ( 6 ) "शीवषर्व्ययात्" 22/28 (24 ) त्यत्र धमन्तपवामांवातुं नाच अधितळारमत्युं युम्, नतुर्थसामान्यनियमात् । तथैव मिति सर्वधु माध्येषु दश्यते । ( 7 ) "समाध्यमायान्त" राआव ( ra59 ) नृत्य प्रथमान्तवनामावात् नात्र अधिरणम् आरब्धम् सर्वेषु मध्येवु । चारात् अध्याहारपि तन्निषेध । वतुर्थसामान्यनियमात्, विशेषनियमात्र ! परसूत्रेण शार-मार-माध्यये-धिरणार्मात् अत्र अधिरळसमाप्ति
Page #387
--------------------------------------------------------------------------
________________ 070 स्थान अम्गात . / rAmAharyanfuqewuda से आप् । M4 दितीयाध्याये ततीयपाद - पञ्चदश तबाधिकरणम् यो मतन मगच्छते । ग नि धी-धीप-च-माप्या परवरिभूतमपि पत-धिकरणान्तर्गत तम् । मा प्रमाणे तु परसर्तिमनदयमपि तथा स्तम । अत्र अधिफरणरचनाऽरचनाजन्य न फम्पापि रोप मनात ! पञ्चदश तक्षाधिकरणम् । अत्र "यथा च तमोभयथा 3140 (256) इति सूत्रम्य "तथा' इति पाम्य भत्मान अम्ग 'तारिफरण" नाम । तत्र सार-भाकर-माप्यद्वयमध्ये एतेन एकन सूत्रेण "ताधिकरण रचितमिति नते । रामानुजमाप्य तु एतट हि तदीयमचमाविकरणम सप्तसु मुत्रेषु अन्तिम स्त्र्म्। निम्मामा-ये सनीयवमाधिकरणम्य असु सूत्रेपु एतत च अष्टम मूत्रम । मा-चभाप्य तनयमाप्त- पिणमध्ये सामु सप्रेषु तद् हि अपन सूत्रम् । श्री भाष्ये तनीय माधिकरण सामु सूत्रप एनय अतिम सूत्रम , श्रीपतिमाप्ये तदीय अयोराधिकरणस्य सतसु सत्रपु एतत् अन्तिम स्गम् । तथैव पठभभाप्ये तटीय चतुर्दशाधिकरणम्ग अष्टमु मत्रा पनत अन्तिम मूत्रम् । तत्र रा-थी-श्रीप-माप्येषु 'विहारो परेशान नथा "उपा-नान इति पश्चयम्य एकीकरणात् एत-पिरणम्य सप्तमम्यक सूत्रामयम् । निम्मा-माम-माप्यस्यमध्ये तथा मारणात् तटीयाधिरणन्य असत्यक 40 मरम रति वि । य च अम्मिन सत्रे शार-भास्कर भिन्ना पद भाष्यकारा एफमता पपिन 1 तन शर मान-माप्योरख दुटप 5ल्पनीयम् । अत्र नक्षा इति प्रथमान्तपनस्य मत्वात चतुर्भसामान्यनियमात् यचपि अधिकरणाम ममुचित प्य तथापि चायोगान तथा 'या'-परेन प्रस्तस्य Eentratale नान भिधिकरणार म मंगते, पपिरोपनियमात । परन्तु तयापि अस्ति अन कधिद् vi5 / तथाहि पूत्राधिकरण वुद्धे । पतत्व निरस्य जीवा-मन' फत्वं व्यवस्था पितम त्यि मापामेर पकमन्यम् । तत परमेव यति "या च तक्षोममया" इति उक्त भवेत , ता कि चिन्तनीयमा आत्मन ताशकत्वममंगाद् अनन्तरं विपयिनी या ण्व म्यामाविकी आफमा जिनासा वा मपति, सा यदि "यथा च तक्षा उमयया' इति वाक्येन 'अमियत भवत , तता तम्य कर्च त्वस्य प्रभारतमानम् अत्र उच्यते-इत्येव कल्पनीय । भवति । तेन तथ फर्सत्व तक्षण मपविफविपत् पर्व त्वम् इत्येव अस बोद्धयम् । -अतं भन्न विधेयविवमिनी अतिरिका काचित का प्रस्तुता । तेन च अतिरिक्तविषयत्वेन विषय (मेनन अम्य पृथगाधिकरणात् युतमेव । वस्तुतस्तु "यथा च" पदेन स अतिरिक्त विषय एव अव मस्तूयते इत्येव स्पटम् । चतुर्मसामात्मविपनियमाम्या तथा प्रादशविरोपनियमाची अत सारभा-परमामायमेव अत्र सगत मति ) अपरे सर्वे अस्र अधिकरणस्प अरचनायो झोपप्रस्ता ('इन्येव समीचीनमिति प्रतिभाति । यपि निर्णयोऽयम् अधिकमतविरोधी, तयापि युतपेतत्वात्
Page #388
--------------------------------------------------------------------------
________________ व्यासम्मत--ब्रह्मसूत्र भाष्यनिर्णय ( यः पादः) ___ तस्य निदापत्वमेव वक्तव्यम् । "युक्तियुक्तमुपादेयं वचनं चालकादपि" इति प्रसिद्धः । परसूत्रे अधिकसम्मत्या अधिकरणामात् अत्रैव अधिकरणसमाप्तिरिति । एवं च अत्र रा-नि-म-श्री श्रीप-व-माप्येषु अधिकरणस्य अरचनाया दोषः । por3अशं परायात्ताधिकरणम् । अत्र "परात् तु तच्छते" 2 / 3 / 41 (257) सूत्रस्य "परात्" इति पदात् अस्थ "परायत्ताधिकरण" नाम 1 तत्र निम्बार्क-मध्यभाप्य-भिन्ने मान्येषु सूत्रद्वयं गृहीतम् । निम्बार्क भाग्ये अनेन एकेनैव सूत्रेण एतदधिकरण रचितम् । माध्वभाष्ये तु तदीयसप्तदशाधिकरणस्य दानु सूत्रपु एतत् नवमं सूत्रमा तच्च सूत्रद्वयं (1) "परात् तु तच्छुते." 2 / 341 ( 257 ) (2) "कृत प्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्यः" 2 / 3 / 43 ( 258 ) अत्र परात् तु "तच्छुते" / / 3 / 41 ( 859 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वं, तथापि तत् तु समन्वयात इति सूत्रवत् तु शब्दस्य अनुक्तपूर्वपक्षप्यावृत्त्यर्थं कन्या प्रकृतं "जीवकर्तृत्वादि" इति एकं पदम् अनुसञ्जनीयम् प्रतियोगिजानं विना निषेधस्य अनुपपत्ते । तेन भावभाष्ये अत्र अधिकरणस्य अनारम्भात् तस्यैव दोपः करप्यते । पञ्चमसामान्य नियमात् तथाअष्टादशविशेषनियमात् । (2) "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्यः" 2 / 3 / 42 ( 258 ) इत्यत्र "तप्रयत्नापेक्ष" इति प्रथमा-तपसत्वेऽपि पूर्वपक्षव्यावर्तक-तु-शब्दयोगादपि उक्तपूर्वपक्षत्वात् अधिकरणाम प्रतिषि-यते । चतुर्थसामान्यनियमात् अष्टादशविशेषनियमाच । नवमविशेषनियमोऽपि B401 / निम्बार्कभाप्ये अत्र अधिकरणामात् तस्यैव do5 / परसूत्रे सर्वत्र अनिमारम्भान अत्रैव अधिकरणसमाप्ति सन्त । एव च अस्मिन् अधिकरणे मावभाप्यस्य निकाय अपनाया एक दोष, निम्बार्कमाप्ये अधिकरणस्य रचनायाम् एक दोप. / सप्तदशम् अंशाधिकरणम् ।
Page #389
--------------------------------------------------------------------------
________________ द्वितीयाध्याये तृतीयपादः सप्तदशमम् अशधिकरणम् (7) बान्ततेषातिर् " "12/20 21 ( 267) ( =+ ) (8) 'अमास v " राख0 (66 )|( ? ) "मनेशाविति पैत्रान्तर्मीवा" (6) "अदृष्टानियमात्" राख (67) चार ( R2 ) ' अंग (2) "अशो नानाव्यपदेशात्म्यचा पापि द्वारासियावित्वम् बीयत 5e." ra142 (22 ) ति क्षेत्रस्य 'अश" कृति प्रथमान्त-सत्त्वत् बनेन ऋषिवरगारमें संत व । असुर्यसामान्यनियमात् । सां प त्र मत्यम् । "अन्यया सावि" कृत्यतिषने सार्बोसत्वस्व अनिधानविन पितर् । प्रोविरोधनियमात् । ( 2 ) 'मन्त्रवो" ॥44 ( 260 ) त्यचमान्तवामयात् तथैव पार सत्त्वातुं नाम्य अपिवरावत्वम् । ऋतुर्यमामान्यनियमात् पर्यायरोनियमाघ । ( 3 ) 'वि ज स्मर्थ्यते" राख (666 ) चत्र तथैव । वर्यसामान्यनियमात् पर्यावरनियमा । ( ओ ) मण आनिवन्तन पर " रोश46 ( 262 ) चत्र ' पर ' कृति pramamAnta"sattvAt चषि अधिष्ठरनारम संवत, चतुर्यसामान्यनियमात् तमाष 'अ" कृति शब्वेन पतश्य साक्ष्मणत्वसाधनात् मात्र अधिन्नारम संवते । सक्षयरोनियमात्। (p ) "स्मरन्ति स~" 247 ( 16 ) त्यत्र यमन्तावामावाळुं नाम अधिरबार मैत्वम् । बय्यादावि नारन्म यित्वम् । ऋतुर्यसामान्यनियमा षविरोपनियमाव । ( 6 ) "अनुनारिहारो टेन्ट्सम्बन्धान्योतिराद्दिव" "1/48 (26) तंत्र 'अनुझापरिहारी" त्ति प्रयमान्तवतत्त्ववि सर्वेक्ष मंत्या पण नस्य अषिबारमत्त्वम् वत्'-शजयोआत् यंत प्रसातव साआतसिद्धेश्वर्यसामान्यनिययात I (10) "अमित बाविपि तैयम्" 99 द्द् ( 7 ) 'अन्ततेधाति" rA2 (6) त्र 'अश्रुतिर " कृति मयनान्त-संवैवि, ऋतुर्यसामान्यनियमात्वारस्य योआत, नास्य ऋषिरगारम%0त्वम् विरोनियमाव ! "अतित" शन्तन्य ज्येष्ठता सातम साक्षित्वम् । अंत न पि " 1 ( 8 ) ' मामोस v " राख0 (66) कृत्यत्र " सामास " कृति प्रममान्तपवसत्त्व वि नारयोआत् नास्य अधिक्तगामतंत्। नतुर्यसामान्यनियमात् मा पछविरोनियमाव। (1) "बदष्टानियमात्" रापर (267) त्यमें प्रथमान्तपामावाव नास्य अषिरात्त्वम् हतुयएण्सामान्यनियमान् ! मामाख्युं अधिगारम्भातुं तथैव होय । (20) अमिसन्माविवि चैवम्" 2(68) त्यत्र "लम्" कृति ञयमान्त
Page #390
--------------------------------------------------------------------------
________________ 100 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) पदसत्त्वेऽपि अस्य साकाक्षार्थकत्वात् नात्र अधिकरणारम्भ करणीय । सप्तमविशेषनियमात् । चकारयोगात् अपि नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् pa5विशेषनियमाच्च । ; ( 11 ) " प्रकाशादिति चेन्नान्तर्भावात् " 223|53 ( 269 ) इत्यत्र प्रथमान्तपर्3हाभावात् तथैव "इति चेत्" इति पदसत्त्वात् नान्य अधिकरणारम्मकत्वम् । चतुर्थसामान्यनियमान पञ्चमविशेषनियमाच्च । सर्वसम्मत्या पादशेपाच अव अधिकरणसमाप्तिश्च सगतैव । एवं च अत्र केवल भाध्वभाप्यस्य अधिकरणरचनायां दोष एक एव । सप्तमपादोपसहार इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पाढे अधिकरणरचनाया ( 1 ) ऋति कीदृशाश्च नियमा अल सङ्कलिता. ( 2 ) कति च दोषा. कस्य भाप्यस्य कथ संवृत्ता ( 3 ) काश्च श्रुतयः कैश्च सुत्रैः उपजीव्यत्वेन गृहीता (4) उपजीव्यश्रुतिश्लेन कीदृशी च पाडसगति भवितुम उचिता इति । एते च चत्त्वारो विषया. अधस्तात् क्रमेण प्रदर्शनीया । तत्र प्रथम तावत् ( 1 ) कवि कीदृशाथ नियमाः अत्र सकलिताः । अत्र नियमद्वयमेव अतिरिक्त सङ्कलितम्, यथा अष्टादश नियम "प्रथमान्तपदात् पर यदि पञ्चम्यन्तपदसत्त्व तत परं यदि "इतिचेन्न" इति पढ, तदा अधिकरणारम्भ समुचित. "व" / एतदर्थम् "अन्तरा विज्ञानमनसी" इत्यादि 2/3/15 सूत्रं द्रष्टव्यम् । ऊनविंश. नियम " उक्तपूर्वपक्ष प्रथमान्तपदेन सह निषेधार्थक - तु शब्दम्य न अधिकरणस्य आरम्भकत्वम्" / एतदर्थ " तद्गुणसारत्वात्" इत्यादि 23 29 सूत्रं द्रष्टव्यम् इति । इदानीं द्रष्टव्यम् ( 2 ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः तत्र 232 अधिकरणे रा-नि-माप्ये "एतेन मातरिश्वा व्याख्याता " इति 22338 सूत्रे अधिकरणस्य अरचनाया दोष । 2 / 3 / 3 अधिकरणे रा-नि-श्रीप - भाप्येषु " असम्भवस्तु सतोऽनुपपत्ते." इति 22419 सूत्रे अधिकणस्य अरचनाया दोष. / -- 2 / 3 / 4 अधिकरणे निम्बार्क - माप्ये " तेजोऽतस्तथा ह्याह" इति 223|10 सूत्रे अधिकरस्य अरेचनाया दोष. / 5 अधिकरणे रा-नि-श्री- भाष्येषु " आप " इति 2/3/11 सूत्रे अधिकरणम्य अरचनाया दोष ।
Page #391
--------------------------------------------------------------------------
________________ द्वितीया याये ततीयपाद - सप्तमपादोपहा. PE अधिफरणे रा-नि-श्री-माप्येपु "पृथिव्यधिक त म्य' इति 2 / 3 / 10 म्ने अधिकरणस्य मनाया टोप । 13 / 6 अधिकरण निम्याकमाप्ये तदीय "पृथिवीं ति मन अधिकरण रचनाया दोष । 237 अधिफरणे रा नि-श्री-मा ये "अभि यानादेय तु तल्लिआत् म" इति 2 / 3 / 13 मुझे अधिकम्य अचनायो दोप्। 238 अधिफरणे रा नि-माययो निर्यये, तु प्रमोऽन उपयते च इति 2 / 3 / 15 मप्र अधिपरणय सरचनायो टोप । 230 अधिपरणे रा निधी भाये "अन्तरा विनानमनमी प्रमेण तालिना म इनि 3 / 15 मूने अधिरणम्य अरचनायो दोष । 30 अधिकरण रा-म-य भाष्यपु "चराचरव्यपाय यस्तु स्यान त-यसो भाक्त तमायमाथियान्" इति 2316 गत अपितरण अआचनायो दोपः । / 311 अधिन रणे निम्यामाप्ये ना मा तेनियत्याच ताम्य' इति 2 / 3 / 17 सूत्र अधिकरणम्य अरचनाया भोग । 1110 मधीये अधिकरणे "युक्त इति 2 / 3 / 10 सूत्रे अधिकरण रचनाया दोष । 2313 अपिकरण रा-म-भाययो नमन्तिग यागतीनाम' इति 2 / 3 / 10 सूत्रे अधिकरणम माचनाया दोष । तव मा समाये "व्यतिरेको गधवत' इति 3PF मूत्रे अधिकरणस्य रचनायां दोप । तय माघमाये "पृथमुपान" इति 23128 मूत्रे अधिकर गम्य रचनायो टोप । तत्रैव 5 सभाप्ये ऽतमुमारस्वान तु तव्यपटे । prA11" इति 2 / 3 / 20 सूत्रे ___' अधिकरणम्य रचनाया दोष । / तव मा चमाप्य "यापदान्ममापित्याच न दोस्त6 नित" इति 2330 सूत्रे अघि5रणम्य रचनायी गोप । तौर मा यमाय "वान्वित तम्य सतोऽभिव्यक्ति योगात्" इति 2 / 3 / 31 सूत्रे अधिफरणम्य रचनाया दोष । 23.5 अधिफरणे रा-नि-म-श्री-श्रीप-य-माप्ये "यथा च तक्षोमपया" इति 2 / 340 सूत्र अधि+रणम्य भरचनायो दोप' / 2316 अपिरणे भावमाप्ये "परात तु तते" इति 2 / 3 / 41 सत्रे अधिकरणम्म परचनामा टोप । - तत्रैव निपाईमाप्ये "कृतमयलापमस्तु विहितपतिपिक्षावय यादिम्य'- इति 2 / 3 / 42 मूत्रे अधिकरणम्य रचनाया ठोप ।
Page #392
--------------------------------------------------------------------------
________________ Aga che तोषाः ज 20 ) 0 0 थाणसन्मत-शैक्षेत्र माध्यनिय ( रूका पास) रारा 7 धजरने मात्रमाअ "निर्झयियमात" ति रारा सूरो अधिजराय रवनायां द्रोपः । पर्व 2 पाडमिन माव्यांळां वोसमाहारे ते दरते माख्यनामां अधिकरणस्य अरचनाया अधिकरणस्य रचनायां माध्यमाळे हुं तोषा वळुममाळे 2 कोषः 2 तोप निन्जामाळे 20 होवा रामानुनमाळे श्रीपति मळे 2 कोषो श्रीमाळे क दोष फति व शक्यते तथा पाडमिन शीश्नर-मार-माध्ययो तोषामावः । द्वानो द्रव्यनुं (3) च चुत शिव स उपर पृहीतारा प्रथमाधिसरळ न "वियथत" रारा सूत्रे "तत् तेनोसूनत" (छे: हारार) "मात्म जाश समूत" (है rA2) "शब्दाव" राराष्ट्र सूत्रे "वायुधान्तरिक्ष = मृत" (रृ. राराष्ट्र) "यारइय trAsava"rArA सूत्रे "मन्न द्र" ( रूआरा) "गानन्दो बो" ( तैः राधा?) pratijJAAnitiSkanTemyaH"rArAda सूरे "लव सोम्पमा शासीत" (छा धारा) "प्रेतात्यमितं सर्व" (जी. दादा7) "तत् तेनोडल्सनत" (छीः धारा2 ) द्वितीयाधिकारणे "पतन मातिर्धी चात्यात" राणाट सूत्रे "mAMworA वायु (सैः राश), औषानतं मिता देवता य वायु (गृ: ईकार2) तृतीयाधिशरणे "समर्मवस्तु सतोडनुषत्ते रारा हृति सूगे " वायश्चिझनिता वधा (dA2) "वं नातो मेवसि विश्वतोमुवि (रः छारू) वतुर्याधिळे "तेनोस्तथा घा" रारा हृति सूत्रे "वायोरशि. (ते रा? ) "तत् तेगओण्डफ्युनत" (छी वाराफ)
Page #393
--------------------------------------------------------------------------
________________ विपापाये वयव -सप्तमपावोपरा पगमाधिमरने "मा" रारा ति त्तणे "बाप" (ते राण) "तपोब्रुत" (आ धारा) यियाष ब्रिआनरेम" रारा ति "ब" वी" (है रा) ता मनमवान" ( दारा4) तत तेनोडलगद् (छो वार) "यत ने तबक्य' (I. दाकार) समापिराणे- " त नाव तु तान " राणारू ति ने "बाराष्ट्र यु" ( ) कृषिक्यां ति ( सागर ) | बामापिरो- "विपन [ जडत 31पवते ज रारा तिरूणे "न कयनि कम्पियनति" ( ) navamAjiLe"nArA विज्ञाननी कमेळ परिति जाविरोध चरा ति ने "तमात्रायते बाळ (करार) माधिने- "वरावव्यपाथयडु थाव तल्पलो मारूस्तमामयित्वा" RArA 6 रति हू वीवो बियते ( हार). श्नावद्यायिन- बनास्मातेनियताथ वख्य" रारा ति सुत्र "र्व दत्त बाभनो चुति ( रासार) " ना रूप मद्दानगी बात्मा" (1 8822) "गो नि" (w. राह ) दावघाधिवाळे- "शा " रारा?8 ति सुझे "आत्मवाय ज्योति" (1 कोरा ) पर्यथग् (6 147) मोवधिने- "कान्तिआत्यामतीना" राणा26 ति सुझे "सर्वव्यापी" (दा??) "ws बपुरात्मा" ( शाका2) "कस्माच्छीमाडुतनामति" ( 22) "वन्द्रमामे ते हर्ष पाछनि" के शर) "तस्माछोछात् पुनति" (2 काकीद ) "नाबुच्धुतेरिति वेतराधिकार" राणा?? हति तुवे "सर्वव्यापी" ( दा(?)
Page #394
--------------------------------------------------------------------------
________________ 105 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः । "स्वान्द्रो मानाभ्यां च" 2 / 3 / 22 इति सूत्रे "एषोऽणुरात्मा" ( मु sh1|9 ) "वाला' प्रशतभागस्य" (श्वे 5 / 8) / "अवस्थितिवैशेप्यादिति चेन्नाभ्युपगमाद् हृदि हि" 2 / 3 / 24 इति सूत्रे "हृयन्तज्योति" (वृ. 4 / 317 ) . . . . . . . * तथा च दर्शयति" -213 / 27 इति सूत्रे "आलोमभ्य आनखाग्रेभ्यः" ( छा. 8 / 8 / 1 ) "पृथगुपदेशात्" 2 / 3 / 28 इति सूत्रे "प्रज्ञया' शरीर समारुह्य" (कौ 36 ) "यावदात्ममावित्वाच्च न दोषस्तदर्शनात्" 2 / 3 / 30 इति सूत्रे "स समानः 'सन्नुभौ लोकावनुसञ्चरति" (. वृ.8317) , . . . "नित्योपलब्धेनुपलब्ध्यिप्रसगोऽन्यतरनियमो पान्यथा" 2 / 3 / 32 इति सूत्र "काम. . संकल्प" ( वृ. 1153) चतुर्दशाधिकरण . . . . . , , , . , . , , "विहारोपदेशात" 2 / 3 / 34 इति सूत्रे "स्वे शरीरे यथाकाम परिवति' (वृ: 2 / 1 / 18) "उपादानात्" 2 / 3 / 35 इति सूत्रे "प्राणानां विज्ञानेन विज्ञानमादाय" (: 2 / 1 / 17.) "व्यपदेशाच क्रियाया न चेन्निर्देशविपर्यय." 2 / 3 / 36 इति सूत्रे "विज्ञानं यज तनुते" (तै 2 / 5 / 1) . .. .. . . "समाध्यभावाच" 2 / 3 / 39, इति सूत्र "आत्मा वा अरे द्रष्टव्य." ( वृ. 2 / 4 / 5) पञ्चदशाधिकरणे- . . . . . . "यथा च तक्षोभयथा" 2 / 3 / 40 इति सूत्रे "असङ्गो ह्ययं पुरुषः" (वृ 4315 ) पगाधिरणे "परा. तु तच्छुते" 2 / 3 / 41 इति सूत्रे "एष वेवासाधु कर्म कास्यति" (को. 38) , "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावयादिभ्य" 2 / 3 / 42 इति सूत्रे "ज्योतिष्ठोमेन यजेत" ( तै ब्रा 2 ) "ब्राह्मणो न हन्तव्य" (श्रुति. 1) / सप्तदशाधिकरणे ."अंशी नानाव्यपदशादन्यथा चापि दाशक्तिवादित्वमधीयत एके" 2 / 3 / 43 इति सूत्र "तत्त्वमसि" ( छा. 6817 ) "य आत्मनि तिछन्" ( वृ. माध्य ) "ब्रह्म दाशा ब्रह्म दासा प्रवेमे कितवा." ( श्रुति: 1) .. "मन्त्रवर्णाच". 21344 इति सूत्रे "पादोऽस्य विश्वा भूतानि" ( छा. 3 / 12 / 6 ) .: "अपि च स्मर्यते" 2 / 3 / 45 इति सूत्रे "ममैवाशो जीवलोके जीवभूत. सनातन" (गी.15/7) "स्मरन्ति च" 2।3।47-4ति सूत्रे-"तत्र य परमात्मा हि स नित्यो निर्गुण स्मृत । - न लिप्यते फलश्चापि पनपत्रमिवा मसा" ( महा भा 12 / 343 / 15 )
Page #395
--------------------------------------------------------------------------
________________ द्वितीयाध्याय चतुर्थ पाद -प्रथम प्राणोत्पत्यधिकरणम् 105 अनुमारिहारी देसान्याओतिराधिवत्' राराष8 जूति रजू नान्य मतोडस्ति - दू" ( सागर ) जवानी वणव्य पतादात्रोवनी तिक (4) दळी गय पासपति - अत्र दत्यते-पमाविनवानां पिळानां मजे, "मन्तो विनानमनी रमेळ तर्किपविति जाविरोष" त पश्चातापर्यन्त भूतनीति निविज्यजतिविरोध मीमां त्ति, रामापिरा बार सत्र धरणपथ्यने तेने पान्तर्मेइन्द्र त्रिईयोन पिविविपयरयुतिविरोध पति ति तवाने ना पूर्वस्मिन बतानां सत्याविगतवाविना मवरोष युनिवहितता नित, अज्ञा युतीनो डर पर विरोधाभाई कवयितुं पवित्र श्राध ति = तथापि विनिमावत मते चया प्ततानप्रतिपार्व मवति तवृषि अयस्ता अवनति- जनमते--मान पधमहामृतवृतीना, 3रमान ज वतीनो पारविरोषपरिहार ! मारत-पामतानुपम् निखात-क्षार्बवियावता नीवविध = मृतीनानुं विरोधखवाना रामानुषमत-मारा पध्धत्वनिरूपण भाष्यम-वस्थत्यविरो थीष्ठमते युतिवाक्याना परस्परिपपरिहार ! मीपतिमतेशतीना अन्य विद्धत्वोतना नात रमजाळर्शानिसन 1 . तेमां पोनने क्लेइ नात्र विशेष मतने प्रवक्तो अने दांते फ्लेव वाते 4 त्ति सहमपातामाननी त्ति द्वितीयापाये कृतीय पविपक्ष ! - wthe द्वितीयाध्याये वतुथपाउं ! | - - उपर काळोवाधिराणु -- सत्र "तना प्राणा" रामर (270) ति सुत्र "बापा" कृति पढातुं तेथी पति पापानुसारत अ "बाळवषरूपिणे नाना तत्र शरमार-निस्वार्थमा, रिमनुं बषिआरणे वारि लुवाळि, अमानुर्ति-श्रीब्द-पतिमापु ghIfo त्राणि, द्वितीय प्रतीमजूत्रो पक्करणात् ! तव चरममाळे पास सूत्राणि पृहीतरि, पत्रमापि बहळाव ! na ja hunnage--
Page #396
--------------------------------------------------------------------------
Page #397
--------------------------------------------------------------------------
________________ दितीयाध्याय चतुर्थपाद -वितीय सप्तगत्यधिकरणम् 107 01 Edlyastu स्थितेऽतो नवम्" 2 / 5 / 6 (275 ) अत्र ( 1 ) "सप्त गतविशेषित पाच" 2 / 4 / 5 (274) इति सूत्रे "सप्त" इति प्रय मान्तपान अस्य अधिकरणाम नियमानुगतमेव । चतुर्भमामान्यनियमात् । चकारात् अध्याइतम्य प्रयमा-तपस्यापि तथा पापितम् । पपिरोपनियमात् । गाउममाप्ये अनेन अधिकरणम्य रचनायो दोप । 'पारस्य हेतुसमुचायकत्वेन म पाप्क्त्व्मा। तत्र श्रीपति माप्ये परसूत्रस्य एततोगत हसते । तन्न युक्तं । तु शब्देन हेतो पृथक्त्वविधानात् । प्तुर्य्विपिनिय्मान्। (2) 'हस्तायतु म्यितेऽतो नवम्" 2146 (-75) इत्यत्र हस्तादय" इति प्रयमा तपात् मम्य अपिरणार मकव सभ्यते, चतुर्धसामान्यनियमात, तथापि सकोचार्य अथवा अनिवार्यकम्य तु सरस्य योगात् तन संगच्छते, नमविरोपनियमात् । अत मछम भाप्ये भत्र अधिकरणार मात दाप । श्रीपतिमाप्ये एततद्धयम् एकीय एकमेव अधिकरण तम् । तेन तम्य सूत्रसूर्यफफरपजन्य दोप, अफिसमतेरमापात्, चतुर्षविरोपनियमाघ । न तु अधिरणरचनाऽरचनाजन्योपापरि । तीय प्राणाणुत्वाधिकरण । अत्र "यश्च' 01817 (276) इति सूत्रस्य अणु-पदात् ततध अस्य प्रतिपायानुसारेण अभ्य 'प्राणाणुत्वाधिकरणम्" नाम । तत्र शहर-भास्कर-नभ्या-मन-श्रीक54-वलममाप्येषु पतेन एफेन स्वेण पत्तदधिकरण रचितम् । रामानुज-श्रीपतिमाप्यमो तु सूत्रद्वयं गृहीत । भत्र 'मण" इति प्रथमा-तपदम्य सत्पात् अत्र अधिकरणार म संगत । चकार योगात् नाम्य तत्र पायक किञ्चित, यत अत्र विवयमेव सूच्यते । चतुर्थविशेषनियमात, योद-शविरोपनियमाघ । परस्त्रे अधिकसम्मत्या अधिकरणामात् अत्रैव अधिकरणसमावि । चतुर्थ प्राणयेष्ठमाधिकरणम् अत्र "श्रेष्ठश्च" 2 / 4 / 8 (277) इति सूत्रस्य श्रेप-यात् ततम तात्पर्मानुरोपात् अम्य 'माणनेप्ट्याधिकरण" नाम । तत्र शार-मास्कर-माप्मयो एतेन एकन सूत्रे एतद धिकरण रचितम् । रामानुज-ओपति-माप्पयो तदीयतृतीयाधिकरणस्य एतद्धि अन्तिम सूत्रम् । तत्र न मनेन अधिकरणम् Ara0पम् । शारर-भास्कर भावयवत् निम्मा मध्व-श्रीक-पलम भपये तु मधिकरणम् Ara0पम् । तथापि निम्ममाप्ये 5तदि तदीयतुमाधिकरणस्य पत्सु स्त्रेषु प्रथम सत्रम् । माध्वभाप्ये सदीयापिकरणस्य सूत्रयमध्ये प्रथम सूत्रम् । श्रीकण्ठमाप्ये तदीयचतुर्माधिकरणस्य पचमु सूत्रेषु प्रथम सूत्रम् । वल्लभमाप्ये तदीपचतुर्माधिकरणस्म सूत्रनयम-ये प्रथम सूत्र मवति । शकर मास्कर-निम्बार्क-श्रीक-बलम-माप्येषु एतच तुर्भा विकरणम् ।
Page #398
--------------------------------------------------------------------------
________________ 108 व्याससम्मत ब्रह्मसूत्रमाप्यनिर्णयः ( इयः पादः) तत्र "श्रेष्ठः" इति प्रथमान्तपदस्य सत्त्वात् अस्य अधिकरणामकत्वं युज्यते एव / चकारस्य विधेयमेदवोधकत्वात् नात्र अधिकरणारम्भे पाधा कापि वर्तते / चतुर्थसामान्यनियमात त्रयोदशविशेषनियमाच्च / अत्र रामानुज-श्रीपति-भाप्यद्वयमध्ये अधिकरणस्य अनारमात् तयोरेव दोषः / 5रसूत्रे चतुर्पु भाष्येषु अधिकरणामात अत्रैव अधिकरणसमाप्तिः / 4.1 परसूत्रे चतुग् भाव्या क्रियाधिकरणमा सुत्रस्य वायुक्रिये" पद ___ अत्र "न वायुक्रिये पृथगुपदेशात्" 2 / 4 / 9 (278) इति सूत्रस्थ "वायुक्रिये" पदात् अस्य "वायुक्रियाधिकरण" नाम / तत्र शाकर-भास्कर-रामानुज-श्रीपति-माप्येषु अत्र अधिकरणं रचित्तम् / शकर भास्कर मतद्वये तु एतत् पञ्चमम् अधिकरणम् / रामानुज-श्रीपतिमते च चतुर्थम् अधिकरणम् / शंकर-भास्कर-रामानुजमाप्येषु अत्र चत्वारि सूत्राणि गृहीतानि / श्रीपतिमाप्ये तु पञ्च सूत्राणि गृहीतानि / निम्बाकभाष्ये तदीयचतुर्थाधिकरणस्य पसु सूत्रेषु एतत् द्वितीय सूत्रम्, माध्वभाष्ये तदीपषष्ठाधिकरणस्य सूत्रद्वयमध्ये एतद् हि द्वितीयं सूत्रम् / श्रीकण्ठभाष्ये तदीयचतुर्थाधिकरणस्य पञ्चसु सूत्रेषु द्वितीयं सूत्रम् / श्रीपति-भाये तदीयचतुर्थाधिकरणस्य पञ्चसु सूत्रोषु एतत् प्रथमं सूत्रम् / वल्लभभाप्ये तदीयचतुर्थाधिकरणस्य सूत्रद्वयमव्ये द्वितीय सूत्रम् इति विशेषः / तेन निम्बार्क-मध्व-श्रीकण्ठ-वल्लभ-भाष्येषु अधिकरणस्य अनारम्भात् तेषामेव दोषस्पर्श / तानि च सूत्रचतुष्टयम् 1 / "न वायुक्रिये पृथगुपदेशात" 2 / 4 / 9 / 3 / अकरणत्वाच न दोषस्तथाहि दर्शयति (278) 2 / 4 / 11 (280) 2 / चक्षुरादिवत् तु तत्सहशिष्ठ्यादिभ्यः / 4 / पञ्चतिमनोवद् व्यपदिश्यते 2 / 4 / 10 (279) / 2 / 4 / 12 (281 ) अत्र (1) "न वायुक्रिये पृथगुपदेशात्" 2 / 4 / 9 (278) इत्यत्र "वायुक्रिये" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्व नियमानुगतम् एव / चतुर्थसामान्यनियमात् / नि-म-श्रीव-भाप्येषु अधिकरणस्य अरचनाया दोषः / (2) "चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्य." 2 / 4 / 10 (279) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिक्र्न्नार्म्म्क्त्व्म्। चक्षुरादिवत् इत्यत: प्रथमान्तपदस्य अध्याहारेऽपि शानिरासक-तु-शब्दयोगात् न तसिद्धिः / चतुर्थसामान्यनियमात् / अयोदशविशेषनियमाच्च / मध्व बल्लभभाष्यद्वयमध्ये अधिकरणारम्भात् तयोरेव दोषः / (3) "अकरणत्वाच न दोषस्तथाहि दर्शयति" 2 / 4 / 11 (280) इत्यत्र "दोषः इति प्रथमा-तपसत्त्वेऽपि हेतुसमुच्चायकचकारस्या सत्त्वात् नास्थ अधिकरणारभकत्वं युक्तम् / तच्च सर्वसम्मतमेव / चतुर्थसामान्यनियमात् पाठविशेष नियमाच / ( 4 ) "पञ्चेवृत्तिर्मनोवद् व्यपदिश्यते" 2 / 4 / 12 (281) इत्यत्र "पञ्चवृत्ति" इति
Page #399
--------------------------------------------------------------------------
________________ द्वितीयाध्याये चतुर्थपाद - पष्ट श्रेष्ठाणुत्वाधिकरणम् 103 प्रथमान्तपश्चन् जम्य अधिकरणारग्भकन्ये युक्तम, तथापि पूर्वापरसूत्रे चकारात् साकक्षित्व इसके नास्य तथात्वं संगतम् । चतुर्धमामान्यनियमात सप्तदशवितेपनियमाच्च । परसूत्रे पद्ममाप्येनु अधिकरणारग्मात् अच अधिकरणसमाप्ति सगच्छते । माध्यमाचे अत्र अधिपरणन्य आरम्मान् तम्य हो । पष्ठ श्रेष्टाणुत्वाधिकरणम् । अत्र "अणुध" 2।4।13 (282 ) इति सूत्रम्य " अणु" रात तथा तात्पर्य्यनुरोधात् नस्य "श्रेष्णु चाधिफर" नाम । तत्र शंकर-मारकर रामानु-मध्य-श्रीयण्ठ भाष्येषु अधिकरणम् भारव्यम् । तंत्र नेपर-माग्परामानु-मध्य-माप्येषु तेन छन सुत्रेण एतत्रधिकरणं रचितम् । श्रोपष्टमाप्ये तु तगरम्य सूयेण तधिकरणम् । ततश्च रामानुजमाप्ये सनीयपञ्चमा धिकरणस्य, माध्यमाम्ये तदीयनवमाधिकरणम्य सथा थी+स्टमाप्ये तदीयपथमाधिकरणस्य तन् मूत्रम इनि पोद्धयम् । श्रीष्टमान्ये तु तदीयनामाधिकरणस्य सूत्रद्वयमध्ये एतदेय प्रथमं सूत्रम । निभाये तनीयचतुर्थाधिकरणम्य परमु सूत्रेषु एतद्धि अन्तिमं सूत्रम् । श्रीपतिमाप्येतदीयचतुथाधिकरणस्य पयमु सूत्रेषु तदेव पचमं सूत्रम् । तथैव बल्लभ भाज्ये ततीयपथमाचिचरणम्य चतुर्षु सुत्रेषु पत-पि चतुर्थ सूत्रम् । तेन निम्बार्क- श्रीपति ममाप्येषु तेन अभिकरणस्य अनारम्मात् ठोप एय फल्पनीय । t 4:1 अत्र 'अणु" इनि भयमान्नुपम्य मनात् मधिकरणारम्भ समुचित । चतुर्थसामान्यनियमात् । चकारयोगस्तु नाथ तन्य व्याघात, विधेयमेदस्य सूचनात् । श्रयोदरा विरोनियमन ! परदो अपिता पितळ बार मत्. अत्रेत अधिकरणम्य सातिष संते । सप्तम ज्योतिराद्यधिकरणम् अत्र "ज्योतिराद्यधिष्ठानं तु सामननात् 24 14 (283) इति सूत्रस्य ज्योतिरादिपदात् अस्य 'ज्योतिराद्यधिकरण" नाम । तत्र शक्रन्माम्पर-मच-माप्येवु सूत्रत्रय गृहीतम् । रामानुम श्रीपति भाष्यद्वयमन्ये सूत्रद्वयम् भयमद्वितीयसूत्रयो एधीकरणात् । निम्बार्कमाप्ये पच सूत्राणि, यलममाज्ये एकमेव सूत्रम । श्रीकण्टमाप्ये तु एतेन अधिकरण न रचितम् । तत्र सदीयपचमाधिकरणम्य सूत्रद्वयमध्ये पतद्धि, अतिम सूत्र भवति । एव च एक श्रीप्ट भाविहाय सर्वेषु मान्येषु अत्र अधिकरण रचितम् । तानि च सूत्रत्रयम्1 / ज्योतिराद्यधिष्ठानं तु तदामननात् " / 2 / "प्राणवता शात् " 224|15 (284) 2 / 2 / 14 (283) | 3 | 'तम्म च नित्यत्वात् " 2।4।16 (285) ( 1 ) अत्र 'ज्योतिराधषिष्टाने तु सामननात् " 2।4।14 (283) इत्यत्र 'ज्योतिवाघपिष्ठानम्" इति प्रथमान्तपरस्य मत्त्वात् अस्य अधिकरणारम्भकस्व युक्तमेव । चतुर्थसामान्य
Page #400
--------------------------------------------------------------------------
________________ 110 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः, नियमात् । तुशब्देन न तस्य व्याघात, निषेधार्थकत्वात् तस्य । अष्ठादशविशेषनियमात् । रा- श्री श्रीप-भायेषु परसूत्रमपि अनेन सह पठितं दृश्यते । तज्जनित-दोषगुणविचार प्रागेव कृत, अत्र नात्र पुनर्विचार्यते । परन्तु तन्न युक्तम् । चतुर्थविशेषनियमात् । श्रीकण्ठमाप्ये अधिकरणस्य अनारम्भात् तस्यैव दोष इति कल्प्यते । ( 2 ) " प्राणवता शब्दात् " 14/15 (284) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्मकत्वम् । चतुर्यसामान्यनियमात् । वल्लभभाप्ये तु अधिकरणस्य रचनाया तस्यैव दोष । रा-श्री-श्रीप-भाव्येषु एतत्सूत्रस्य पूर्वसूत्राङ्गत्व दृश्यते तन्न सम्यक् । परसूत्रीय-च-कारस्य अध्याहर्तव्यत्वात् हेतो पार्थक्यविधानात् च । चतुर्थविशेषनियमात् । ( 3 ) " तस्य च नित्यत्वात् 2 / 4 / 16 (285) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामाम्यनियमात् । चकारस्य न वाधकत्वम्, षष्ठविशेषनियमात् । श्रीकण्ठमाप्ये अधिकरणस्य रचनाया दोष । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्ति. सगता । एवं च अत्र श्रीकण्ठमाप्यस्य दोषद्वयम्, वल्लभभाष्यस्य तु एक एव । अष्टमम् इन्द्रियाधिकरणम् अत्र 'त इन्द्रियाणि तदूव्यपदेशादन्यत्र श्रेष्ठात् " 417 (286) इति सूत्रस्य "इन्द्रि याणि " - पदान् अम्य "इन्द्रियाविकरण" नाम । तत्र शाकर-भास्कर-मध्व-वल्लभ-भाष्येषु त्रीणि सूत्राणि गृहीतानि । रामानुज- श्रीकण्ठ श्रीपति माप्येषु सूत्रद्वयं गृहीतम्, द्वितीयतृतीयपुत्रद्रयन्य एकीकरणात् । निम्बार्कमाप्ये अत्र अधिकरणं न आरव्यम् । तन्मते तदीयपञ्चमाधिकरणन्य पन्नु सूत्रेषु एतद्धि चतुर्थ सूत्रम् । रामानुज श्रीकण्ट-माप्ययो सप्तमाधिकरणम्य मन्त्रद्रयनन्ये एतच प्रथम सूत्रम् । माध्यमाध्ये एकादशाधिकरणस्य सूत्रत्रयमध्ये एतद्धि प्रथम पृतम् । श्रीपतिमाप्य तदीयपष्ठाधिकरणस्य सूत्रद्वयमध्ये एतच प्रथम सूत्रम् । बममा अनुमाधिकरणग्य सूत्रत्रयमध्ये एतच प्रथम सूत्रम् । तानि च त्रीणि Shang 'त इन्द्रियाणि तदन्यपदेशादन्यत्र । 2 | "भेन्थ ने " 21012/ (5/10)
Page #401
--------------------------------------------------------------------------
________________ द्वितीयाध्याये चतुर्धपाद -नयम समामूर्तिकऌप्त्यधिकरणम् 111 (3) "वक्षन्याय 24 / 19 (88) या प्रथमान्तपनामापात् नास्य अधिकरणारमन्यम् । चतुर्भमामान्यनियमात् । च फारोऽपि न साप , 54पिपनियमात । रा नि-श्री धीप-मतेपु प्रतितम् पृपसतम्य तया पटितम् । सत्य युक्तम् । तन हेतु उत्त एव । चतुविनियमात् । परमो अधिक सामन्या अधिकरणम्य पारमात् अत्रैव अधिकरण समाप्ति संगिता एप्। ___नम सामूर्तिपरत्यधिकरणम् अत्र "सामानन्द सिन्तु निवृतर्गत उपटे-11 111 0 (80) इति सूत्रस्य "संजा मसिंपल ति" इति पदान अग्य "मनामपित्यधिकरण" नाम । अत्र मध्व बलम मिन्ने! मा येथे मर्यत्र सत्रप्रयम गृहीतर-भास्कर-माप्ययो नवमाथिभरणय तत् प्रथम सूत्रम् । रानानुनमाप्ये तदीपाएमाधिकरणस्प प्रधर्म माम्, निपार्कमाये तदायपाधिकरणस्य प्रथम सत्रम् । माघमाये तदीयहाद धिपरणम्य प्रथम सत्रम् । श्रीकप्टमाप्ये तदीयाटमाधिकरणस्य प्रथम मत्रम् । श्रीपतिमाप्ये तदीयमतमाधिपणन्य प्रथम सूनम । ममाप्ये तदीयनबमाधिकरणय प्रथम सत्रम् इति विशेष । तानि च त्रीणि सूत्राणि11 संभाभूतिपदमिनु वितति3 / "नेप्यात् तु तद्यादतवान" ___ .पान' 14120 (280) 222 (91) 2 / "मामादि भान यथाशब्दमितस्योध' | 1 (200) अम (1) "मनामछिल्लतिस्तु विनत उपदेशात्" 2 / 3 / 20 (280) इति सूत्रस्य 'मानिस्लप्ति" इमि प्रथमान्तात् अत्र अधिकरणाम सात एव । चतुर्थसामान्यनियमान् । तुन्नोऽपि न पापा, पूर्वपतत्वात । मशविरोपनियमात् । सर्वश्च तथैव कृतम् । (2) "मामा- भार्म ययामितस्योध" 014121 (200) इत्यत्र "मासादि भीम" इति प्रथमान्तपद्धयमत्त्यात् यद्यपि अधिकरणाम सद् पव, चतुर्थमामान्यनियमाद, तथापि सकारयोगात तस्य न तथात्वम् । पटविशेनियमात । मन्व-पम-माप्यद्वयमध्ये मनेन पृधविकरणम्य रचनायो तयोरेप दोष । (3 ) "प्यात तु पारस्तमा" 2 / 3 / 22 (100) इत्यत्र "तद्वाद" इति मयमा-तप |t अत्र अधिकरणाराम यपपि संगच्छते, चतुर्थसामान्यनियमात, तथापि तु सब्देन तस्प व्याघात सात इति योदयम् । नमविशेनियमात् । अत्र ताद इति पदस्य हिरुफत्पात् अत्रैय अध्यापसमाप्ति , सुत पावसमारिपि इति । अहमपादोपसहार । इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया
Page #402
--------------------------------------------------------------------------
________________ 112 ( ? ) ऋति नीदरशास्त्र नियमा अत्र संज्रति ( 2 )ति हैं तोआस्य माध्यस्थ थ संवृत्ताः ( 2 ) जाश्च श्रुतय ऐश्र्व सूत्रै ङपनीन्यत्रेन वृद्दीताः ( 4 ) कंपनीन्धश्रुतिवन जीदशी श्व पासंस्कृतिः समुनिता ति । ते श्व नवार. विषया अवस्तार् मेळ वच्चे । तंत्र प्रथमस्तावत् ( 2 ) ति जीदशास्त्र नियमा अत्र सहितै! / व्याससम्मत-न्नामूत्रमानिया ( च: पार्ले ) अत्र न द्गोऽवे नूतनः नियम सहितः। बत. न तंतु बत्र आझोननीयन् ( 2 ) ति = ढोला य मान्य यं संवृत्ताः । तंत्र राष्ट्रा? अधिरने माध्वमाग्ये "तत् प्रश्रुत" कृति रा|2 सूत्र अधिरळस्य (वनाया ढोषः । तंत्रय मध्यमाव्युं : "तपूर्वान् वा" ति राकाष्ट सूत्रे धिराम्य रत्ननाया तोषः । राआर अधिरने वट्टममाग्ये "सस तेविशेषिताय" कृति 2/4/qha सूत्र अधि करणस्य अरचनाया दोषः । तंत्रत्रे वल्कममाग्ये "दस्तावयस्तु स्थितेडतो नैव" कृति राजा6 सूत्रे धिरळस्य रत्ननायां द्दोष ! राजा सर्वनाया होय. / अधिष्ठरने रा-श्रीष-माध्वये "श्रेष्ठश्र" दृति राश8 सूत्रो अधिरबच टोप ! राजा सूत्रे अधिरळस्य अरखनाया वोषः । तंत्रत्र म-व-माध्यये "vallurAtiOM तत्सशिविम्य ति राकार सूत्र अधिगम्य रत्ननाया द्रोषः । तंत्रय माध्वमाव्युं "पद्मवृत्तिर्मनोवव्यपद्रिश्यते" कृति रा|2 सूत्र अधिरस रखनाया ढोष ! अधिरळे. म-नि-श्री-व-माध्येवु "न वायुन्द्रिये प्रथमुद्देशात्" ति राजा : राष्टाद् अधिरणे निश्रीषच-माध्येयु "बुध्ध" तिरा622 सूत्रे बधिरळस्त्र सर्वनाया ढोल राष्ट्राधिकरो. श्री माध्ये. "न्योतिर्विष्ठान OM सामनना" कृति राष्रार्4 सूत्रे रुधिरन्स अपनाया द्रोप । तंत्रन वट्टममाव्युं. "बाळवता शानुं कृति राग अधिकरणस्य रचनाया
Page #403
--------------------------------------------------------------------------
________________ 3 - 0 0 __-दितीयाध्याय चतुर्यपाद:-अमपादोपसंहार 113 तव श्रीकण्ठमाय "तस्य च निपात्" इति 2 / 4 / 16 सम्र अधिकरणस्य रच नायां ठोष । 2 / 4 / 8 अधिकरणे निमार्कमाप्य "त इन्द्रियाणि तद्यपदेशदन्यत्र श्रेष्ठात्" इति 2 / 117 सूत्रे मधिकरणस्य अरचनार्या टोप । 2 / 49 अधिकरणे मध्व-बल्लम-माप्ययो "मासादि भीमं ययाशयमितरयोम" इति 114111 सूत्रे अधिकरमस्य रचनायो दोप । "एवं च पादे अस्मिन् मायाणा दोपसमाहारे कुते श्यते-- माख्यनाम बधिरपस्य मनायो बषिरप (वनायी मापमाप्ये 1 दोष पसममाप्ये । / 3 दोपा रामानुजमाप्ये 1 दोप " श्रीपतिमाष्य 2 दोषी . " निम्बार्कमाप्ये 3 दोपा श्रीब्दमाळे 2 दोपी 1 दोप इति वक्त सक्यते । तथा च पादे मस्मिन् शङ्कर-भास्कर-माप्ययो दोपामाव हस्पते । इदानी नम्यम् (3) काय भुवय कम सौ उपजीव्यत्वेन गृहीता । मयमाधिकरणे- / / 'तया प्राणा" 2 / 4 / 1 इति सूत्रे ऽतस्माआयते प्राणो मन" (मु 13) -- -- -- " मो पाव तेड मसदासीत्" (1) - "तत् माक भूतेम" 2443 इति सूत्रे "एतस्माजायते प्राणो मन" (मु 21 / 3 ) तपूर्वकत्वाद् वाच" 2 / 4 ॥ इति सूत्रे "तत् तेजोऽवजत" (छा 6 / 2 / 3) "अनमय हि सोम्य मन आपोमय माणस्तै चमयी वाक्" (छा 6 / 515) - द्वितीयाविकरणे-- - "सप्र गतविशषितत्वाध" 2 / 45 इति सूत्रे "सप्त पाणां प्रभवन्ति तस्मात्" (मु 2 / 1 / 8) - "सप्त वे शीर्षण्या प्राणा" (1)- - "सावयस्तु स्मितेऽतो नवम्" 116 इति सूत्रे "हस्ती व ग्रह" (वृ । / 8), ' पाणमन्तझामन्त सर्वे प्राणा भनुत्कामन्ति" ( ), "स योप चाप "पुरुप" ( 11), "दशमे पुरुष पाणा आत्मेकादेशस्ते यदा अस्मात् शरीरात __मयाद सतनामन्ति अभ रोश्यन्ति" (T 3 / 9 / 4) / / 1 -~
Page #404
--------------------------------------------------------------------------
________________ 114 तृतीयाधिशे व्याससन्मत्त-त्रात्रमाध्यनिळयः ( च: : "बळवट्" 2 / 4 / 7 इति सूत्रे "वाळा. सर्वनन्ता." (?) नतु धिरशे "श्रेष्ठध्ध" 22458 कृति सूत्रे तस्मानायते काळ." ( मु रा|2 ) "आनीववात" ( + 8आआ?7 ) पञ्चमाधिकरणे '' "न वायु छे. पृथनुपदेशात्" रागर कृति सूत्रो "च: काळः स वायु" (), धृतस्माझायते. काळो मन" सर्जेन्द्रियाळि प" (मु. कार ) "सवायुना ज्योतिषा" ( छा. 3 / 18 / 4 ) "मात्वार्थे न तोस्ताफि वायति" रा?? ति सूत्रे "तान विरेष्ठः काळ डवश्व मा मोहम् भाषद्यथ बनेव तत् पश्चा आत्मानं कविमन्य ताळव् अवदम्य विधारयामि " (प्रश्न. रार) षष्ठाधिकारणे "अनुच" रा?रू आंत सूत्रे "सम मि. त्रिमि हो." ( = शार6) ससमाधिष्ठरणे "झ्योतिरावषिष्ठानं तु तवामनना" राश?? कृति सूत्रे "बाहित्यश्चक्षु मृत्वा" (वेः राष्ट) "चक्षुष हैं पाणि पति" ( रृ. 3|राख) बाळवता गन्द्रात्" राशओख रूति सूत्रे स चाक्षुषः पुरुषो वर्शनाय चक्षु"(छाः 8|ओराओ) भ्रष्टाधिरणे "त रून्द्रियाळि तव्यपरेशनन्यत्र श्रेष्ठात्" राश7 ति सूत्रे "तमाऽआयते काळो मन" (मु: र॥3), "त तथैव सर्वे रूपम् अमवन" (ग्ः ॥र) "मेनुश्रुते." र॥28 ति सूत्रे "अथ हेममालयं प्राळमृत्यु" (इः ॥र) नवमाधिरणे "सांकृत्तियद्घतिस्तु निव्रुत्तुत्यंत पदेशात्" राशर0 रूति सूत्रे "बनेन नीचेन बात्मना अनुप्रविण्य नामवे चारवाळि" (छा द्दारार), "आजागो हैं वै नाम नाम,पोनिवएण्हिता" (छा 8!?!?) "तासा निवृत निवृतम् पा वाळ" (H द्वारा) "माआत्रिमा थयओण्गन्दमितरयोध्ध" राष्टरोआंत sRo "बनम् गितं श्रेष्ठ विष्ठो धातुस्तन पुरीधं मति, चो मध्यम सन्मानं विईयने तस्य चोळाइ तन्मन (छा दाआ)|
Page #405
--------------------------------------------------------------------------
________________ द्वितीयाध्याय क्षम रोपतम् द्दानी दृष्य पताद गोवनीतिन~~~ ( 4 ) कीदृशी अस्य पादसगति अश्रापम्य अभ्य वृत्तीय वतुर्यनी mUtaEtiSThonpAAviye श्रुतीनों पक्षविरोध रिहाराय-त्ति प्रागेष त्तम । तेम पूर्वये मूतमोअतिविरो विष्य अस्मिन पटे मति सैन्द्रियानिविय 6*विरोध निवान ह्येय अंते । व 6 माप्यां मळ्ये अमे न विरोधप मतमंत्र मकान । संपि तेवां पप्रतिपानि अपस्तात प्रवर्त्यने-- रमता रचितनां विरोधरहा मा मते--प्रायळ संधव रामानुमितेन्द्रियावे आर्यनिष्पमनुं - निश्रा मतनीवत देखजुतीनाम एविओवोनन मन (रुत्तिईविरोध श्री मते प्रतिष्ठात्त्पत्तिश्रुतिविरोधतिहार श्रीमत------नोवम्य कक्षार्यन्वर्झव पतनस्वात 115 अनन्यत्वस्थामाविआमित्व-1 सपन्नानां पानन क्षम्य तष्ठिररीतत्व प्रतिपातननुं 1 कृति । atra covirata men प्रदत्यंत सतु मख्वमंत ता मीरमते व । तत्राणि मध्वमते बापातत मैनावि पतन संयम कृति तैर्वीयमाख्यावित तीयते। एरमाव्यस पति पित्तनाय । तंत्र विषयप्रसंनिष्ठ वाहुल्येन सजिविद्----कृतिसूत्र माधान अवाम्यते|e 1 योग्यम बएण्ग मतमत्र, स तु पाळीया मंतिमाति । मर्ताव जे अंम्पमाने, सभ्य बन्यमान यश्चित् नपूवएण्त्यसाधन नटुरे, समवायरक्षणार्थे मतन्मात प्रवर्धन या प्रयोगने मवेत। बत मार्गो व्याममतनिट्ट दत्यविवारे मापीनां कापीनमूत्वम् तनुनर्वे स्माळीयम कृति विक् । कृति अष्टमपासमाओषनम् । द्वितीयाआयसमाजोननम् । w हवे 6 पतव चापम् नतुलॢ पावेषु रत् प्रतिपावित ते थप यमाबापे माद्घोषित ते पप्पातोषने ते निमित्रक्रुतिवाकयोत्यर्लेशमीमांसा व तबन्यन्य प्रयोगमिति अतिस्पष्टता प्रतिमाति । नात्र स्त्रारम्प स्पष्क्रीयमंत्तवनस्पृहा आषिवषि प्रश्यते। व्रुतीनाम् मकान्तत्व आ व्यक्त्तिविरोपोवितर्नतानां प्रामाणित्वे प्रन्याय य मन्त्र वा। अंत प्रयमाध्याये श्रुतीनां समये साषिते, तंत्र सम्मावितविरोषपरिहारार्थे अर्थ ट्विय बबाय । स्वमतवर्गनान्तरे परमतत्वननुं विना खमतान्मे. मैं समर्थात । चा तरमेआनुमाप आ' वस्तुनिखये सम्यक् दीश,. तमिक्षानो तत्त्वयाय, थया रगत ज्ञानधिने रगतर कर्युं सीसवाढियातुने वैवि "तक्ष्म विज्ञापनीय, सीसवंग विपु
Page #406
--------------------------------------------------------------------------
________________ व्याससम्मत ब्रह्मसूत्र भाप्यनिर्णयः ( इयः पादः) रजतम्रमवारणाय, तथा स्वपक्षस्थापनानन्तर परपक्षनिरसनमपि प्रयोजन स्वपक्षदाय, सम्माविताऽप्रत्याशितम्रान्तिनिवारणाय च । अतः अस्मिन् द्वितीये अध्याये परपक्षखण्डनद्वारा अविरोधप्रदर्शनं अतीव युक्तियुक्तम् आजानिकाक्षानुरू5 च । तेन अन्य प्रथमे पादे स्व्म्तोपरि पवृताक्षेपस्य जुविनैव निरसन छत, द्वितीये पाटे "विपश्य विषमैषध तिवत् युक्तिवादिना परेषा मते युक्तिविरोधस्यैव प्रदर्शनं कृतं, तृतीये चतुर्थे च पादद्वये परोझावितश्रुतिविरोधस्थापि निराकरणं कृतम् । स्वमतसमर्थनासमर्थस्य परमतेनापि परमतपराभवप्रचेष्टानिरसनवत् । अत युक्तमेतत् विरोधपरिहारप्रदर्शनम् एतद् द्वितीयाध्यायस्य । एवं च यदि एतदध्यायान्तर्गतपादचतुष्टयस्य समालोचनफलम् अत्र समाहियते तदा तद् इत्थमेव भवति । प्रथमपादे । द्वितीयादे तृतीयपादे चतुर्थपादे । अधिकरण- अधिकरण- अधिकरण- अधिकरणरच- अरच- रच- अरच- रच- अरच- रच- अरचनाया-नाया नाया नायों नायां नाया~ नाया नाया दोष को दोष दोष. दोष दोषः दोष शकर भास्कर रामानुजः निख्या भाष्यकारा 0 0 0 0 x x o m2 0 0 xnxx 0 0 22. TM hai 0 0 Mar marror madhva श्रीकण्ठ. 0 0 MP4 श्रीपतिः - बल्लम समष्टि । 20 10 / 8 / 33 / 9 | 10 | 12 | 109 एवं च रामानुनमाळे 16 दोषाः तत्र रचनाया 11 अरचनाया 5 निम्बाक , 20,, ,, / 10 , 10, मध्व , 32 , 18 , 14 " श्रीक04 , 15 ,, ,, 9 , 6 , श्रीपति , 7 , 2 , 5 " * बल्लभ , 19 , , 10 , 9 , एतेन केवलं शंकरभास्करमाप्ययो. दोपाभाव ।
Page #407
--------------------------------------------------------------------------
________________ द्वितीया याय ममालोचनम् ततध ये च अतिरिक्तनियमा अत्र द्वितीया माये सरिता ते पञ्चसायफा यथा चतुर्द-नियम-"चन"-"इति चेन स्मृति 8 सत्येऽपि यत्र सामागे पञ्चम्यत प्रयमात-पर-द्वय-मत्त्व तम अधिपरमाम युक्त ' / यथा "भोगपते अबिभागधेत म्यायो कवत्" इति 2 / 1 / 13 मने अधिकरणाम । 1. नियम -- "यत्र पूर्वमरे 'यायातम" "तदुम' 4जतायफ प्रभगममाप्तिसपक पटे, तत्र निरपनन्यवोधपचे मति अधिकरणाम फरणीय । ' यभाऽविकरणवा नेति चेत् तदु " 2131 इति मूत्र, तत "न प्रयोजनमत्यात 2 / 130 इति सप्रे अधिकरणस्य आरम्भ । पा नियम --"यत्र हेतुत्रय पाराम्पिन ममाहियने सर अधिकरणममाति 401 चितम, तन मन्त यत् सूत्रं तेन अधिफरणारग्भ मंग " / यथा "पपते चाप्युपलभ्यते च 13 इति मने "तत मयंघ पिपरोध' 21137 इति सूत्रे अघि 5रणम्प भाम्म । सशनियम --"या पूर्वापरमभयोमये पारयोगो मयत तत्र मध्यपतितसूत्रम्म मयमा-तप-म्य मामाक्षत्वम् अनुमाप अगसूत्रप 5पनीयम्" यथा-वधाच न स्वमादिक्त" 12 / 29 इति सूत्र, तत "न मावोऽनुपरे" 2230 इति सूत्रे, तत "क्षमिकत्वाच" raa2|31 इति सूत्रे न अधिकरणम्य Aramma । ___ aLr -niyama - पूर्यपक्ष मयमा-तपन सह निधार्थम-तु शलम नाधि फरपारम्भ यम" / यथा-"त- गुणसारत्यान् तु तव्यपदेश मानवत' 33120 इति सूत्रे न अधिकरणार म । विनस्तु मयास्थान द्रष्टश्य । पते पर निपमा द्वितीयाध्याये संकलिता । ना द्रव्यम-पु सूत्रेषु पम्प माप्यम्य फियत्मन्य+ टोप इतीतरेपा चानुपलब्धे" 11 सूत्रे यमान्य अधिकरणरचनाया ठोप । पतेन योग प्रत्युक" 13 सूत्रे मध्नस्य अधिकरणस्य अरचनाया धोप 'अमिमानियपदे तु विदोपानुगतिम्माम्" 115 सूत्रे मध्वम्म अधिकरणरचनाया टोप 1 "अममिति चेन्न प्रतिपयमानत्वात्" |117 सूत्रे मध्यपध्मयो अधिरणरचनापाटीप 2 "अपीती तावत् प्रसंगासमञ्जसम्" 2 / 118 स्प्रे श्रीकण्ठम्य अधिकरणस्ननाया दोष 1 'तेन पिरिमहा अपि प्यास्याता"2।1।12 सूत्रे मध्यस्य अधिकरणम्य अरचनाया टोप 1 "मम मपठे चामिति चेन्न पार्मान्तरण पास्योपात्" 2 / 1 / 17 सूत्रे षडममाप्ये अधिकरणम्य रचनाया ठोप "इतरम्पपदेशाद् हितारणान्विईपसति" 211121 सप्रे श्रीप्टमाप्ये अधिकरणस्य अरचनायो दोप
Page #408
--------------------------------------------------------------------------
________________ * * * 118 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः ) अपसंहार्शनारि रेन्न क्षीरवद्धि" रारिक सूत्रे कवच अधिरखानामात कोषक नासक्सिवियात्वजोशे वा" रारिद् सूत्रे नक्नवय धराय अरवनाया तोषः "श्रुततु राल्वमूत्वा" राशा? 7 सूत्रे मध्वय धरबारमति तोष. "सता 2 तर्गना राशरू 0 सूत्रे रा-न-म-थी-थी-मापु धिय अनारम्यान कोष - - - - - - - - 5 न योगनवत्तात" राशरूर सूत्रे श्रीपति-वममाळो अधिकरणस्थ त्वनाथ - 2 "वैषोनवूखे न सापेक्षत्थात् ताहि वति राणारू छ सूत्रे रा-नि-व-माझेपु धिरस्य वनय विष- - - - - - - - : -- सर्वधर्मोपपश्च" रा rU7 सूत्रे रा-निशओं--माळेष धरणय नां तो 8 "अन्यत्रामावाव तृणाविव" रारा फति सूत्रे प्रमाणे धिरावमाया तोष ? "म्युपामेडबूमावा" साराद्ध सूत्रे नवमाथे धरळ रवना द्रोप ? "पुरुषार्मवत् ति वेत् तथापि" रारां सूत्रे मध्यममाळो धिरणामा रोष 2 * "अन्यथानुमत 2 jJAttivamAta"rArA सूत्रे मश्वमाग धरावनाया तो ? 3मयथापि 7 वर्मातस्तवमाव" रारा 2 रन्ने राजू-नि-श्री-व-माव्यपु धजा अरवनाया तोष - बनासतोरणवा" रारारः सुत्रे -श्रो-माख्य धिराण ना तोष 2 "नामाव 3500ve"rArA 28 जूने मद्घनिश्वामाख्य अधिनरगर्यो सनना 1 र मावोडनुवकने शरीरू सूत्र मध्यमाबे धिक्सबर्य नाया तोष : सर्वथानुपत्तिस्थ राराफर सूत्रे रा-श्री श्रीव-माझेषु धिरगर्यरना द्रोष. 2 "तेन मातरिश्वा धारचातः" 238 सूत्रे र-नि-मायो धरणां बरवनाथ कोष - * - - - - 2 "असमवस्तुसतोनुषपत्ते रारा सूगे -नि-श्रीपमाळेपुधिविनाया वोर रू "तेनोडर्नस्तकाल्लाह" राणा2 0 सूत्रे निख्यामाळ धराळ नरित्रनाया होय ? "मा" रारा सूगे रा-नि-थी-माळेष धिरळ रननाय तो ? "पृथिव्यधिक्कारपरान्ति" रारा 2 सूगे रा-नि-श्री-माळेष धिरळया -. अरवनाया रोष. "ग्धवी फति रारा?जूने निख्वा अधिगम्य गरवनाथ तोप "तमिळाना तु तर्थिआत् स" ति रारा 2 सूगे रा-नि-श्री-मावे; रबर बनाया तोप 0 - 0
Page #409
--------------------------------------------------------------------------
________________ द्वितीयाध्याय समालोचनम् - 119 "विपर्ययेण तु क्रमोऽन पपचते च" इति 2 / 3 / 12 सभे रा नि-माप्ययो अघि रणस्य मरचनायो दोप "अन्तरा विज्ञानमनसी झमेण तालिंगादिति माविशेषात्" इति 2 / 3 / 15 सो __rA नि-श्री-मा-पेषु अपिरिणस्य अपनाया ठोप "चरा 198यपात्रयस्तु ग्यात् तद्यपटगो माक्ततापमादित्वात्" इति 2 / 3 / 16 सूत्रे रा-म-व-माप्येषु अधिकरणम्य अपनाया दोष 'नात्माश्रुतनित्ययाध ताम्य" 3 ॥ 17 सूत्रे "निम्पामाप्यस्य अधिकरणस्य मरचनाया दोप 'युक्तच' इति मनमायानुमारण 2 / 3 / 10 सूत्रे भ-मा-ये अधिकरणरचनायर्या दोष ".*न्तिगत्यागतानाम्' इति । 3 / 10 सूत्रे रा-म-माप्ययो अधिकरणस्य मरचनायो टोप - "व्यतिरको गन्धवत्" इति 326 सूत्रे मध्वमाप्ये अधिकरणस्य रचनायी टोप 1 "पृथगुपटेआन्" इति । 3 / 28 सूत्रे मध्यभाये अधिकरणस्य सपनाया दोप "त-गुणसारत्वा तु प्यपदेस पाजत" इति 2 / 3 / 20 सूत्रे नाममाप्ये' __ अधिरणरचनाया टोप "याय-1 ममादित्याय न गोपन्तदर्शनात्" / 3 / 30 मूत्रे मध्वमाप्ये अधि फरणम्य रचनायो दोप 'पुस्पानियत् तस्य सतोऽमिष्यनियोगात्" / 3 / 31 सूत्रे मनमाप्ये अघि - फरणस्य रचनाया ढोप "यथा च तमोमयथा" 2 / 3 / 40 सूत्रे रा-नि-म-श्री-श्रीप ध-माप्येषु अधिकरणस्य मरचनाया सोप परात् तु तच्छुते" 2 / 3 / 41 सूत्रे मम्ममाप्ये अधिकरणस्य अरचनायो दोप 1 "तपयलापक्षस्तु विहितप्रतिपिहावयादिम्य" इति 213142 सूत्रे निवा माप्ये अधिकरणस्य रचनाय दोप ' "मानियमात्" इति 2 / 351 सूत्र मध्यमाप्ये अधिकरणस्य रचनाया दोष - 1 "तत् पाकश्रुतेध" इति 2143 इति 21413 सूत्रे मध्वमाप्ने अधिकरणम् रचनाया दोष . "तत् पूर्वकल्या पाच" 2 / 44 सूत्रे मध्वमाप्ये अधिकरणम्य रचनाया दोप- 1 "सप्त गतविपितत्वाच" इति 2 / 45 सूत्रे बलममाप्ये अधिकरणस्य अरचनाया दोप 1
Page #410
--------------------------------------------------------------------------
________________ 120 न्याससम्मत-ब्रह्मसूत्रमार्खानाय ( 24: पारू: ) ',, "दुस्तानचतुं स्थिते तो नव" र॥6 सूत्रे वघुममाळ्ये धरास रत्वना ओषः ? 'श्रेष्ठश्र" रति र॥8 सूत्रे रा-श्री-माध्ययो. अधिस्य अश्वनायातोषः "न वायुक्तिये वृधनुषवेगात्" कृति रा.आर सूत्रे निम-श्री-व-माध्येषु अधिराण्य अर्पनार्यो होय. .9 "श्वसुरनिवत् हैं तत्सगिष्ठानिम्न " कृति राओलो सूत्रे मन्च-माध्ययो' धि करणस्य रचनाया दोष "पद्मवृत्तिमंनोवत् व्यहिच्यते" r॥?? सूत्रे ममाळे अधिराय रत्ननाया होष. ? 'अनुश्र" कृति राआरू सूत्रे नि-श्रीव-त्र-माघ्येषु त्रिरास अत्तनाया होष. ज्योतिनाद्यधिष्ठान तु तवामनना" ति राष्ट!?? सूत्रे श्रीमाग्ये बधिरळस अरवनाया तोष 3 1 ? ब्राळवता गआ" ति र॥? सूत्रे ममाग्ये अधिरळस रवनाय तोव "तस्य = नित्यस्रात्" व्रुति राष्टाओद्द सूत्रे श्रीलष्ठमाप्युं. धिरळस रचनाया ढोष ? "त न्डिपि तव्यपरेशान्यत्र श्रेष्ठात्" रा। सूत्रे निम्ना माध्ये अधिष्ठात्स्य अरषनाया द्रोप भाति मौम यथाशमितरयो" कृति राओआर? सूत्रे म--मायो धिराम्य रवनाआं ढोष ! " आ वधु सूत्रेवु प्रत्ये माध्यस्थ होषा ते ताव%0, या मम्य दोषाय तरेषा नानुपजव्युं. राआर अनिति पन्न तिषवमात्रानुं र॥7 असनुन्यपनेज्ञानिति चैन्न धर्मान्तरे वाव्ययान राश7 छुनु प्रीनेवधैवत्वग6 बोपो वां शारद मैं चोननवत्त्वनुं शार् लेम्बयान नवेटात्वान तादि ढगति सर्वातंत्र पुतियापि - हवे हुं ta5}Z_!!= " राव ट 2॥3 7 4 ले 1 अनुस्थ प्रव्रुत आनुं 2 समष्ठि 201 राजरव्यपाश्रयस्तु सान्तव्यपढेगो मानतम विआनुं राश 6 तनुसारत्वात् OM तत्र्यपदे ञानवत् यथा च तक्षोभयत्रा सप्त पातावशेषितत्वानु 253520, *॥4 0 0 शाख हनायन्तु स्थिते तो नेवर्शाद् राम मैं वीयुनिये प्रथमुपदेशात् चक्षुनिवत् ननर्देशिआ दिभ्य राव *॥ रा'*
Page #411
--------------------------------------------------------------------------
________________ 32 हितीपाध्याय समारोवनम् 121 वर्षमां कोपाई- -- नव ढोलीयज्र्वाधिवत माणाकिनीमाया क्रमित योराकार ? त्वम्य मतोऽभिव्यक्तियोगात् 2 / 3 / 31 यथा च तमोमयमा राणा मध्वस्य दो - एतेन योग प्र-युक्त 21113 परात् तु तते ममानिध्यप नानु विरोपानुं दटानियमात रारूप रतिमाम r तबाते, राजा अनकितिने तिर मात्रात् राह पूर्वत्थात् वार राज जोनविटापबिहार राख्यात रापर न वायुकिये पृचमुपगातु राजा पहानाति नक्षरवढिरारार, वबुद्विवत् तुं तारिटातिओ जबननिवयवत्वशास्त्र 2 / 10 होप वा राकार ! निर्मनीवत पढिस्यते राजा22 थतु घनमून राश छे मामारि मीनुं यथारानमितरोध पिता ज तर्धान शरू 14 ॥ 21 अन्यत्रामावाव न तृणातिवन गारा वुइमेळमावान रारा । श्रीम kopAyapuwAvaditi त तथापि गरा मणीतीतवत् कर्मावलममसन् rA58 बन्यानुमित वनवियोतिरारा उत्तरध्यपशाव हितारबावि रमायाविन मातस्तवमीर रारा2 ढो बस पर नामतोडदग्वान रारार पिता ज तनात् राशर 0 नामाव वजीरे 2aa28 सर्वधवपतेय रा रे न मोडनुपरने रारारू . 3मययापि न थं/स्तत्वमावनार चराचर पपाययस्तु स्यात् तद् नासतोडात्मानुं रारा 26 सर्वयानुपाय वाराफर मावित्रात रासा? 6 आप राफ?? सुधारा (तनियम) ग्य विशारपन्नान्तरे रारा 2 भक्तिआत्यायातनाम् रार तमिळ्याना सुतर्हिमत न राणारू तिजो मान्यवत रारा 6 | अत्तर विज्ञानमन मेळ वर्किंग कृपापात् 2 / 3128 विति नाविरोलाव चरा?" चाल्ममावित्या न तोप चा ज तणोमय राराज स्तनात RArUArU वायुलिये यमुपहेरात वार
Page #412
--------------------------------------------------------------------------
________________ 122 श्रीकण्ठस्य दोषाय व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) निश्वास नोषाय ज्योतिराद्यधिष्ठानं तु तदामननात् 2।4।14। तस्य च नित्यत्वात् 2 / 4 / 16 15 रामानुजस्य दोषाय सर्वोपेता 6 तद्दर्शनात् वैषम्यनैर्नृण्ये न सापेक्षत्वात् तथाहि दर्शयति सर्वधर्मोपवत्तेश्र्व तेन मातरिन्ध्रा व्याव्योताः असम्भवस्तु सत्तोडनुपपत्ते: आप. 2 / 1 / 30 निम्बार्कस्य दोपाय 2।1।34 2।1।37 उभयथापि न कम्मतस्तदभाव 2 / 2 / 12 सर्वधानुपपत्तेश्व 22/32 2238 2/3/9 2 / 3 / 11 पृथिव्यधिकाररूपशब्दान्तरेभ्य 2।3।12 तदभिध्यानादेव तु तल्लिंगात् स 2/3/13 विपर्ययेण तु कमोडतौपपद्यते च अन्तरा विज्ञानमनसी क्रमेण तल्लिंगात् इति चेन्नाविशेषात् 2 / 3 / 15 चराचरव्यपाश्रयस्तु स्यातन व्यपदेशो भाक्तस्तद्भावमावित्वात् 2 / 3 / 16 | श्रीपते दोषाय उत्क्रान्तिगत्यागतीनाम् 2/3/19 यथा च तक्षोभयथा 2।3।40 श्रेष्ठश्च 2।3।14 22418 16 सर्वोपता = तद्दर्शनात् वैषम्यनैर्नृण्ये न सापेक्षत्वात् तथाहि ढाइति सर्वधर्मोपपत्तेश्च 2 / 1 / 30 उभयथापि न कम्मतस्तदभावः 22/12 नाभाव उपलब्धेः 22 28 2 / 1 / 24 2 1/37 एतेन मातरिश्वा व्याख्यात. असम्भवस्तु संतोऽनुषपशे. तेजोऽतस्तथा वाह आपः 21338 2/3/9 2।3|10 2 / 3 / 11 पृथिव्यधिकाररूपशब्दान्तरेभ्यः 2।3।12 पृथिवी (2/3|11) तदीयम् तदभिध्यानादेव तु तल्लिंगात् सः 213 | 13 विपच्चेयेळ तु मोत उपपद्यते च अन्तरा विज्ञानमनसी क्रमेण तलिगादिति cennAvizeSAt2/3 | 15 नात्माश्रुतेनित्यत्वा तारा|7 2/3/40 यथा च तक्षोभयथा तमयतावैक्षस्तु विदितांत विद्धावैयर्थ्यादिभ्य 223342 2/4/9 2 / 4 / 13 2 / 3 / 14 223|14 न वायुनिवे पृथध्रुपदेशात् अणुच तें रन्द्रियाळि तव्यपरेशान न्यत्र श्रेष्ठात् सर्वोपेता जी तद्दानात् न प्रयोजनवत्त्वात् सर्वथानुपपत्तेश्च असम्भवस्तु सतोऽनुषपत्ते: यथा च तक्षोभयथा श्रेष्ठश्च अणुश्च 2।4।17 20 211/30 2 / 1 / 32 2/2/32 चार 2।3।40 22418 2।4|13 7 19+32+15+16+20+7 = 109
Page #413
--------------------------------------------------------------------------
________________ तृतीया याये प्रथमपादा-प्रथम तदन्तरप्रतिपस्यधिकरणम् 123 एवं च अधिकरणरचनानियमानुसारेण विमिनमायाणा पर्यालीचने कृते सकर भारकर मायद्वयस्येव व्यासमतसनियम एव उपलभ्यते । अथ अन्न अधिकरणागविपये किचित् अपघातव्यम् अस्ति । तद् यथा-प्रयमाल्पाये चतुर्पु पादे 35 युक्तिवाक्यानि पियत्वेन तानि एवैति दृश्यते । अत्र तु द्वितीया ध्याये त्मियाया अन्यया परिलक्ष्यते । यथा प्रथमतृतीयचतुर्यपादेषु विषयत्वेन न किञ्चिपि श्रुतिवाश्म प्रदक्षितम् । तत्र फेपर श्रुतिस्मृती अवरव्य समन्वयविरोध एव शक्ति, तत संशयपूर्वपक्षसिदान्तपक्षमा उक्त. परन्तु द्वितीये पाटे सांत्यादिमतवादाना विपयत्वेन वर्णन कृतम् इति । एतेन समन्वयाविरोधमध्ये काहस मेट फरपनीय तद् बोद्ध शक्यते । इति द्वितीयाध्यायसमालोचनम् । ' इति श्रीचिद्घनानन्दपुरीविरचिते स्यामसम्मतमकसूत्रमाप्यनिर्णये द्वितीय अध्याय । अथ साधननामवतीयाच्या प्रथमपादे प्रथम तदन्तरपतिपत्यधिकरणम् । अन "तवन्तरप्रतिपसी रहति सम्परि-वक्त मननिपणाभ्याम्" 3 / 11 (292) इति सूत्रस्य "64-तरप्रतिपति-पदात् अस्य "तकन्तमतिपत्यधिकरण" नाम । तत्र मध्यमाप्यमितेषु सर्वेषु माप्येषु सप्त सूत्राणि गृहीतानि । मामाप्ये अनेन एफेनव सूत्रेण तस्य प्रयमाधिकरण रचितम् । पस्तुतस्तु एते सप्तभि सूत्र भावमाप्ये सप्त अधिकरणानि भवन्ति । अस्तु तापत् तानि च सप्त सूत्रान्नि1| "-तरप्रतिपचो रहति सम्परिप्वक 5 / "भयमेऽवणादिति चेन ता प्रभानपणाम्याम्" 3 / 1 / 1 (292) | एव मुपपसे" 2015 (296) 2 | "पालकत्यात तु म्यत्वात् 3312-(293) 6 / "मतवादिति चेन्नेमादिकारिणी 3 | "भाणगते 13 (294) प्रतीत" 3 / 9 / 6 (297) 1 / "ममाविमतियुतरिति चेल 7 / "माक्त वाऽनामवित्वात् तयाहि । मानत्वात् 114 (295) दर्शयति" शश7 (298) अत्र (1) 'वन्तरमतिपकी रंइति सम्परिप्षक प्रमनिरूपणाम्याम्" 3111 (290) इति सूत्रे मध्यापार मात् तथा च 'सम्परिपक" इति प्रयमा-तपदाच अत्र अधिकरणारम्म संगत एव । पतुर्यसामान्यनियमात्, पश्चमविरोपनियमात च । (2) 'न्यात्मकत्वात् तु भूयस्वास्" 3112 (293) इति सूत्रे प्रममा,तपदामापात् नास्प अधिकरणार-मरवम्, 'चतुर्वसामान्यनियमात, नवमविशेषनियमाद च । माध्यमाये vI4द्वितीयाधिकरणस्य रचनाया दोपः ।
Page #414
--------------------------------------------------------------------------
________________ 124 व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( 3यः पादः । (3) प्राणगतेश्च" 31113 (294) इति सूत्रे प्रथमान्तपदाभावात् नस्य अधिकरणारम्भकत्वम्, चतुर्थसामान्यनियमात् । चकाराच निषेधः, 54विशेपनियमात् । माध्वमाप्यस्य तदीयतृतीयाधिकरणस्य रचनाया दोषः । (4) "अभयादिगतिश्रुतेरिति चेन्न भाक्तत्वात्" 114 (265) इति सूत्रे प्रथमा-तपदामापात, तथैव "इति चेन्न' इति पदसत्वात् नास्य अधिकरणामकल्वम्, 'चतुर्थसामान्यनियमात् पञ्चमविशेषनियमाच । माध्वभाप्ये तदीयचतुर्थाधिकरणस्य रचनाया doss.॥ (5) "प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते." ॥ 115 (296) इति सूत्रे ऽता" इति प्रथमान्तप3सत्त्वेऽपि "इति चेन्न" पढस्य ,सत्वात् नास्य अधिकरणारम्मकत्वम्, चतुर्थसामान्यनियमात्, पञ्चमविरोपनियमाच । माध्वभाप्ये तडीपञ्चमाधिकरणस्य रचनाया दोषः । (6) "अश्रुतत्वादिति चेन्नेटादिकारिणा प्रतीते." 3 / 116 (297) इति सूत्रेऽपि तथैव । माध्वभाष्ये तदीयप4आधिकरणस्य रचनाया दोष, चतुर्थसामान्यनियमात, पञ्चमविशेषनियमाच्च । (7) "भाक्त वाऽनात्मवित्वात् तथाहि दर्शयति" 3 / 117 (298) इति सूत्रे "भाक्तम्" इति प्रथमा-तपदसत्त्वेऽपि प्रसगा-तरत्यायोधक-"या-आशात् तस्य निषेध, चतुर्थसामान्यनियमात्, 54विशेषनियमाच्च । माध्वभाष्ये तदीयसप्तमाधिकरणस्य रचनाया दोष. / परसूत्रे सर्वसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाप्तिः सगता । एव च अस्मिन् अधिकरणे माध्वमाप्ये अधिकरणस्य रचनाया सप्त दोषाः भवन्ति । द्वितीय कृतात्ययाधिकरणम् । / अत्र "कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्या यथेतमनेव च" 3118 (299) इति सूत्रस्य "कृतात्यय"-दात् अस्य "कृतात्ययाधिकरण" नाम । तत्र माध्वभाप्यभिन्नषु सर्वेषु भाप्येषु अस्मित् अधिकरणे चत्वारि सूत्राणि गृहीतानि । मध्वमाप्ये अस्य प्रथमसूत्रस्य पूर्वार्द्धन अष्टमम् अधिकरण उत्तराद्धन नवमम् अधिकरण रचितम् इति दृश्यते । तानि च चत्वारि सूत्राणि 1 / "कृतात्ययेऽनुशयवात् दृष्टस्मृतिभ्या यथेतमनेव च" 3 / 118 (299) 2 / "चरणादिति चेन्नोपलक्षणार्थति कार्णाजिनि." 2119 (300) 3 / "आनर्थक्यमिति चेन्न तदपेक्षत्वात्" 3 / 1 / 10 (301) 4 / "सुकृतदुष्कृते एवेति तु बादरि." 3 / 1 / 11 (302) अत्र (1) "कृतात्यये अनुशयवान् दृष्टस्मृतिभ्या यथेतमनेवं च" 3 / 118 (299) इति सूत्र "अनुशयवान्" इति प्रथमान्तपैसत्त्वात् अस्य अधिकरणारम्भकत्वम् उचितम्, चतुर्थसामान्यनियमात् । चकारात् न विधेया-तरत्वे वाधा, त्रयोदशविशेषनियमात् । तथैव सर्व कृतं च । मध्ववलदेव-भाप्यद्वये "यथेतमनेव च" इति अपर सूत्रम् । तन्न युक्तम्, आरोहावरोइरूपगतिसामान्यस्य वर्णनेन विधेयाभेदात् । चतुर्थविशेषनियमात् ।
Page #415
--------------------------------------------------------------------------
________________ तृतीयाध्याये प्रथमपाद -तृतीयम् अनिष्टादिकार्यधिकरणम् 125 (2) "परणादिति चेओपक्षणार्थति पाजिनि"| 3 / 110 (300) इत्यत्र "उप लक्षणार्थी' तथा "झाप्ताजिनि" इति प्रथमा तप- इयमरनेऽपि (चतुर्थसामान्यनियमात), "इति चेन्न" इति पटात पञ्चमयि पनियमात, तथा तेन मिहान्तानुल-मतान्तरम- नित, रामनिरोपनियमात् नान अधिकरणाम मंगत । मात्रमा अधिकरणरचनायो तेन च तदीयदरामापिकापस्य मूत्रयमन्ये अम्य प्राथम्यात ढोष । (3 ) "आनर्थसमिति चेव तदक्षत्वात" 39110 (301) इत्यत्र "आनर्यफ्यन्' इति प्रथमान्तपदमत्वेऽपि (चतुर्धसामान्यनियमात) 'इति चेन्न' इति पदात पञ्चमविरोपनियमात नास्य अधिकरणाम चम् । (4) "मुस्तदुप्ते पति तु पादरि" 3 / 1 / 11 (302) इत्यत्र "मुस्तदुप्कृते" इति प्रथमान्तपदमावेऽपि "नागरि" इति अनेन स्वसिद्धान्तानु लमतान्तरनिशात् विषयान्तरा मेलाच, तथा तु योगाय नाम्य अधिकरणामात्यम् । चतुर्धमामान्यनियमात्, तथा नवमसमपिठोपनियमाभ्याम् । परसूत्र मयसम्मत्या अधिर मात्, अत्रैव अधिरणमामि साता। तृतीयम् अनिटादिकायधिकरणम् ___ अत्र "अनिकादिकारिणामपि च श्रुतम् 3 / 1 / 12 (303) इति सूत्रस्म "अनिष्टा कारिपाम्' इति पात भम्य "अनियविकारमधिकरण" नाम । तम मध्य-वस्टभ-भिन्नेषु सर्वेषु माये हम सूत्राणि गृहीतानि । माध्वभाप्ये तीयका शाधिकरणे सूत्रत्रय पाठममाप्ये तु सुश्च कम् इति भेद । तानि च दश सूत्रान्नि1| "अनिष्टादिकारिणामपि च श्रुतम्" / 6 / "विद्याप मोरिति तु महतत्वात्" 311110 (303) / 117 (308) / 'संगमने वनुमयतरपामारोहापरोही । 'न तृतीये तयोपलब्धे' 3 / 5 / 18 (302) तद्गतिदर्शनात् 5 / 1 / 13 (304) 8 / "smayata'pi च लो" 3 / 119 (310) 3 / "मरन्ति च 33114 (305) / 9 / "शनाच" 1120 (311) 4 / "अपि च मत" 115 (306) 10 / "तृतीयशब्दावरोध सशोकजस्य" 5 / "तत्रापि च तयापाराविरोध" ___ 121 (312) 1 / 16 (307) / - तत्र ( 1 ) अनिष्टादिकारिणामपि च श्रुतम्" / / 10 (303) इत्यत्र "भूतम्" इति प्रथमा तपाद अस्य अधिरणार मकव युतम् । चतुर्भसामा यनियमात् । तथैव कृत सर्वेघ - "अपि च" पताम्य विधेयान्तरस्य पोधनात, वास्तविशेपनियमाच । / (2) "संयमने मनुस्येतरेपामारोहावरोही तगतिदर्शनात्" / / 13 (304) इत्मत्र "भारोहावरोही' इति प्रथमा-ta50सत्वात् चतुर्थसामान्यनियमात अधिकरणम भार मणीयम् ।
Page #416
--------------------------------------------------------------------------
________________ 126 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय. ( 3यः पादः ) परन्तु तु-गल्जयोत तस्य निषेध ! तु- शस्य पूर्वपक्षनषेधार्थवेंडपि पूर्वपक्षवात ! छाशविरोषनियमन् ?. (3) "स्मरन्ति च" 3 / 1 / 14 (305) इत्यत्र प्रथमान्तपदाभावात् चकारसत्त्वाच नास्य धरणारर्मवम् ! वतुर्थसामान्यनियमात षविरोषनियमावी (4) "पि ज सात" राशर (rU06) फत्यत्र "स फति प्रमान्तपसन्द्रा - वरबारमेऋत्वे सात, किन्तु पि-घवात वारसक्वान्न नाट्य धारणारत्महत्वम् वतुर्थतीमानियमात, षष्ठत्रयोद्धविरोषनियमाग्याना मादवमाबे तवीयद्रावळाविवरस्य वारमात वषा । (5) "तत्रपि 2 तापाराविरोध" (07) रूल्यत्र "विरोध" ति प्रथमान्तपसवा धरणारत्व युत्, परंतु वरस्य लावातुं तस्य निषेध, वतुर्थसामान्य नियमानू षविरोषनियमावो ना वमळे तवीयत्रयोवाधिरणस्य मारमेन् ष। विरोधपात् प निषेध: सलमविरोषनियमान ! (6) विद्यार्भिरिति तुं प्रवृतत्वा राश?7 (207) फत्यत्र ग्रंथमान्तपवामावात् तथा तु-रान्नयोगा नाह्य अधिकारम्भत्वम् । वतुर्थसामान्यनियमात, navamaviroSaniyamAWA मध्यमाळे तवीरवतुर्दशाविरास्य बारमात् तथा वनमाळे तवीयवतुर्थधिरणी मम्मात तयोव तोषः । (7) " तृतीये तोपळे" राश28 (2012) फत्यत्र प्रथमान्तपवामावात नाय धरणारर्मवुं, वतुर्थसामान्यनियमत । मावमाबे तवी पन्नवाधिंय मार+मात वष ! (8) "स्मातडप 2 टो" राश1 (220) फत्यत्र प्रथमान्तपढामावाते नाया धिरबारमे । वतुर्वसामान्य नियमान, पर्णविरोषनियमान गत्र हेमल्य 2 सपानुं ! (1) "दर्शना" राशर (रू??) त्यव्रापि तदैव वतुर्थसामान्य नियमात, पछविरोषनियमाव ! (20) "वृती रान्नावरोध सगोवन" राशर (322) रूचत्र "तृतीयाद्रावरोध हृति प्रथान्तपात् धिरणारत्वम् गण्य युरू, विन्तु सामसूत्रे "न तृतीये तोप00थे" रूति व्रतो शब्दस्य हजीवात्मय साक्षत्व सिद्धयति ! अतधवरारम्भत्वम् अन्य न युते, तुर्थसामान्यनियमात । वममागे तवीपद्ममाधिर बारमा तेची तोष । परसूत्रे बाग सर्वे. पिस्य वळातु अनैव अधिसरळसमाणि. संच्छित । पर्व ज कमिन् धिरणे धिरावनारा मवस्य ववार तोला, वल्कमेश्य द्रषद्रयनुं ! वतुर्थ वामाव्यावज्यधारा, सत्र "तलामाव्यपत्तिरूपत्ति" रारिर (323) फति सूक्ष्म "नामाव्यापति रूति वात
Page #417
--------------------------------------------------------------------------
________________ तृतीया पाये प्रथमपादे-पप्ठम् अन्याधि-ठाताधिकरणम् 127 अम्य "स्वाभाव्यापत्यधिकरण" नाम । तत्र निवार्फ वल्लभमिनेषु सर्वेषु ग्तेपु। माप्येषु एकन सुख पपिसरळ रवितम् निख्यामा पण हीतानि नाखे तुं तारी पञ्चमाधिकरणम्य सूत्रत्रयमध्ये तमि द्वितीय सूत्रम् । अत्र "सनमामायापति" इति प्रथमान्तपात् अन्य अधिकरणारमारय युक्त, चतुर्थ सामान्यनियमात । यल्लममाप्ये तु अधिकरणस्य अनारमात् तस्य दोप । परसूत्रे अधिक माप्यकार अधिरणय रचनायाम अम अधिकरणममाप्ति मगच्छते । पश्चम नातिपिराधिरणम् अत्र "नातिचिरेण विरोपान' 3 / 1 / 23 (314) इति सूत्रम्य तिचिरेण" पदेन अस्य "नातिचरापिर" नाम । तत्र निवा-पम-माप्यभिन्नेषु सर्वत्र एतम् एकमेव सूत्रम् अत्र गृहीतम् । निवाभाष्ये नदि तदीयचतुर्धाधिकरणम्य पसु सूत्रेषु द्वितीय सूत्रम् । पममाप्ये "तच तीचमापिकरणय सूत्रत्रयमध्ये तृतीय सूतम् । तेन निवा-वष्टम-माप्यतु मध्ये मनेन अधिरणय अनारमान तयोरेय टोप । ___ अत्र प्रथमान्तपनामापान नास्प अधिकरणाम+वं, चतुर्थसामा-मनियमात, परन्तु अटाना माप्याणां मध्ये पसु मायेषु तथा तस्यात् पूर्वसूत्राव तत्सामा यापत्ति इति प्रथमा-तपदम् दिया समर्थनीयम् इति चित्तम । पश्चममामान्यनियमात् । तथा सति विधेयभेदात् मनेन अपिपरणार म संगत, एका विशेनियमात । परसूत्रे सर्व अधिकरणस्य आरपात् अब तम्य समाप्ति प्र्म्प्ते। पठम् जन्याधिष्ठिताधिकरणम् ___ अत्र "अन्याधिष्ठितषु पूर्व मिलापात्" 3 / 1 / 24 (115) इति सूत्रस्य "anyAdhisita"pAt अस्य "भन्याधिष्ठिताधिकर" नाम । तत्र समानुज-श्री-श्रीपति-माप्येषु चत्वारि सूत्राणि गृहीतनि, मामाचे सूत्रत्रयम्, "योने शरीरम्" इति सूत्रस्य धर्मनात, निमार्फ-माप्ये पतत् सूत्र नलीयनतुर्थाधिकरणम्म पटसु सूत्रेषु तृतीय सूत्रम् । माध्यमाप्ये तदीयाटादशाकरणस्म सूत्रयमध्ये एतद्धि प्रथमं सूत्रम् । पाममाप्य सदीपपठाधिकरणस्य सूत्रयमध्ये प्रथमं सूत्रम् । तानि च चत्वारि सूत्राणि1 / "अन्माधिष्ठितेषु पूर्वसमिल्लपात" |3 / "रेत सिम्योगोऽभ" 3 / 1 / 26 - 3 / / 29 (315)| 2 / "अदमिति चेन्न सम्दात्" / 'योने सरीरम्" ॥ 1127 (318) 3 / 1 / 25 (316) अत्र (1) 'मन्याधिष्ठितेषु पूर्वपमित्मपात्" 3 / 1 / 24 (315) इत्यत्र प्रथमान्तपनामावात नास्य अधिकरणार मारव युक्तम, चतुर्थसामान्यनियमात, तथापि अधिक तथा स्तम्, समिति चेन्ना|25 (316पात ।
Page #418
--------------------------------------------------------------------------
________________ 128 व्यसिसम्मत ब्रह्मसूत्र भाप्यनिर्णय ( इयः पादः ) अत: "तत्साभाव्यापत्ति." इत्येकस्य पदस्थ अनुपग कृत्वा अनेन अधिकरणारभः करणीय । / पञ्चमसामान्यनियमात् एकादगविशेपनियमाच । निवाकमान्ये तस्य अकरणात दोस्स्ः। ( 2 ) "अशुद्धमिति चेन्न शब्दात्" 3 / 1 / 25 (316) इत्यत्र "अशुद्धम्" इति प्रथमान्तपदसत्वेऽपि "इति चेन्न" पदसत्यात् नास्य अधिकरणार भकत्वं युक्त पञ्चमविशेषनियमात् । ( 3 ) रेत सिम्योगोऽथ" 3 / 1 / 26 (317) इत्यत्र "रेत सिम्योग" इति प्रथमा-तपदात् अस्य अधिकरणारभकत्व युक्तम, चतुर्थसामान्यनियमात् । तथापि अधिकै तथा न कृतम् । अत. "अर्थ"-जन्य आन-तीर्थत्वात् अस्य साकांक्षल्प कल्पयित्वा तन्न युक्तमिति मन्तव्यम् ; सप्तमविशेषनियमात् । मध्व-बल्लभ-भाप्ययमध्ये अधिकरणस्य रचनायां तयोरेव Dho5. / (4) "योने गरीरम्" 3 / 1 / 27 (318) इत्यत्र "शरीरम्" इति प्रथमान्तपनात् अस्य अधिकरणारम्भकाव कल्पनीयम्, तथापि मध्वभिन्नेन केनापि तथा न कृतम्, अत योनेशब्दात पूर्वसूत्रस्थरेत. शब्द t च साकार कल्पयित्वा अधिकरणस्य अनारम्भ युक्त, चतुर्थसामान्यनियमात् इति e5 समुचितम् । अत माध्वभाप्ये दोष । भारकरमाप्ये युक्तिमात्रस्य बलेन एतत् सूत्र परित्यक्त, प्राचीनप्रमाणाप्रदर्शन विन्||| नवमपाद-समालोचनम् फलान द्रव्य अने निवधेन अरिमनुं पाके अधिळवनाया 1 / कति कीदृशाश्च नियमा अत्र सङ्कलिता 2 / कति च दोपा. कस्य भाप्यस्य कथं संवृत्ताः 3 / काश्च श्रुतय कैश्च सूत्रै उपजीव्यत्वेन गृहीता का कपनीव्यकृतिवन जीदगी - पार्वसंगतिवितुम् विता फति । एते च चत्वार विषयाः अधस्तात् क्रमेण प्रनयन्ते, तत्र प्रथम. तावत्---- (1) कति कीदृशाश्च नियमा अत्र स्ण्क्लिताः। परंतु अत्र न कोऽपि नूतनो नियम सङ्कलित । अत विषयान्तरम् आलोच्यम् । (2) कति च दोषाः कस्य भाष्यस्य कथं स्ण्वृत्ता। t। 3 / 1 / 1 अधिकरणे माध्वभाष्ये "व्यात्मकत्वात् तु भूयस्त्वात्" इति 3 / 112 सूत्र अधिकरणरचनाया doss। tatraiva माध्वभाप्ये "प्राणगतेश्च" इति 3 / 1 / 3 सूत्रे अधिकरणरचनाय दोष । -तत्रैव माध्वभाष्ये "अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्" इति 3 / 1 / 4 सूत्रे अधिकरणस्य रचनाया दोष । तत्रैव माध्वभाष्ये "प्रथमेऽश्रवणादिति चेन्न ता एवं युपपत्ते." इति 3 / 115 सूत्रे अधिकरणस्य रचनाया दोष ।
Page #419
--------------------------------------------------------------------------
________________ तृतीयाध्याये प्रथमपाद - नवमपादोपसहार' 129 तत्रेय मात्रमाप्ये अश्रुतत्वानिति चेनेष्टादिकारिर्णा प्रतीते" इति 3 / 116 सूत्रे अघि करणस्य रचनय दोष । तत्रेव मान्यमाप्ये "भाक्तं यानात्मविश्वात् तथाहि दर्शयति" इति 317 सूत्रे अघि करणम्य रचन यो दोष । 31 अधिकरण माध्यमाज्ये "चरणादिति चेनोपलक्षणार्थेति कार्णाजिनि " इति (119 सूत्रे अधिकरणम्य रचनाय शेप । 3|113 अधिफरणे मामाप्ये " अपि च सप्त" इति 3।1।15 सूत्रे अधि करणम्य रचनायो दोष । तत्रैव मा प्रभाप्ये "तनापि च तद्व्यापारादविरोध " इति 3।1।16 सूत्रे अघिकरणस्य रचनाय दोप 1 तत्रैव मध्यममाप्ययो ऽविद्याकर्मजोरिति तु मकृतत्वात्" इति 3।1।17 सूत्रे अधिकरणम्य रचनायो दोप तत्रच माध्यमाज्ये "न तृतीये तथोपलम्यते" इति 311 118 सूत्रे अधिकरणस्य रचनाय दोष । तंत्रे ममाप्ये" तृतीयदानावरोध संशो मस्य" इति 3 / 1 / 21 सूत्रे अधिकरणस्य रचना ढोप । 31114 अधि+रणे वल्लभ माप्ये ऽतत्सामान्यापतिरुपपते" इति 331122 सूत्रे अधिकरस्प अरचनाय दोष 1 3015 अधिकरणे मध्य यल्लभ-माप्ययो "नातिचिरेण विरोपात्" इति 3 / 1 / 23 सूत्रे अधिकरणस्य अरचनायां दोप । za126 मधिकरणे निम्बार्कमान्ये "अन्याधिष्ठितेनु पूर्ववदमिलापत्" इति 3।1।24 सूत्रे अधिकरणस्य अरचनाय दोप । 3।1।6 अधिकरणे मन्य-लम-माप्ययो ऽरेत सिग्योगोऽय' इति 32 / 1 / 26 सूत्रे अघिकरणयस्य रचनाय! दोप 1 तत्रैव "योने शरीरम्" इति श 27 सूत्रे मध्यमाज्ये अधिकरणस्य रचनाय दोष । एवं च पादेऽस्मिन् माप्या दोपसमाहारे कृते दृश्यते अधिकरणस्य रचनायो भाप्यनाम माध्यमाध्ये निम्बार्कमाप्ये वणममाब्वे 17 1 दोप 1 - 2 दोषी अधिकरणस्य रचनाम 13 दोपा - " 0 - "
Page #420
--------------------------------------------------------------------------
________________ व्याससम्मन वमत्रभाग्यनिर्णय ( 3यः पादः) नि -1, 5 / नथा च pAda'mmin मार-मारकर- मानुज-श्रीक58-श्रीकरमाने दोराय । बान पर । / कात्र शुनयः कश्च मूत्रैः उपजीव्यन्येन गृहीताः । नाती र ति सपरिवंत प्रननिरभ्याम् 3 / 11 इति सूत्र "वेत्थ यशा प:यान आहुती आप पुरुषवचमो भवन्नि" (: 5 / 3 / 3) "दति तु 55म्याम अनी आपः पुत्यवचमो भवन्ति" (छा 5 / 2.1) न 3 / 113 इति सूने "नमुकाम तम् (1 / 12) यदिगतिश्रुतगिनि चन्न भात.त्वात" 36114 इति सूत्र "मृतस्य अग्नि पानि ___yA माग" (वृ 12 / 13) "ओषधी मानि" (वृ 32 / 13) ' मादिनि नन ना व पपत्ते" 15 इति सूत्र "तस्मिन् पतम्मिन नगी देया. अदा जुनि" (छा 5 / 4 / 2) "आपो हाम्म अन्नद्रा सनमन्ते" (?) "-यात नि चलेष्टादिकामि प्रतीते " 3 / 116 इनि मूत्र "अथ य इमे ग्राम दृष्टा प नि पारनं ते धृमम् अभिमभवन्नि" (छा 5 / 1013) 'म बाविय- नथादि दर्शयति" 17 इति सूत्र "तईवानाम् अन्नं तं ठेवा मध्यन्ति" 3. 1012) "वर्गकामो योन" (1), "ट्थ योऽन्य देताग
Page #421
--------------------------------------------------------------------------
________________ ततीया पाये प्रथमपादः-नवमपादोपसहार । 131 "संयमने त्यनुभूयतरेपामारोहापरोहा तातिदर्शनात्" 31 / 13 इति सूत्रे ऽअब लोको नास्ति पर इति मानी पुन पुन परमापयते मे" / (कठ 26) 'पिचाफामणोईत तु प्रष्ट तत्वात्" 3 / 1 / 17 इति सूत्रे भय एतयो पोर्न कतरणचने तानि इमानि बुद्रामि अमात् भावनि मृतानि मन्ति" (छा 5/108) चन्द्रमममेव ते सर्वे गन्ति' (फी 12) "न तृतीये तथोपलो" 311118 इति सूझे "पञ्चम्याम आहुती आप पुरुषवचसो मन्ति' (छा 533) "जायस्व प्रियस्व इति एतत् तृतीय स्थानम्" (छा 1018) "तृतीयारोप संक' 3 / 1 / 21 इति सूने "श्रीण्येव वीजानि मपन्ति आह जीवम् टमिलम्" (छा 6 / 31) catuyAdhikaraNe"tatsAmAyApati " 3 / 1 / 22 इति सूओ "अभ एतमेव अपान पुन निवन्त यधैतम् भाकासम् आकाशाद् वायु पापुला धूमो मपति धुमो भूत्वा अनं माति, अनं भूत्वा मेपो भयति, मेघो भूत्वा प्रवर्षति" (छा 5 / 105) पधमाधि रखेनातिच्र्न्न् विपात" 31123 इति सूत्रे "अतो वै खलु दुनिपतरम्" (छा 5106) pazyadhikaraNa"anyAdhiSThiteSu पूर्वपदमिलापान्" 31124 इति सूत्रे "त इह वीहियवा जोपविन सतय तिल्मा॥ इति जायन्ते" (छा 55106) 'रमणीयचरणा" (छा 107) "रेत सिम्योगोऽय" 311 / 26 इति सूत्रे "यो रेत सिधति भूय एव भवति" (छा 5/106) "योने शरीरम्" 311 / 27 इति सूत्रे रमणीयचरपा" (छा 5 / 107) इति । नी द्रव्य पतादशत्रोनी युतिनेन- (4) कीसी अस्य पादसगतिः भवितुम् उचिता। उदाहतग्रुतिसन्दप नीवाना परलोकगमनप्रकार, संसारे पुनरागमनकम, तथा बनुयायिकर्ममा स्वभाविक च अवगम्यते । एवं च जीवाना गत्पागतिपालोचनस्य वोहात्मनो भेदमान फर्मपालमा अनित्यतामोध ततध राम्योदय, तेन niyAtmajJAnAmiME स्वाभाविक फलम् । अत एतदेव एक्दम-मतात्पर्यभूतातिप्रमज्ञानसाधनस्य प्रथम
Page #422
--------------------------------------------------------------------------
________________ व्यानसम्मत-त्रात्रभाष्यनिर्णयः ( 3यः पादः ) लो रानम् । अतएव एतद यायस्य साधना-याय नाम भवितुम् अर्हति । परलोकगमनागमनादिप्रकारवर्णनन्य आपातहल्या फलाध्यायविषयत्वेऽपि नात्र अप्रासंगिकत्वम् अप्रामाणिकर वा कल्पनीयम् । _____आना द्रव्यम् विभिन्न भाप्यमध्येषु कथमेतत् उपस्थापित भाभि इति । तत्र शाकरमत जीवस्य प्र्लोक्ग्म्नाग्म्न्विचार्पूर्व्क्व्रायान्रूप्न्न्रूप्साध्न्निर्दे। / भाकरमते प्रायेण तथैव । / रामानुजमत जायदाद्यवस्थावस्थितस्य जीवस्य दोषादिनिरूपणम् । नियामते ससारस्य दोपनिरूपणेन ततो विरक्तिप्रदर्शनम् । मा बमते वयार्थ गत्यादिनिरूपणम् । श्रीमते उपासकस्य नित्यत्वादियुक्तस्य जीवस्य गत्यातिनिरूपणम् । श्रीमते जीवस्य लोकान्तर गमनागमनविचार । "तपा तात्पर्यपालोचने कृते भाप्यागो मतभेद नाममात्र पर्यस्यति । अन तपादप्रतिपाद्य तथा च अस्य पादसगतिः वैराग्यनिरूपण या एक वक्तं शक्यते । एतदनुसारेण च एतत्पादीयाधिकरणानि सूत्राणि व्याख्येयानि । इति नबमपादसमालोचनम् । इति तृतीयाध्याये प्रथमपादोपसहार ।
Page #423
--------------------------------------------------------------------------
________________ तृतीया पाये द्वितीयपादे-द्वितीय तदभाव धिकरणम् 133 (2) निभातार के पुत्र- 4" 312 / 2(320) य* "पुत्रादय" इति प्रथमान्तपढसत्वेऽपि चकारयोगात तधि । चतुर्थमामा-य-पष्ठयिरोपनियमाम्पाम् । - - - (3) "मायामा तु कायन अनमि shayari" 3 / 2 / 3 (321) इत्मत्र "मायामाप्रम" इति प्रथमा-तपसत्वेऽपि निवार्थक मु पयोगात अधिरणार मनिपथ, उक्त पूर्वपक्षत्वात् । चतुर्थसामान्य 14मात तथा अशा विरोपनियमात । - (5) "सूचच हि धुतराचलते च तविद" 32252 (322) इत्यत्र सूचक " तथा 'तनि-" इति प्रथमान्तपनेऽपि पफारयोगात अधिकरणार मनिपथ । चतुर्यसामान्यनियमान, 54यि प्निय्माप्। (5) "पराभिध्यानात तु तिरोहित ततो सम्य यन्धविनर्ययो" 3 / 2 / 5 (323) इत्यत्र "तिरोहित' तथा "य विपश्ययी' इति प्रथमान्तप-मत्तेऽपि सफीचार्यक-तु-स-योगात् अधिररणारम्भनिआय । घतुयमामा यनियमात, नमविरोपनियमाच । मावमाप्ये इति एक्न सूत्रेण तटीयद्वितीयापिकापनाया दोष । (6) "देहयोगाद् या मोऽपि 3126 (324) हन्यत्र "स' इति प्रथमान्तसत्वेऽपि "अपि" 05मोगेन माकाक्ष पमिद्धे अधिकरणार गनिम्य । चतुर्मसामान्यनियमात्,-तथा 4पि पिनियमात । मामाचे इति एरेन सूत्रेण यतृतीयाधिआरणम्य रचनात् तस्य नोप । परस्त्र सयपु bhA5 अधिकरणारम्भान अध अधिकरणममाप्ति । द्वितीय तदमावाधिकरणम् - अब 'तदमारो par3ईषु तच्छुतरामनि च" 3 / 217 (325) इति मूग्रस्य "त:माव" इति 41 अम्य "क्दमावारिण" नाम । तत्र शंकर-मास्कर-रामानुज-श्रीकण्ठ-श्रीपति-भाप्येषु सूत्रत्रय, नियामाप्ये मय, मत्र-वल्लभ-भाप्ययो इदम् एस्मेव सूत्रम्, तत्रापि मा वमतेन अत्र चतुर्धाधिकरणम् आरम्यते इति । तप सूत्रय यथा-- 1 / "तटमायो नाही तच्छुतेरास्मनि च' 326 (325) . 2 / "अत प्रबोधोऽस्मात" / 2 / 8 (326) तत्र (1) "मावो नाही त रात्मनि च 3 / 27 (325) इत्यत्र "तदमाव" इति प्रथमान्तपात अनेन अधिकरणाम युज्यते एव । तथैव सर्व कृतम् । चकारण विश्यमेठसूचनात् हेतो समुचमाद् या न तेन व्यापात - / पतुर्थसामान्यनियमात् तथा प्रयोदशविशेषनियमाच । - -- - - - (0) "अत प्रबोधोऽस्मात"31018 (3 6) इत्यत्र "प्रबोध" इति प्रथमान्तरम्य सत्पात क्यपि पृथगधिकरणाम युक्त एष, तथापि "अत" इति पदेन साकाशपय सूचनात् नरय अधिकरणामस्वम्, चतुर्थसामान्यनियमात, तथा "अत" "मत्" इति पवार साफासत्व
Page #424
--------------------------------------------------------------------------
________________ व्या ममत-ग्रह्मभूमाध्यळिय. ( र ) विनान, विनियमन मोरमावे तवीर्यपश्चमाधिळर्य चारमात, तथा वर्णमाळे तैयतृतीयाणि भूवना तोव तोप । पसूत्रण प सूत्र, पृथाधिसरळसे विनानुं नैव रिबनमामि सपाता व! तृतीय कम्मानुस्मृतिशब्दविध्यधिकरणम् अ " पर्व तुं स्मनुस्मृतिगविष्णु" सारा (37) कृति सूत्रत्ये "अनु-छनिश ति पढा, राय बर्मानुस्मृतिगवष्यधिर नाम तेम अमरनामानुन-व-थी-थी-पति-माळेषु मनेन नव सूत्रण तळि वतन । तंत्र मवमागे तद्धि पछम् धरळम्, निवामान्चे पतंद्धि तकीयरितावितने मूत्रत्रामचे तृतीयं सूत्र, तथा वरुममाखे तद्धि तथतृतचरबी मूत्रत्रयच्चे क्रितीर्थ सूत्रनुं ति मेड. त्र संस्कृति प्रथमान्तवात सत्र धरणाम. स्मात । वतुर्यामाचनियमात ! तु-गने नात्र वाव निधान्तात् तेय, बाळविगेनियमान् ! निवा- त्रमा तुं थट् na rajitam ! tena to aranAvA do ,
Page #425
--------------------------------------------------------------------------
________________ वतीयाध्याय दितीयपाद -पश्चमम् उभयलिंगाधिकरणम् 135 1 / "न मानतोऽपि पस्योगाला "दर्गयात चायो अपि मर्यत" मदि" 11 (320) / 3 / 2 / 17 (335) "न में- तिस प्रतिद् 8 1 8114 पोमा सर्यकादिवत्' पानान" 0 (130) / 3018 (336) 3|भ्रि भयम 313 (331) / 'मधुप महपान तु न तात्यम्' 5 / 52 तनपानवान्' 3010 (337) 3.10 (30)10 / "यदिहामायातायागय 5 / "55 55ग" | (323) / सामन्यायम्" 3010 (338) 6 / चन-मा' 311 (33) 11' ' 3001 (330) __ मा (') "न ग्याननाऽपि परयो पाला मयत हि 3111 (320) इत्यत्र "उभय गिम्" इति प्रथमा तान् अन अपिणाम युक्त पर । चतुर्थमामा पनियमात अपि पान विश्रयदपि मनात्यात विनियमात । (0)"ने-दिनि ऐप पर मतपननान्" 31(330)इत्यत्र प्रथमान्तावामापात् 5नुपमामा पनियमान तथा "इति गेस" 5-1, 5धमथिओपनियमान् नाम्य अधिकरणार मनत्यम् । (3) "मरि मेर 13 (33) पत्र "क" इति प्रथमान्तपदमत्वेऽपि "अपि च प्यम इति पदनामा अन्य माम माम, अन अन्य नाधिकरणामान्यम् । चतुथमामा-नियमान तथा पपिपिनियमान । (1) "H55दि तनमान-पान' 30-1 (2) इत्यत्र "a5पत्" इति पदात् पपचिन प्रथमा-पाय भयादयत्वेऽपि "दि" तथा "तत्" पदेन साफाक्षत्वस्य ममगान नाग्य अभिगमनम् । नतुर्थसामान्यनियमान पठविशेपनियमाय । माघमाये अभिकरणा मान तथा च तदोयनमाथिभरणम्प चतुर्प सूत्रेषु अस्य माथापात् तस्यय टोप । तय परममाव्ये अभिकरणार मान तयाच तदीयमाधिकरणस्य पक्ष सूत्रेषु अस्य माय-यात् तस्यामि टोप । अन मास्करमाप्ये "मस्यूलमानण्यदायमदीमरादमपम पमध्ययम्" इति 5कम् अतिरिक्तम सूत्र पटितम्, तेन तन्मते अम्मिन् अधिकरणे वाद सूत्राणि मान्त, तथैव सत्र प्रथमान्तपदसत्वात् अधिकरणामध संगते, परन्तु तत्र तन्न कृतमिति एस्पते । अत तन्मते अत्र अधिकरणम्म अरचनाया सस्य अयमेक अतिरिक्त दोप सात । तयापि सूतमेतत तम्य मापात ण्य इति अनुमीयते, लिपिफरनमा- पत्रवेन गृहीत इत्येव सम्मति । (5) "फशपायायम्" / 2 / 15 (333) इत्यत्र "अवैयर्यम्" इति भयमा तपदात् अत्र अधिकरणार म संगच्छते, पतुर्ममामान्यनियमात्, परन्तु पकार-पादयत् तस्य निषेध
Page #426
--------------------------------------------------------------------------
________________ व्यामसम्मत ब्रह्मभूभा निर्णयः ( 3यः पादः । कम्यते, पाठविशेषनियमात् । भ-रा-नि-श्री-श्रीप-वि-पाठ एतम्य अधिकरणाम्भशापि नोदेति । अत्र 'वयात्" इत्यपि पाठ शङ्करभाष्ये पार-तररूपेण दृश्यते । (6) "आह व तन्मात्रम्" 3 / 2 / 16 (334) इत्यत्र "त-मात्रम्" इति प्रथमान्तपदसत्त्वेऽपि चकार-योगान् अधिकर गार भनिय । चतुर्थसामान्यनियमात्, परविशेष नियमाच । (7) "दर्शयति चाथो अपि स्मार्थते' 3 / 2 / 17 (335) इस्यत्र प्रयमन्तिपदामापात् नाम्य अधिकरारम्भकत्वम् । चतुर्थमामा-यनियमात, पठविशेपनियमाच्च । (8) "अतएव चोपमा सूर्यकादिवत्" 3 / 2 / 18 (336) इत्यत्र "उपमा" इति प्रथमानवदन्य सत्तात् यद्यपि अधिकरणामः सगत, चतुर्थसामान्यनियमात, तथापि चकारयोगात् तन्निषेध कलनीय, पटविशेपनियमान् । माध्वभाष्ये अनेन अधिकरणारमात् दोष । तत्र तत् तदीयदशमाधिकरणन्य एकमेव सूत्रं च । (9) "a'buvadagrahaNAn तु न तथात्वम्" 3 / 2 / 19 (337) इत्यत्र "तथात्वम्" इति प्रयमान्त पदमत्त्वेऽपि अनिवार्थक-तु-शनात् अधिकरणार मनिषेध । चतुसामान्यनियमात, नवमविशेषनियमाच्च । मध्वममाप्ययो अधिकरणारम्भात तयोरेव ढोप । माध्वमते एतत् 'भूतं तदीय कार्यशाधिकरणस्य एकमेव सूत्रम् । बहममते तु तदीयपष्ठाधिकरणग्य चतुर्यु मूत्र एतद्वि प्रथम मृत्रम् । (10) "वृद्वितासभाक्त्वम-तभावानुभयसामञ्जस्यादेवम्" 31120(338)इत्यत्र "वृद्धिहालभानसम्" इति प्रथमा-तपतमत्वेऽपि चतुर्थसामान्यनियमात् तथा "एक" पदेन मांकनत्यप्रयगान् नान्य अधिकरणारम्भकावं युक्तम्, सप्तमविशेपनियमात । माध्वभाप्ये अधिकरणार मात नन्य दीपप्रमग । नत्र एतत् मूत्र तदीयहादशाधिकरणग्य सूत्रद्ययमध्ये प्रथम सूत्रम् । ग-श्री-श्रीर-पाठे परमपि पतग्य शेपन गृहीतम् । तन्न युक्तम्. परमूने चकारण देतो पिनातीयवैराण्याय मचनात । चतुर्थविशेपनियमात ।
Page #427
--------------------------------------------------------------------------
________________ तृतीया-पाये द्वितीयपाद -पष्ठ प्रतितावनाधिकरणम् 137 तथा पञ्च समामि गृहीतानि । रामानुज-निवा-पलममाप्येषु अधिकरणं न रचितम् । तत्र रामानुजमते एतत् सत्र तकीयमाधिकरणस्य पञ्चदशम सूत्रेषु एकादशसूत्रम्, नियामते तदीयचतुर्माधिकरणम्य विशतित्यकेषु सत्रेषु वा सत्र, तथैव बलममाप्ये तदीयपष्ठापिकरणस्य चतुर्प सूत्रेषु चतुर्भ सूत्रम् । ता श-नि-य-माप्येषु अधिकरणस्य अरचनाया दोप । तानि च नर सूनाणि1 / " प्रताप हि प्रतिपति ततो । 5 / "अतोऽनन्तन तथा हि लिम्" पीति घ भूय" 3 / 120 (340) za16 (344) 2 / "तस्यकमाइ दि" 3 / 2 / 23 (321)/6 / उमेयव्यपदेशात् त्वरिपुण्डलपत्" 3 / "अपि च मराधने मन्यशानुमा 32 / 27 (345) नाम्याम" 04 (312)/ 7 / "प्रकाशयपद् वा तेजस्त्यात 4 | "माआदियणावाप्यं प्रकाश 2028 (346) कर्मण्यम्यासात 125 (343)/ 8 / "पूर्वपद् पा' 3 / 2 / 29 (347) / / "प्रतिपेयाच' 3 / 10 (348) तत्र ( 1 ) "अदलर हि प्रतिपति ततो ययीति च भूय" 3 / 2 / 22 (340) इत्यत्र "प्रतापत्यम्" इति प्रथमान्तपदात अनेन अधिकरपरम युज्यते, चतुर्यसामान्यनियमाए । हि-कार च-फारम्ध नात्र विद्ययान्तरस्य पापी, पाव्स्-प्र्मोद्। विशेष-नियमाभ्याम्, विषयश्रुति मेवात् 5फदिग-वि-प-नियमाय । तेन रा-नि-य-माप्येषु अधिकरणम्य अरचनाया दोप । विधेया तरत्वम्प मनीकारे तपाम् अदोपत्वं स्यात्, शिष्टानां पचाना मायानामेव दोष भवेत् । परन्तु विपयतिभेद तन्मतेऽपि स्पीति । अतो न शिष्टा दुष्टा । अत्र चतुर्य-सामान्य नियम तभा एकापस द्वारा योदश-विशेप-नियमा द्रव्या । (2) 'तत्यकमाइ हि" 3 / 2 / 23 (341) इत्या "तदन्यतम्" इति प्रथमान्तपात चतुर्थसामान्यनियमेन, अभिकरणम् आरम्मतीय परन्तु हि-कारेण एतदर्थस्य साकक्षित्वन पष्ठ विशेषनियमात नास्य अधिकरणार मत्तम् । मावमाप्ये तथा परमभाप्ये अधिकरणस्य मारम्मात् तयोरेय टोप । एतत सूत्रम् माध्यमाप्ये तदीयसुर्दशाधिकरणस्य पञ्चम स्त्रेषु प्रथम सूत्रम्, परममाप्ये तु तदीय-सतमाधिकरणस सूत्रद्वयमध्ये द्वितीय सूत्रम् । / ( 3 ) "अपि च सगपने प्रत्यक्षानुमानाम्याम्" / 2 / 24 (342) इत्यत्र प्रभमा तपदामापात् नास्स अधिकरणारम्मत्यम् । चतुर्यसामान्यनियमात्, 54विशेपनियमात् च । (1) "प्रका-विपश्चाविशेष प्रकाशय फर्मण्यम्यासात्" sh2|25 (243) इत्यत्र "अवैशेय" तथा "प्रकास" इति प्रथमान्सपदयात् अत्र अधिकरणारम्म संगच्छते एष, चतुर्थ सामान्यनियमात, तथापि च कारस्यात् तनिषेध, 54विशेपनियमात् । पलममाप्ये अधिकरणा
Page #428
--------------------------------------------------------------------------
________________ 138 रयातमम्मत-ब्रह्मसूत्रमाध्यनिय ( र पावा) रमात् तथा 12 नवीयाइमाधिरणय सूत्रत्रयमथे प्रथमसूत्रवेन तवैव तोषः । मा माळे तथा वढवमागे तत सूत्र क्रिया विमेरू दते . "प्राराविवावेरोष" ति पर्व सूत्रम्, शिष्ट पर ते युन् ! प्रारा कृति -ळ देतो विनातीयवैक्षख्यापने । वतुर्थोसामान्जनियमात ! (1) "यतोडनत्तेन तथाप्ति सिंग रारारद्द (24) फूल्यत्र "आइ" ति प्रथमान्तपवानुं कय धिरबारमा संछत, वतुर्थसामान्य नियमात, किन्तु "अत" "हि" फति शन्वयेन तत्य साक्षत्वविधानात् 17-सम-विरोष-नियम न तथा व्या (6) "मयपशात् त्वगिग्व" फरार7 (25) रूचत्र "दिकुष्टव" कृति घवात् स्थवित् प्रथमान्तपस्य ध्याव्यत्वेडपि वतुर्थ-विशेष-नियमान् अनिवेधार्थ-डु-शत्वाति तथा हिन्दात् धिरबारमय निवेव । पछ-नवम-विरोष-नियमाख्या ! रामानुन-व-श्रीपति-माळेपु धरणय बारमा तेषामेव जोष. वाव्य. तत्र रामानुनमाळे हतत् सूत्र तवीय-षणाधिराय वतुर्प सूत्र, प्रथम, मादमाळे तवीय-पन्नवाधिराय सूत्रवतुष्टयमळे तद्धि प्रथम सूत्र, तथैव श्रीपति-माळे तवीय-समाधिरणय वतुर्युं सूत्र, इतन्न प्रथम सूत्र मवति । | ( 7 ) "प्रकाशाश्रयवद् वा तेना वात" रूआरार8 (246) फक्यत्र विहार्थ "वाशयोन साक्षरवविधीनात पछविरोषनियमन तथा पाश्रयव रूल्यनेन कर्यावित प्रथमान्तपस्य मध्याहर्तध्यत्वेडपि वतुर्थसामान्य नियम- अधिवरणारर्मनिषेध । वछमाळे गनेन धिरळीरमात, तथा नी तवीमाळे नवमाधिरळस्य सूत्रत्रयमध्ये पतय प्राथथात् तस्य होव व: | (8) पूर्वव व राजार (247) फत्यत्र तथैव वतुर्थसामान्य-कर्णविरोषनियमाभ्याम् । - (1) "प्रतिधाव" शरू0 (248) फत्यत्र प्रथमान्तपदामावातु नाय धिरगारमे वं युरू, वतुर्थसामान्यनियमात, 2- रापि निषेध, पर्णविरोषनियमा ! पसूत्रे धिसमज्या धिरणय मामैति अनैव धरळ-समाप्ति ते छते । सप्तम पधारण बत्र "परमत सेतून्मानसंवन्यमेवव्याख्य" फरार (32) कृति सूत्रस्य "धर" फति रान्धात्म "पराधिरण" नाम । तंत्र रीक्रूर-रामानुन-मे-माळेष सत सूत्राणि गृहींतानि, वच्चे तुं तद्धि वाम... हेरळ । मीरमावे ष सूत्रण पृहीतानि, "थानविरोषात् प्राराविव" हति (24) सूत्रय वर्गनाता तथा निख्यामाख्य प्रश्नोतरी सूत्राणि, तस्या फत श्चिम धरखम मार्णमाळे सूत्रत्रय, तय तत् पोदरा धरण, श्रीकृष्णमाए
Page #429
--------------------------------------------------------------------------
________________ तृतीयाध्याये दितीयपाद -सप्तम पराधिकरणम 139 पास सूत्राणि, तस्य च इदं सप्तमम् भधिकरणम, तथा श्रीपतिमाप्ये पच्च सूत्राणि, तस्य तु एतत् ममम् अधिकरणम् । तानि च सप्त sUtrANi"paramata सेतूमानस मेदस्य5 / 5 / "पपत्तेध' 335 (353) देशभ्य" 12131 (349)/6 / "तथान्यप्रतिबंधात्" / 2 / 36 (354) * ! "सामान्यात् तु" 332 (350) 7 / "अनेन सर्वगत'-मायाम3 / "बुद्धधर्म पा-पत्" 2133 (151) / शमादिभ्य" 32 / 37 (355) 4 / "रधानपिरोपात प्रकाशदिवत्" 235 (352) / अत्र (1) "परमत सेतू-मानस मन्यमेव्यपदेशेन" 1231 (340) इत्यत्र "परम्" इति प्रथमा-तपदान् अम्य अधिकरणाम सगतमेय, चतुर्थ-सामान्य-नियमात्, सपाम् ऐफमत्यं च । "अत" शलस्य अन हेतुपाचरयामापान न मामाक्षत्प, सप्तम-विशेष नियमात् । / (2) 'सामान्यात् तु" 232 (350) इत्यत्र प्रथमान्तपदामावात् नास्य अधिफरणा मनम् चतुर्धमामान्यनियमाता तु सवस्य पूर्वपशव्यापकत्वात् नाधिकरणाम न्य्म्। अष्टाद-विरोपनियमात् । माचमाप्ये "तत्स्थले "दर्शनात्" इति सूत्र पट्यते । (3) 'बुद्धधर्य पावत्" 3 / 2 / 33 (351) इस्यत्र "बुद्धधर्य" इति प्रथमा-तपदसत्त्वेऽपि मर्थत साकासत्वविधानात् नास्य अधिकरणार ममत्वम् । चतुर्य-सामान्य-पष्ठ विशेष-नियमाभ्याम् । (1) "स्मानविशेषात् प्रकाशादिवत्" sh2|34 (352) इत्यत्र "प्रकाशदिवत्" इति पात् प्रथमान्तपदम्य ध्याहव्यत्वेऽपि अर्थत साकाक्षत्वात् नास्य अधिकरणारम्मकत्वम्, चतुर्थ-सामा-म-पष्ठविरोध-नियमाभ्याम् । मापमाप्ये अधिकरणार मात् तस्य योप । तन्मते एतव दशापिकरणय सूत्रद्वयमध्ये प्रथमं सूत्रम् । भास्करमाप्ये नैतत् सूत्रं पश्यते । (5) "उप्प्सेध्3।2।35 (353) इत्यत्र प्रथमान्तपदामानात् नास्य अधिकरणा रमकपम्, 'मतुर्यसामान्यनियमात् । च कदापि निषेध, पष्ठ विशपनियमात् । (6) "तधान्यमतिपेयात्" 32236 (354) इत्यत्र प्रयमा-तपदामापात् नास्य अधि करणामत्वम् चतुर्थसामान्यनियमात् । मध्य-श्रीकण्ठ-श्रीपति-माप्येषु तत्करणात् दोप । माध्यमाप्ये एतमि तदीयाटमाधिकरणस्य एकमेव सूत्रम् । श्रीकण्ठमाप्ये तदीयाटमाविकरणस्य पत्रद्वयमध्ये प्रथम सूत्रम्, तथा श्रीपतिमाप्ये तदीयनपमाधिकरणस्प सूत्रस्यमध्ये एतसु प्रथम सूत्रम् । (7) "अनेन सर्वगनत्यमायाम रावादिभ्य" 22 ॥ 37 (355) इत्यत्र "सर्वगतत्वम्" / इति प्रथमान्तपदसत्वेऽपि "मनेन" इति पदेन साफासत्वविधानात् नास्य अधिकरणार मकल्पम् । चतुर्यसामान्यनियमात् समविरोपनियमाच । परसूत्रे अधिकसमित्या अधिकरणार मात्
Page #430
--------------------------------------------------------------------------
________________ 140 व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः । अत्रैव अधिकरणसमाप्ति. / माध्यमाप्ये अधिकरणामात् तस्य दोषः । तत्र एतद्धि तदीयोनविंशाधिकरणस्य एकमेव सूत्रम् । . अष्टम फलाधिकरणम् । . अत्र 'फलमत उपपत्ते" 3 / 2 / 38 (356) इति सूत्रस्य "फल"-शब्दात् अस्य "फलाधिकरण" नाम । तत्र केवलं निम्बार्कभाष्यं विहाय सर्वैः अत्र सूत्रचतुष्टयं गृहीतम् । शर-भास्कररामानुज-मतेषु एतद्धि अमम् अधिकरणम् । निचामते पञ्चमाधिकरणस्य एकादशसु सूत्रेषु अष्टमं सूत्रम्, माध्वमते विशतितमम् अधिकरण, श्रीकमते नवमम् अधिकरणं, श्रीपतिमते दशम, तथा वल्लभमते एकादशाधिकरणम् । तानि च सूत्रचतुष्टयम् 1 / "फलमत उपपत्ते." 3 / 2 / 38 (356) | 4 / पूर्व तु बादरायणो 2 / श्रुतत्वाच" 3 / 2 / 39 (357) हेतु-यपदेशात् 3 / 2 / 41 (359) 3 / "धर्म जैमिनिरत एक्"3।2।40 (358) / अत्र (1) "फलमत उपपतेः" 3 / 2 / 38 (356) इत्यत्र फलमिति प्रथमा-तपदसत्त्वात् अत्रं अधिकरणारम्भः संगत एव । चतुर्थ-सामान्य-नियमात् । अत -शब्दत्य अत्र ब्रह्मवाचकत्वात् सप्तम-विशेष-नियमात् न निवेधः । निस्वार्कमाध्ये अधिकरणस्य अनारमात् तस्य दोष । (2) 'श्रुतत्वाच" 3 / 2 / 39 (357) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् , चतुर्थसामान्यनियमात्, च-योगाच 14-विशेष-नियमात् । (3) "धर्भ जैमिनिरत एवं" 312 / 40 (358) इत्यत्र "धमतथा "जैमिनि" इति प्रथमन्तिपदद्वयस्य सत्वेऽपि जैमिनि इति नाना स्वमतप्रतिकूलपरमतस्य निर्देशात्, विधेयभेदाभावाच, तथैव "अतएव" इति पदेन साकक्षित्वविधानात् नात्र अथिकरणारभ. संगत , viNshvishessniyamAta, सामविरोषनियमावी (4) 'पूर्व तु बादरायणो हेतुव्यपदेशात्" 3 / 2 / 41 (351) इत्यत्र "पूर्व" तथा "बादरायग" इति प्रथमान्तादद्वयसत्त्वेऽपि चतुर्यसामान्यनियमात्, उक्त पूर्वपशव्यावर्तक-तु-शब्दयोगात् नास्य अधिकरणारम्भकत्वम्, विवेया-तराइते स्वमतज्ञापनात् च । नवमाष्टादश-विश-विशेषनियमैश्च । पादशेषात् अत्रैव अधिकरणसमाप्तिश्च मगता । दशमपादसमालोचनम् । इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनायाम् (1) कति कीदृशाश्व नियमा । सङ्कलिता., (2) कति च दोषाः कस्य भाप्यस्य का सवृत्ताः, (3) काश्च श्रुतय. कैश्च सूत्र. उपजीव्यत्वेन गृहीता' (4) उपजीव्यश्रुतिबलेन कीदृशी च पादसगतिर्भविष्यति इति ।
Page #431
--------------------------------------------------------------------------
________________ तृतीयाध्याये दितीयपादा-दशमपादसमालोचनम् । 141 पते प नत्या पिया अन्तिआत् ममंग प्रदर्सन्त तग प्रथम तापत (1) फति कीसाथ नियया अन सकलिता । अपि न फोऽपि ननन नियम सारित । (2) पति च दोपा फस्य मापस्य रूप सत्ता । सन या अधिकरणे माध्यमान्ये "परामि पानात् 'शु निरोहितं ततो मस्य वध विपर्ययो 220 सप्रे अधिपरम्प र नायो दोप । तय 31 अपिणे मो मा-ये "टेहयोगान या मोऽपि । मत्रे अधिकारमय रचनाया दोप । 2 अधिपरमो मध्य-5. म माप्ययो "अत" प्रयोधोऽमात्" 3 / 28 स्ने अघि565 या दोप । 23 अगिफरणे निम्बार्क याम मान्ययो "सच तु पर्मानुस्मृतिविधिम्य" 12 / 0 सत्रे अधिक रम्य रचाया गेप । 24 अधिपणे 5.मगाये "मुग्धेऽसिम्पधि परिपात्' / / 10 इति सत्रे अधिकरणम्य रचनाया दोप । 25 अधिपरणे मायभमा यो 555 हि तत्मधान चान्" इति 3 / 2 / 14 रात्रे अधिक स्पस्य रचनाया दोष । - तय भारसरमा ये "भन्यूलमनमा यमदीमदमस्पर्शमा 5मध्ययम्" इति 3 / 2 / 14 (क) मतिरिक्त मूमे अधिकरणम्य रचनाया दोष । तय मान्यमा' ये "मतण्य घोपमा सूर्यकादियन" इति 322 / 18 सने अधिकरपस्य रचनार्या टोप । तीर गायमाप्रे तथा याइभमा ये "अन्धुपदमहगात् तु न तथात्यम्' इति 3 / 2 / 19 सूत्रे अधिकरणस्य रचनाया दोप । तय मायमाप्ये ऽपृद्धिआसमाफ्यमन्तवादुमयसामनस्यादेवम्" इति 3 / 2 / 20 सूत्रे अधिकार गस्य रचनायो दोप । शरा6 अधिफरणे रा-नि-य-भाप्पेषु "प्रस्ततावा हि प्रतिपति ततो प्रवीति च "य" इति ॥ 1 ॥ 22 सूत्रे अधिकरणस्य अरचनायो दोप । तत्रय मभ्य परम-माप्यो "तदप्यम् आह हि" इति । 2 / 23 सूत्रे अधिकरणस्य रचनायो दोप । तव मठमभाप्ये "प्रकाशदिवाशे माय फर्मण्यभ्यासात्" इति 3 / 2 / 25 सूत्रे अधिरपस्य रचनाया दोप । -
Page #432
--------------------------------------------------------------------------
________________ 142 व्याससम्मत-ब्रह्मसूत्रमाप्यनिर्णयः ( 3यः पादः ) तत्रैव रा-म-श्रीप-भाव्येषु "उभयव्यपदेशात् त्वहिकुण्डलवत्" इति 3 / 2 / 27 सूत्र अधिकरणस्य रचनाया दोपः । / तत्रैव वल्लभभाध्ये "प्रकाश्रियवद् वा. तेजस्मात्" इति 3 / 2 / 28 सूत्रे अधिकरण य रचनायर्या do5. / 3 / 2 / 7 अधिकरणे माध्वभाप्ये "स्थानविशेषात् प्रकागादिवत्" इति 3 / 2 / 34 सूत्र अधिकरणस्य रचनाया दोष । तत्रैव म-श्री-श्रीप-भाप्येपु "तथान्यप्रतिषेधान्" इति 3 / 2 / 36 सूत्रे अधिकरणस्य रचनाया दोष । ___ तत्रैव माध्वभाष्ये "अनेन सर्वगतत्वमायामशब्दादिभ्यः" इति 3 / 2 / 37 सूत्रे अधिकरणस्य रचनाया दोष । 3 / 2 / 8 अधिकरणे निपार्कभाष्ये "फलमत उपपत्ते." इति 3 / 2 / 38 सूत्रे अधिकरणस्य अरचनाया दोष । एवं पादेऽस्मिन् भाष्याणा दोपसमाहारे कृते दृश्यते भाप्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनाया मामान्चे 12 दोपा बल्लभभाप्ये 3 दीपा भास्कस्माभ्ये 1 do50 रामानुजमाप्ये 1 " 1 दोप. निर्वासाए 3 दोषाः श्रीपतिमाणे 2 दोषौ श्रीकण्ठमाप्ये 0 " 1 दोषः इति वक्तुं शक्यते तथा च पादेऽस्मिन् शाङ्करमाप्यस्यैव दोषामा । इदानी द्रव्यम् (3) काश्च श्रुतयः कैश्च सूत्रः उपजीव्यत्वेन गृहीताः। प्रथमाधिकरणे. "सन्ध्ये सृष्टिआह हि" 3 / 2 / 1 इति सूत्रे "अथ रथान् रथयोगान् पथः सुजते" (वृ: 4 / 3 / 10) : "निर्मातार चैके पुत्रादयश्च" 3 / 2 / 2 इति सूत्रे "य. एषः सुप्तेषु जागर्ति का काम पुरुषो निर्मिमाण." (क. 3 / 5 / 8) / "मायामात्र तु कायनानभिव्यक्तस्वरूपत्वात्" 3 / 2 / 3 इति सूत्रे "अथ रथान् रथयोगान् पथः सृजते" (वृ 4 / 3 / 10) "न तत्र रथा न रथयोगा न पन्थानो भवन्ति" wo अओ
Page #433
--------------------------------------------------------------------------
________________ तृतीयाध्याये द्वितीयपाद -दशमपादसमालोचनम् 143 (पृ 53 / 10) "स्वय विहत्य स्वयं निर्माय" (e 439) "सूचकच हि तेरापक्षते च तदपिद" ॥ 2 / 4 सूत्रे "यदा कर्मसु फाम्येपु स्त्रियं ___ स्वप्ने पत्यति । समृद्धि तत्र जानीयात् तस्मिन् स्वप्ननिदरनि' (छा 5 / 2 / 9) "परामि पानात् तु तिरोहित ततो सस्य पन्धविपर्ययो" 12 / 5 इति सूत्रे "त्या देय सर्वपापहानि क्षीणे सोसर्जन्ममृत्युमहानि । सस्यामिध्यानात् तृतीय देहभेद विसवय केवल आतफाम ( 1 / 11) द्वितीयाधिकरणे-- "तदमायो नाही त रात्मनि च" 320 इति सूत्रे "आसु तदा नाही5 सप्तो भवति" (चा 6 / 3) 'तामि प्रत्ययस्य पुरीतति शेते" (ध 2119) "य एष अन्तर्ददये आकस्तस्मिन् शेते" (पृ 2117) "मत प्रयोगोऽमात्" 2 / 8 इति सूत्रे "सत भागय न विदु मत आगच्छमहे" (छ 61012) सृतीयाधिकरणे___ "स एय तु फर्मानुस्मृतिविधिम्य" 22 / 9 सूत्रे "पुन प्रतिन्याय प्रतियोन्याद्र वति बुद्धान्ताये" (पृ 4/2016) पवामाळेइ - "न स्थानतोऽपि पयोमयाग सर्वत्र हि" 3 / 2 / 11 इति सूत्रे सर्वकाम सग ध सर्वस" (छा 3 / 14 / 2) "मस्यूलमनणु" ( 31818) "असदमसमरूपम्" (कठ. 3215) "न मेदादिति चेन प्रत्येकमतवाचनात्" 32 ॥ 2 इति सूत्रे "यश्चायमस्या पृथिव्या तेजोमय अमृतमय पुरुष" ( 2 / 5 / 1) "अपि चमेक" 32 / 13 इति सूने "मृत्यो स मृत्युमाप्नोति य इह नानव पश्यति" ___(कठ 4 / 11) 'नेह नानास्ति किचन" (कट 411) "अपवदेव हि तत्मधानपात्" 3 / 2 / 14 इति सूत्रे "मस्यूलम्" (पृ. 3288) "आह च सन्मात्रम्" / 2 / 16 इति सूत्रे "स यया सन्धयननोऽनन्तरोऽवाय कृत्य रसपन एव एवं वा अरे अयमात्मा अनन्तरोऽवाए कृत्य प्रज्ञानपन एव" ( 4 / 5 / 13) 'दर्शयति ,चायो अपि स्मन्यते" 32 / 17 इति सूत्रे "अयात आदेशो नेति नेति" -- (घ 2 / 3 / 6) "नादिमत् परं प्रम न सत् तन्नासदुच्यते" (गी 13 / 12) / "मत55 पोपमा सूर्यकादिवत्" 3 / 2 / 18 इति सूओ "यथा पर्य ज्योतिरात्मा विस्वानको
Page #434
--------------------------------------------------------------------------
________________ 145 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) भिन्ना वहुधैकोऽनुगच्छन् । "उपाधिना क्रियते भेदर यो देव क्षेत्रेवेबम जोऽयमात्मा" (महा: शा.) "दर्शनाच" 3 / 2 / 21 सूत्रो "पुरश्चक्रे द्विपद. पुरश्चके चतुप्पा" / पुर. स पक्षो भूत्वा पुर. पुरुष आविशत् । / (वृ 2 / 5 / 18) पछाधिश्वरने "प्रकृतैतापत्वं हि प्रतिषेधति ततो ब्रवीति च भूय" 3 / 2 / 22 इति सूत्र "द्वे वाय प्रह्मणो रूपे मूतं चैवामूर्त च" (बृ. 2 / 3 / 1) "अथात आदेशो नेति नेति" (वृ 2 / 3 / 6) "न हि एतस्मात् इति नेति अन्यत् परमस्ति" ( 2 / 3 / 6) "अथ नामवेयम्" (बृ: 2 / 3 / 6) "तदव्यक्तमाह हि" 3 / 2 / 23 इति सूत्रे "न चक्षुषा गृह्यते नापि वाचा, नान्यैर्देवैस्तपसा कर्मणा वा" (मु 3 / 118) "अपि च सराधने प्रत्यक्षानुमानाभ्याम्" 3 / 2 / 24 इति सूत्रे "कश्चिद् धीर प्रत्यगात्मान मैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन् । " (कठ 41) "य विनिद्रा जितश्वासा' सन्तुष्टा स्ण्य्तेन्द्रिया.| ज्योति पश्यति युञ्जानस्तस्मै योगात्मने नम ॥ " (महा शा. 4854) "प्रकाशदिवाशेप्यं प्रकाशश्च कर्मण्यभ्यासात्" 3 / 2 / 25 इति सूत्रे "तत्वमसि' (छा 6 / 87) "अतोऽनन्तेन तथाहि लिगम्" 312 / 26 इति सूत्रे "स यो ह वै तत् परम ब्रह्मवेद प्रमेव भवति" (मुः 3 / 2 / 9) "प्रतिवेधाच" 3 / 2 / 30 इति सूत्रे "नान्योऽतोऽस्ति द्रष्टा" (वृ. 317123) "नेति नेति" __ (: 2 / 3 / 6) सप्तमाधिकरणे "परमत सेतू-मानसम्बन्धभेदव्यपदेशेभ्य" 3 / 2 / 31 इनि सूत्रे "अथ य आत्मा स सेतु" (छा 8 / 4 / 1) "ब्रह्म चतुष्पात्" (मा. 12 छा. 3 / 18 / 2) "प्राशनारमना सम्प. रिवक्त." (वृ 4 / 3 / 21) "शारीर आत्मा" (ते. 2 / 3 / 1) "बुद्ध्यर्थ पावत्" 3 / 2 / 33 इति सूत्रे "ब्रह्म चतुप्पात्" (ch|. 3 / 18 / 2) "उपपत्तेश्च" 3 / 2 / 35 इति सूचे "स्वमपीतो भवति" (छा. 6 / 8 / 1) "तथान्यप्रतिषेधान्" 3 / 2 / 36 इति सूत्रे "आत्मैव अधस्तात्" (ch। 725 / 2) "अनेन सर्वगतत्वमायामशादिभ्य .3 / 2 / 37 इति सूत्र "आकाशवत् सर्वगतश्च नित्य" (शतपथ वा. 2) "नित्य. सर्वगत स्थाणु" (gI 2 / 24) "Hawadiet ar very) ayoti pazyatti bu
Page #435
--------------------------------------------------------------------------
________________ ततीयाध्याये द्वितीयपादा समपादसमालोचनम् । 145 अम्माधिकरणे-- "श्रुतत्वाच" 3 / 2 / 39 इति सूओ "स वा एप महानम आत्मा मन्नावो मुवान" (za24) "धम्म मिनिरत एवं" 3 / 2 / 10 इति सूत्रे ऽस्वर्गकामो यजेत" (1) "पूर्व तु पादरायणो हेतुस्यपदेशात" 3241 इति सूत्रे "एस सेव साधु मर्म कारपति' (फी 318) "अन्नादो पसुदान ( 4 / 4 / 24) "लमते च तत कामान् मयैव विहितान् हि तान्" (गी 7121) फवानो द्रा खादावोपनी पतिन- - (4) कीशी अस्य पादसगति । स्वादतश्रुतय सहरमतानुयायिन्5 / मायान्तरे अत्र विषये महान् मतभेद एव सते । बहुपु स्यलेषु ekamatyamara'pi स्व-म्य सिद्धान्तानुल्याय मुत्यन्तर गृहीतम् । पूर्वपूर्व पादे5 यया सर्वेषु माये मानमिदमत्त्वेऽपि मायेण मतसा दृष्टम्, अत्र न तथा । अत्र मत मेस्तु द्रद् एव अतीव प्रवल प्रतीयते । यथा-- रमते अन मा निर्विशेषत्व-बोधग्रुतय समुद्धता, रामानुजादीना मते तु सवि रोपव-भापक तय समाभिता । एवं च तत्वाशे एव अयं मतमेव सनात, अत फलप्यते-त-मतभेदमीमांसा सूत्रार्थविचार विना न सम्भवति । परन्तु सूत्राविचारस्मापि स्व-स्व-सिद्धान्ताधीवात् ततोऽपि मतभेदमोमामा सुदूरपरा इतैव पतिमाति । तकशकिन मम मावितमपि सम्भावितवेन, असंगतमपि संगतत्वेन प्रतिपादयितुं शक्यते । अत अत्र सूत्रार्थविचार विहाय अन्य पन्या अपलम्पनीय । स च पन्या अत्र संगतिशरणागति । सा तु इत्यम्-~अध्यायसंगत्यनुरोन एतत्पादप्रतिपाय सापनमेव । एतत् तु प्रागेव उकम् । तदेवात्र संगतिवेन शेयम् । तच साधनत्वं सविशेषत्रमणि यया सम्मवति, तथा निर्वि शेपनमण्यार । तेन सापनपाध्यायमगत्या नाय मतभेद निराकर्तुं शक्यते । अत अध्यायसंगते यापकीमता या शाम्बसंगति तया समाधातुं शक्यते नवेति अत्र चिन्तनी यम् । वस्तुतस्तु शास्वसंगतिपलेन एतत्पादस्यापि निविशेषमपरत्वं साक्नीयम् इति भूमिकामन्ये प्रागेव उक्तम् । तात्पर्यनिर्णायकलिंगपलेन एतच्छासस्य निविशेपनमपरत्वपतिपादनात् । तथा सति पतत्पाव-भक्तिपापरू5-पावसंगति निविशेप्रमादिशबरमतसम्मता इति फत्पयितुम् चितम् । तथापि अत्र विमिनमायाणाम् अनुमोदितम् एतत् पावबतिपावापपावाति बंधस्तावुं प्रवर्यते- ' रामते-पूर्वमान स्त्र-वार्य, कामान तव पवार्यस्थ शोधन-साजननिश ! भास्करमते-पायेग तथैव । /
Page #436
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) रामानुजमते पुरुषोत्तमस्य सर्वदा हेय-प्रत्यनीकरव-कल्याणगुणणाकरत्व-रूपोभयलिंगत्व प्रतिपादनम् । निषाबते विवेरावाल्या अमावस्थाविवार । माध्यमते भक्तिनिरूपणम् । श्रीकण्ठमते जीवाव्स्था-निरूप्न्न्-puurvkeshvr-स्व्रूप्-ल्क्स्स्न्नोक्ति.| श्रीपतिमते परमशिव-ब्रह्मस्वरूप-लक्षणादीनि प्रपञ्चितानि । अत्र विषयान्तरमेकं विजेय दृश्यते । अत्र साधना-याये माधन-वर्णन-प्रसगेन द्वितीयपादस्य पञ्चम-पष्ठ-सप्तमाविकरणेषु ब्रह्मगः नीरूपभावस्य वेदान्तसम्मतत्वं, प्रमग निषेधातीतत्वेन सत्यवस्थापन तथा ब्रह्मभिन्नस्य अस्तुत्वव्यवस्थापनादिक वर्णितम् । यद्यपि एतत् सर्व तत्त्वनिर्णायक-प्रथम-द्वितीयाध्याययोः वक्तव्यं भवति, तथापि यथा एतदध्यायस्य प्रथमपादे वर्णितं यत् फलवर्णनाशीभूत-परलोक-गमनागमन-प्रकारादिक, तत् सर्व वैराग्योत्पादनार्थ इति कृत्वा सपिनत्वेन कल्पनीय, तथा अत्रापि यत् तत्ववर्णनादिकं तन् सर्व साधनागवेन ग्रहणीयम् । तथा सत्यपि नास्य स्वार्थे तात पर्यशून्यत्वं शङ्कनीयम् । यत. 18प-चिन्तनमेव साधनत्वेन अत्र अभिमन्यते । अत. अत्र नास्य अत्रासगिकत्व न वा अतात्त्विकत्वम् । अथ तृतीयाध्याये तृतीय्पाद्ः। प्रथम सर्वदान्तप्रत्ययाधिकरणम् अत्र "सर्ववेदान्तप्रत्यय चोदनाविशेषात्" 3 / 3 / 1 (360) इति सूत्रस्य "सर्ववदान्तप्रत्ययम्" इति पदात् अस्य "सर्ववेदान्तप्रत्ययाधिकरण" नाम । तत्र शङ्कर-भास्कर-श्रीकण्टभाष्येषु चत्वारि सूत्राणि, रामानुज-मध्व-निम्बार्क-श्रीपति-भाष्येषु पञ्च सूत्राणि, तथा वल्लभभाष्ये पञ्चदश सूत्राणि गृहीतानि । तच च सूत्रचतुष्टयम् 1 / "सर्ववेदान्तप्रत्ययं चोदनाच- 3 / "स्वाध्यायस्य तथात्वेन हि समाचार विशेषात्" 331 (360) 'धिकाराच सवयच तन्नियम" 2 / "भेदान्नेति चेन्नैकस्यामपि" 3 / 3 / 3 (362) 3 / 3 / 2 (361) 4 / "दर्शयति च 3314 (363) ___ अत्र (1) "सर्ववेदान्तप्रत्ययं चोदनाचविशेषात्" 3 / 3 / 1 (360) इत्यत्र "सर्ववेदान्तप्रत्ययम्" इति प्रथमान्तपदस्य सत्त्वात् तथा पादार भात् अब अधिकरणारम्भः संगतः एव । चतुर्थसामान्यनियमात्, द्वितीयविशेषनियमाच्च ।
Page #437
--------------------------------------------------------------------------
________________ 147 तृतीया पाये तृतीयपाद -तृतीयम् अन्यथाधिकरणम् (2) "भवाति चकत्यामपि 32 इत्य । प्रथमान्तपदामापात् तथा "इति चेन" इति पदमापात् नास्य अधिकरणार ममत्वम् । चतुर्यमामान्यनियमात, पञ्चमपिरोपनियमाच भास्करमते मन "स्मात्' इति 205म्य पाठ दृश्यते । तथा सति जनविशविरोपनिय मात् न मधिकरणारम्भ । (3) "स्वाध्यायाम तथा-वेन हि समाचारेऽधिकाराध सपश्च तनियम" 3 / 3 / 3 (362) इत्यत्र 'यिम" इति प्रथमा-तपदसरवेऽपि, च-कारयोगात् नास्य अधिकरणामकल्प, चतुर्धसामान्यनियमात्, पपिरोपनियमाघ । अत्र मध्य-बलदेव-माप्यनुयमध्ये "सयपध तनियम" इत्यनेन सूत्रद्वय पठितम् । तम युक्तम् । "सवय तन्नियम" इत्यत्र च कारम्प सत्यात, अत्यन्त प्रयागवि55स्य सूचना । चतुर्यसामान्यनियमात् । चतुर्मप4विशेपनियमाभ्यो च । (5) "दर्शयति च" 31 (263) इत्यत्र प्रयमान्त-पदामापात् च-काराध नास्य अधिकरणार मफत्व, चतुर्यमामान्यनियमान्, 54विशेपनियमाघ । परसूत्र चतुई मायेषु अघि करणार मात् नियमानुगतत्वाप अत्रेय अधिकरणममाति संगता एव । दिवीयम् उपसहाराधिकरणम् अत्र "पक्षारोऽभिवा विशिवत् समाने च 33/5 (364) इति सूत्रस्य "पसंहार" इति पात् अस्य "उपसंहाराधिकरण' नाम । तत्र शार-भाकर-श्रीफ4-माप्येषु एतत् एक सूत्र गृहीतम्, मायाप्ये तु सूचितुष्टयमेव । तत्र रामानुज-निम्बार्क-श्रीपति-मान्येषु एतत् सूत्रं तदीयप्रयमाधिकरणस्य पधभु सूत्रेषु पञ्चम सूत्रम् । मलममाप्ये तदीयमय भाषितरणस्य पञ्चदशमु सूत्रेषु एतदि 5धर्म सूत्रम् । परसूत्रे अधिकरणारम्भार अत्रेष अधिकरणसमाधि । तत्र "उपसंहार" इति प्रथमान्तपनसत्त्वात् अस्य अधिकरणार मकल युकमेव । चका रस्य अत्र विषयान्तरमापकत्वात् अधिकरणार भे न पापकल्पम् । चतुर्थसामान्यनियमात्, हावाविनिमयाध । रामानुज निपार्क-श्रीपति-पलममाप्येषु नान अधिकरण रचितम् । अत रा-नि-श्रीप-य-मान्येषु अधिकरणस्म अनारमात् तेपामेव दोप । तृतीयम् जन्पयाधिकरणम् अत्र "अन्यथात्व शब्दादिति चेनाविरोपात्" 3316 (365) इति सूत्रस्य "अन्ययात्वम्" इति पदात् अस्य "अन्यभात्पाधिकरण" नाम । सत्र शकर-भास्कर-श्रीक भाप्येषु श्रीणि सूत्राणि, रामानुज-निम्बार्क-श्रीपति भाप्येषु चत्वारि सूत्राणि द्वितीयाधिकरण च, मध्व-वल्लभ-माययो अधिकरण न Ara05m । तत्र मानमा एतत् सूत्रं तदीयद्वितीयापिकरणम चतुर्यु स्सेपु द्वितीय पत्रम् । तथा मझममाप्ये एतत् सूत्रं सदीयप्रथमाभिकरणस्य paJcazaY सत्रेषु पार्टी सूत्रम् । तानि च त्रीणि सूत्राणि--
Page #438
--------------------------------------------------------------------------
________________ 48 व्याससमूत-ब्रह्मसूत्रमार्बोनिया ( रूः पाव) ? "अन्यथा शाविति वेन्नाविरोषात" 2 . " व प्ररणात् परोवरीयस्वावित रूआरा7 366) 3 . सनात तदुमति सु ta"i रूआरा8 (367) मत्र (2) "अन्यथा- रात्नाईत जाविरोषा" फोराद (rU5) त्यत्र "अन्यथात्व" फति प्रथमापद्धस्य सरवात सत्र धरबार संच्छिते इव । तुर्थसामान्यनियमाता सत्र "ति वे" ति पवान् पि पत्तमविरोषनियमान् न तरे वाला, प्रथमःपहात् परं पद्मभ्यन्तपर्व, ततः "ति वेन्नति पतस्य सत्तात् आ वतुर्वशविरोषनियमाता तेना मर्व-वम-माळोः बधिरत्य मनामत तोषः । (2) " टी प्ररणमेवात परोवरीयस्वातिव" रर7 (266) फत्यंत्र "परोवरीयस्वातिव" फति पद्धति स्वनित् प्रथमान्तपस्य अथाहर्तव्यत्वेडपि "र वो" ति पन साक्षत्नविषानात् नवुर्थसामान्य नियमान्त पर्णविरोपनियमाज नास्य धिरबारमैत्वम् (3) "संज्ञातत् तदुत्तमस्ति तु तषि" सारात्यत्र (67) "हु" मिति प्रशमान्त-पद्य-सर्वेडपि वतुर्थसामान्यनियमति, "तुं" ति शयोगात् पविरोषनियमात, तथैव "तषि" फर्वत्र मान्त वसवेड "अपि" कृति शेव्याति साक्षत्वविधानात पछविरोषनियमा, नाच धरबारम्भत्वम् ! परसूत्रे वतुर्गु मतेषु बधिरबारमातु, तथैव नियमानुमतत्वेन तादशारिबारमय सात्यात मटएण्व धरळसमाणिः संता पवा , घतुर्थ थात्यधिवरणम् सत्र "त्यारे समग्र रूआरा (268) हति सूत्रस्य "व्याति-पतात् त्रय "वाधिरनाम । तत्र शं-मीर-मन्व-थी-माळेषु पतन नैव सून्नेन धरळ रवतम् ! माध्यमाळे तृतीयम् धरखम शिपु वतुर्थ श्रीपति-म-माधेपु धरखे न मारब्धम् । तेवु माळेष तत् सूत्र तवीयदितीयाधिराय नतुर्युं सूत्रपु वतुर्थ सूत्रम् आ वर्षममाळे तुं तवीर्यप्रथमाधिवरणय परायुं सूत्रपु पतंद्धि नवम सूत्रम् । त्र "समन्नस फति प्रथमान्तपात बत्र धरबारमे संछने वतुर्थसामान्य नियमात । 7 / वोर-चो ति तस्य निषेध. | अर्थतः विधेयस्य वैक्षख्यात ! दागविरोषनियमान् ! तेन A-नि-श्रीप--माख्याणा धिराय करववाया छे. | सूत्राक्षमात तु न होय ते अर्थसाआच सावजत्वात तोप. | परसूत्रे सासु माबेवु बधिवरणारत्मा नैव धरळसमाणिः संछित छे पञ्चमं साभेदाधिकरणम् बत्र "सर्वमेदन्यत्रमे रूआरा 0 () रूति सूआय "सर्वमेरात" ति पात्
Page #439
--------------------------------------------------------------------------
________________ पर पारिएफ5 सय रामानुजार अस्प वतीयाध्याये तृतीयपाद'-सप्तमम् आध्यानाधिकरणम 159 अस्य "समिनावितरण' नाम । तत्र येवल पम-माप्य मिन्नेषु सर्वत्र अनेन पनि सून एतदधिकरण रभितम् । याममाये तदीयमयमाधिकरणम्य पञ्चरामु सोपु एतद्धि दशम सूत्रम् । - मग "इमे" इति प्रधमा-तपसमात् भी अधिकरणारम्भ संगत । चतुर्धसामान्य नियमात् । याममाप्ये अधिकरणस्य अरचनामा दोष प्रसंग । परसूत्रे साप भाप्येषु अघि फरणस्य भारग्मात् अत्रैव अधिकरणममाप्ति समुचिता एव । 54m आनन्दायधिकरणम् __ अन "आनन्दादय प्रधानस्य' 3611 (370) इति साम्य आनन्ददाय"-पदात् अस्य "आनन्दाधिकरण नाम । तम शकर-मारकर भाप्यस्यमध्ये साया रामानुज-निम्पार्फ-श्रीपति माप्येपु समसप्तक, मध्य-श्रीफ4 मापद्वये तु एकमेव सूत्र गृहोतम् । तभापि रा-नि-श्रीफ भायेषु पतद्धि चतुर्थ अधिक्र्न्न्म्। माघमाये 5श्चमाधिकरणम्, श्रीकण्ठमाप्ये शहर-मास्करमाप्यपत् पष्ठाधिकरण भवति । याममाप्ये तु अधिकरण नार05m, तेन मत्र तस्स दोप । तम पतन स तदीयमयमाधिकरणस्य पश्चरायु सः एकादश भम् । तानि च सूत्र्य्म्1| "आनन्दादय प्रधानन्य" 2011 (370) | "प्रियशिरस्त्वाचमारिपचयापचयो हि भेदें" 3012 (371) 3 / "इतरे पर्यसामान्या" 2013 (372) अम (1) "मानन्दाय प्रधानन्य" 3 / 3211 (370) इत्यत्र 'आनन्द55" इति प्रथमान्तसत्पात् अम्प अधिकरणामकाप युक्तम् । पतुर्यसामान्यनियमात् । पममाप्ये अधिरणस्य अस्यनाया दोप । (2) "प्रियशिरस्त्वाचमारिपचयापचयी हि मेदे 13 / 12 (371) इत्यत्र 'प्रियशिरस्वायपाति" इति प्रयमा-तपदमत्वात् अत्र अभिकरणाम उचित , तयापि 'अप्राप्ति" इति सन्दात् हि साध अर्यत साक्षत्यसिद्ध नास्स अधिकरणारम्म संगत । पतुर्यसायान्य नियमात, पष्ठ-सप्तम विरोपनियमाम्याम् । मध्य-श्रीक54-माप्ययो पष्ट-सतमाधिकरणामात् वोप । (3) "इतरे त्वसामान्यात्" 3 / 3 / 13 (372) इत्यत्र 'इतरे" इति प्रथमान्तपदस्थ सामात् चतुर्यमामा-पनियमात् अस्य मधिकरणार मकल युक्त, तयापि तस्य स्वरूपत साकारत्वात् सप्तमपिरोपनियमावः तत तु-शब्द अत्र तस्य व्यापातफ, नमविशेषनियमात् । मत न अधिकरणाम युक्तः । भावमाप्ने अनिकरणस्य रचनाया दोप । परसूत्रे भतर्षु भाप्येषु अधिकरणामात् अत्रैव मधिकरणसमाप्ति करप्यते । सप्तमम् आध्यानाधिकरणम् अत्र "आध्यानाय भयोजनामापात्" / / 14 (373) इति सूत्रस्य "आध्यानय"
Page #440
--------------------------------------------------------------------------
________________ 150 व्याससम्मत-ब्रह्मसूत्रभाप्यनिर्णय. ( इयः पादः) इति पदात् अस्य "आध्यानाधिकरणं" नाम । तत्र शंकर-भास्कर-मध्व-भाप्ये मूत्रद्वयं गृहीतम् । माध्वभाष्ये एतत् तु अटमम् अधिकर गम् । श्रीकण्ठभाप्ये चत्वारि सूत्राणि गृहीतानि, तत्रापि एतत् अटमम् अधिकरणम् । रो नि-श्रीप-व-भाष्येषु अधिकरणं नारव्यम् । त[ रामानुज-माप्ये तथा निम्बार्क-माये श्रीपतिभाष्ये च एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्त सूत्रेषु चतुर्थं सूत्रम् । वल्लभभाये तु तदीयप्रथमाधिकरणस्य पञ्चायु सूत्रेषु चतुर्दशं सूत्रम् । घि सूत्राद्वयम् 1 / "आध्यानाय प्रयोजनाभावात्" 3 / 3 / 14 (373) 2 / "आत्मशादाच 3 / 3 / 15 (374) अब 'आध्यानाय प्रयोजनाभावात्" 3 / 3 / 14 (373) इत्या प्रथमान्तपदाभावात् नास्य अधिकरणार मकव युक्तम् । तथापि तस्य अहनीयवात् तथा पूर्वाधिकरणत विषयश्रुतिभेदात् पञ्चमसामान्यनियम t. एकादशविशेषनियमाच्च तत् युक्तमेव । तेन "पुरु5." "अर्थातय." इत्येवं प्रथमान्तपदमध्याहर्तव्य भवति । यद्यपि अधिकरणस्य आरम्भे मतभेदस्य समसख्यक, चत्वारि आरम्भानुकूलानि, चत्वारि च आरम्भप्रतिकुलानि, तथापि रा-नि-श्रीप-भाष्ये सह वल्लभ-भाप्यस्य यादृशम् अनैक्य, ताम् अनैक्य नात्र दृश्यते । तेन आरमप्रतिकूलपक्षेऽपि मतानक्यात् तत्पक्षस्य दुर्वलत्यमेव भवति । ततश्च रामानुजादीना भाप्येष विषयश्रुते अभेदात्। शङ्करदीना तु भाष्येषु तस्या भेदात् यथा तत्र ज्ञातव्यबाहुल्यं, तथा न रामानुजादीना भाप्येषु दृश्यते, अत. अत्र रा-नि-श्रीप-व-भाष्याणाम् अधिकरणस्य अरचनाया दुष्टत्वकल्पनं युक्तम् । (2) "आत्मशब्दाच" 3 / 3 / 15 (374) इत्यत्र प्रथमान्तपदभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् । च-योगाच तथा पटविशेषनियमात् । परसूत्रे चतुएं भाष्येषु अधिकरणार भात् अत्रैव अधिकरणसमाति: सगच्छते । अष्टमम् आत्मगृहीत्यधिकरणम् अत्र "आत्मगृहीतिरितरवदुतरात्" 3 / 3 / 16 (375) इति सूत्रस्य "AtmagRhIti"padAt अस्य "आत्मगृहीत्यधिकरण" नाम । तत्र शङ्कर-भास्कर-मध्व-भल्लभ-भाष्येषु अधिकरणम् आरब्धम् । शङ्कर-भास्कर-वल्लभ-भाव्येषु सूत्रद्वयं गृहीतम्, माध्वभाष्ये तु एकमेव सूत्रम् । शङ्कर-मास्करयो. अष्टमम् अधिकरणम्, मध्वस्य नवमाधिकरणम् । वल्लभस्य तु द्वितीयम् अधिकरणम् । रामानुज-निवार्क-श्रीकण्ठ-श्रीपति-भाप्येषु अधिकरण न Ara0धम् । तत्र रामानुजनिवार्क-श्रीपति-माप्येषु एतत् सूत्रं तदीयचतुर्थाधिकरणस्य सप्तसु सूत्रेषु पष्ट सूत्रम्, श्रीकण्ठथे तु तदीयाटमाधिकरणस्य चतुएं सूत्रेषु तृतीय सूत्रम् । तत् च सूत्रद्वयम् । 1 / "आत्मगृहीतिरितरवदुत्तरात्" 3 / 3 / 16 (375) . 2 / "अन्वयादिति चेत् स्यादवधारणात्" 3 / 3 / 17 (376)
Page #441
--------------------------------------------------------------------------
________________ वीयाध्याये तृतीयपाद -एकादश सम्बन्ध धिकरणम् 151 मत्र (1) "आत्मगृहीतिरितरवदुतात" 3 / 3 / 16 (375) इत्यत्र "आमगृहीति" इति प्रथमा-d5-t अन्य अधिकरपार मफत्व युक्तम् । चतुर्वसामान्यनियमात् । रा नि-श्री-श्रीपमायेषु अभिकरणम्य भरननाया दोप । सममत्स्यकत्वेऽपि नियमविरुद्धवाद । (2) "मन्वयादिति चेत् स्यादपधारणात्" 3 / 3 / 17 (376) इत्या प्रथमान्तपदाभापात् "ति चेत" इत्यादि पसत्याच नास्य अधिकरणार मफत्वम् । च्तुर्य्सामान्य्नियमीत, पद्धविरोपनियमाश । जनविनियमोपि मन अधिकार माथे । परत सर्वसम्मत्या अधिकरपारमात् भव अधिकर5ममाप्ति । अन मन भावमाप्ये सदी4दशमाधिकरण-रचमात् ठोप । नम कायस्यानाधिकरणम् अन कार्यान्यानादपूर्वम्" 3 / 3 / 18 (377) इति सूत्रस्य "कास्यानात्" इति पाद अम्य "फायर्यायानाधिकरण" नाम । अन्न पलममिन्ने सर्व भाप्यकार एतेन एकेन सूत्रेण पतद् अधिकरण रचितम् । ममाप्ये तु अत्र पट् सूत्राणि गृहीतानि । तत्र मान-श्रीकण्ठ-भाप्येष नवमम् अधिकरणम्, रामानुज-निश्वार्क-श्रीपति-माप्येषु पञ्चमम् अघिफरणम् । माध्यमाये 5काशाधिकरणम् । पालममाप्ये तृतीयाधिकरणम् । ___अत्र "अपूर्वम्" इति प्रभमान्तपदात् अस्म अधिकरणामार युक, प्तुर्य्सामान्य्नियमान पर सर्चमबन्या बधिरळ कारखानुं अव विवरणसमालिपि सारो ! दशम समानाधिकरणम् अत्र "समान एवं चामेवात्" 3 / 3 / 19 (378) इति सूत्रस्य 'समान" इति पदात् अस्य "समानाधिकरण" नाम । तत्र शर-भास्कर-श्रीकप-माप्येषु एतत् सूत्रं तदीमक्समाधि फरणस्य एकमेव सूत्रम् । रामानुज निमार्फ-श्रीपति-माप्ये लीयपठाधिकरणस्य एतच तथैव एकमेव सूत्रम् । माबमाप्यस्य द्वादशाधिकरणस्य सुभायमध्ये प्रथम सत्रम् । तेन पलम मिनेषु सर्वेषु मायेच अनेन अधिकरण रचितम्, केवल पलमभाप्ये तदीयतृतीयाधिकरणस्य पसु सूत्रपु एतद्रि द्वितीयं सूत्रम् । तेनान अधिकरणस्य भरचनायो मलममाप्यस्यैव दोष । अन समान" "एवम्" इति मथमा-तद्वयस्य सत्पात् अस्य अधिकरणार मकत्वं युफमेव । चतुर्थसामान्यनियमात् । फारम विमान्यत्वोधनात् न पाचकत्वम् । द्वादशाविरोपनियमात् । एकादसम्मन्धाधिकरणम् अत्र 'सम्बन्धादेवमन्यत्रापि" 3 / 3 / 20, (379) इति सूत्रस्प "समन्यात्" इति पनात् अम्प "सम्म धाधिकरण" नाम । मत्र मध्व-लम-मान्य-मिने सर्वत्र भाष्येषु अधिकरण रचितम् । तत्र शकमाकर-रामानुज-निवार्क-श्रीपति-मायेषु सूझत्रय हीतम् । shriiknntth।
Page #442
--------------------------------------------------------------------------
________________ 152 व्याससम्मत-ब्रह्मसूत्र भाष्यनिर्णयः ( 3यः पादः ) भाप्ये सूत्रद्वय गृहीतम् / शङ्कर-भास्कर-श्रीकण्ठ-भाप्येषु एकादशाधिकरणम्, रामानुजनिम्बार्क-श्रीपति-भाष्येषु सप्तमम् अधिकरणम् / बल्लभ भाप्ये तदीयतृतीयाधिकरणस्य पटनु सूत्रेषु तृतीय सूत्रम् / तानि च त्रीणि सूत्राणि / 1 / "सम्बन्धादेवमन्यत्रापि" 3 / 3 / 20 (379) 3 / "दर्शयति च" 3 / 3 / 22 (381) 2 / "न वा विशेषात्" 3 / 3 / 21 (380) अत्र ( 1 ) "सम्बन्धादेवमन्यत्रापि" 3 / 3 / 20 (379) इत्यत्र "एवम्" इति प्रथमान्तपदसत्पात् अस्य अधिकरणारम्भकत्व युक्तम् चतुर्थसामान्यनियमात् / "अपि" पदम् अत्र न वाधकः, विधेयान्तरस्य ज्ञापनात्, द्वादाविशेषनियमात् / माध्वभाष्ये तथा वहभभाष्ये च अधिकरणस्य अकरणात् तयोरेन दोप. / / (2) "न वा विशेषात्" 3 / 3 / 21 (380) इत्यत्र प्रथमान्तपढाभावात् वा-शनयोगाच नास्य अधिकरणारम्भ करवम् / चतुर्थसामान्यनियमात, पठविशेषनियमाच / मानभाष्ये अधिकरणस्य रचनाया दोष / (3) "दर्शयति च" 3 / 3 / 22 (381) इत्यत्र प्रथमान्तपदाभावात् च-उदयोगाच्च नास्य अधिकरणामकत्वम् / चतुर्थसामान्यनियमात्, 54विशेषनियमाच्च / श्रीकण्ठमाप्ये अधिकरणस्य आरम्भात् दोषः / परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति / बादशं संभृत्यधिकरणम् ___ अत्र "संभूतिधुव्यात्यपि चातः" 3 / 3 / 23 (382) इति सूत्रस्य "संभृति" इति पदात् अन्य "संभृत्यधिकरण" नाम / अत्र वल्लभ-भाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्धम् / तत्र एतत् एकमेव सूत्र च गृहीतम् / वल्लभ-भाष्ये एतत् सूत्रं तदीयतृतीयाधिकरणस्य पट्सु सूत्रेषु 14 सूत्रम् / शकर-भास्कर-भाययोः एतद्धि द्वादशाधिकरणम् / रामानुजनिम्बार्क-श्रीपति-भाष्येषु अष्टमम् अधिकरणम् / माध्वभाण्थे चतुर्दशाधिकरणम् / श्रीकण्ठभाष्ये त्रयोदशाधिकरणम् / अत्र "संभृतिधुच्याती" इति प्रथमान्तपदात् अत्र अधिकरणारम्भः युक्तः / पृथक विधेयत्वात् च-कारस्य तथा "अपि अत" पदयोरपि तदवाधकत्वम् / चतुर्थसामान्यनियमात्, पष्ठविशेषनियमाच / बल्लभभाष्ये तदकरणात् दोष वक्तव्यः / परसूत्रे सर्वेषु भाग्येषु अधि. करणस्य आरब्धत्वात् अत्रैव अधिकरणसमाप्ति युक्ता / त्रयोदशं पुरुषविधाधिकरणम् ___ अत्र "पुरुषविद्यायामिव चेतरेषामनानानात्" 3 / 3 / 24 (383) इति सूत्रस्य "पुरुस्स्विद्याया" फति पद्धति मय "पुरुषविद्याधिरण" नाम . तत्र सर्वेष माळेष जीतेन न
Page #443
--------------------------------------------------------------------------
________________ तृतीयाध्याये तृतीयपाद:-por3अश साम्परायाधिकरणम् 153 सूळ धिरखे tija'tatra फोर फ्रायो कयोवरम् अधर्म, रामानु निख्याशीपति माणे नवमुं धरखम, मान्नाए pawvazam अपिलबम छीखमाळे वतुर्वरन् बधिरळ माळे तु वतुर्यम् बबि सि विरोष । तंत्र अनुइन्णीय बयमान्त वात अधिकागाए समाच्छो ! इव-2 प्रकृतिन सत्र मात्व. विरेयान्त ज्ञानाता पश्चमसामान्य नियमीत तथा पनियमत 2 | तो माळे, अधिकागारमातु बन्ने अधिपसमाधि । वती वेधाधिगम् अआ वावयेमेन शाराप (284) ति वय ""i शाना मासवारपिझम' नाम 1 तत्र सर्वे मापु सत्र अधिगम् बारधम् । 7ममाच-मिनेषु स्वैपु मापु तेने नव वेद पत् बधिरखे रवितम् क्रिममा तुं सूत्रद्धन पति विरोध छे ___अत्र प्रयमा-त-पवागावात नास्य अधिकरणार मकव युक, तथापि सर्व भाष्यकार तथा ऋतत्वत् प्रयमान्त किमपि सनीयम् । तवन 4 अधिकरण मारी चिम् फ्लेव सनीनीननी पधमसामान्य नियमक्ता तथापि सर्वस्वीकृत विषय युतिने प त्र प्रषिरणामे शाळ हव मन्तव्यम् पाहिरोपनियमान् ! पालवे बममि उ बछिय बापत्या मन बधिरळसमाणि । परवश हान्यधिवरणम् अत्र "हानी तूपायनशब्दशेषत्वात् कुशाच्छन्दस्तुत्युपगानवत् तदुक्तम्" / 3 / 26 (285) ति दान" त्ति पवत् अआ "हा धिरळ" नाम । सत्र ममि र्वे असिरळ बारव्यमी निवा-नव मित्रे सर्वे मात्र प्रमेव सूत्र गृहीतनुं सत्र निवार्य माळे पद काळि पृहीतानि ! माध्यम छे सूवद्वयमेव पृहीत ! रामामते क्षत्ति पाम् बरिणम् रामानुन-निख्या-शी तिजो! पतत तुं पावशम् बषिरळम् । मावते तुं साशम् धिक् - अ "त " रि प्रयमानतैपवस्य कन्वन्त मय बरिणामी संमतमेव । तुर्यसामान्य नियमान ! तु- राय वियान्तानोपज्यात न vApawtva । नवमविरोध नियमाता चक्रममाळे बषिग्श्य बरवना रच सो वाव्य । पर हुं मापु बधिरणास्मात् त्रेव बधिरसमाप्ति संस्कृत पवा पोष सापरायापलबम त्र "सापाये तबामावाव तथा " सारर7 (286)त्ति सूत्रम्प "सापायशब्दा अचसापरावाषिर" नाम I निस्वार्थ-ज्य-माव्य-मित्त-वएं माळे, ए जळम् बजा सत्र पर मारवो माधवो वोडकाळेइ सूत्रद्रय गृहीती रामानुन che.
Page #444
--------------------------------------------------------------------------
________________ 154 व्याससम्मत-ब्रह्मसूत्रभाष्यनिणयः ( 3यः पादः श्रीपति-माप्ययोः द्वादशाधिकरणे सूचितुष्टय गृहीतम् । निमार्क-भाप्ये अधिकरणारग्मात् तस्य एकादशाधिकरणस्य सूत्रपटक-मध्ये द्वितीयं सूत्रम् । माध्वभाप्ये अधिकरणस्य अनारम्भात् तदीय-सप्तदशाधिकरणस्य सूत्रद्वय-मध्ये द्वितीय सूत्रम् । श्रीकण्ठ-भाष्ये अधिकरणस्य आरम्भात् तस्य एतत् सप्तदशाधिकरणे सूत्रचतुष्टयं गृहीतम्, पल्लमभाये तु पटाधिकरणे सूत्रय गृहीतम् । तच सूत्रद्वयम् 1 / "साम्पराये तव्याभावात् तथा ह्यन्ये" ॥ 327 (386) 2 / "छन्दत उभयाविरोधात्" 3 / 3 / 28 (387) अत्र ( 1 ) "साम्पराये ततव्याभावात् तथा ह्यन्ये" 3 / 3 / 27 (376) इत्यत्र "अन्ये" इति प्रथमान्तपदात् अत्र अधिकरणारम्भः सगतः एव । चतुर्थसामा यनियमात् । हि-शब्दस्य विधेयान्तरज्ञापनात् अबाधकत्वम् । द्वादाविशेपनियमात् । निम्बार्क-मध्य-भा यय-मध्ये अधिकरणस्य अरचनाया दोषः कल्पनीय । (2) "छन्दत उभयाविरोधात्" 3 / 3 / 28 (387) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् । परसूत्रे नियमवज्ञादेव अधिकरणार मात् अत्रैव अधिकरणसमाप्तिश्च संगच्छते । माध्वभाप्ये अत्र अधिकरणस्य रचनात् do5 / सप्तदशं गतेस्थर्ववाधिकरणम् अत्र "गतेस्र्थवत्त्वमुभयथान्यथा हि विरोध." 3 / 3 / 29 (388) इति सूत्रस्य "गतेः अर्थवरवम्" इति पदद्वयात् अस्य "गतेस्र्थवत्वाधिकरण" नाम । अत्र शङ्कर-भारकर-बल्लभ-भाष्येषु अधिकरणं रचितम्, शिष्टेषु तु न । तत्र शङ्कर-भारकर-भाययो. सहदशाधिकरण, भाग्ये तु सप्तमाधिकरणम् । शङ्कर-भास्कर-भाप्ययो. सूत्रद्वय गृहीतम, बलभभाप्ये तु एतत् एकमेव सूत्रम् । रामानुजभाष्ये तथा श्रीपति-भाग्ये एतत् सूत्र तदीय-द्वादशाधिकरणस्य चतुर्यु सूत्रेषु तृतीयं सूत्रम् । निश्वार्क-भाष्ये तदीयैकादशाधिकरणस्य पसु सूत्रेषु चतुर्थ सूत्रम्, माध्वभाप्ये तदीयाष्टादशाधिकरणस्य त्रिषु सूत्रेषु द्वितीयं सूत्रं, श्रीकण्ठ-माप्ये तदीय-सप्तदशाधिकरणस्य चतुर्दा सूत्रेषु तृतीय सूत्रम्, बल्लभभाष्ये तु तदीय-सप्तमाधिकरणस्य एकमेव सूत्रम् । तच्च सूत्रद्वयम् 1 / "गतेस्र्थवत्वमुभयथान्यथा हि विरोधः" 3 / 3 / 29 (388) 2 / "उपपन्नस्तलक्षणार्थोपलब्धेलोकवत्" 3 / 3 / 30 (389) अत्र ( 1) "गतेरर्थवत्त्वमुभयथान्यथा हि विरोध." 3 / 3 / 29 (388) इत्यत्र "अर्थवत्त्वम्" 'विरोध" इति प्रथमान्तपदद्वयात् अस्य अधिकरणारम्भकत्व युक्तमेव, चतुर्थसामान्यनियमात् । हि-शब्दस्य विधेयान्तरज्ञापकत्वात् न-बाधकत्वम्, द्वादशविशेषनियमात् । रा-नि-म-श्री-श्रीप-भाष्येषु अधिकरणस्य अरचनाय दोषः । एतेषा संख्याबाहुल्यादपि नियमविरुद्धत्वात् do5 एव पाच्य ।
Page #445
--------------------------------------------------------------------------
________________ वतीयाध्याये तृतीयपाद -वंग यावधि%आर धिराण (2) " पान्नक्तानापोंवत" सारा (282) रूक्यत्र "पपन" त्ति प्रयकान्तपवम सत्तावर्षि ना adhikAra"tyu नार्यसामान्यमिति । यत ज उपपन्न" ति बाल्णाया वात्तात मुख्य लाक्षत्व सिद्धपत्तिआ सामविरोषनियमात ! वममाबे अधिकरणय बारमत रोप । पर धिसत्या बधिरबारमात् अत्रेज अधिरथम रे ! बदाम निवमाधिनराम सत्र "अनियम सर्वनामविरोध चनानुमानमा रारा 2 (20) ति सूत्र "अनियम" रि पात् जग "नियमाषिर" नाम तत्व रामानुन-तना पीपतिमाख-मिसे, सर्वे काव्ये तेना पति सूळ पतर् अधिं रजित तत्राषि रामानुन-माळे सूत्रद्धयेन रति वोल्युम् शक्करमार-मायो पतंद्धि मठावसाषिणम् ! रामानुनमने त्रयोवशाषिराम निख्या माळे पहारिणस्थ पर सूवुं पण बन् ! मावशे तथा बीझमाझे क्नवाधिरणम् । श्रीपति-माळे तवीय कयोवराषिक रळख्य सुत्रयमये द्वितीय सूत्रम् ! ममा तिग् नवमाधिरखम् । तत्र "अनियम" "बविरोध " ईति प्रयकान्तपर्वत सत्तात बस मरिबारमजत्त्व युम् सामान्य नियमान् ! निवा-श्रीपति-मायो बधिरणय अनरखवुं तोप ज्यनीय पखवे कृषिमेत्या अधिर बार मात अंगे पिछामाथि साते 1 कनवंश यावधि धिरळ जत "याववामथतिराधिपरिणामे रूआरापुर (22) ति वय "चाव पि" ति पात अच "यावषिराषिर" नाम तत्र छ-मार-निवामग्न --रम-मापु अधिक् बारव्यम् वर्ल्ड रामानुन-माळे सत् न छत ! तत्र पतिनुं सूत्र तकीय त्रयोद्धाधिकस्य सूत्रद्वयमये द्वितीय सूत्र साकर-मार-माध्ययो पत्त नर्विचाषिवरणम् ! तत्र वर्तन पनव शेख पतषिआमां रजितन : निश्वार्थमायख्य पतर् द्वाराषिरम् । बत्रावि जोन पन सूख तरिखे माम् । मार्वेमानवैइशापिरबन ! तत्र ज समन्नयन पतषिरखे रनितम् ! अब्दमाख्या महावराषिणम् बापि सेन पनव वगेख पतषिं नितम् । श्रीपति माय बयोवराधिकरम् ! तत्र 6 सूत्रद्रयन पधिरखे वितम् नम-माध्यक्ष पतंद्धि इसमाधिशरणम् । अना इपन पनव सूबेन तिवरि सक्तिम् । सत्र "वस्थिति" पति प्रयमान्तपात मा मरिगारम्भत्वे तमेव ! वतुर्वसामान्यनियमन् ! रामानुनमा बधिराण करननायो तय रोड वरव्य । श्रीमति-मने मन भूवम विर्मेत ति दक्यते ।
Page #446
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) विंशम् अक्षरध्यधिकरणम् अत्र "अक्षर धिया त्वरोधः सामान्यतभावाभ्यामोपसदवत् तदुक्तम्" 3 / 3 / 33 (392) इति सूत्रस्य "अक्षरधियाम्" इति पदात् अस्य "अक्षरध्यधिकरण' नाम । तत्र माबमाप्य-भिन्ने सर्वेषु भाप्येषु अत्र अधिकरण रचितम् । माध्वमते एतत् सूत्र तदीय-विंशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । येषु भाप्येषु अधिकरणं रचित तत्र शंकर-मारकर-भाप्ययो. एक सूत्रं गृहीतम्, रामानुज-निवार्क-श्रीकण्ट-श्रीपति-वल्लभ-भाव्येषु सूत्रद्वयं गृहीतम् । एवं च शकर-भास्करयो भाप्ययोः विशाधिकरणम्, रामानुज-श्रीपति-भाप्ययो. चतुर्दशाधिकरणम्, निश्वार्क-भाप्ये त्रयोदशाधिकरणम्, श्रीव एट-भाष्ये विगाधिकरणम् । वल्लभभाप्ये एकादगाधिकरणम् । / ___ तत्र "अवरोध" "तदुक्तम्" इति प्रथमान्तपदद्यात् अस्य अधिकरणाम्भकत्वं युक्तमेव । चतुर्थसामान्यनियमात् । तु-za0दस्य पूर्वपक्षीय-शंकानिरासकत्वात् न तत्र वाधकत्यम; अटादशविशेषनियमात् । तथा सति माध्वभाष्ये अधिकरणस्य अनारमात् दोष: कल्पनीय । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमाति. कल्पयितुं शक्यते । एकविंशम् इयदधिकरणम् अत्र "इयदामनन t" 3 / 3 / 34 (393) इति सूत्रस्य "इयत्" इति पदात् अस्य "इयदधिकरण" नाम । तत्र शकर-भास्कर-भाष्यद्वये एकविंशाधिकरणे एतद्धि एकमेव सूत्रम् । माध्वभाष्ये एकविंशाधिकरणस्य सूत्रद्वयमध्ये एतच्च प्रथम सूत्रम् । तेन शंकर-भास्कर-मानभाष्येषु एतेन सूत्रेण अधिकरणम् आरब्धम् । अवशिष्टभाप्येषु तन्न कृतम् । तत्र रामानुजश्रीपति-भाष्ययो. एतत् सूत्रं तदीय-चतुर्दशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । निम्बार्कभाष्ये तदीय-त्रयोदशाधिकरणस्य सूत्रद्वयमध्ये द्वितीयं सूत्रम् । श्रीकण्ठभाष्ये तदीय-विशाधिकरणस्य सूत्रद्वयमध्ये एतच्च द्वितीयं सूत्रम् । वल्लभभाष्ये तदीयकादशाधिकरणस्य सूत्रद्वममध्ये द्वितीय सूत्रम् । ___अत्र "इयत्" इति प्रथमान्तपदात अधिकरणारम्भः संगत, चतुर्थसामान्यनियमात् । रा नि-श्री-zrI5-व-भाष्येषु नियमम् एतम् अननुसृत्य अधिकरणस्य अरचनाया दोस्स्ः। परसूत्रे अधिकसम्मत्या अधिकरणस्य a.rambhAt अत्रैव अधिकरणसमाप्तिः संगच्छते । द्वाविंशम् अन्तराधिकरणम् अत्र "अन्तरा भूतत्रामवत् स्वात्मन." 3 / 3 / 35 (394) इति सूत्रस्य "अन्तरा" इति पदात् अस्य "अन्तराधिकरण" नाम । शङ्कर-मध्व-वल्लभ-भाष्यभिन्नेषु सर्वत्र एतत् सूत्रं परवर्तिसूत्रेण सह एकीकृत्य पठितम् । एवं च शंकरभाष्ये सूत्रद्वयेण एतदधिकरणं रचितम्, भास्करमाप्ये तु तथामिलितेन एकेन सूत्रेण । रामानुज-माप्ये तथामिलितसूत्रत्रयेण, निवार्कभाष्ये तथैव सूत्रद्वयेन, माध्वभाप्ये अत्र अधिकरणं न रचितम् तत्र तदीयैकविंशाधि
Page #447
--------------------------------------------------------------------------
________________ तृतीया याये हतीयपादा-प्रयोविंश व्यविहाराधिकरणम् 157 छरना सूत्रथमणे द्वितीए मूत्रम् । श्रीमाळे तयामितिसूसन, श्रीपति-माणे पुन तथैव सूजयेग, वाममाप्ये अमिलितसून येण एतदपिकरण रचितम् । नर मास्करमाप्ये एतय द्वापिंशाधिकरणम्, रामानुज-मते पञ्चदशाधिकरणम्, निम्बार्क-मते चतुर्दशाधिकरणम्, श्रीकण्ठ मते पविताविकरणम्, श्रीपति मते पञ्चदशाधिकरण, तया पममते दाताधिकरणे मति तत च मूत्रहमम्1"अन्तरा मृतमामयत स्वामन" 3 / 3 / 35 (394) / "अन्यया भेगानुपपतिरिति चोपदेशान्तरवत्" 3 / 3 / 36 (395) तत्र (1) "तर मतमामवत् स्वात्मन" 3 / 337 (390) इत्यत्र "म-तरा" इति भयमान्तपदात अन्य अधिकरणार मकत्वं युक्तम्, चतुर्थसामान्यनियमात । माध्वमाप्य-मिनेषु सर्वत्र तथैव स्तम् । अतोऽत्र मावस्यैष दोप । भारा-नि-श्री श्रीप-भाष्येषु परसूत्रमपि पतवन पवते । तन युक्तम् । विजातीयविषयान्तरस्य सूचना । चतुर्थ पिरोपनियमात् । (0) "अन्यथा भेदानुपतिरिति चेनोपदे-tat2036 (395) इत्यत्र मेगानुपपति इति प्रथमान्तदम्य सत्वात अपि 'इति चेन" इति पदसत्पात् नास्स अघि फरपार भकत्वम् । पञ्चमविरोपनियमात । भारा नि-श्री-श्रीप भाप्येषु तवसनस्य पूर्वसन यते । तम्म युक्तम् । विपसमेत् चतुयविरोपनियमात । परसूत्रे अधिकरणार मात मौत्र अधिकरणसमाप्तिश्च स्ग्ता। अत भारफर-रामानुज-निवार्फ-श्रीकण्ठ-श्रीपति-माप्येषु "इति चेन्न"-पद्धतिमिलितसूत्रेण अधिकरणस्य मारमात् टोपमसक्ति मवत्येव । तेषु सूत्रसुममेलनादेव अय दोप सप्तात । त्र्योगि। यतिहाराधिकरणम् अत्र "यतिहारो विशिपन्ति हतपत" 3 / 3 / 37 (396) इति सूत्रस्य "व्यतिहार" इति पदात् अस्य "भ्यतिहाराधिकरण" नाम । तत्र शबर-मास्कर-माध्व-माप्येषु अत्र अधिफरणम् मार-पम्, सूत्रं च तत्र एकमेव गृहीतम् । शहर-मारकर-माप्ययो एतद्धि प्रयोविस्ताधिकरणम्, माध्यमते तु द्वापिसाधिकरणम् । रामानुज-धीपति-माप्पयो एतत् सत्रं त्दीय्पक्षनशारिरळख्य सूत्रत्रमध्ये वितीय सूत्रम् ! निख्यामावे तेवीय-वतुर्वाषिराण सूर्यद्वयमध्ये द्वितीय सूत्रम् । श्रीमाप्ये एतत् च तदीयेफ विशाधिकरणस्य सूत्रद्वयमध्ये द्वितीय सत्रम् । तथा यममाप्ये एतत् सूत्र तटीम-द्वादशाधिकरणम्य सूत्रत्रयमध्ये द्वितीय सूत्रम् इति विशे5 / अत्र "यतिहार" इति पयमान्तपदसावा अस्प अधिकरणार मकाप संगच्छते ।
Page #448
--------------------------------------------------------------------------
________________ 158 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः, चतुर्थसामान्यनियमात् हि शब्दस्य विधेयान्तरज्ञापनाच्च द्वादशविशेषनियमात् । रा-नि-श्रीश्रीप-च-भाष्येषु अधिकरणस्य अरचनाया दोष, नियमविरुद्धत्वात् । परसूत्रे अधिकरणस्य आरम्भ,तू अत्रैव अधिकरणसमाप्तिः । " चतुर्विशं सत्याद्यधिकरणम् अत्र "सैव हि सत्यादयः" 3 / 3 / 38 (397) इति सूत्रस्य "सत्यादि."- पदात् अस्य "सत्याद्यधिकरण" नाम । तत्र शङ्कर भास्कर-मतेन एतत् चतुर्विशाधिकरणम्, रामानुज - निम्बार्कश्रीपति-मतेषु पञ्चदशाधिकरणम्, माध्यमतेन त्रयोविंशाधिकरणम्, श्रीकण्ठमतेन द्वात्रिंशाधिकरणम् । बल्लभ-मतेन त्रयोदशाधिकरणम् । शकर भास्कर-निम्बार्क-मध्य-श्रीकण्ठ-मतेपु अत्र एकमेव सूत्रम् । वल्लभ-मतेन तु सूत्रद्वयम् । श-भा-नि-म-श्री-व-भाष्येषु अत्र अधिकरणम् आरब्धम् । रा-श्रीप-मतद्वये तु अधिकरणं न आरब्धम् । तत्र रामानुज श्रीपति भाष्यये एतत् सूत्रं तदीय-पञ्चदशाधिकरणस्य सूत्रत्रयमध्ये तृतीय सूत्रम् । अत्र "सत्यादय" इति प्रथमान्तात् अधिकरणसम्भ युक्त, चतुर्थसामान्यनियमात् । हि-शब्दस्य विधेयान्तरत्वज्ञापनाच । द्वादशविशेषनियमात् । तेन रामानुज - श्री ति भाष्ययो. अधिकरणस्य अरचनायों दोष सञ्जातः । पञ्चविंशं कामाद्यधिकरणम् अत्र "कामादीतरत्र तंत्र चायतनादिभ्य " 3 / 3 / 39 (398) इति सूत्रस्य "कामादि" - शब्दात् अस्य "कामाद्यधिकरण" नाम । तत्र वल्लम-माप्य भिन्नेषु सर्वेषु भाग्येषु अत्र अधिकरण रचितम् वल्लभभाज्ये एतत् सूत्र तदीद-त्रयोदशाधिकरणस्य सूत्रद्वयमध्ये द्वितीय सूत्रम् । शङ्कर भास्कर मतद्वये एतद्धि पञ्चविशाधिकरण, रामानुज- निम्बार्क-श्रीपति भाष्येषु तु षोडशाधिकरणम् । माध्यमते चतुविंशाधिकरणम् । तथैव श्रीकण्ठमते त्रयोविंशाधिकरणम् । शङ्कर भास्करश्रीकण्ठ-भाज्येषु अत्र एकमेव सूत्रं गृहीतम् । रामानुज - निन्चार्क -मध्य-श्रीपति भाष्येषु सूत्रत्रयम् इति विशेष । अत्र " कामादि" इति प्रथमान्तपदसत्त्वात् अत्र अधिकरणारम्भः संगत एव । चकारस्य न सोकक्षित्वसाधकत्वम् । चतुर्थसामान्यनियमात् षष्टविशेपनियमाच्च । वल्लभभाष्ये अधिकरणस्य अरचनाया दोष । परसूत्रे अधिकरणारम्भात् अत्र अधिकरणसमाप्ति । par3अविंशम् आदराधिकरणम् अत्र "आदरादलो5." 3।3।40 (399) इति सूत्रस्य "आदर"-शब्दात् अस्य "आदराधिकरण" नाम । तत्र शंकर-भास्कर-श्रीकण्ट-वल्लभ-भाप्येषु अधिकरणम् आरब्धम्, शिष्टेषु न । शंकर-भास्कर-वल्लभ-भाप्येषु अत्र सूत्रद्वयं गृहीतम् । श्रीकण्ठ-भाज्ये तु एतदेव एक सूत्रम् । शंकर भास्कर भाप्ययो पडविंशाधिकरणम् । श्रीकण्ठमाप्ये चतुर्विभाविकरणम् । बल्लभमाप्ये तु
Page #449
--------------------------------------------------------------------------
________________ तृतीयाध्याये तृतीयपाद -जनत्रिंश लिंगभूयस्त्वाधिकरणम् 159 चतुशाधिकरणम् । रामानुज निम्बार्क-श्रीपति-माप्येषु तदीय-पोसाधिकरणम सूत्रत्रयमध्ये पद्धि द्वितीय सूत्रम् । माध्यमाप्ये तदीय-चतुविशाधिकरणस्य सूत्रत्रयमध्ये द्वितीय स्त्रम् । तष सत्रद्वयम्-- 1 / "आदरारोप" 3 / 3 / 40 (399) 2 / "पस्थितेऽतस्तवचनात्" 33141 33141 (400) अत्र (1) "आदरादलोप" 33140 (899) इत्यत्र "अलोप" इति प्रममा-तपदस्प सत्पात् अधिकरणाम युक ग्ध, चतुर्धमामान्यनियमात् । तेन रा-नि म-श्रीप-माप्येषु अधिकरणस्य अनारमा टोप । (2) "पस्भितेऽतस्तद्वचनात् 3 / 3 / 41 (400) इत्यत्र मममा-तपदामावात नास्य अधिकरणार मफत्तम । चतुर्थसामान्यनियमात् । अत" भन्दप साकोसत्वात् च । सप्तमविरोपनियमात् । श्रीकण्ठभाप्ये अत्र पञ्चविताधिकरणस्म रचनाया दोष वक-य । परसूत्र अधिकम मत्या अधिकरणस्य अरमात् अत्रैव अधिकरणसमातिश्च । सप्तविंश तनिर्धारणाधिकरणम् ___ अत्र 'तनिरिणानियमस्तो याममतिबन्ध फलम्" 3 / 3 / 42 (401) इति सूत्रस्य "तनिर्धारण' सात् अस्य 'तनिर्धारणाधिकरण" नाम । तत्र सर्वेषु मान्येषु अनेन पकेनैव सत्रेग पतराधिकरण रचितम् । महर-भास्कर-माप्यन्ये सप्तविशाधिकरणम् । रामानुज निवा-श्रीपति-माप्य सप्तदशाधिकरणम्, माध्यमाप्ये पञ्चविंशाधिकरणम् । भीकत माध्ये पदिशाधिकरगम्, तथा मममाप्ये पञ्चाधिकरण भवति । मन "तनिरिणानियम" "पृथगन्यमतिवन्ध" 'फलम्" इति प्रथमा-तपदात् अत्र अधिकरणारम्भ संगत एव, चतुर्थसामा यनियमात् । तथैव च सर्वेषु माप्येषु पृतम्, अत अन्न न फस्यामि दोप । अटाविंश प्रदानाधिकरणम् अम्र "प्रानवदेव तदुक्तम्" 3 / 3 / 43 (402) इति सूत्रम्य 'मनैति शब्दात अम्य 'प्रदानाधिकरण" नाम । तत्र सर्वेषु मा येषु, एतेन एकेन स्त्रग एतदधिकरण रचितम् । अत्र तदुक्तम्' इति प्रयमान्तपदस्य सत्पात् अस्य अधिकरणारम्मकत्वं युक्त्म्। वतुर्यसामान्यनियमाता पर फर्यसखत्या बधिरजीय बारम्मा, बव बषिजळसमाणिज संगता । अत्रापि न कस्यापि दोष । नविन लिंगभूयस्त्वाधिकरणम् अत्र "लिंगम्यस्त्मात् तद्धि वलीयस्तदपि" 3 / 3 / 44 (403) इति सूत्रम 'lilAmyastva"zAt अस्य "लिगम्यस्त्वाधिकरण" नाम । तत्र सर्वपु भाप्येषु अधिकरणम् भारतम् ।
Page #450
--------------------------------------------------------------------------
________________ 160 व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) तत्र शंकर-भास्कर-भाष्ययोः न सूत्राणि गृहीतानि, बल्लभभाण्ये तु दश सूत्राणि / अवशिष्टभाष्येषु एतदेव एक सूत्रं गृहीतम् / एवं च शंकर-भास्कर-भाष्ययोः ऊनत्रिंशाधिकरणम्, रामानुज-निवार्क-श्रीपति-भाव्येषु रविंशाधिकरणम्, माध्यभाष्ये सप्तविंशाधिकरणम्, श्रीकण्ठ-भाप्ये अष्टाविंशाधिकरणम् / वल्लभभाये तु सप्तदशाधिकरणम् / तानि नव सूत्राणि यथा 1 / "लिंगभूयस्त्वात् तद्धि बलीय- 6 / 'श्रुत्यादिबलीयस्त्वाच न बाधः" स्तदपि 3 / 3 / 44 (403) 3 / 3149 (408) 2 / "पूर्व विकल्प प्रकरणात् स्यात् 7 / "अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् क्रिया मान्स्व्त्"3।3।45(404) दृष्टश्च तदुक्तम्" 3 / 3 / 50 (409) 3 / "अतिदेशाच" 3 / 3 / 46 (405) 8 / "न sAmAnmAdapyupalabdhema'tyuvanna 4 / "विद्यैव तु निर्धारणात्" 3 / 3 / 47(406) हि लोकापत्ति" 3 / 3 / 51 (410) 5 / "दर्शनाच" 3 / 3 / 48 (407) 9 / "परेण च शब्दस्य ताद्विध्य भूय स्त्वात् त्वनुबन्ध "3 / 3 / 52(411) अत्र ( 1 ) "लिगभूयस्त्वात् तद्धि बलीयस्तदपि" 3 / 3 / 44 (403) इत्थत्र "बलीय." तथा "तत्" इति प्रथमान्तपदद्वयसत्वात् अधिकरणारम्भ संगतः / चतुर्थसामान्यनियमात् / हि-अपि-शब्दो न वाधको, द्वादशविशेषनियमात् / तथैव कृतं सर्व. भास्स्य्कारैः। (2) "पूर्वविकल्5 प्रकरणात् स्यात् क्रिया मानसवत्" 3 / 3 / 45 (404) इत्यत्र "पूर्वविकल्प." तथा "क्रिया" इति प्रथमान्तपदद्वयसत्वात् अनापि अधिकरणामः सर्गतः / चतुर्थसामान्यनियमात / तथैव कृतं रा-नि-म-श्री-श्रीप-भाव्येषु / तथापि "स्यात्"-शब्द योगात् अर्थतः साकक्षित्वम् अन। भवत्येव / अत नास्य अधिकरणामकत्वम् / न च "चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तस्तावमावित्वात्" 2 / 3 / 16 इति सूत्रे श-भा-नि-श्री-श्रीपभाष्येषु अधिकरणस्य आरमात् तस्य व्यभिचारः इति वाच्यम् / तत्र तु-शब्दस्य साकाक्षत्वबाधकत्वात् / नान्यत्रा कुपि अधिकसम्मत्या "स्थात्"-शब्दघटितसूत्रस्य अधिकरणामकत्वं दृष्टम् / अत. अत्र एकः नियमः कर्तव्य , येन अस्य विधेयत्वं स्यात् / स च नियम. विम् मवतु "तु-शब्दयुक्त-प्रथमान्तपदात् स्यात्-शब्दसत्वम् अधिकरणारम्भक m"iti एकोनविंशः नियमः / __अत्र "पूर्वविकल्प" इति तु-वर्जित-प्रथमान्तपदात, तत्र स्यात्-शब्दयोगात् नात्र अधिकरणम् आरब्धम् / तेन रा-नि-म-श्री-श्रीप-भाष्यणा दोपः / न, वा "शमदमाधुपेतः स्यात् तथापि तु तदविधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात्" 3 / 3 / 27 इति सूत्र व्यभिचारशका ? "तु-स्यात्'-दयो. साक्षात् योगाभावात् /
Page #451
--------------------------------------------------------------------------
________________ सूसीयापाये सीववार् -नविचत् नियाधिम् श्र (3) "तिनुं mArAC (10) 58 प्रथमान्तधामावानुं नस्य अधि बळा(मनम् । वतुर्तमांमानियम विरो नियमाप ! ( 2 ) "विवल यु निहारपत्" 313127 (406) कृत्य "विधा" कृति प्रयमान्तपद्मवैव सुनयोन राळ adhikArama~m । पर्यसामान्यनियमन, नवमियरो नियनाथ ! कामान्य अपार मान होय। अन्न तेने नत्रित अषित्रण नृतम् । रा-निर्भर्म्सव-माखेलुं पत्रम्प तंत्मत्रराष~ धन्यते। सज्ज सद् । पामूत्र ra5रम्य मत्त्वत । विरोनियमान ( ) ट्र्रानाप" 3॥28 (207) चंद्र मान्तामायानुं नाम्य अधि.गार्मरत्वनुं । वकारम्प मुवम्, तो मुयत । वर्षमामान्यनिममान, विरोधनियमान् 2 / / नि-श्रीर्मव-मान्टेड पतनमन्य पूर्वमा~ दपते । सन्न पुत्तम्, कारन देतो विज्ञातीयी विमान । सिरोयनियमान् । ( 6 ) "अन्याविधीवमंवाथ ज प" ॥40 (208) त्यत "वाय" कृति मध मान्तयेव वन्याण माटे विषानानुं नाम्य अपिरणाम त्वम् । तुर्यमामान्यनियमान पविरोयनियाम1 मात्त्वमान्य अधिकारमान होय। अत्र तन्मते त्रित् अपितम् 1 * ( 7 ) "मनुषइआदिम्न प्रान्तरचनतंत्र ध्ध तनुत्तम" Uk10 (202) त्यक "रद" तथा "तद्रुम् कृति मान्तयनत्त्व पायो नस्य अषि रारम्भत्वम् । वर्षोमानियन सा पविनियमान । ममटेव माख्यन्द्वयमन्ये " अनुपातिक्ष्य " कृति सत्रम्, ऊम् अपरम उन्न पुत्तम्, विनयसानात्यात चतुर्य { विरोयनियमो द्रष्य । तप ताम्याबेन अधिषि षितम् । तत तक्ष टोप तन्मते अन्न पत्रिशत्त तथा त्रिशत् ति अपियम् ! 'तद्रुस्तम्" वृत्ति वात "विन्नैत्ताश्रृति अन् तव्रुत्तम्" रा{/कर् तित अत्र अधिसमाप्ति 7 यम कृति चैत्र न, अर्धमात परौं सापक्षवश्व चौधनात् 1 1 (8) "न मामान्यात्रध्युम्मेइवन द्दि कोष्ठात्त" ?/3/o (o60) त्यत्र रघपलि" वृति धमान्त-सर्वपि एषि" कृति सत्त्वान, अर्पत साईक्षत्वम्म वियानाप नाम्य अधिरार नैऋत्यम्, वर्यसामान्यनियमत, पद्धविरोनियमाव । मामाव्युं त्रयर्जिनधि रमतुं होय (26) परेळ 7 रान्द्रम्प साद्दिष्य म्यस्त्यात् त्त्वनुष चापर (423) Etra ताविच्युं" तया "अनुषन्य " कृति प्रयमान्तन्यवय-वैवि श्वात्य तेमा OMArasa चोत अन्य अधिष्ठात् मह्त्व चितम्। माल्वमाइनतुति पिसवना पोप 21 h
Page #452
--------------------------------------------------------------------------
________________ व्यामगम्मत-ब्रह्मसूत्र भाष्यनिर्णयः य. पादः ) ' " 162 परसूत्रे सप्तसु भाष्येषु अधिकरणारम्भात् अत्रैव अधिकरणसमाप्ति सगता । एवं च अत्र माध्वभाष्यस्य षट् दोषा, रा-नि- श्री - श्रीप - भाष्येषु प्रत्येकं एकैकः दोष । त्रिंशत् एकात्म्याधिकरणम् अत्र "एक आत्मन शरीरे भावात् " 3/3/53 (412 ) इति सूत्रस्य "एक आत्मन." इति पदद्वयात् अस्य "एकात्म्याधिकरण" नाम । अत्र वल्लभभाप्य भिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्वम् । सूत्रद्वयं च तत्र गृहीतम् । तत्र शंकर - भास्कर श्रीकण्ठ-भाष्येषु त्रिंशन् अधिकरणम् । रामानुज-निम्बार्क - श्रीपति भाष्येषु एकविशति अधिकरणम् । माध्वभाष्ये पञ्चत्रिंश[ अधिकरणम् तथा बल्लभभाग्ये सप्तदशाधिकरणम् । तत्र इद सूत्रम् एतदधिकरणान्तर्ग दशसु सूत्रेषु दशम सूत्रम् । तच्च सूत्रद्वयम् 1 / "एक आत्मन शरीरे भावात् " _3/3/53 (412) 2 / "व्यतिरेकस्तदभावाभावित्वान्न तृपलब्धिवत्" 3 / 3/54 (413) अत्र ( 1 ) "एक आत्मन शरीरे भावात् " 33|53 (413 ) इत्यत्र "एके" इति प्रथमः तपदसत्त्वात् अस्य अधिकरणारम्भकत्व युक्तम् । चतुर्थसामान्यनियमात् । बल्लभमाध्ये अधिकरणस्य अनारम्भात् दोष' / 7 (2) "व्यतिरेकस्तदभावाभावित्वान्न तूपलब्धिवत्" 3/3/54 (413 ) इत्यत्र "व्यति - रेक" इति प्रथमान्तपदसत्त्वेऽपि चतुर्थसामान्यनियमात् तु शब्दयोगाच्च नास्य अधिकरणारम्भकत्वम्. नवमविशेषनियमात् । वल्लभभाष्ये अधिकरणस्य रचनाया दोष । तंत्र एतत् सूत्र तदीयाष्टादशाधिकरणस्य सूत्रत्रयमध्ये प्रथम सूत्रम् । परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अविकरणसमाप्ति युक्ता एव । एकत्रिंशत् अगावद्धाधिकरणम् अत्र "अगावबद्धास्तु न शाखासु हि प्रतिवेदम् " 3/3/55 (414) इति सूत्रस्य "अग, वद्धा" इति पदात् अस्य " अंगावबद्धाधिकरण" नाम । तंत्र वहम-माध्यमित्रेषु सर्वेषु भाग्येषु सूत्रद्वयेन एतदधिकरण रचितम् । वल्लभभाष्ये एतत् सूत्र तदीयाष्टादशाधिकरणम्य सूत्रत्रयमध्ये द्वितीय सूत्रम् । तत्र शङ्कर भारत र श्रीकण्ठ-भाष्येषु एतद्धि एकत्रिंशद् अधिकरणम् । रामानुज-निम्बार्क - श्री निभायेषु द्वाविंशाधिकरणम् । माध्वभाज्ये तु पट्त्रिशद्रविकरणम् । तच्च सूत्रद्वयम् 1 / ' अगावऋद्धास्तु न शाखासु हि प्रतिवेदम् " 2 | "मन्त्रादिवद वाऽविरोध " 322255 (414) 3|3|56 (415) तंत्र ( 1 ) अगाववद्धास्तु न शाखासु हि प्रतिवेदम् " 3355 (424) इत्यन ". गावचा " इति प्रयमान्तान् अस्य अधिकरण रम्भकत्वं युक्तम् चतुर्यसामान्यनियमात्
Page #453
--------------------------------------------------------------------------
________________ द्याणा तृतीया - वरिआ विजपधराम दरे शत्रस्त मात्र तमे पाप । मारा विरोनियमान ! " तुं समन्वयात" शराज इति सूत्रवत् अनुक्त-पूर्वपक्ष-व्यावर्तकत्वार्थकत्वात् तु शनस्य । पलममाये अधिआरणस्य अनार मात् दोप । (2) "मन्नाविद् जाविरोध" रूआराप6 (25) फत्मत्र "विरोध' कृति यमान्तपर्वलन्टेड (तुर्थसामान्य नियमात) "शन साक्षसिद्ध ना बधा jaLAmawtve पुरुम् । पविरो नियमान पर सर्वत्र अधिकरणमा बव पसमाप्ति सते ! श्राविंरा मुमन्यायत्ताधारणम् सत्र मा मग्वायत्वे ताहि वर्धत्ति रूआराप7 (46) ति सूत्रख्या "#ग्वश्वायत्त" ति पान अन्य "मृमन्यायाधि" नाम ! तत्र । माळे घन घन सूई तरछम् मारवम् ! घरमा- श्रीमाळेवुं - चन निगम रामानुननिम्बा-श्रीपति-मावेष त्रयोर्विकारिग, मा-माणे सर्बिरात विरण, वमिमाए राधिकरण ! त्र "तुवन ग्याय" रूति चिमान्तपवानुं मा बधिरगारम्भत्वे तमेव ! तुर्यामां नियमात, उशनस्य तुषोधत्वा, ड्राइविलोपनियमत , परजूळ सर्वे अशिरछ करमावुं नैव बधिरळताप्ति मारो ! त्रयद्धिआर् चिन्हाद्रिवारिणम् सत्र "नाना शाति मेढा 358 (47) ति सून्नस शव्वाविवा" ति पना अन्य नान्द्राविमेवाधिझाई" | jA9i । माबेवुं पतन र मृतम् J तत्र शस्-मारझर थीष्ठ-मापु नथाइधिझरम् रामानुज्ञ निख्या श्रीपति मधु राषिणम् माध्यम नत्रिरारिणम् 14 अमाळे तु विंगाधिकरणम् ! बाना" ति प्रयमान्त वात् सत्र धरणा खर्चे युद्ध वार्थसामान्य नियमाव ! पणे बषिरणय बारमान अत्रेव बधिरळममाप्ति ! वातार् viFrapAdhizaraNam सत्र (2) " विज्योर्तिआईपवा" ka2 (28) कृति सूक्ष्म 'विजय" ति वात मख्य विज्यारिण" नाम । तत्र सर-मी- थीमावेवुं तद्धि तुरिवधिसरगम् रामानुन-निवा-श्रीपति मागे, तु पर्वे प्रषिराम् मावाशे नवारिधि% गम् तव पच्छममाखे इविंचाषिकाळम्प शेर-मान-मग्र शीष्टवनमाळेनेन एन सूख वषिक वितम् रामानुन निन्या-श्रीपति मापेपु सद्धयेन दीति विरोध ।
Page #454
--------------------------------------------------------------------------
________________ 164 व्यासस मत-ब्रह्मसूत्रभाष्यनिणयः ( 3यः पादः) ___ अत्र "विकल्पः" इति प्रथमा-तपदात् अधिकरणार-भः संगच्छते । चतुर्थसामान्यनियमात् । परसूत्रे अविकरणारम्भात् अत्रैव अधिकरणसमातिः । 5ञ्चत्रिंशत् काम्याधिगम् - अत्र "कायास्तु यथाकाम समुच्चीयरन् न वा पूर्वहेत्वभावात्" 3 / 3 / 60 (419) इति सूत्रस्य 'काम्या" इति पदात् अस्य "कायाधिकरण" नाम । तत्र शकर-भास्कर-मध्व-श्रीकण्ठ बल्लभ-भाष्येषु अधिकरणम् आरब्धम् रामानुज-निम्बार्क-श्रीपति-भाष्येषु तु न । शंकर-भास्कर श्रीकण्ठ-भाष्येषु एतद्धि पञ्चत्रिंशद् अधिकरण, माध्वभाष्ये चत्वारिशद् अधिकरणम् । बल्लभभाष्ये तु द्वाविशाधिकरणम् । रामानुज-नि पा-श्रीपति-नाध्ये तदीय-पञ्चविंशाधिकरणस्य सूत्रद्वयमध्ये एतद्धि द्वितीय सूत्रमेव भाति । तेन रामानुज-निम्बार्क-श्रीपति-भाष्येषु अधिकरणस्य अरचनाया दोष कल्प्यते । अत्र 'काम्या" इति प्रथमान्तपदात् अधिकरणार भ. युक्तः, चतुर्थसामान्यनियमात तु-वा-शब्दो नात्र बाधको द्वादश विशेषनियमात्, तथा अष्ठादशविशेषनियमात् । परसूत्रे सर्वसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति. युक्ता । - पत्रिंशत् यथाश्रयभवाधिकरणम् । अत्र "अगेषु यथाश्रयभाव" 3 / 3 / 61 (420) इति सूत्रस्य "यथाश्रय भाव." इति पदात् अस्य 'यथाश्रयमावाधिकरण" नाम । अत्र सर्वेषु भाऽयेषु अधिकरणार-म* कृतः । शकर-भास्कर-श्रीक04-मायेषु एतत् पविशद् अधिकरणम् । रामानुज-निवार्क-श्रीपति-भाष्येषु पइविंशाधिकरणम्, माध्वभाष्ये एक चत्वारिंशद् अधिक रणम् बल्लभभाप्ये त्रयोविंशाधिकरणम् । तत्रापि शकर-भास्कर-रामानुज-निम्बार्क-श्रीकण्ठ-भाप्येषु अत्र पट् सूत्राणि गृहीतानि । माध्यभाग्ये पत्यारि सूत्राणि, श्रीपति बालभ-भाप्यद्वये तु सूत्रद्वयम् । तानि च पद सूत्राणि 1 / 'अगेपु ythaashrymaa"3।3|61 (420/ 4 / गुणा साधारण्यश्रुतेश्च" 313 / 64 (423) 2 / 'शिष्टेश्च" 3 / 3 / 62 (421) | 5 / "न वा तत्महमावाश्रुतेः" / 'समाहारात्" 3363 (422) | 6 / "दर्शनाच- 3366 (425) अत्र ( 1 ) "अगेपु यथाश्रयमाव" 3 / 3 / 61 (420) इत्यत्र "यथाश्रयमाव" इति प्रथमान्तमदात् अस्य अधेइरणारम्भकरच सगतम् । चतुर्थमामान्यनियमात् । (2) 'शिष्टश्च' 3 / 3 / 62 (421) इत्यत्र प्रथमा-तपदाभावात् च-काराच नास्य अधिकरणारत्वम् । चतुर्थ वामान्यनियमात् पष्ठविशेषनियमाच्च । (2) "समा रात्" 3 / 3 / 63 (422) इत्यत्र प्रथमा-तपदाभावात् नास्य अधिकरणार मकस्यम् । चतुर्थसामान्यनियमात् । श्रीपति- वभ-भाष्यद्वये अधिकरणस्य रचनाया दोष । अत्र श्रीरने पविगानिकर गन्. वल्लभस्य चतुर्विशाधिकरणम् ।
Page #455
--------------------------------------------------------------------------
________________ पतीया पाये तृतीयपाद -एकादश पादोपसहार .165 (5) 'गुणसापारम्पतेय" 363264 (123) इत्पत्र मयमा-तपदामापात् च-काराच नाम्य अधिकारमा फत्तम् । चतुर्यसामान्यनियमाव: 54पिरोपनियमाघ । (5) "न या ततमहमापाते" 32365 (422) इत्यत्र प्रथमान्तपदामावात् वा शब्दयोगाय नाम्य अधिकरणार मफत्वम् । चतुर्धमामान्यनियमात् 54विनियमाघ । मत्व-श्रीपति-पम-गाप्येषु अधिकरणम्य रचनाया दोप । माध्यस्य चत्वारिंशदधिकरणम्, मीपते मापिनाधिकरणमा मस्य पचविंशाधिकरणम् इति विशे5 / / (6) दर्शनाप" 3366 (425) इत्यत्र प्रयमा-तपदामापात च-योगाय नास्प अधिकरणामत्वम् । चतुर्धमामान्यनियमात 54पिरोपनियमाघ । पादरोपात अत्रय अधिक्र्न्न्स्मातिग्। फादन-पादोपसहार इदाना द्रव्यम् अनेन निमन्येन मम्मिन् पादे अधिकरणम्य रचनाया (1) फति की साध नियमा भत्र सहलिता । (2) फति च दोपा फस्य मा यस्य फर्य सा । (3) फाप युतय पंच सूत्ररुपनीयत्वेन गृहीता । (1) उपजीभ्ययुतिन कीसी च पासगति सगिता इति । पते पवार विपया अपस्तात् फ्रमेण मदन्ते, तत्र प्रथम तावत् (1) कति कीसाथ निपया अत्र सलिता अत्र एक ण्य नियम सालित , य्थान्नति नियम- घनत-कमान्तपदान यात-नक्षत्त्व न बषिआरणा " 1 पतवर्ष पूर्वधिकस मरणात् स्पात् मिया मानसपत्" 33 ॥ 45 सूत्र द्रष्टव्यम् । अधुना द्रष्टप्यम् (2) फति च दोपा क य भाप्यस्य कयं सचा तत्र 322 अपिकरणे रा-नि-धीच प्येषु "उपसहारोऽयमिदाद विपिरोपवत् समाने घ" 3 / 3 / 5 इति स्ने अधिकरणस्य भरचनाया दोप । 33 अधिकरणे मध्य-पसभाप्ययो "भन्ययाप वादिति चेन्यपिशेपार" 2 / 316 इति सूत्रे अधिकरणम्य रचनायो दोप्। __3314 अधिकरणे रा-नि-श्रीप-ध-भाप्येष 'स्यान्य समजसम्" 39 इति सूत्रे अभिफरणम्य भरचनाय दोप । ' 25 अधिकरणे पसममाप्ये "सभिवादन्यत्रभे" 313310 इति सूत्रे मनिकरणस्म रचनामा दोष ।
Page #456
--------------------------------------------------------------------------
________________ 166 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः । फराद् धिरने वघुममाळे "मानन्वाय. प्रधानस्य" रूआरा?? फति सूत्रे धरणय अरवनाया तोष । तत्रेव मल्थ-श्रीजस्-माव्यो "बिशिरस्वाधमाणिरूपयानयो हि मेहे करार ति सूत्रे धिरणी रवनाया वषः । तन्नेव माध्यमाळे "फतरे त्वर्थसामान्याहु रूआरा रू ति सूत्रे विजळी रवनाथ वष । सारा धरणे र-नि-श्रीप-नै-माळेष "ध्याना प्रयोगनामावा" राज हृति सूत्रे धरणय गरवनाथ दोष । - राणाट पणे रा-नि श्री श्रीपमाळेष "मात्मपृहीतिरितरवडुत्तरा" रूआरा हृति सूत्र धरणय करवामां रोष. तमैव माध्यमाळे "मन्वयादिति वेत चाववधारणात" रूआरा 7 ति सूत्रे धिराया नाया तोष. } रा? 2 अधिकारणे वझुममाळे "समान पर्व पामेलात" रूआरा रूति सूत्रे धरणय अरवनाथ तोषः । साराश धरणे मक-व-मध्ययो "सख्य वेवमन्यत्रपि" रासार फति सूत्रे अधेइश्वराह्य गरवनाथ कोषः । तन्नेव मावैमाळे " वा विरोषात" फरार फत सूत्रे धरणय रत्वनाया तोष. तन्नेव श्रीग्झ-माळे "र्शयति र" रूआरार2 फति सूत्रे अधिरणय रवनाथ ढोषः रासार अधिकारणे वछ-माळे "समृतियुव्याख्यषि वात" सारारू फति सूत्रे धिहरणर्य गरवनाया तोष. रूआराष धिरने वेम-माळे "न तूपायनान्वरोषर्वत् वरच्छन्द्रस्तुत्युपानवत तदुत्" रूआरार6 फति सुत्रे अधिकरणी अरवनाथ तोष. ! रूआरा 6 धोळे निख्या-ःष्य-माख्यो. "सापराये तयामावान्त तथा स्थळे रासार7 फति सूत्रे अधिकारणय गरवनाया तोप । तत्र माण्वमाखे "इन्वतझमचाविरोधा" वार ra8 फतिसूत्रे धरणस्य नाथा दोष ! रूआरा?7 धरणे रा-नि-म-थी-श्रीव-माळे; "तेरर्थवस्वमुमयथार्चथी दि विरोध" फरार सूत्रे धरणय गरवनाथी कोष । तन्नेव वरुममाळे "पपन्नस्तक्षणार्थोपजीवत" सारारू 0 रूति सुझे धिरगण्य (नार्यो ढोष । सारा 8 धारने निवा-श्रीपति-माध्ययो "नियम पाम् विरोधे शब्दानुमानाम्या रे सारू ? ति सूत्रे धिराम्य विनाया तोप !
Page #457
--------------------------------------------------------------------------
________________ नवीयाध्याये तृतीयपाद -एकादरापादोपसहार 167 33319 मधिकरणे रामानुजगाप्ये "यापदधिकारमयस्थितिराधिकारियाणाम्" 3 / 3 / 32 इति सूने अधिकरणस्य अपनाया दोप । / 3 / 120 अधिकरणे माध्वमाप्ये "मक्षरधियां स्वरोध सामान्यतमावास्यामीपसदवत् सम्" 33333 इति स्ने अधिकरणस्य रचनायो दोप । 332. भधिकरणे रा-नि-श्री-श्रीपरमाप्ये5 "यदामननात्" 335 इति सूत्रे अधिकरणम्य मरचनायो दोप । 32322 अधकरणे मानमा ये ऽअन्तरा भूतमामवत् स्वमन" 3 / 3 / 35 इति सूत्रे मधिकरणस्य अरचनाया दोप । अर मारा नि-श्री-श्रीप भामेर "अन्यथा मेवानुपपत्तिरिति चोपदेशान्तरपत्" 3 / 3 / 36 इति सूत्रे अधिकरणम्य रचनाया दोष । 3123 अधिकरणे रा-नि-श्री-श्रीप-च माप्येषु 'यतिहारो विशन्ति हीतरपत्" 3 / 3 / 37 इति स्प्रे अधिकरणम्य अरमनायो दोप । 3 / 3 / 24 अपिकरणे रा-श्रीप-माप्ययो "सेव हि सत्यादय" 3 / 3 / 38 इति सूत्रे अघिकरणम्य मरचनायो दोप । 25 अधिकरणे बल्लभभाग्ये "कामादीतरत्र तत्र चायतनादिभ्य" 539, इति सूत्रे अधिकरणस्य अरचनाया दोष । 526 अधिकरणे रा-नि-म-श्रीर-मायेषु "आदरादलोप" 33140 इति सूत्रे अधिफरणस्प अरचनायो दोप्। तय श्रीकण्ठमाध्ये "उपस्थितेऽतस्तवचनात्" 3 / 3 / 41 इति सूत्रे अधिकरणस्य रचनाया दोप । 3 / 3 / 29 अधिकरणे रा-नि-म-श्री-श्रीप-माप्ये पूर्वविफर5 प्रकरणात् स्यात् किया मानसवत्" 3 / 3 / 45 इति सूत्रे अधिकरण रचनायो दोष । तत्रैव माध्यमाथ्ये "विधैव तु निरिणात्" 3 / 3 / 47 इति स्त्रे अधिकरणम्य रचनायो दोष । ___ तत्रैव मावमाप्ये "श्रुत्यादिवलीत्वाध न याध" 33149 इति स्ने मधिकरणस रचनायो दोप । तत्रैव माचमाप्ये "अनुन्धादिभ्य प्रज्ञान्तरध्यक्त्वपद् दृष्टश्च तदुकम्" '3 / 3 / 50 इति सूठो अधिकरण रचनायो दोष । - __तत्रैव माध्वमान्ये "न सामान्यानुपयुक्न हि पनि" 3251 इति सूत्रे अधिकरणस्य रचनाया दोप । /
Page #458
--------------------------------------------------------------------------
________________ 268 व्याससम्मत-हाक्षत्रमाध्यनिळयः ( रूट पर तन्नेव माद्यमाळे "परेग र शन्द्रय ताक्रिष्य मूयरत्नात त्वनुव" रूआराप2 हृति तूने अधिरथी रवनाया तोष ! ररर0 अधिळे वममाळे "प गात्मन शरीरे वात" पर ति सूत्रे अधिरळ अवनाया तोषः । तमैव va8ममाळे "व्यतितमवामावित्वान्न सूपजीवित" राज रति सूत्रे अधिवरस्य वनाया तो. रारा अधिकारणे वममाथे "संववद्धातु न गावायु दि प्रतिवे" रूआदापक फति सूत्रे धिरणय गरवनायां कोष । पारेख अधिकारणे रा-नि-श्रीप-माळेष "मातु थाझाम समुवीयेरनुं न वा पूर्व देवमावा रूद्दि कृति सूत्र धरणय अश्वनाया होय ! ररोरेद् धिरळे श्रीप-च-माध्ययो "समाहार" रूआधर ति सूत्रे अधिरळस्य नाया तोषः । तन्नेव मशीप-4-माळेष न वा तलमावामृत" रूआरे दख रृति सूत्रे अधिक्सरळ रत्रनायां कोषः । पर्व पाडस्मिन माळामां समाहारे छते दरेयते माळनाम अधिवरणय मरवनाया अधिकरणस्य रचनाया मारमाळे छे तोष रामानुनमाळे 22 वषा. . 2 कोपी निख्यामागे श्रीकण्ठभाष्ये , तोषाः वरुममाळे माध्वभाष्ये श्रीपतिमागे ज क ज ज = 2 9 झ ज >> ज हृति य राज्यते, तथा पाये स्मिनुं शश्नरमान्थलैव तोषामा प्रतीयते । फलान द्रव्यम् (2) वस्त्र अतय वैध 1 कपनी व्यवन पृहीताद तत्र प्रमाधि अगर लखेरा फुति सूत्र "मित्र यात ववान्तप्रत्यर्थ वोनांवरोषात्ररीर फात ( गीत ज्येष्ठ श्रेष्ठ 2 प्राळ वेढ" "जे श्रेष्ठ द्वानो मवति" (9 हाश)
Page #459
--------------------------------------------------------------------------
________________ वतीयाध्याये तृतीयपाद -एकादशपादोपसहार 166 "मनात चनेफ यामपि" 3 / 3 / 2 इति सूत्रे "तस्य अमिरेप अमिर्मपति" (पृ. 6 / 2 / 15) ___ "चामान वेत' (छा 551010) "स्वाध्यायस्य तधात्वेन हि समाचरेऽधिकाराच संपवध तनियम" 323 इति सूत्रे ___ 'नेतद् मनीर्णयतोऽधीते" (मु 3 / 2 / 11) "दर्शयति च" 3 / 3 / 4 इति सूत्रे "सर्व येता यत् पदमामनन्ति" (फठ 2015) "यस्तु तमेव मादेशमात्रम् अभिविमानम् आत्मानं वैधानरम् उपास्ते" (छा 5 / 18 / 1) __ hatIyAdhikaraNe"anyayAtya शब्दानिति चनाविरोपात" 31316 इति सूत्रे "अथ हेममासन्य प्राणम् ऊचु त्वं न उद्गाय इति तथेति तेभ्य एप प्राण उदगायत" (यू 1937), "अथ ह य 5वाय मुस्त्य माणस्तम् उदगीयम् पासा पकिरे" (छा 112 / 7) "न या प्रकरणमेदात परोपरीयत्यादिवत्" 3/317 इति सूत्रे "मोमिति एतदक्षर उद् गीयम् उपासीत" (छा 11111) "त्व न उद्गाय" ( 1 / 32) "स एप परोवरीयान उदगी" (छा 129 / 2) caturthAdhikaraNe"yAzca समजसम्" 3 / 39 इति सूत्र "ओमिति एतद् अक्षरम् उद्गीयम् उपासीत" (छा 12111) "सर्वामदावन्यमे" 3 / 3 / 10 इति सूत्रे "एवं विद्वान्" (छा 1 / 118) समाधि - "आध्यानाय प्रयोजनामापात्" 3/3 / 15 इति सूत्रे "इन्द्रियम्य परा अर्था" (कठ. 3 / 10) "पुरुभान पर फिश्चिन सा फाष्ठा सा परा गति" (कठ. 11) "ma06/" 3 / 3 / 15 इति सूत्रे "एए सर्वेषु भूतेषु भूओल्मा न प्रकाराते" __"श्यते त्वमभया बुद्धमा समया सूक्षदर्शिमि" (फठ 312) अमाधिकरणे( "आत्मगृहीतिरितवदुतरात्" 316 इति सूत्रे "प्रजापते रेतो देवा" (ऐतरेय आर । ) "आत्मा वा इदमे वाम मासीनान्यत् किश्चन मिपत्" (ऐत 1 / 1), "आत्मन आकाश सम्भूत । " (तै 2 / 1 / 1) "स ईक्षत लोकान् नु सजा इति" (ऐत 111) "स इमान लोकान् अमजत" (पेत 1 / 2) : "वयानिति चेत् स्या-वधारणात्" 3 / 3 / 17 इति सूत्रे "आत्मा वा इदमेक 5वाम आसीत्" (1 -1 / 4 / 1) "कतम मारमा" ( 137). "सः वा एप महानन 00
Page #460
--------------------------------------------------------------------------
________________ व्याससमूत-ब्रह्मसूत्रमार्गोनियम ( . पाल) मात्मा" (9: छाकारप) "लव सोयेवमग्र मासी" (छाः धारा) " मात्मा तत्त्वमसि" (छो. dA87) नवमाधिन्ननळे त्यानावपूर्व रो?8 फति सूत्रे "सावान्ति" "मानाम" "र्वविशिष्यनारामेवशिल्ला जमानामे तमेव तनमनां कुते" ( दा?? 8 छा परि2) "द्धिनो नित्यम् 35छरो" () जगमाजिक "जिंगो ना जमानामां तेने "शामनि ज "समान पर्व वामेवा" रूआरा फति सूत्रे " मात्मानम् कपासीत मनोमय प्राणशरीर माढा" ( मारा. पोद्दा) "मनोमयोडर्श पुरुषमा सत्य" (पृ: पद्दा) वराधिकारणे दयति " शरूआरर कृति सूत्रे "तय पतस्थ तव स्नां च मुख्य स्टेप । (छा: शले) द्रढगाधिरळम् संस्कृतिघुव्यापि वाता" फारू ति सूगे "ब्रान्चे वीर्थी संमृतानि ब्रह्मा वेष्ठ विवमानतान" (राणायनीयविट) त्रयोदगाधिकरणनुं पुषविद्यायामिव वेतरेषामनीझाना रासार छ फति सूत्रे "पुषो वाव यज्ञ" (क्ररत्ये) "त विदुषो यस्यांभा" (नार 80) वतारिणम् "वधार्यमेवातुं फरार: दति सूत्रे " प्रविष्य हतां प्रविद्य" (कायळि नाम् 3पनिषवार) तेवा शुं सत्र निद्रा (वाळ्यानाम् पनिपति प्रवर्यात्राम्बाम) "दानितृपाचनशेपर्वत पुराजीनतुत्युपानवत् तम् रूआरार6 ति सूत्र "ती पुत्री रायकुपयक्ति वृद्ध. तात्या पिन्तः पापकृत्याम" (माह्यायनिन) 1 "a फर्व रोमानि विपृय पाप (छाः 86) "तथा विद्वान पुख्यपावे विषय (6 रर8) " युनते विधुनुसे तय वियां रात. सुत हन्ति किया तुन () वा वानक्षत्या" (माधिनां धृत) वा " (निवृत) "ममयविपित ' (रियस्कृत) विं पायन्ति" (bAyAntare"nAkhyupAyatti" (त).
Page #461
--------------------------------------------------------------------------
________________ वतीयाध्याये कृपा-नाशपावोपसहार 276 podrASiNa"sApAye सर्वध्यामावाव तथा " सारा ति विना नजी ता मन पर्व बभेति तत् तवुक्त विधून (द्दी शर)"प दव रोमानि" (आ 8432) सवचाधिरखमुमर्यवज्यकुमयान्य हि विरोध" रासार ति 2 विद्वान पुखपावे विधूय निन पर सामुति" (. रूआ.2) नश्चिम पामविरोध शब्दानुमानाख्यामां पारार? कृति पणे "तद् ई विवुं ए ज अखे तल ति पाकते तेवि मिःवति" (आ 222) "ञ्ळे जती ते नात शा मते पज्या वात्यना वृत्तिमन्वयावते न" (जी 8ra6) नवराधिरखम्विषिआमवयितिराधिकारिजाळा राणारर ति सुझे "कपाम्नतमां राम द्धिआपो सन्यी विगुनियो छळपायने संवभूवन" (महा मा शी ) विराधिकागन- अक्षरषिय -वरोध सामान्यज्मावावाळीपर्ववत तम" रूआरारू ति जुवे पत रे ज ब्राह्मळा मवति प्रस्थल्मनबु ( ra88) "हुं तारयात्राधाम" (क ) RrvisASiNa"vAmananA" रूरू ति शु बगी सुपर्णा सयुना सताया" (5 81) "त पियन्ती' (ष्ठ ) ज्ञाविशारणवन्तरी भूतकामवत स्वात्मन" वारूरूप त जूथे "निषो चति' (1) साक्षावपक्ष प्रम 1 बात्मा सार" (1 ) "पवित्र सर्वभूतेष : " ( ?) "मेढानुपपरिरिति वेअओपरान्ता" फरार 6 ति छे "तत्वमसि" (आ 8i7) "अतोडवा" (1 राक्टर) घोविंशविजळ तिहारो विधिपति हीताव" रूपा27 ति "ta6 चोळुं भोळी, चोली - सो " (तोयाब छे "त्वमहिमश्मि म र स्वमसि" (लव )
Page #462
--------------------------------------------------------------------------
________________ 172 व्यास मम्मत ब्रह्मसूत्रभाष्यनिणय. ( 3यः पादः ) विशाधिशरणम् "सैव हि सत्यादय" 3 / 3 / 38 इति । 'लोकाञ्जयति" (वृ: 5 / 4 1) 'हन्ति पाप्मानम्" - (वृ: 5 / 3 / 4) "महद्यशं प्रथमजं वेद सत्य ब्रह्म" (वृ: 5'41) "तद् यत् तत तत्यम् असौ स आदित्यः" (वृ 54 / 2) पन्नवाधिशरणम् "कामादीतरत्र तत्र चायतनादिभ्य" 33239 इति मूत्रे ऽदहरोऽस्मिन् अन्तर आकाग." (छा 8 / 11) "य एषोऽन्तर्हदय आकाग" (वृ 4422) पडविशाधिकरणम् 'आदरादलोप" 3 / 3 / 40 इति सूत्रे ऽस या प्रथमाम् आहुति जुहुयात् ता जुहुयात् ___प्राणाय स्वाहा" (छा. 5 / 19 / 1) "पूर्वोऽतिथिभ्योऽश्नीयात्" (जाचालश्रुतिः) "उपस्थितेऽतस्तद्वचनाच" 33941 इति सूत्रे "तद् यद भक्त प्रथमम् आगच्छेत् तद् होमीयम्" (छा. 5 / 19 / 1) सविंशधिरजीम् ___ "तन्निवारणानियमस्त. पृथगध्यप्रतिब-ब. फलम्" 3 / 3142 इति सूत्रे "तनोभौ कुरुतो यश्चैतद् एवं वेद यश्च न वेद" (छा. 1 / 1 / 10) "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" (छा. 1 / 1 / 10) अष्टाविंशाधिकरणम् । "प्रदानवदेव तदुक्तम्" 3 / 3 / 43 इति सूत्र "इन्द्राय राजे पुरोडाभिकादशकपालमि द्रायाधिराजाय इन्द्राय स्वराजे"(4) "नाना वा देवता पृथग ज्ञानात्" (देवताकाण्डे) नत्रिआधिकरणम् "लिंगभूयस्त्वात तद्धि, बलीयस्तदाप" 3 / 3 / 44 इति सूत्र "तत पत्रिंशत् सहस्राणि __ अपश्यद् आत्मनोऽग्नीन् अर्कान् मनोमयान् मनश्चित" (वाजसनेयके अग्नि. रहस्ये) "प्राणचितः" (तत्रैव) "यत् कि च इमानि भूतानि मनसा सकल्पयन्ति" (तत्रैव) 'पूर्वविकल्प प्रकरणात् स्यात् किया मानसवत् 3 / 3 / 45 इति सूत्र "इष्टकाभिः अभि चिनुते" () "मनोग्रहं गृलामि" () "अतिदेशाच" 3 / 3 / 46 इति सूत्रे "एकैक एव तावान् यापानसौ पूर्व" (2) "विद्यैव तु निर्धारणात्" 3 / 3/47 इति सूत्रे "ते हैते विधाचित एव" (4) "श्रुत्यादिवलीयस्त्वाच न बाध." 3349 इति सूत्रे "विद्यया हैवत एवंविदश्चिता भवन्ति" (2) ' .
Page #463
--------------------------------------------------------------------------
________________ " एकत्रिंशदधिकरणम्- "भगवद्धास्तु न शाखा हि प्रतियेदम्" 3355 इति सूत्रे "उद्गीयम् उपासीत " (छा 1।1।1) मन्त्रादिवद् वाऽविशेष " 32356 इति सूत्रे ऽकुटरुरसि" (1) वृतीयाम्याये तृतीयपाद:- एकादशपादोपसार 173 "अनुबन्धादिभ्य मजान्तरपृथक्त्वदृष्ट तदुक्तम्" za50 इति सूत्रे "ते मनसेवाधीयन्त मनमा चीयन्त मनमेव महा अगृवन्त" (1) इति । 1 "नसामान्यादप्युपयेर्मृत्युवन्नहि लोकापति" शश51 इति सूत्रे "स एष एव मृत्युं य एष एतस्मिन् मण्डले पुरुष" (2) "अभिर्वै मृत्यु ( पृ 3/2010) "असौ बाब लोको गौतम नभिस्तम्यादित्य एव समित्" (छा 541) द्वात्रिंशदधिकरणम्- | "मूझ तुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ 3za357 इति सूत्रे क वम् आत्मानम् उपास्ये" (छा 5/12/1) ' श्रयस्त्रिभवधिकरणम्--- ' "नाना शब्दाविमेदाव" | 358 इति सूत्रे ऽवेद" "उपासीत" "कतुं कुर्वीत " (पृ) पञ्चत्रिंशदधिकरणम्- -15 1 "काम्यास्तु यथाकाम समुचीयेरन् वा पूर्वत्वमावात " 3/3/60 इति सूत्रे ऽनाम प्रक्षेत्युपासीत (छा 711,5) - } पत्रिंशदधिकरणम्- " समाहारात" 3/3/63 इति सूत्रे" होतृपदनाद्वैवापि दुरद्गीयम् मनुसमाहरति (छा 1155) "दर्शनाथ" 323266 इति सूत्रे "पर्व विद् ह वै अक्षाम यजमान सर्वोच ऋत्विज अभिरक्षति" (छा 441710) फनावी द्रव्यम् पादसूत्रोपनी तिरुन~~ ( 4 ) कीदृशी अस्य पादभगति , मतिसूत्रम् उदाहृतयुतम तावत शंकरमाप्यानुयायिन्य यथा पूर्वपूर्वपादेषु प्रद झिता । माण्यान्तरेषु अत्र मतमेव दृश्यते एव । फलं चाम्य शाकरमते सगुण-निर्गुणद्विविष अक्षोपासनाया इतस्तत विक्षिसाया कचित् एकीकरण कचित् पृथक्करणं यथायोगमिति । मतान्तरे तु निर्गुणब्रशासिद्धे मगुणमशोपासनाया एव तथा कृतम् इति विशेष । तेन सर्वमतेषु पादेऽस्मिन् साधनमेव वर्णित निर्णीत च । छात्र शंकरमतानुसारेण निर्गुणश्रशोपास पतत्पदस्थ प्रतिपाद्ये न वा तत् तु शास्त्रसंगत्या निर्णेयमिति यथापूर्वस्मिन् पादे प्रदर्शितम् । अत अत्र प्रतिसूत्र मत्यधिकरणे वा माध्ध श्रुतय समाश्रिता विभिन्नमाप्येपु ता य्श्
Page #464
--------------------------------------------------------------------------
________________ 974 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पाद्ः। रव सम्बवायानुरोधीनाः न तु सूत्रार्थानुसारिष्यः तरान सर्व सर्वव व्यात्यानुं रास्थत विद्धिः ? अतः शास्त्रसंगल्याः हव सत्र शरणं वन्तव्यम् । तत्र निब-ब्रातिपार्वतम् तब्बास्त्र युनिनैन प्रतिष्ठापित कृति दैमेव । WArthataH श्रुतीनामपि तवा सिध्धति ! तोडत्र निखोपासनानिर्णयः नोपेक्षणीय फति प्रतिमति . तथापि वधुना विमिसमाध्यकृत्त मते चा पावस्था प्रतिपाद्य तवत्र अवस्थत शी#मते सळविद्याहु गुणो पसंहारर्य निपुणे ब्रह्मणि पुनहरूपो पसंहास्य = निह पळद्वारा साधनवना मामते खायेळ तथैव, निबळोपासन विना ! रामानुनमते साधनमेनियळनुं ! निमिते घणोपासना पुछपहंहारविश्वनिर्णयाय विवाविवार माध्वमते कपासनानपणम् (सर्वपरिज्ञानुं प्रथमतः षाते मस्ते निर्णय) श्रीठमते उपासनाविरोषाणां गुणोपसंहारः । श्रीमति परमशिवोपासनविरोषकाळ पक्षनुं ! ग्व 2 सर्वमतेष रूपाइनानिपजम् पावस्थ बयोननम् हत्यंत्र न वेडपि विरोध. ! फति तरापातोपसिंहो ! श्री तृतीयाख्या वतुर्थी प्रथमं पुरुषार्थाधिकरणम् त्र "पुरुषार्थोडत गद्धाति वादळ" राछा? (4ra6) कृति सूत्रस्य "पुषार्च" पाता अन्य पुष्ठाधि" नाम । तत्र राज्जर-मस्किन-श्रीट-माळेष सशमि. सूत्र, रीमानुननिर्व-मध्ययोशक्ति सूत्रे, माध्यमाबे नवमि सूत्रे श्रीपति-माळे षोडुशमि. सूत्रे तथा वर्णमाळे तुवंशति सूत्रे तधिरळ वितम् तानि 5 सप्ता सूत्राणि छे ! "पुरुषाडत. शव्वाद्रिति । | "तवतो विधानोत" रूझाद ' रू?) वावाळ" राजा? (4ra6) 7 ! "नियमा" राक7 (22) 2. "शेषत्वान्त पुरुषार्थवातो । 85 "विशात तु वावराळ यथावति नैमिनिराकार (ra7) धैवं तदर्शनात" राज8 (432) रू. "भावार्थना छारू (428) "तुल्य तुं तन" राछाश (434) राकाष्ठ (421) 20 / "सार्वत्रिक राजा (रू का "मवारमणे राजाप (42 ) | ?? ! "विमा गतवत" राछा?? (436)
Page #465
--------------------------------------------------------------------------
________________ QtIyAdhyAye कृती पद्ध-प्रथम पुरुषाधिकारणम् 273 22. "अध्ययनमावत chA2 (43) "आम र" राजा?6 () 22 "नाविरोपात cA2 (28) 17 "रतनुं शने हि 28 "तुतडनुमति शाकारक (432) राछा?7 (442) 5"मान वे" rA5 (40) = (1) "पुष्पायडत शब्राहिति वीरायण" राजार (4ra6) तंत्र पुछवाय" ति प्रामान्तात पावाभाइ ति पर्व बधिरणारब । वितुर्वसामान्य नियमान द्वितीय विरोपनियमा वमते विवान्तझापना 2 वशमविरोषनियमाता (2) "रोपतात् पुस्मार्यवावो ययान्वेबिति निति" परार (ra7) फत्यत्र पुभायेव" रति प्रयकान्त वत्तेवि "उनि" ति ना प्रतिस्मतान्तावना विचनियमात ना बरिणामरू नार्यसामान्यनियम तथा शमविरोधनियमावी (2) "कावावनात" शिकार (28) दक्यत्र मयमापवामावत नाम्य बषिआरपाश्मत्त्वम् वतुर्वसामान्य नियमाता (4) "ते साकार कर2) दत्यत्रापि तथा . वतुर्वसामान्यनियमनुं (5) "समवामखातुं" राछाप (43 ) इत्यापि तथा I तुलामान्यनिषमा ! (6) तवतो विधानान" राजद्द करू?) इत्यापि तथा वतुर्यताना नियमत 1 (7) "नियमाव" माजा (22) इत्यावि तथा वाघात्र देतुम्भवाय ! वतुर्य मान्यनियमन पविरोषनियमा (8) "मोपहेराव यावरावळये जूना" राजा8 (433) छूट्यत्र "" रति प्रयमान्त परत्वेडषि वितुर्यतामावनियमान तपूर्वपक्ष- यातु-राष्नात बधिर वाल्मनिवेष, नवमविरोषनियमान बनचरिओपनियमावा विपयान्तादते स्वमवर्णनात् 2, वमविरोपनियमना (6) "तुल्य तु नराकार (24) त्यत्र तुल्य" "हन" ति प्रया क्वेइडपि धतुर्यामान्य नियमानुं अनिवार्यतुं-कानूयोगवि ज ना बधिर बाबह्त्व नवमविरोषनिवमात् । (20) "बहार्वत्रिवी" राजा (करूप) इत्यात्रिई प्रियकान्तपवहत्त्व "वार्यसामान्य नियमनुं तत तन्य स्वरूपत लालित्यकोषक्त ना बरिणाब । समपिरोपनियमाव बाष्पमाळे सूयात्मवृतीयाषिआगारश्न होय ! (22) "विमा शतवत" राजा?? (436) पत्र प्रयमान्त वत्तेरि (ज्यरिमा" त्ति विमान स्वरूपत सात्विआ ना बधिरणारत्त्वम् वतुर्यामानियमात, सामविरोपनियमन् !
Page #466
--------------------------------------------------------------------------
________________ व्याससम्मत-त्रह्मसूत्र माण्यनिर्णयः ( श्यः पादः ) (12) "अध्ययनमात्रेवत" 3 / 4 / 12 (437 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिक्र्बारमत्वम् । जंतुर्थसामान्यनियमान् । 17 (13) "नाविशेषात्" 3 / 4 / 13 (438) इत्यत्रापि तथैव । चर्थसामान्य नियमात् माध्वमान्ये अनेन एकेनैव तदीयतृतीयाधिकरणस्य रचनातू दोष. | (14) "स्तुतयेऽनुमतिर्वा " 4|14 (439) इत्यत्र "अनुमति" इति प्रथयान्तपदसत्त्व - 'पि चतुर्थसामान्यनियमात् तथा " वा " शब्देन साकाक्षत्वविधानात् नास्य अधिकरणारम्भकत्वम् । षष्ठविशेषनियमात् । माध्वभाष्ये तदीयचतुर्थाधिकरणस्य विंशतिसख्यक सूत्रात्मकाधिकरणस्य आरम्भात् दोषः । (15) "कामकारेण चैके" 3 / 4 / 15 (440) इत्यत्र 'एके" इति प्रथमान्तपदसत्त्वेऽपि चकारयोगात् नास्य अधिकरणारम्मकत्वम् । चतुर्थसामान्य नियमात् षष्ठविशेषनियमाच्च । (16) "उपमर्द च" 3।4।13 (441 ) इत्यत्र " उपमर्द" इति प्रथमान्तपदसत्त्वेपि च कारयोगात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् पष्ठविशेषनियमाच्च । (17) 'ऊर्ध्वरेत सु च शब्दे हि " 3।4।17 (442) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्मकत्वम् । चतुर्थसामान्यनियमात् । अध्याहृतेऽपि "च हि" शब्दो वाधको षष्ठविशेषनियमात् । परसूत्रे अधिकरणारम्भात अत्रैव अधिकरणसमाप्तिश्च युक्ता । श्रीपति भाष्ये अत्र अधिकरणरचनात् दोषस्पर्श कल्पनीय । तन्मते एतद् हि तदीयद्वितीयाधिकरणस्य चतुर्षु सूत्रेषु प्रथम सूत्रम् । द्वितीयं परामर्शाधिकरणम् 4 अत्र 'परामर्शं जैमिनिरचोदना चापवदति हि" 3।4।18 (443) इति सूत्रस्य 'परामर्शम्" इति पदात् " परामर्शाधिकरण" नाम । तंत्र शङ्कर भास्कर श्रीकण्ठं भाग्येषु अधिकरणम् आरब्धम् । रामानुज - निम्बार्क - मध्व - श्रीपति बल्लभ-भाणेपु नारब्धम् । शङ्करभारकर-श्रीकण्ट-भाष्येषु तदीयद्वितीयाधिकरणस्य त्रिपु सूत्रेषु एतत् सूत्र N प्रथमं भवति । रामानुज - निम्बार्क-साग्ययो. प्रथमाधिकरणस्य विशतिपु सूत्रेषु अष्टादश सूत्रम् । माध्वभाष्ये विशति-सूत्रात्मक-चतुर्थाधिकरणस्य पञ्चम सूत्रम् । श्रीपति भाष्ये सूत्रचतुष्टयात्मक-द्वितीयाधिकरणस्य द्वितीय सूत्रम् । वल्लभभाष्ये चतुर्विंशति सूत्रात्मक प्रथमाधिकरणस्य अष्टासूत्रम् इति । तच्च सूत्रत्रयम् 1 / "परामर्श जैमिनिरचोदना 2 / 'अनुष्ठेय वादरायण साम्यश्रुते" 218120. (888) 3 / "विधिर्वा धारणवत्" '3 / 4 / 20 (445) अत्र ( 1 ) " परामर्श जैमिनिरचोदना चापवदति हि " 3।4।18 (443 ) इत्यत्र ' परामर्शभू" इति प्रथमान्तपःसत्त्वात् अस्य अधिकरणारम्भकत्वं युक्तम् । चतुर्थसामान्यनियमात् चापवति हि 3।4।18 (443)
Page #467
--------------------------------------------------------------------------
________________ तृतीयाध्याय चतुर्थपाद -रतीय स्तुतिमात्राधिकरणम् 177 तथा "मिन" इति प्रयमा-तपदेन स्वमतविरुदविषयान्तरस्य ज्ञापनात् अम्प अधिकार गारमेन्द्र मते, वशमपिरोपनियमान् ! वछायोमय बत्रत्यारोवना-दुलमुकायत न पूर्वाधिकरणस्य हेतो, तेन पूर्वाधिकरणस्य अगत्वकल्पम् एतत्सूत्रस्य न युक्तम् । द्वादशविरोपनियमात् । रानि-म-श्रीप-व-माप्येष अधिकरणस्य अरचनाय तेन दोपप्रसंग । तेपा पक्षे सत्याधिक्येऽपि नियमविरुद्धत्वात वीर्षस्यम् । (2) "अनुष्ठेय पारायण साम्यते" 3 / 4 / 19 (414) इत्यत्र "अनुष्ठय" तया "भादरायण" इति प्रयमान्तपदस्यसत्त्वेऽपि नास्य अधिकरणार मफत्व युक्त, पूर्वोक्तनैमिनिमतस्य खण्डनार्य बादरायणमतस्य सूचनात् सात्यसिद्ध शमविरोपनियमात् । (3) "विधि धारणात्" 3 / 3 / 20 (445) इत्यत्र "विधि" इति प्रथमा-पदसत्त्व मपि चतुर्धसामान्यनियमात्, "या" शन्टेन च साझाक्षापसिद्ध नास्य अधिकरणार मकर, पाठ विरोपनियमात् । परस्त्र अधिकरणार मात् अप्रैव अधिकरणसमातिन्ध । तृतीय स्तुतिमानाधिकरणम् । अत्र "स्तुतिमात्रमुपादानादिति चनापूर्वत्पात्" 3121 (546) इति सूत्रस्य "स्तुति मात्रम्" इति पदम् अवलम्य अस्य "स्तुतिमात्राधिकरण" नाम । तत्र शंकर-मारकर-श्रीकपट-माप्येषु पतत् सूत्रं तदीयस्त्रयात्मफ-तृतीयाधिकरणस्य प्रथम सूत्रम् । रामानुज-निमार्क-माययो दीपसूत्रद्वयात्मक द्वितीयाधिकरणस्य प्रथम सूत्रम् । मावाप्ये तदीयचतुर्माधिकरण विशते सूत्राणा मध्ये अष्टम सूत्रम् । पालममाप्ये तटीय प्रममाधिकरणस्य चतुर्विशते सूपणा मध्ये एकविरासूत्रम् । तेन मन मध्व-वल्लभ-माप्ययो मधिकरण नार0यम् । तत् प सूत्रद्वयम् "1 / स्तुतिमात्रमुपादानादिति चेलापूर्यत्वात्" 3 / 4 / 21 (446) 2 / "भावशा " 364122 (447) तत्र (1) "स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्" 3 / 4 / 21 (446) इत्यत्र "स्तुति मात्रम्" इति भयमा-तपदात् अस्य अधिकरणार-मारव चतुर्यसामान्यनियमात् युफमपि, "इति चेत्" इति 52सन्दर्मात् तम्प यायल्प स्यात् , पधमविशेपनियमात्, तथापि प्रयमान्तपदानन्तर पचय-तपसत्वात् तस्यापि पावकम्, चतुर्दश्चयिओपनियमात । तेन मध्य-पल माययो अधिकरणस्य मनारमात् दोप । ( 2 ) "मापदाध" 3 / 4 / 22 (447) इत्यत्र भयमा तपदामापात् नास्य अधिकरणाम्मकत्वम् । च-फारस्प हेतुसमुचायफत्पात् न बाघ, चतुर्यसामान्यनियमात् 54विशेपनिय मात् च । परसूत्रे अधिकरणार मात् अत्रय मधिकरणसमासिध । चतुर्थ पारिप्लवाधिकरणम् । / / अत्र "पारिश्तवार्या इति चेन्न विशपितत्वाव" 3 / 1123 (448) इति सूत्रस्य "पारित
Page #468
--------------------------------------------------------------------------
________________ __178 व्याससम्मत-ब्रह्मसूत्रभाष्यनिणयः ( 3यः पादः) वार्था" इति पदात् अस्य "पारिवाधिकरण" नाम । तत्र श-भा-रा-नि-श्री-श्रीप-माप्येषु अधिकरणम् आरब्धम् , भास्कर-भिन्न सर्वपु भाष्येषु सूत्रद्वयं गृहीतम् । भास्करमते द्वितीयसूत्रस्य प्रथमसूत्राङ्गत्वेन पाठात् एतद् अधिकरणं एकेनैव सूत्रेण रचितम् । तेन एतद्धि श भा-श्री-श्रीपभाष्येषु चतुर्थाधिकरण रा-नि-भाष्ययोः तृतीयाधिकरणम् । माध्वमान्ये तदीयचतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये एतद्धि द्वाविंश सूत्रम् । तत् च सूत्रद्वयम् , 1 / "पारिश्तवार्था इति चेन्न विशेषितत्वात्" 3 / 4 / 23 (448) 2 / "तथा चैकवाक्यतापबन्धात्" 3 / 4 / 24 (449) . अत्र ( 1 ) पारिसावार्था इति चेन्न विशेषितत्वात्" 3 / 4 / 23 (448) इत्यत्र "पारिसवार्था" इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्व युक्तम् , चतुर्थसामान्यनियमात् । तथापि "इति चेन्न" इति पदसत्त्वं तस्य बाधकम्, पञ्चमविशेषनियमात् । तथापि षण्णा भाप्यकृता मते अधिकरणार मात् "पारिप्लवार्था" इति पदेन विषयश्रुतिभेदात् अधिकरणारम्भः कल्पयितु शक्यते । तेन च एकादशविशेषनियमात् अधिकरणारम्भ सगच्छते एव । तेन मध्ववल्लभ-भाप्ययो अधिकरणस्य अरचनाया दोषः एव वाच्यः । भास्कर-भाष्ये परसूत्रम् अपि एतत् सूत्रशेषत्वेन पक्ष्यते । तन्न युक्तम् । यत परसूत्रे चकारात् हेतोः विजातीयवैलक्षण्यं सूचितम् । चतुर्थविशेषनियमात् । - (2) "तथा चैकवाक्यतोपबन्धात्" 3 / 4 / 24 (449) इत्यत्र प्रथमा-तपदाभावात् नास्य अधिकरणारम्भकत्वं, चतुर्थसामान्यनियमात् । चकारयोगाच तथा, षष्ठविशेषनियमात् । परसूत्रे अधिकसम्मत्या अधिकरणार भात् अव अधिकरणसमाप्तिः । भास्कर-भास्ये एतत् सूत्र अधिकरणार भक-पूर्वसूत्रस्य अङ्गत्वेन पठितम् इति दृश्यते । तन्न संगतम् । चकारात् हेतोः विजातीयतैक्षेख्यां सूवनात् वार्थविरोषनियमान् ! पञ्चमम् अग्नीन्धनाधधिकरणम् । अत्र "अतएव चामी-धनाधनपेक्षा" 3 / 4 / 25 (450) इति सूत्रस्थ "अमीन्धनादि-पदात् अस्य "अभी-धनाधधिकरण" नाम । तत्र एतत् सूत्र शकर-भास्कर-श्रीकण्ठ-श्रीपति-भाष्येषु पञ्चमाधिकरणस्य एकमेव सूत्रम् । रामानुज-भाष्ये तदीयचतुर्थाधिकरणस्य एकमेव सूत्रम् । निम्बार्कभाप्ये तदीयसूत्रत्रयात्मक-चतुर्थाधिकरणस्य विशते. सूत्राणा मध्ये द्वादशं सूत्रम् । वल्लभभाष्ये तु तदीयप्रथमाधिकरणस्य चतुर्विशते. सूत्रणा मध्ये अन्तिम सूत्रम् । तेन अत्र मध्ववल्लभ-भिन्नेषु सर्वेपु भाप्येषु अधिकरणम् आरब्धम् । अत्र "अपेक्षा" इति प्रथमान्तपदसत्वात् अस्य अधिकरणाम्भकरवं युक्तम्, चतुर्थसामान्यनियमात् । "अतएव च" इति पदौ न वाधको, पठसप्तमविशेषनियमाभ्याम् । विवेयमेदात तु स एव युक्त, त्रयोदशविशेपनियमात् । मध्व-वल्लभभाष्ययोः तदकरणात् दोपः कल्पनीयः । परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः ।
Page #469
--------------------------------------------------------------------------
________________ वतीया गये पतुर्थपादः पष्ठ सापेक्षाधिकरणम् 179 पएमपीपेधाधिकरणम् अत्र "पिसाव पारितेराया' 176 (251) इति सय "सपिक्षा" इति 52) भग्य "रेन्पिप र नाम्। तमादर गागर-रामानुम-धारष्ठ-श्रीपति पाठम-भाव्येषु मपिरम भाग, मनमायो 37 भारगम गार-मार पर भाप्ययो एतत् सूत्र तनुनपा मक् relfvkara माम मर गानुनमान भनेर ग सूत्रेण तदीय पप गारिप मनतम ! भिमा या तरतदीयतशिरणम्य तदि, द्वितीय सूपम् । म HR APATI... free ful माग गोद । मूसम । श्री भारति- ITESTRA UP4 गाम् । यसमभाप्ये तदीयद्वितीयाधि 5.5555 पास गणेषु नदि प्रथम नग । तग sU447-- ""मपिभा 7 पविभुतेर 30-(151) मदमापन म्यान तथापि तु तस्पिन तथा तपासमानुन्ट131000 (10) मा (1) "मपिमा न गमादिभुतरश्चयन् 32126 (5.1) इत्य परिक्षाइति मयमान्तरलन गम्य अभिरणा यम् पनुगामान्यायमान । माय पियेयमेद पोतम.41 7 पान्यम् नातिपयन । निया-मय-मा ययो अधिफरणय म्भाआ दोष पर । (2) "ममदापत स्या। तथापि तु तद्विषततया ते मयानुप्टेयत्यात" 3127 (452) या "मापत" इनि मधमा-तपदात् अम्य अधिरणाम दुच, चतुर्धमागा नियम । तथापि सफीनाप-तु नात सम्य भि.. नवगवि ओपनियमात् । सिनियमोऽपि 7 मयोपाव्य, सु-म्यान गयो साताद योगायात् । रा धी-श्रीप-माध्ये अधिररणस्य आमान तेपागेय दोप । रामानुजमाप्ये एतत् सूर्य तदीय54आधिकरणस्य एकमेव सूत्रग, तथा श्री-श्रीप-गाप्ययो तदीयसप्तमाधिकरणम्य एकमेव स्म्। इति योदव्यम् । सप्तम समानानुमत्याधिकरणम् । अत्र मा तानुमतिश्च माणात्यये प्रदर्शनात्" 3 / 4 / 28 (553) इति सूत्रस्य "सम्पनुमति" ति पान अरय "सर्वा नानुमत्यधिकार नाग । तन शार मारकर-रामानुज-निमार्फ-श्रीकण्ठश्रीपति-भा-येषु अन अधिकरणम् भारपण , गध्य-बालभ-माप्ययोस्तु न तथा कृतम् । श-भा-रा गान्येषु तदीयनचतुष्टयात्म-समाधिकरणस्य "तदि प्रथगं सूत्रम्, निम्बार्कभाष्ये तयैव सूत्रचतु यामरतनम्पपश्चमाधिकरणम्य प्रथम सूत्रम्, श्रीकण्ठ-श्रीपति-माप्ययोरतु तथव तदीयाटमाधि फरणस्य तत् इति मेयम् । माध्वमाप्ये च तदीयचतुर्थाधिकरणस्य विशते सूत्राणा मध्ये पञ्चदर्श सम् । तथा पगमाप्ये तदीयद्वितीयाधिकरणस्य पसु सूत्रेषु सृतीय सूत्रम् इति ।
Page #470
--------------------------------------------------------------------------
________________ 180 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पाद: ) तच सूत्रचतुष्टयम् 1 / "सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात्" 3 / 4 / 28 (453) 2 / "अवाधाच" 3 / 4 / 29 (454) 3 / "अपि च स्मथ्यते" 3 / 4 / 30 (455) 4 "शब्दश्चातोऽकामकारे" 3 / 4 / 31 (456) अत्र (1) सर्वानानुमतिश्च प्राणात्यये तदर्शनात्" 3 / 4 / 28 (453) इत्यत्र "सर्वान्नानुमतिः" इति प्रथमा-तपदात् अस्य अधिकरणारम्भकत्वं युक्तम्, चतुर्थसामान्यनियमात् / चकारेण विधेयभेदात् न बाधकत्वम् / द्वादशविशेषनियमात् / मध्व-वल्लभ-भाष्ययोः अधिकरणस्य अनारमात् दोषः / (2) "अबाधाच" 3 / 4 / 29 (454) इत्यत्र प्रथमा-तपदामावात् नास्य अधिकरणारम्भकत्वम् / चकारस्य हेतुसमुच्चयार्थकत्वात् न बाधकत्वम्, चतुर्थसामान्यनियमात् , तथा 54विशेषनियमाच्च / ( 3 ) 'अपि च स्मर्यते" 3 / 4 / 30 (455) इत्यत्र तथैव / चतुर्थसामान्यनियमात, 14विशेषनियमात् च / ( 4 ) "शब्दश्चातोऽकामकारे" 3 / 4 / 31 (456) इत्यत्र "शब्दः" इति प्रथमान्तपदादपि चतुर्थसामान्यनियमात्, चकारात् अत:-शब्दाच नास्य अधिकरणारम्भकत्वम् / षष्ठसप्तमविशेषनियमाभ्याम् / चकारस्य हेतुसमुच्चयार्थकत्वात् / परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति युक्ता एन / अष्टमम् श्राश्रमकर्माधिकरणम् अत्र "विहितत्वाचाश्रमकपि " 3 / 4 / 32 (457) इति सूत्रस्य "आश्रमकम्म" इति पदात् अस्य "आश्रमक माधिकरण" नाम / तत्र मध्वभिन्नैः सप्तभिः आचार्यः अनेन अधिकरणारमण कृतम् / माध्वभाष्ये एतत् सूत्रं तदीयचतुर्थाधिकरणस्य विंशतः सूत्राणां मध्ये ऊनविंशसूत्रम् / शङ्कर-भास्कर-रामानुज-मायेपु तदीयाष्टमाधिकरणस्य चतुर्यु सूत्रेषु प्रथमं सूत्रम् / निम्बार्कभाये तदीयषष्ठाधिकरणस्य चतुएं सूत्रेषु प्रथमं सूत्रम् / श्रीकण्ठ-श्रीपति-भाष्ययोः तदीयनवमाधिकरणस्य तथैव / बल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य अप्टसु सूत्रेषु प्रथमं सूत्रम् / तेन शंकराविषे पन्नां माबेवु बत्र स्वारि सूत्राळ, जेवां वस्त्रममाळे अष्ट सूत्राळि फति विशेषः / तच्च सूत्रचतुष्टयम् / 1 / "विहितत्वाचाश्रमकामषि 3 / "सर्वथापि त एवोमयलिंगात्" 3 / 4 / 32 (457) 3 / 4 / 34 (459) 2 / "सहकारित्वेन च" 3 / 4 / 33 (458) / "अनभिभवं च दर्शयति" 3 / 4 / 35 (460)
Page #471
--------------------------------------------------------------------------
________________ तृतीयाख्याये जंतुर्याव नवम विधुराधिपात् 181 मंत्र ( ? ) "विश्तित्वाषाश्रमोवि" / / 2 (457) त्यत्र "आममर्म" कृति प्रथमान्तसत्त्वान् अस्य अपितळातमत्वम्, वतुर्थसामान्यनियमात्, पि-रान्चेन न साल् क्षत्वसंश, मर्स नेवलूननाव, दानविरोनियमात्, अधिष्ठानारमात मामाख्युं टोप । ( 2 ) "सहत्त्विन प" रू॥23 (4kha8) त्यत्र प्रथमान्तवामात्रात् नास्य ऋषिगार्मत्वम् । वतुर्यसामान्यनियमात, पछविरोधनियमाद्य ! ( 3 ) 'सर्वेयापि त वोमति" शशरूओ (ov6) तंत्र '"ते" कृति प्रथमान्त पवास्तु बधिरळारमळीयत्वेष चतुर्यसामान्यनियमात, "अपि"-'" पाम्यां नास्य अधिका रम्मत्वम्, पवित्तेर्लानयात्। मामाव्युं पाणी अधिगमा टोप । ( 9 ) "अमिमव व वयति" राग1 (460)यंत्र "बनमिमव" त्यस्य द्विती यान्तात् प्रयमान्तपद्रामांवात नस्य अधिळार्मवम, चतुर्यसामान्यनियमाव, पविरोध नियमात् हैं । पत्रे पद्धि बापाए~ अधिक्ष्य बारात् जैव SiLasamAptiAE 1 नवर्ये विपुराधिनमू .. t अत्र "अन्तरा पापि तु तो" cAr6 (o62) म्रुति क्षेत्रक्ष्यस्य 'अन्तरा" कृति शव्रुक्ष्य अर्षम अवस्थ्य तस्य विधुराषितळ" नाम । तंत्र सदर-मारनामानुं निम्ना-श्री 4श्रीपत्ति मापु वृमि सूत्र तवर्षिण रनितम् । मन्वहम-नाख्ययो तु अधिश्वर: नारत्र्यम्। तंत्र संत-माबतनामानु-माल्वेपु तद्धि नवमम् बषिरण निश्रामाब्वे सक्षमन् धिजाळ, स्त्रीप्ट-श्रीपति-मायोस्तु वमम् अधिगम! मात्त्व-माख्य तत्सूत्रं तत्वीये ससमि सूत्रे बारबस्य पश्चमाधिळस्य तृतीयं सूत्रम्, वणमाग्ये तु तत्वीये बर्माम सूत्रे आरव्यक्ष तृतीयाधिष्ठरस्य पद्ममें त्रम् । तत्त्व सूत्रनतुष्टयम्---- " / मन्तरा व तु तए' रू। "विरोपानुबहव" / 4 / 28 (463) त्र् 204026 (462) | | "बतश्र्वितरग्न्यायो आइई" रा "पि 6 मय्यते" रू।4।27 (462) च 304512 (264) अत्र ( 1 ) "बन्ता पावि तु तः " रू।4।26 (362) कृत्यत्र 'अन्तरा" कृति यमान्तपात् अर्थे अधिच्छामृत्त्व युद्घन, पतुर्थसामान्यनियमात्। a"i-जाम्यां पूर्वेब स साक्षिकोषनेवि तु सज्जेन तव्याधाताव, दावशाआवविशेष-नियमाम्याम् । मध्य-वज्रम-माप्यो षिल्य बनाराध रोष ( 2 ) 'अपि = स्मय्यते" चार7 (462) त्यत्र प्रममान्तपवामावात् नास्य अधि बारमत्वम् । नतुर्यसामान्यनियमात् पविओषनियमात् EUR । ( 3 ) "विरोखानुप्रश्र्व" रू।4।28 (463) कृत्यत्र "विरोषानुप्रद " कृति प्रयमान्तपत्रसत्त्ववि नार-योगेन तस्य त्वयंनोधस्त्यात् संमांन्तरवामावानॢ 7 अधिरळामस्त्वम्
Page #472
--------------------------------------------------------------------------
________________ 182 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) संगच्छते । एतदर्थं चतुर्थसामान्यनियमः तथा षष्ठविशेषनियमश्च अत्र अनुसंध्येयौ । (4) " अतस्त्वितरज्ज्यायो लिगाच " 3 । 4 | 39 (464 ) इत्यत्र " इतरत्" तथा "ज्यायः" इति प्रथमान्तपदद्वयसत्त्वेऽपि नास्य अधिकरणारम्भकत्वम् । "अत." "चकार." तथा " इतरत् " इति शब्दत्रयेण साकाक्षत्वविधानात् षष्ठसप्तमविशेषनियमाभ्याम् । परसूत्रेण मध्व-भिन्नैः सर्वैः अधिकरणस्य आरम्भात् अत्रैव समाप्ति, सङ्गच्छते । दशमं तद्भूताधिकरणम् अत्र "तद्भूतस्य तु नातेद्मावो जैमिनेरपि नियमाद्रूपाभावेभ्य. " 3।4।40 (465) इति सूत्रस्य 'तद्भूतस्य" इति पदात् अस्य " तद्भूताधिकरण" नाम । अत्र माध्यमाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणम् आरब्धम् । तन्मते एतत् सूत्र तदीयपञ्चमाधिकरणस्य सप्तसु सूत्रेषु अन्तिमम् । शङ्कर-भाष्करभाष्ययो एतेन एकेन सूत्रेण दशमम् अधिकरणं रचितम् । रामानुजमते दशमाधिकरणस्य चतुर्षु सूत्रेषु प्रथमं सूत्रम्, निम्बार्कमते अष्टमाधिकरणस्य तथैव । श्रीकण्ठ-श्रीपति भाष्ययोः एकादशाधिकरणस्य तथैव । बल्लभभाष्ये चतुर्थाधिकरणस्य च तथैव । तेन माध्यमाध्ये अधिकरणस्य अरचनाया दोष । अत्र "अतद्भाव" इति प्रथमान्तपदात् चतुर्थसामान्यनियमात् अस्य अधिकरणारम्मकत्व युक्त्म्। विषयान्तरज्ञापनेन तस्य स्वमतानुकूलजैमिनीयमतत्वात् न दोष, वामिवरोषनिय्मात् । अन्यप्रथमान्तपदेन अधिकरणस्य विधानात्, तथा तु-अपि-पदयो अबोधकत्वात् । द्वादशाष्टादश विशेषनियमाभ्याम् । एकादशम् आधिकारिकाधिकरणम् अत्र "न चाधिकारिकमपि पतनानुमानात् तदयोगात् " 3 । 4 | 31 (466 ) इति सूत्रस्य "आधिकारिक" - पढात् अस्य "आधिकारिका धिकरण" नाम । तत्र शंकर - भास्कर-मध्व-बल्लम-भाष्येषु अधिकरणम् आरब्धम् । न तु शिष्टेषु तथा । एतदारम्य सूत्रद्वयेन एतदधिकरणम् आरब्धम् । शंकर-भाष्कर-भाष्ययो मध्ये माध्वभाष्ये च एतत् सूत्रं सूत्रत्रयात्मक - षष्ठाधिकरणस्य प्रथमं सूत्रम् । वल्लभभाष्ये तथैव सूत्रद्वयात्मक पञ्चमाधिकरणस्य प्रथमं सूत्रम् । रामानुजभाज्ये सूत्रचतुष्टयात्मक -दशमाधि करणस्य द्वितीय सूत्रम् । निम्बार्कभाष्ये सूत्रचतुष्टयात्मकाष्टमाधिकरणस्य द्वितीय सूत्रम् । श्रीकण्ठ- श्रीपति माप्ययो. सूत्रचतुष्टयात्मकैकादशाधिकरणस्य द्वितीयं सूत्रम् । तच्च सूत्रद्वयम् 1 / " न चाधिकारिकमपि पतनानुमानात् तद्योगात् " 3।4।41 (466) 2 / "उपपूर्वमपि त्वेके भात्रमानवत् तदुक्तम्" 3।4।41 (467) तंत्र ( 1 ) "न चाधिकारिकमपि पतनानुमानात् तद्योगात् " 3 । 4 | 41 (466 ) इत्यत्र "आधिकारिकम्" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वं युक्तम्, चतुर्थसामान्यनियमात् ।
Page #473
--------------------------------------------------------------------------
________________ तृतीयाध्याये चतुथपाद -त्रयोदशवा पधिकरणम् 183 ___ "न" च 'अपि" इति पदाना तस्य न पापकत्वम्, प्रसंगमेदस्य सूच्नात्। द्वादशपिरोप नियमात् । तेन रा नि-थी श्रीप-माप्येषु अधिकरणस्य मनारमात् दोप्। (2) "उपपूर्वमपि त्वेके भावमशनवत् तदुतम्" 3 / 4 / 42 (467) इत्यत्र "एके" तथा "मावम्" इति प्रथमान्तपदसत्वेऽपि चतुर्थसामान्यनियमात नाम्य अधिकरणार मफत्मम् । "भपि-तु" पदाम्या सातत्वविधानात्, पष्ठविरोपनियमात् तथा नवमविशेषनियमात् । भास्करमाप्ये एतत् सूत्र न पठितम् इति हरयते । अन्न तदुकम्" इति पात् अत्र अधिकरणसमाप्तिरपि फरपनीया पशविशेषनियमात् । "विकरणत्वानेति चेत् तदुक्तम्" 2 / 1131 इति सूत्रवत् । नात्र "अनुप-धादिम्य प्रशान्तरस्यकलपद् दृष्टश्च तदुक्तम्" 3 / 3 / 50 इतिवत् तत्वाधान्य करपनीयम् । परसू तस्य निराकक्षित्वात् । दादरी वहिरधिकरणम् अत्र "पहिस्तृभयथापि स्मृतेराचाराध" 314143(468) इति सूत्रस्य "वहि" पदात् भस्य 'पहिरधिकरण" नाम । तत्र शहर-मारकर-अम-भाव्येषु अधिकरम रचितम्, न तु अन्येषु भाप्येषु इति । अत्र शंकर-मारकर माप्ययो एतेन एकेन सूत्रेण द्वादशाधिकरण रचितम् । पक्षम-माप्ये तु सूत्रपतुध्यात्मफ-पष्ठाधिकरणस्य प्रथम सतम् । रामानुजमाये सूप्रचतुए यात्मक-समाधि फरणस्य चतुर्थ सूत्रम्, निम्बार्फभाप्ये सूत्रचतुरयात्मका माधिकरणणस्य चतुर्थ सूत्रम् । माध्यमाप्ये सत्रयात्मक प्राधिकरणम्य तृतीय सूत्रम् । श्रीफ4-श्रीपति-माप्ययो सूत्रचन्तस्यास्मादशाधिकरणस्य चतुर्थ सूत्रम् । अत्र "वहि" इति प्रथमान्तपदस्य सत्वात अधिकरणाम युक्त एव, चतुर्थसामान्यनियमात् । तु-शब्द तु न तस्य वाधफ , अनुक्तपूर्वपक्षरय निषेधात् । मादस विरोपनियमात् । प्रसंगमेदात् 'च""अपि" पदयोरपि न पापकल्प द्वादशविशेपनि प्रमात् |रा नि-म श्री-भीप-माप्येषु अधिकरणस्य मनारमात् दोप । तेपाम् अधिकसंख्यकत्येऽपि नियमाननुगतत्पात् । त्रयोदश साम्पधिकरणम् अत्र "स्वामिन फल्युतरित्मात्रेय" 34 / 44 (449) इति सूत्रस्य स्वामिन " इति पदात् अस्य 'स्वाभ्यधिकरण" नाम । तत्र पल्लम-भाप्य-भिन्नेषु सर्वेषु मान्यपु जन अधिकरण रचितम् । मल्लममाप्ये एतत् सूत्र सूत्रचतुश्यात्मक-पठाधिकरणस्य द्वितीय सूत्रम् । शाकर-माध्ये सूत्रत्रयात्मफस्य त्रयोदशाधिकरणस्य, मास्फरमाचे सूत्रद्वयात्मकस्य त्रयोदशाधिकरणस्य रामानुजमाप्ये सूत्रद्वयात्मकस्य एकादक्षाधिकरणस्य, निमार्कमाष्मे सूत्रद्वयात्मकस्य नवमाधिकरणस्य, माध्य माण्ये सूत्रमारमकस्य सप्तमाधिकरणस्य, श्रीफ4-माप्ये सूत्रद्वयात्मकस्य वाराधिकरणस्य, श्रीपतिमाये सूत्रत्रयात्मकस्य द्वादशाधिकरणस्य, एतत् सूत्रं प्रथमम् । तच्च स्त्र्य्म्1| "स्वामिन फलश्रुतेरित्याय" / / "shruteshv"3|4|46 (471) 3444 (469) 2 / 'मानिज्यमियोलोमिस्तस्मै हि परिमियते" 3445 (470) /
Page #474
--------------------------------------------------------------------------
________________ 184 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः । ___तत्र ( 1 ) "स्वामिन फलश्रुतेरित्यारेय." 3 / 4 / 44 (469) इत्यत्र "आत्रेयः" इति प्रथमान्तपदात् अधिकरणामः संगतः, चतुर्थसमान्यनियमात् । नाना स्वमतप्रतिकूलपरमतनिर्देशेन विषयान्तरज्ञापनेन च स च युक्तः एव, विंशविशेषनियमात् । समप्रसूत्रस्य पूर्वपक्ष05त्वात् । अतेऽयम् अत्र एका नियमः सङ्कलनीय. ___"पूर्वपक्षसूत्रीय-प्रथमा-तनामपदेन परमतनिर्देशे कृते तथा विषयान्तरे सूचिते पृथग् अधिकरणारम्भः करणीय" इति । ____ अत्र "आत्रेय" इति पदेन विषयान्तरसूचितपूर्वपक्षसूत्ररचनाया अधिकरणारभः संगच्छते । तेन बल्लभ-भाष्ये अधिकरणस्य अरचनाया दोषः । (2) "आविज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते" 3 / 4 / 45 (470) इत्यत्र "आविज्यम्" तथा "औडलोमि" इति प्रथमान्तपदद्वयात् अत्र अधिकरणारम्भः युज्यते एव, चतुर्थसामान्यनियमात् स्वमतानुकूलपरमतेन विषयान्तरस्य अज्ञापनात् च, दशमविशेषनियमात् । (3) "श्रुतेश्च" 3 / 4 / 46 (472) इत्यत्र प्रथमान्तपदामावात नास्य अधिकरणारभकत्वम् चतुर्थसामान्यनिययात् । चकारस्य हेतुसमुच्चायकार्थत्वात्, पठविशेषनियमात् । भा-रा-श्रीनि-भाष्येषु अस्य अग्रहण दृश्यते । तेन भा-रा-नि-म-श्री-मतेषु सूत्रद्वयन एतदधिकरण, माध्वमते तु एतस्यापि परवर्तिसूत्रे अधिकरणकरणात् तन्मते सूत्रत्रयात्मकम् एतदधिकरणम् । परसूत्रे सप्ताना सम्मत्या अधिकरणाम्भात् अत्रैव अधिक्र्न्न्स्माप्तिः। चतुर्दशं सहकार्यन्तरविध्यधिकरणम् अत्र "सहकार्यन्तरविधि पक्षण तृतीय तद्वतो विध्यादिवत् 3 / 4 / 47 (472) इति सूत्रत्य "राहकार्य-तर-पवात् अस्य "सहकार्य-तरविध्यधिकरण" नाम । तत्र मध्यभाग्यभिन्नेषु सर्वेषु भाप्ये अत्र अधिकरणम् आरब्धम् । माध्वमते एतत् सूत्र सूत्रत्रयात्मक-सप्तमाधिकरणस्य तृतीय सूत्रम् । ततश्च कर-मास्कर-भाष्ययोः सूत्रत्रयात्मक-चतुर्दशाधिकरणग्य, रामानुजाये सूत्र/यात्मक-द्वादशाधिरकणस्य, निम्बार्कभाष्ये संत्रत्रयात्मक-दशमाधिकरणस्य, श्रीकण्ठभाप्ये सूत्रैकात्मक त्रयोदशाधिकरणस्य, श्रीपतिभाष्ये सूत्रद्वयात्मक-त्रयोदशाधिकरणस्य, वल्लभभाष्ये च सूत्रकात्मक-सप्तमाधिकरणस्य प्रथमं सूत्रम् । तच्च सूत्रत्रयम् 1 / "सहकार्यन्तरविधि. पक्षण तृतीया तद्वतो विध्यादिधत्" 314 / 47 ( 472 ) 2 / "कृत्स्नभावात् तु गृहिणेपिसहार" 3 / 4 / 48 (473 ) 3 / "मौनवदितरेपामप्युपदेशात्" 3 / 4|49 ( 474) अत्र ( 1 ) "सहकार्यन्तरविधि. पक्षेण तृतीया तद्वतो विध्यादिवत्" 3 / 4 / 47 (472) इत्यमा "सहकार्यन्तरविधि" इति प्रथमान्तपदात् अस्य अधिकरणारम्भः सगतः एव । चतुर्थसामान्यनियमात् । माध्वभाप्ये अधिकरणस्य अनारमात् दोप. /
Page #475
--------------------------------------------------------------------------
________________ 185 t ( 2 ) "फन्नमावान् तु वृदिओषबहार'' शरा8 (272) त्यत पसंहार'' कृति धमान्तपक्षवेपिंतु नोचातु सा ंभसिद्धे धिरबारमख्य व्यापात । वतुर्यसामान्यथै-विरोधनियमाभ्याम् 1 मध्वश्रीप्ट-पदम-माध्येषु यार्मात् रोष । ( 3 ) 'मीनन्द्रित यामप्युअआत्" / / 42 (474 ) दृश्यल प्रयमान्तषवामावात, तस्य बप्पाहारेवि वि शब्देन साक्षविपानात् नाण्य अधिगारम्भवम्, पतुर्यसामान्यषविरोनियमाभ्याम् । श्रीष्ठ-श्रीपति-माख्ययो. अधिस्य बारम्भात रोष । पत्रे पग् माध्येषु अधिगम्य आमात् सर्जन अधिकाळसमाप्ति ! वश्वम् अनाविध्नाराधिनम् । अए अत्र बविष्णुर्वैतन्ययात्" रू|ओलो (47) कृत्ति सूवाय "बर्डायप्युर्वेन्' कृति पवत् अम्प "अनाचि फाराधिकरण" नाम । तत्र श्रीकष्ट यल्लभ मिनेपु सवपु माप्येषु मनेन एकेनव लेख त पिरां रनितम् । / श्री मान्ये. सत् पूर्णतरीयवृद्वयात्मपद्मद्रषि रंगमं द्वितीय क्षेत्रमां वधुममान्ये तुतनीय 1आनतुप्रयान्माष्टमाधिगम्य तृतीये सूत्रम् |दरमाछर-माख्य पाषियाळ, रामानुनमब्वे यो आपिरण्, निश्रामाब्वे वाषिरगम, माध्यमळुं नार्षिकीं, प्रतिमाब्वे पाषितों नितम् । तृतीयाआये तुर्यात् --होदशम् ईदिष्ठाधिश्वर् अत्र "अनाविड्युर्वेन्" कृति प्रयमान्तनात् अस्थ अधिष्ठगारम्मत्वे युमेव । नतु सामान्यनियमात् । श्रीष्-कम-मायो. अधिस अनारम्मात् रोषो वाच्य । परई अधिक्षमत्या अधिष्ठान भात अने अधिगसमाप्ति सेआता ख्व । पोशम् ऐहिकाधिकरणम् - सत्र हिमध्यप्रस्तुतत्तिषन्य वर्शनार्" / / 2 (476 ) ति सूत्रच "पद्दिन" कृति पात् अन्य "पद्दिआधिनां" नाम । अत्र वधुम-माध्यमिक्षेषु सर्वेषु मध्येषु अषि रणम् आर्षर् । व ममाव्युं तु वतत सूत्रे तकीयऋषनुयात्म माधिजळस्य तुर्यं सूत्रम् । शर-मान-माव्ययो तेंनैयोशाधिम,रामानुनमाव्ये तथैव खतुर्वाषिराम्, निम्बाब्वे तु तवीयसूत्रद्वयात्मढावसाधिकरगण्य प्रथम क्षेत्रम्, माध्यमाव्युं. बंनेनेव लेन सूत्रेळ वशनाधिक्करळनू, श्रीब्दमाग्ये भूयात्मझ्यो शाषिळस्य प्रथम सूत्रम्, श्रीपति माग्ये बनेन पर्वनेव सूत्रेआं पोह्नसाषिना रनितम् I ' अत्र 'हिम्'" वृत्ति वयमान्तवाद् अपिरणाम्म सच्छते, नतुर्यसामान्यनियमात् । "प-लेन कर्तननेवात्तत्7 वाधम् । विशेषनियमानू। वनमाव्ये बधिरणस्प अनारम्भाव्यो परत्रे अधिक्षमत्या अधिन्नारम्मात् अजैव अधिगसमाप्ति युन्ना । सता म्रुत्त्तिआनिवाधिष्ठम् । अत्र "र्ण मुक्त्तिपानियमतावस्थावते तत्त्ववत्स्यावते " रू।4।2 ( 977 ) कृति 14 l
Page #476
--------------------------------------------------------------------------
________________ 186 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः सूत्रस्य "मुक्तिआर्बनियम" कृति पवार् गमय "मुक्तिनियमाधिवण नाम तत्र निख्याश्रीग्झ-मित्तेषु सर्वधु माग्येषु सर्वत्र गनेन नैव सूत्रे तधिकारणं तिम् ! निश्वमागे तवीथसूत्रद्रयात्म-द्वादशाधिरणस्य द्वितीय सूत्र, श्रीटमाळे तवीयत्रयात्म-पोशाषिकरणय द्वितीयं सूत्रम तेन निन्याश्रीट-माख्यो. अधिरथी नारभात् दोषः । वात्र "मुक्तित्बनियम फति प्रथमान्तपवान् मर्या धरनारस्महत्वे युमेव । वतुर्थ-साम नियमाता अनैव यायपासमा धिराणसमणि ! hRAvavAghAto पसंहार सेवानी द्रष्टव्य अने निवधेन मिन् पारे धिरावनाया (2) ति दशाश्व नियमां चत्र सहिताः (2) कृति ए तोषां वह्य मास्य वार्थ संवृत्ताः () हाथ कृतय. श्च सूत्रेपनी त्वेन गृहीती (4) 3पनीव्यकृतिवन दिशी 2 वसंमतिः समुविता कृति । फते वत्वारः विषया धस्ता मेळ प्रर्शनीया । तत्र प्रथमस्तावत ( 1 ) "कति कीदृशाश्व नियमा अत्र स्न्ग्क्लिताः|" बत्राधि द्रौ नियमी सति , अथा- . राः नियम "पूर्वपक्षेत्रे प्रथमान्तनामपब्रेन परमतनिशे धिरबारम: रळीया उतर्थ "स्वामिन पाछुतेरित्यानैय" राणा 4 सूत्र द्रश्चम् । 22. नियम "परमेनेन स्वसिद्धान्तने प्रथमान्तपस्य साक्षसिद्ध धां नारमणीय " अर्थ "माईमत्यौमिस्तमै हि परिजीयते" राजप सूत्रं द्रष्टव्य फति - वधुना द्रव्यम् - (2) "कति च दोषाः कस्य भाष्यस्य कथं स्ण्वृत्ताः"| तत्र राजा गळे माध्यमाळे "मसार्वत्रिई रूआछा? ति सूत्रे धरणय रवनाथो कोषः । तन्नेव विमाष्य "नाविरोषा" राछारू ति सूत्रे जळस्य रवनाया तोष. I तत्रेव माध्वमार्गे स्वयेनुमतिव" राजा 4 फति सूत्रे अधिरणय रवनाया तोषः । तन्नेव श्रीपतिमाळे "द्धवरेतशत्वे हिं" राजा?7 ति सूत्रे धरळ रवनाथ कोषः । राकार अधिळे रा नि म श्रीप व-माळेष "परामर नैमिनिरोतना वाविवति हिं" राजा?8 फति सूत्रे धरणय गरवनाया तोषः ।
Page #477
--------------------------------------------------------------------------
________________ सोयाध्याये पतुर्यपादा-दादशपादोपसंहार 187 राकार अधिकारणे म हममाख्यो "तुतिमात्रबुपावानाविति बापूर्वत्थात" 3 / 021 इति सूत्रे अधिकरणस्य अनारमात् दोप । राजा बधिर मवाममायो "पारिवार्यो ति ने विरोषितत्वाव" 3 / 4 / 23 इति सूने अधिकरणस्य अरचनाया दोप । 35 अधिकरणे मध्व-वाम-माप्ययो "अतएव चामी-धनाचनपेक्षा" 3 / 4 / 25 इति स्त्रे अधिकरणस्म अनार मान दोप । / 3146 अधिकरणे निनाम-यमाप्ययो "सपिक्षा च यज्ञादिश्रुतेश्ववत्" 3 / 4 / 26 इति सूत्रे अधिकरणस्य मनारमात् टोप । तत्रैव रा श्री श्रीप-माप्येषु "रामदमाधुपत म्यात् तथापि तु तदस्तिदंगतया तेपाम5 सानुष्ठेयत्वात्" zA27 इति सूत्रे अधिकरणस्य आरमात् दोपः । 347 अधिकरणे मध्य-वसम-माप्ययो "सान्नानुमतिध प्राणात्यये तदर्शनात्" 3 / 4 / 28 इति सूत्रे अधिकरणस्य मनारमात् दोप । 3 / 4 / 8 मधिकरणे मायमाप्ये विहितत्वाचाश्रममापि" 3 / 4 / 32 इति सत्रे अधिकरणस्य मनार मात् दोप । तत्रैव माध्वमाप्ये "सर्वयापि त एवोमलिंगात्" 3 / 4 / 34 इति सूत्रे अधिकरण स्म bhAra'mAt द्धोप्। __ शश9 मधिकरणे मध्व-पल्लम-माययो "अन्तरा चापि तु तद्" 3 / 4 / 36 इति सूत्रे अधिकरणस्य मनार मात् दोप्। 3 / 10 अधिकरणे माध्यमान्ये "tama'tasya तु नातदभावो जमिनरपि नियमात रूपामावेम्प" 3 / 4 / 40 इति सूत्रे अधिकरणस्य अनारमात् योप । 3 / 411 मधिकरणे रा नि श्री श्रीप-मायेषु "न चाधिकारिफमपि पतनानुमानात् तदयोगात्" 3 / 4 / 41 इति सूत्रे अधिकरणस्य मनारमात् दोष । 3 / 4 / 12 अधिकरणे रा नि म श्री श्रीप-माप्येषु "पहिस्तूमययापि स्मृतरापाराच" 3 / 4 / 13 इति सूत्रे मधिकरणस्य भरचनाया वोप । 3 / 4 / 13 अपिकरणे पलममाप्ये ऽस्वामिन फलश्रुतेरित्याय" 3 / 4 / 44 इति सूत्रे अधिकरणस्य परचनाया दोप । रापर बळेइ माख्रमाणे "पार्थन्तरविषि क्षेना तृतीय वातो विविव्त् 3 / 4 / 17 इति सूत्रे अधिकरणस्य अपनाया दोप । / तत्रैय म श्री व-माप्येषु " मापात् तु गृहिणोपसंहार" 3 / 4 / 48 इति सूत्रे अधिकरण भार मात् दोपः ।
Page #478
--------------------------------------------------------------------------
________________ 188 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तन्नेव श्री श्रीव-माध्ययो: "मौनववितरेषामप्युअशात्" / / 42 रूति सूत्रे अधिरळस्य रत्रनायां द्दोषः । ॥प्त धिरो श्रीष्ठट्ं-माख्ययो: "अनाविवएण्शन्वयात्" / / 0 कृति सूत्रे अधिकरणस्य अनारम्मात् दोषः । / / 26 अधिष्ठरणे वछममाग्ये "पेहिमव्यप्रस्तुतप्रतिवन्धे तवशेना ॥खर ति सूत्रे ऋषिवरस्य अनारम्मात् दोषः । / / 7 विषे निश्वा zrI'mAyoH "व मुआइनियमस्तववस्थावधृतेतनवस्थाव%0ते" रू|आखर कृति सूत्रे अधिरास्य ञरत्ननाया दोषः । व 6 अस्मिन् पात्रे माख्याळा नोषसमाहारे ते दरयते मानाम मामाग्ये श्रीपति रामानुज निम्बार्क 33 "" अधिगम्य अरवनाय 22 वोषाः 2 "" "" "" "" ,, अधिकरणस्य रचनाया खोयाः 3 - ,, ? दोषः O वधुम श्रीकण्ठ 4 ,, रायते । तथान अस्मिन् पावे शर-मान-माव्ययोः रोषामावः परिश्र्वते । "" 1 35 3 दोषाः रूति वधु वार्नी द्रष्टव्यक् ( 2 ) आथ श्रुतया तैय सूत्रहवनीन्यत्येन प्रदीता !?? तंत्र प्रथमाधिष्ठरणे "पुरुषार्थांत शन्द्राद्विति वावरायळ'॥o ति सूत्रे '"तरत रोआम् गावित्" ( छाः ॥री ) "त्रा वेव त्रशैव मति" ( मु: रू|रार ) "रोषत्वात् पुरुषार्थवावो चथान्येष्विति नैमिनि" ॥r ति सूत्रे "तरति शोख् आत्मविता" ( छा ॥2 ) "ज्ञानावर्शनात्" रू|आरू ति सूत्रे "ननो हैं वैवेद्दो वघुक्षिळेन यज्ञन ड्रेने" ( =: रा?? ) ' "तश्रुते" रू॥4 तिसूत्रे "चदेव विद्या रोति तदेव वीएण्वत्तां मति" ( छाः । {टो 0 ) "समन्त्रारम्भात्" शाक रूति सूत्रे "त विघार्मळी समन्वमेते" ( थ्रुः ॥र ) "तत्वतो विधानात्" / / 6 रति सूत्रे "बापाएंनुछावुं नेवमम्रीत्य" (छाः 8 / ओलो )
Page #479
--------------------------------------------------------------------------
________________ हतीपप्पा बहुवंशावा-तावथपाटोपसंद 182 "निया" राति ने "हुर्य वेह ळि निगीवित समा" रंग 2) "पिपहेलार् पारायण तद्दना" राजाढ ति पूणे " सर्वर सर्वाव" ( 1 ) ग्ग्धरीन" राजा हति जूणे "पत6 तत् पूर्व विद्वालोड महोत्र न नवनाइर ( 8 ) अमाजिई " राशी ति छे "यदेव विवया बोति" (छा शश?) "विमा इतव" राण?? प्ति ते बन्ने विवाळी जमवाते" (पृ काकार) "अयनमावत" राजा रति रे "कावार्थ वेतनधीत्य" ( टाप) नायि पानुं शाळा ति ने "फर्ववेद जर्नाळि" ( 2) "छामान इराजापति ( पता है त पूर्व विद्याल कनां न मयने" (काकार) " " शका26 रति रे "पत्र 1 अल्प सर्व भाभा प अमतुं ? न ज पोत" (पृ राजा) , "द्धति । र अने हि" राणल्7 ति रात्रे "पी धर्मेन्या (छा राणा) "कम चोडभृत्वमेति" (छा सारवार ). dvitIyapiwLe- "पम मिनि वोवन जपवति "i राखो8 ति ने नवो धम्बन्या" (आ रररर ) "वीरहा रा देवानी वोडकीम् हूवालयते" ( श ) "मनु बावराया साते" राजा तिरेक धर्मन्या"( हाररा) विधिव पारखवतुं राजर ति ने "अपस्ता समिष पारयनुं अनुत् परि हिं पो धारयति" () तृतीयायिरळे - "तुतिमात्रमुपावानाहिति वेत्तापूर्ववा" राजार? रति ने "यमेव न्हाहित्य" () स प रसानी रतम परम" ( शार) मावाना साकारर ति घणे "चमुपालीत" (छा श?) सामोपासीत (आ रारा ) -वार्याधिने- परिवार्या रति जैन विशेषितता" राजार3 त सूझे "गा यादवन्द्रीय मा धमुवग्" (1 कप) परिक्वम् मानीत" "मनुर्वे वतो रान" ()
Page #480
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः तथा वैवास्थतोपवा" राजार फति सूत्रे "गात्मा वा रे (H छापाद) "वायुर्वाव संव" (छा. कारण ) पद्ममापिरणे "गतव वाशीन्यनाचनपेक्षा" राजार फति सूत्रे "तरति गोनुं भवि" (छा गफारू) पछाधिरळे "सर्वापेक्षा ज यज्ञाणियुधवत" राछारद्द फति तूने "विविदिपन्ति युनेन वाने" (घु काझार) राममाघुति चात् तथापि तुं तदिधेस्तन्नतया तेषामवरयानुया राजार7 फति सूत्रे "तस्मार्वविष्णातो वात परत" (घु: छाकाररू) सामापिरणे "वत्तानुमति प्राणाये तर्गना साकार कृति सूत्रे " हुं वा प्रधान नर्ष मवति" (ग्रं द्दारा 4) "प्राणमात्रय अन्नमित् सर्व (2) "पि 2 मय्यते" राजारे ति सूत्रे "नीवितामापन्नो योगन्नमत्ति चतएततः । किते न स पापन पद्मपत्रमिवास्मस " (2) "मवं नित्यं ब्राह्मणोवर्नत() शश्चातोड%आमारे राणारू? फति सूत्रे "तमा ब्राह्मण. सुरा न पि" (1) अष्टमाधिकारणे "विदितत्तावाश्रमपि " राजार रूति सूत्रे "वावझीवममिहोत्र नुहुया" (2) सारित्वेन राजारूरू ति सूत्रे "तमेते वेवानुवनेन ब्राह्मळा" (वृ: काका22) "सर्वथापि विमर्याद्धिआ राछार हृति सूत्रे "यनेन विविविषत्ति" (: जाकारर) नाश्रित धर्मह्तुं जाण्ये अमे रोति च" (गी: हार ) "नमिमवं वयति राछारूप रूति सूत्रे "पष ल्हात्मां न नयति चं - ब्रह्मवच्चेनानुविन्द्रते" (छा 8ईकार) नवाधिकारणे "विरोषानुबह राछारू8 रूति सूत्रे "नवेनैव तु सिधे ब्राह्मणो नात्रे संशय" () मतस्तितरज्जायो ढिंतु " राछार फति सूत्र "तेनैति ब्रह्मवित पुखश्न तैना" ( काझार) वरमाधिने "तद्भतस्य तु नामावो नैमिनेपि नियमातत्कामाख्य" राजा 40 उति सूत्रे "अत्यन्तमात्मानम् गावायेलु अवसायन(छा रारा ) "मार
Page #481
--------------------------------------------------------------------------
________________ रूतीपाध्याये पर्यपात दावशपालदार, 12 नियानुं रि तो पुनरेवातुं' () "बक्षवर्य समाग फी म' (नावाइ छे) "त्रणवाव प्रबने" (नावात ?) पावशबिरळज वाषिरिवि पतनानुमानव तवयोन्द्" राजा त्ति सूत्रे बाहो नैछिक वर्ष थतु बव्यवसे पुरा प्रायश्चित्त पामि चेन गुप्लेन्स बात्मा" इल् () मिनिसूत्रख्य शार7 सत्य राधिने- "वदितुमययावि ऋतवारा रासारू ति "प्रायश्चित्त न पामि पेन मुग्धत् स बात्मा" () बापतित विषे वृद्धा पावं वरे" (4) त्रयोनारिगे- स्वामिनपज्युतरित्याय" राजा कृति जुवे "वति दाम' (आ रासार ) "भाभने वा यमानाय वा" ( शरार8), "basvimityadRomista हि परिक्कीयते" राणाजप ति सूत्रे "ते 6 थी राज्यो" (छो फरार ) "तेर" राजाजद्द ति ( "जा जान छे त्याग बारिशपम् बालते त्ति यज्ञमानाव तामासिकमाते दति होवाने" () "य मुनि" अप कामग"(रापर) vArtaSiotche- "सहकार्बनताविधि पळ तृतीय ततो विष्य विवत् राजा47 कृति वाक्य र पाहित्य ज निर्विवाय मुनि" (2 राजा) पर्युष्यमानार्थगुरु माने नमस्य" (P) "आत्मान विवित्वा मिलावर्य पति' (कृ रूआकार ) "मावा हिमोपहार" राजाश8 ति ने "समान्य कुटु" ( 8 पाश) "मौनवरितषामधुपचा" राजा 42 रृति तप पूर्व द्वितीय बलवारी बानार्य क्वासी तृतीय" (छा रारा) पशाधिने- - "बनाविष्फर्वनन्वय" पाछाप0 सि ( "तस्मा बाळ पादित्य निर्विध"
Page #482
--------------------------------------------------------------------------
________________ 192 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( बृ: 3 / 5 / 1 ) "अव्यक्तलिंगा अव्यक्ताचारा" ( जाबाल 6 ), "यं न सन्त न चासन्तं . स ब्रामणः" (1) पोशाधिकरणे - "ऐहिकमप्यप्रस्तुतप्रतिबन्ध तदर्शनात्" 3 / 4151 इति सूत्रे "गर्भ एव एतच्छ्यानो वामदेव एवमुवाच" (ऐत. 4 / 5) "श्रवणयापि बहुभिया न लभ्यः" (8. 27) सप्तदशाधिकरणे "एव मुक्तिफलानियमस्तदवस्थावधृतेस्तदपस्थावधृते." 3 / 4 / 52 इति सूत्रे "ब्रह्म वेद अझैव भवति" ( मु. 3 / 2 / 9) "अस्थूलमनणु" (बृ 3 / 88), "स 55 नेति" (बृ. 3 / 9 / 26 ) "यत्र नान्यत् पश्यति" ( छा: 7 / 24 / 1 ), "ब्रह्मवेदममृतं पुरस्तात्" ( मुः 2 / 2 / 11), "इद सर्व यदयमात्मा" (2 / 4 / 6 ), "स वा एष महानज" (ब्र 4 / 4 / 25 ) "यत्र त्वस्य सर्वमात्मैवामूत्" / (वृ: 4 / 5 / 15) द्वान ज्यनुं पतादशासूत्रोपनीन्य-कृतिवन (4) "कीरशी अस्य पादसंगतिर्भविष्यति । " यद्यपि उदाहृतश्रुतय. सर्वा. शाङ्करभाष्यानुसारेण, तथापि अत्र मतभेदो न महान् पत्तते । तेन पादसगतिरुपपाद्यप्रतिपाद्यमपि प्रायेण अभिन्नमेव । यस्तु प्रभेद अत्र दृश्यते, स तु प्रायेण वाक्यभेदमात्रम् । तात्पाशे प्रायेण ऐक्यमेव अत्र सर्वेषाम् इत्येव प्रतिभाति । तथा च प्रतिमाप्यम् प्रतिपाचरूपेण अत्र यथा निर्देश. क्रियते स इत्थम् शकरमाप्ये निर्गुण-ब्रह्मविद्यायाः बहिरंगसाधनान्याश्रमधर्मयज्ञदानादीनि अन्तरंगसाधन-शमदमनिदिध्यासनादीनि निरूपितानि । भास्करमाण्य प्रायेण तथैव । रामानुजभाष्ये साधनाङ्गनिरूपणम् । निम्बार्कभाष्ये विधातः तदात् कर्मणो वा पुरुषार्थविचार । माध्वभाष्य--ज्ञानसामर्थ्यनिरूपणम् । श्रीकण्ठमाष्ये विद्यासहकार्याश्रमधर्मनिरूपणम् । .. श्रीकरभाष्ये ब्रह्मचर्याश्रमचतुष्टयनिरूपणम् । अत्रापि शाकरमाव्येण सह यो मतभेदः, स तु प्राधान्येनैव ब्रह्मणः सगुण-निर्गुणत्वविषयकः । एतस्य यद् रहस्य तत्तु उक्तमेव । तथापि मध्वमाप्ये यज्ज्ञानसामर्थ्यनिरूपणम् अस्य पादस्य विषयत्वेन तत्तु चिन्तनीयं दृष्टिमेदरूपं, न तु विषयभेदात्मकम् इत्येव अस्माकं प्रतिभाति । उपासनाजन्यं ज्ञानं, ज्ञानफल च दुःखध्वसरूपा मुक्तिः इत्यादिकं लक्ष्यीकृत्य ज्ञान
Page #483
--------------------------------------------------------------------------
________________ सुशीवाष्वासमाजोवनम् 193 सामर्थ्यनिषत् ति कर् कृति 'यितु रायते । v द यावन्त विषया अत्र पारे सन्निका सर्व साधनानुं ट्वेन योगनीया । यंत्र तु अधिकत-विषय- श्रुतय, विमित्रमाष्येवु चाषळ चिंता, तत्र मिआंसा मैं पुरना। व्याआतृळी सारमंत्र मेरुं । अत तादना निर्णवे थयासन्समवायानुपत्त शिक्षव नियमिआ त अनन्यरारोनामह्मा ज्यनम् । सर्विस्व ह्रीदाममांळमूळ कृति पतबन्योपसंहार-बस्तावे कीयिष्याम । दवानी पततृतीयाध्यायोपसंहार वच्चे । कृत्ति द्वाऽऽपाटोपसार । अप तृतीयाष्वासमारोपनम् । र्षे 6 पतावक्ष्य नवुं तेपु य बाजोषित, सत्व सर्वम् आनी समाहारेख चित्तनीचक्|आन्तान-चीतसिद्धान्तनुंनाय अध्यायोन युतिसमन्वये त्यां तया श्रुतिपुहिम्नाम् अविरोप सायित्वा तत्त्व पत् नित्यंत निरूपित तघ्रीय श्रुतिरारानां सर्वेषाम् अमिराव स्वामाविष्ट त्य' रोवहार ! हम्यस्य रामाय साधनमेव सर्वव वृक्ष्यते I तेनात्र तृतीये बध्धावे तत्सायन तत्सान्तश्रृतिमीमांसामुलेन मत्स्यते । अनैसर्गि जोड्युं पन्या अनुव्रतोल सूत्रआइ 1 सत्र पळे वाढे नीवश्य द्द-धररोकामनामनारावि पत्ति, मोच्य बनित्यत्व चोधनद्वारा तंत्र वैराम्यप्रदर्शनाय । द्वितीये हैं वे मम्मुतिमूर्च्छववस्यावर्गनेन नीवस्व ततिविहत्व व्यवसाई माग बन्यस्य मवक्तृत्व मिथ्यात्वकृत्तिपावनेननीय बक्षळो अमुद्रानुनन्यान साधनड्वेन वृत्तितम् । तृतीये हैं पावे तादशसाधनम्य वृतिवन्यनिवृसूर्य श्रुत्युपविष्टविविपोपासनानी तक्तत विक्षिप्तान ययायो ति पनीर] ऋषित् पृथळतळां त्याद्रि सर्वे नितिम् । जंतुर्थे आवे ज्ञानोपासनानो सम्बन्धयर्लएण्न सामानार् बावाराविनिपळ, पयकानाम् द्व्रारोपायानीनां धन दश्यते । ज "अपातो प्रश्नगिनाला" कृति उपमषप्रयमसूत्रंग भूषितम् थवुं त्राज्ञानं, त्साधनाय चीतोपायानीनां तनूजसाधनानां नत्रिपाळ वचा चमा पयोत्नि तत् सर्व अन्न बाजोपितमिति । यमेवात्र उत्त्तायस्य सति वध्या । पर्व 6 द्गि पतत्वखायान्त तपावनत्तुयस्य समाजोवनन्मत्र समायिते तवा तत्व क्रृत्यमेव मवति 25
Page #484
--------------------------------------------------------------------------
________________ 194 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) प्रथमपादे । द्वितीयपादे । तृतीयपादे चतुर्थपादे भाष्यकाराः 0 h शकर. h भास्कर अधिकरणस्य रचनायां दोषः अधिकरणस्य अधिकरणस्य रचनायां दोषः समष्टिः अधिकरणस्य अरचनायो दोषः अधिकरणस्य अधिकरणस्य 0 रचनायां दोषः * अधिकरणस्य रचनायां दोपः अधिकरणस्य अरचनायां दोषः 0 0 0 0 0 0 0 0 GWW 0 अरचनायां दोष. 0 0 0 c - 0 0 म्म् 0 0 0 अरचनायां दोषः w 0 * 0 0 , w P we aw 0 tu woul m c c : - orm h रामानुज निम्बार्क मध्वः । श्रीकण्ठः श्रीपति. h 0 h 0 m bh 0 // | समष्टि । 16 | 4 / 22 / 8 / 30 / 59 / 13 / 35 (187 एवं च भास्करभाष्ये 2 दोषो तत्र रचनाया 1 अरचनाया 1 रामानुज ,, 19 दोषाः , 4 , 15 निम्बार्क , 22 , , 2 , 20 मध्व , 61 , , 42 , 19 श्रीकण्ठ , 18 , , 9 , 9 श्रीपति , 22 , , 9 , 13 वल्लभ , 43 ,, , 14 , 29 एतेन केवलं शंकरभाष्ये दोषाभावः परिलक्ष्यते । / अथ अधिकरणरचनाविषये ये च अतिरिक्तनियमाः अत्र अध्याये सङ्कलिताः ते अधुना समारतया । तत्र पूर्वाध्यायद्वयपर्यन्तम् अष्टादश नियमाः आविष्कृताः, अत्र तु ततोऽपि चत्वारः अधिका' दृश्यन्ते । तेन । 19 शः नियमः "तु-शब्दवर्जितप्रथमान्तपदात् स्यात् शब्दसत्त्वं न अधिकरणा
Page #485
--------------------------------------------------------------------------
________________ तृतीयाध्यायसमाजोपनम् 195 रम्मकम्" / यथा-- "पूर्वविकल्प प्रकरणात् स्यात् क्रिया मानसचत्" 333345 इत्यत्र नाविकरणारम्भ । 20श नियम -- " न हि " इति पदेन प्रथमान्तपदस्य साक्षित्व विधीयते इति कल्पनीयम् तेन तत्र न अधिकरणम् आरम्भणीयम्" यथा "नसामान्यादप्युपलच्येर्मृत्युवन हि लोकापत्ति" 3 / 3/51 इत्यनन अधिकरणारम्भ 21 नियम - "पूर्वपक्षसूत्रे प्रथमान्त-नाम-पदेन परमतनिर्देशे अधिकरणारम्भ करणीय" / यथा "स्वामिन फलम्मुतेरित्यात्रेय" 3 4 44 इत्यत्र अधिकरणारग्भ कृत । 22श नियम - "परमतेन स्वसिद्धान्तकथने प्रथमान्तपदस्य साफोक्षत्वसिद्धे अघिफरणं नार्म्भ्न्नीय्म्"| यथा "आर्त्विज्यम् इत्यो दुलोभिस्तस्मै हि परिक्रीयते " 3 | 4 45 इत्यन्त्र मधिकरणारम्भ न कृत । एते एव नियमा तृतीयाध्याये सङ्कलिता । विस्तरस्तु तवक्त्-स्थाने द्रष्टव्य । मञेऽपि अन्योपसंहारे लक्ष्यते । इदानी द्रष्टव्य समभाष्यायस्य कतमत् सूत्रे कस्य कीदृश दोप सजात । व्यात्मकत्वात् तु भूयस्त्वात् माळातेम्ब अमयादिगतिश्रुतेरिति चेन्न मात्वात् प्रथमेऽवणादिति चेन्न ता एव सुपपते अश्रुतत्वादिति चेष्टाविकारिणां प्रतीते माक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति नरातिति चेन्नोपाळायेति कार्बोनिनि ॥र 3 / 1 / 7 अपि च सप्त 3 / 1 / 15 3 / 1 / 16 तत्रापि = तबापारावविरोध विद्याज्मेळोरिति तु मक्तत्वान् न तृतीये तमोपजीम्मते तृतीयशब्दावरोध संशोफजस्य 1 सामय्यापत्ति पपो नातिषिरे विरोपात् 312 सूत्रे मध्यस्य अधिकरणरचनाय दोप 1 3।1।3 1 3।1।4 3 / 1/5 3|1|6 "" 13 " 13 " " n " 17 19 " " " " 1 " 27 3 / 1 / 17 म व " 19 33 17 " " " " "" " 3 / 1 / 18 मध्यस्य 3 / 1 / 21 मल्लमस्य "" 3 / 1 / 22 मस्य खर्पनायो 3 / 1 / 23 म व "1 " " m 31 " " "3 " " } " " 37 " 33 1 1 1 1 1 1 1 1 2 " समष्टि 16
Page #486
--------------------------------------------------------------------------
Page #487
--------------------------------------------------------------------------
________________ >> or or or re- r rr or or or / तीयाध्यायसमालोचनम् / / म्यासेश्य समसम् - 3 / 3 / 9 सूत्रे रनि श्रीप व रचनायो दोपा 4 सवमेवाने 3 / 3 / 10 ,, पलमस्य , 1 मानन्दादय प्रधानस्य 3 / 3 / 11 ,, , प्रियशिरस्त्वायमाविरुपचयापचयो हि मेदे 3 / 3 / 12 , म श्री रचनायो इतरे त्वर्यसामान्यात 3 / 3 / 13 , मध्वस्य , , 1 ध्यानाय प्रयोजनामापात 3 / 3 / 14 ,, रा नि श्रीप व अपनाया आत्मगृहीतिरितरवदुत्तरात 3 / 3 / 16 ,, रानि श्री श्रीप बन्डयाविति वेत् स्थाववधारगत 3 / 2 / 17 , मध्वस्य रचनायां समान एवं चामेदात 3 / 3 / 19 ,, वल्लमस्य अरचनायो सम्बन्धावमच्त्राषि 3 / 3 / 20 , मव न वा विशेषात् 3 / 3 / 21 , मध्यस्म रचनायो दर्शयति च 3 / 3 / 22 , श्रीकण्ठस्य रचनाया समृतिथुव्यातमपि चात 3 / 3 / 23 , यसमस्य अरचनाया हाने तूपायनशव्यशेषत्वात कुशाच्छन्दस्तुत्युपगानव तदुक्तम् 3 / 3 / 26 , , 1 साम्पराये ततस्यामापात् तथा मन्ये 3 / 3 / 27 , नि म छन्वत उमयाविरोधात् 3 / 3 / 28 ,, मध्यस्य रचनाया ते चैवत्वनुमपया या फि विरोध 3 / 3 / 29 , रा निमश्री श्रीप मरचनायो उपपन्नस्तक्षणायोपवलकवत् / 3 / 3 / 30 , पलमस्य रचनाया बनियम सलामविरोध छवानुं मानाम्याम् 3 / 3 / 31 , नि श्रीप मरचनाया याक्दधिकारमपस्थितिराधिकारिकाणाम् 3 / 3 / 32 ,, रामानुजस्य , 1 अक्षरधियां त्वरोध सामान्यभावा म्यामापसदवत् तदुताम् 3 / 3 / 33 , मध्यस्य / 3 / 3 / 34 ,, रानि श्री श्रीप व ,, , 5 मन्तरा मूतमामवत् स्वात्मन 3 / 3 / 34 , मध्यम , अन्यमा मेदानुपपतरिति चनोपदेशान्तरवत् 3 / 3 / 36 , भारा निश्री श्रीप रचनामा व्यतिहाणे विहिंपति हीतावत् 3 / 3 / 37 , रानि श्री श्रीप य अरचनाया समष्टि pa4 or rs or 1 m or iyadAmananAva
Page #488
--------------------------------------------------------------------------
________________ or ro x stha रचनाया x x 198 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) सैव हि सत्यादयः 3 / 3 / 38 सूत्रे रा zrI5 अरचनाया दोषाः 2 कामादीतरत्र तत्र चायतनादिभ्यः 3 / 3 / 39 ,, वल्लभस्य , आदरादलोप. 3 / 3 / 40 , रा निम श्रीप , , उपस्थितेऽतस्तद्वचनात् 3 / 3 / 41 ,, श्रीकण्ठस्य रचनाया । पूर्वविकल्प. प्रकरणात् स्यात् क्रिया मानसंवत् 3 / 3 / 45 , रा निम श्री zrI5 ,, , विधैव तु निर्धारणात् 3 / 3 / 47 , मध्वस्य रचनाया श्रुन्यादिवलीयत्वाच न वाधः 3 / 3 / 49 , , , अनुबन्धादिभ्यः प्रज्ञा-तरपृथकत्ववत् दृष्ठश्च तदुक्तम् 3 / 3 / 50 ,, , , नसामान्यादप्युपलव्धेमृत्युवन्न हि लोकापत्तिः 3 / 3 / 51 , , परेण च शब्दस्य ताद्विध्य भूयस्त्वात् त्वनुबन्धः 3 / 3 / 52 एक आत्मनः शरीर भावात् 3 / 3 / 53 ,, वल्लभस्य व्यतिरेकस्तभावाभावित्वात् नतूपलब्धिवत् 3 / 354 ,, 5 अभावबद्धास्तु न शाखासु हि प्रतिवेदम् 3 / 3 / 55 ,,, काम्यास्तु यथाकाम समुच्चीयरन् न वा पूर्वहेत्वमावात 3 / 3 / 60 , रा निश्री5 , समाहारात 3 / 3 / 63 ,, श्रीप व रचनाया , न वा तत्सहभावाश्रुते. 3 / 3 / 65 ,, म श्रीपव असार्वत्रिनी 3 / 4 / 10 , नाविरोषात् 3 / 4 / 13 स्तुतयेऽनुमति मध्यस्य OMddhareta सु च शब्दे हि 3 / 4 / 17 ,, श्रीप परामर्श जैमिनिरचोदना चापवदति हि 3 / 4 / 18 ,, रानि म श्रीप व अरचनाया , 5 स्ततिमात्रमुपादानादिति चेन्नापूर्वत्वात् 3 / 4 / 21 , मव पारिश्तवार्था इति चेन्न विशेषितत्वात् 3 / 4 / 23 अतएव चामी-धनायनपेक्षा 3 / 4 / 25 ,, म व सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् 3 / 4 / 26 x rar x x x अरचनाया रचनाया अरचनाया x x मध्यस्य मध्यस्य 3 / 4 / 14 x x x र्र्र्र्र् और् त समष्टिः 46
Page #489
--------------------------------------------------------------------------
________________ ढोयाध्यावसमातोवनम् शममायुपेत स्वात् तापि हैं क्रियेस्त वत्तया तेषामवस्थानुप्रेयन्नाद् सजानुमतिथ्य माणात्मये तर्शनात् विदितत्वा धाममोवि सर्वथापि = तें पोमयवि बन्ता सावित्तु तटे तद्भूतए OM नातावो बेमिनेरपि नियमा तरूपामावेम्ब # पाधिष्ठामिवि पतनानुमानाव तत्त्वोमात् वहिंन्द्रययाति स्मृतेरानाराष स्वामिन केंतेरितिआत्रेय साएंन्तरनिषि पक्षेळ तृतीय तत्त्वतो विध्याविवत् ओआमावत् सुरद्दिळोसहार मीन वितरेषामख्युपरेशान् बैनाविष्णुद्धेशयात् पेहिमव्याध्रुतप्रतिनन्य सर्शनात् पत्र मुओइपनियमावस्यावधृते नवावखते ' मानाबस होषाय---- / / 27 सूत्रे रश्री श्रीप रत्वना 2/28 मव राकारर मध्वस्य 2024 मुळय 3 / 4136 मव 2004 0 39 n k 32 3 / 115 " 31 म zA42 रानि श्री श्रीप राआर् रानिम श्री श्रीप.. ', 04044 समस्य h ,, 37 11 मध्यय 3।4।47 मस , rA48 मभाव रवना ,, 3।4।49 श्री श्रीप rA450 श्री v बर्श्वना "3 3 / 4151 वल्ल मस्य " अरननार्यो "} रवनाय गरवनाओं 33 ,, " ' एव च येषु सूत्रेषु प्रत्येकं भाष्यस्य ये दोपाः ते तावत् " P 1 दोपा 3 12 "1 "2 "1 95 ,, 199 134 * "" 1 g 1 4 म 3 / 4/52 नि श्री समष्टि (26+40+4+4+?? ) ={87 1 1 3 1 r r 1 त्रपात्मात् मैं मूयत्त्तात् ॥र अश्रुतत्वात्रिंति जेनेआविष्ठारिन् 3।1।3 प्रतीते माळाते य 3 / 1 / 6 7 बबयावितियुतेरिति चैत्र महात् । / 4 मावाडनाविन्त्यात् ताहि वर्धमति 1नरळाईत वैशोषखायंति --निनि प्रथमेश्रवणादिति चेन ता एव छुपो 3/19 k
Page #490
--------------------------------------------------------------------------
________________ 200 . व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः) अपि च सप्त 3 / 1 / 15 सा-पाये तयाभावात् तथा ह्यन्ये 3 / 3 / 27 तत्रापि च तद्व्यापारादविरोध. 3 / 1 / 16 छन्दत उभयाविरोधात् 3 / 3 / 28 विद्याकर्मणोरिति तु प्रकृतत्वात् 3 / 1 / 17 गतेस्र्थवत्त्वमुभयथान्यथा हि विरोधः 3 / 3 / 29 न तृतीये तथोपलभ्यते 3 / 1 / 18 अक्षरधिया त्ववरोधः सामान्यतभावानातिचिरेण विशेषात् 3 / 1 / 23 भ्यामोपसदवत् तदुक्तम् 33333 रतसिथोमोडथ 3 / 1 / 26 अन्तरा भूतग्रामवत् स्वात्मनः 3 / 3 / 35 योने शरीरम 3 / 1 / 27 आदरादलोपः 3 / 3 / 40 पराभिध्यानात् तु तिरोहितं ततो वस्य पूर्वविकल्प प्रकरणात् स्यात् कियाबन्धविर्ययो 3 / 2 / 5 मानसवत् देहयोगाद वा सोऽपि 3 / 2 / 6 विद्यैव नु निर्धारणात् 3 / 3 / 47 अतः प्रबोधोऽस्मात 3 / 2 / 8 श्रुत्यादिवलीयस्त्वाच न वाधः 3 / 3 / 49 अपवदेव हि तत् प्रधानत्वात् 3 / 2 / 14 अनुवन्धादिभ्यः प्रज्ञान्तरपृथकत्ववत् अतएव चोपमा सूर्यकादिवत् 3 / 2 / 18 दृष्टश्च तदुक्तम् 3 / 3 / 50 अम्बुपदग्रहणं तु न तथात्वम् 3 / 2 / 19 न सामान्यादप्युपलब्धेत्युपनहि वृद्धिहासमांत्वैमन्तवातुमयसाम लोकापत्ति: 3 / 3 / 41 अस्यादेवम् 3 / 2 / 20 परेण च शब्दस्य ताद्विध्यं तदव्यक्तमाह हि 3 / 2 / 23 भूयस्त्वात् त्वनुवन्धः 3 / 3 / 52 उभयव्यपदेशात् त्वहिनकुलपत् 3 / 2 / 27 न वा तत् सहभावाश्रुते. 3 / 365 स्थानविशेषात् प्रकाशादिवत् 3 / 3 / 34 असार्वत्रिकी 3 / 4 / 10 तथान्यप्रतिषेधात् 3 / 2 / 36 नाविशेषात् 3 / 4 / 13 अनेन सर्वगतत्वमायामशब्दादिभ्यः 312137 स्तुतयेऽनुमति 3 / 4 / 14 अन्यथार्व शव्वाहिति परामर्श जैमिनिर्चोद्नाचाप्क्चेन्नाविरोषात् 3 / 3 / 6 दति हि 3 / 4 / 18 प्रियाइरस्वाचबासित्तयायी हतुतिमात्रनुपायानाहिति वेन्नाहि भेदे 3 / 3 / 12 पूर्वत्वात् 3 / 4 / 21 इतरे त्वर्थसामान्यात् 3 / 3 / 13 पारिश्तवार्थी इति चेन्ना विशेअन्वयादिति चेत् स्यादवधारणात् 3 / 3 / 17 पितत्वात् 3 / 4 / 23 सग्नन्दावेवमन्यत्राषि 3 / 3 / 20 अतएव च मी-धनाधनपेक्षा 3 / 4 / 25 न वा विशेषात् 3 / 3 / 21 सर्वापेक्षा च यज्ञादिश्रुतेश्ववत् 3 / 4 / 26
Page #491
--------------------------------------------------------------------------
________________ तृतीयाध्यायसमालोचनम् 201 सानानुमतिश्च प्राणात्यये तट विपि पवत् समाने च 315 3 / 4 / 28 मन्यथात्व धन्दानिति चेन्नाविरोधात् 31316 विहितवायामम्मपि 332 व्याप्तेश्च ममसम् 3 / 39 सर्पयापि त एवोभयलिंगात् 33135 समिवादन्यत्रमे 333 / 10 अन्तरा चापि तु तद्द 136 आनन्दादय प्रधानम्य 32311 तद्भुतस्य तुनात मावो जैमिनेरपि आध्यानाय प्रयोजनामापात् 3 / 3 / 14 नियमात सामान्य 364150 समान पय चामेत 3 / 319 पहिस्तूमयथापि स्मृतराचाराच 33143 सम्बन्धादेवमन्यत्रापि 3 / 320 सहकार्यन्तरविधि पक्षण सम्मृतियुष्याप्त्यपि चात 3 / 3 / 23 तृतीय तट्यतो वि यादिवत् 3 / 4 / 47 दानो तुपायनानशेपत्वात् कुशा कृतम्नमावान तु गृहिणोपसहार 318 छन्दयत् स्तुत्युपगानवत् तदुक्तम् 3 / 3 / 26 पसममाप्यम्य दोपाय 855-नरत सणार्थापलालकिवत् 3330 विधामणोरिति तु प्रात् 3 / 1 / 17 इय-मननात् 2335 तृतीयनन्दावरोध संशोकमय 31 / 21 व्यतिहारो विशिन्ति हीतरवत् 3 / 3 / 37 तवसामाधापत्ति-पपद् 3 / 1 / 22 फामादीतरन तन पायतनादिम्य 33139 नातिचिरेण विरोपात् 3 / 1 / 23 एक आत्मन शरीर मावात् 3353 रेत सिम्योगोऽथ 361 / 26 व्यतिरेफस्तनमावामावित्लान अतः प्रयोधोऽस्मात् रूआरा तूपश्विवत 33354 स एव तुफामानुस्मृतिसनविषिम्य 3 / 2 / 9 मापपद्धास्तु न शाखामु हि प्रतिवेदम् 3 / 355 मुग्धेऽसम्पचि परिशेपात् 3 / 2 / 10 समाहारात् 3 / 3 / 63 अपपदेव हि तत् प्रधानत्वात् 3 / 2 / 14 न वा तत्सहमावाश्रुते za65 अन्धुक्त महणात् तु न तयात्वम् 3 / 2 / 19 परामर्शजमिनिर चोदना चापबदति हि 311 / 18 महततावत्व हिमतिपति ततो स्तुतिमात्रमुपादानादिति नापूर्णत्वात् 3 / 4 / 21 प्रवीति च मय 3 / 2 / 22 पारिश्तवार्या इति चेन्न विरोपितत्वात् 3 / 4 / 23 वथ्यकमाइ हि रारार3 बताववामीन्यनाघनपेक्षा राछारप प्राविवधारोळुं प्राची सत्तानुमति बागाये तवतावुं राजार8 कर्मण्यभ्यासात् 2 / 25 अन्तरा चापि तु तद्दष्टे 3 / 4 / 36 प्राशायद् वा तेजस्वात् रारा ra8 स्वामिन बुतरित्याय 3 / 4 / 41 डपसारोमेवात कृत्वमावात् तु गृहिणोपसंहार 364128
Page #492
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रमानिर्णय: ( रूच: पावः ) अनाविवंशवयात् 3।4।50 तयोगात् himapyaprastuta'titrence तदर्शनात् शाख? हिस्तमयथापि तेराराथ पूर्व मुआइनियमविवस्थावधृतेतववस्थाव%0ते 202 निम्नाईमाव्यच्च कोषाय 3 / 1 / 24 अन्याधिष्ठितेपु पूर्ववनमिहापात् ( व तुओंनुस्मृतिशविधिम्यः |रा, माओरमाष्यस्य नोषाय प्रश्नतिततवित्त्व त्ति प्रतिक्षेति ततो प्रीति TM सूच मत 75पत्तः उपसंहारोडर्थामेवार् विधिरोषवत समाने च व्याक्षेश्र्व समासक् आध्यानाय प्रयोनामावात रामानुजभाष्यस्य दोषाय शार 2aa2aa प्रततविनं हि प्रतिओत्ति ततो वीति = सूच । / ओ ओ समयव्यपदेशात् vahi'vat आत्माहीतितिरववुत्तरात 3 / 2 / ? 6 उपसहारोऽमेवावुं विधिसाम्बराचे तत्त्तव्यामवात तथा न्यारार्7 रोषवत् साने व तेरथैवत्त्वममयथाथादि विरोध. / / 21 व्यासेश्र्व समज्ञसन् एण्नियमः सर्वासामविरोधः चन्द्रानु मानाभ्याम् चवामननात् अन्यथा मेवानुपपत्तेरिति शरार2 3 / 2 / 38 वेजोपवेशान्तरवत व्यतिहारो विगिन्ति हीतरवत् मावाजोष पूर्वचित्त्व. करणात् स्वात् क्रिया मानसवत अस्थूलमनणु. अरूपमव्ययम् 3 / 2 / 14 क अन्यथा मेवानुपत्तेरिति चेन्नोवेशान्तरवत् । / 26 चवामननात् । / 27. अन्यथा मेवानुपत्तेरिति शरा40 चेन्नोवेगन्तरवत् । 2 / 60 वास्तु चचाआम समुन्नीयेरन् न वा पूर्वन्देमात्रात् परामर्ग लामांनर नोतना पावनतिहि राष्टार्8 सऊपेक्षा 7 याश्रितेरवत् न चाधिष्ठारिवि पतनानुमानात् व्यतिन्द्वारो विशिर्षान्त हीतरवत् आरा सैव दि सत्याय आवरावोप: 3।4।41 3/4/43 3/3/5 रारार 3 / 3 / 14 3 / 3 / 16 आध्यानाय प्रयोननामावात् 2252 ? आत्मतृहतिरितरववुंत्तरात् रूआआरू छु तेरर्थवत्त्वमुमयथान्यथा हिं विरोध: शर्क चावनुंधिवारमवस्थितिनाधिआआइळाम् । / 22 35352 4 3|4|52 पूर्वविष प्ररणात् म्यात् क्रिया मानसत शारदाम्यास्तु चामं समुन्नायेरन् न चा वहेत्वमावान 3।3।36 3 / 2 / 22 312127 रारारद रारार7 शरा8 शराओ 0 शराख रारा6 0 छ
Page #493
--------------------------------------------------------------------------
________________ परामां नैमिनि पोवना खापवतिहि । / 18 शमनमाघुपेत पात् तचार्जिस्तुत विषेतातया तेषामवश्यानुप्तेयात् ॥ra7 नवाषिज्ञातिमपि पर्तनानुमानात् स्वातंय समासन् आव्यानाय कयोननामात्रात् ञामगृहीतितिआवक्रुत्तरात् नाते(र्यवत्त्वमुळथयान्धयादि विरोध अनियम सर्वोसाविरोध शब्दानुमानाभ्याम् इयदामननात् अन्यचा मेवानुत्तिरिति चेन्नोप वेसान्तवत् अतिहारो विशिषन्ति हीतावव सेव हि सत्यदाय आवडावजो पूर्वविद्ध प्रतळाव स्वात् यिआ मानसवत् आम्याहु चचाआमें मुम्ब्रीयेरन् न तयोत् 19 हितृमचयावि स्मृतेराखाराघ 20543 श्रीमाप्यस्य द्रोपाय~~~ औपतिमाष्पस्योषाय तैयान्धप्रतिषेषात् रारा36 समयष्यपदेशात् हिब्रु रह्त्वत्|रार7 7पसहारोडर्यामेवा विधिरोपवत्तमाने ज राख तयान्यप्रतिषेधात् शराफ्6 मिरिरस्त्याघाशिषरर यापयो हिं मळे नामगृहीतितिवद्गुरात् शरार 3 / 3 / 16 आरा शा? 6 नीति 2 3 / 3 / 22 शारण्तेर्यवत्त्वमुमयमान्यया द्दि विरोष फाचरर इयदामननात् रारार छु । / 32 बन्या मेवानुपत्तेरिति नेजोप ररर र है न्तरक्त् व्यतिहारो विचिन्ति फ्रीतवत् तृतीयाआयसमाज्ञोपनम् मा पूर्वदैत्यमावात् 203 स्तनुं तथा तेषामवयानुकेयत्वान् । / 27 समाद्दारात् नवा वत्सह भावाश्रुते ऊर्ध्वरेतसु च शब्दे हि 7 स्वाधिओआरिषि पतनानुमानात् वयोव् वद्दिफ्लूमयचापि स्मृतेरापारान मीन-तरेषामव्रुपदेशात् रारा' 7 नाधिआरिषि पतनानुमानात् तव्योपार् । / 60 वहियथावि स्मृतेराजाराव 2012मावत तु गृहिळोपसहार शरा6ख. मौनहितरेषामप्युपने शाव । / ओ अनाविष्णुवंशन्वयात् परामर्श नैमिरिपोतना खापवति इ 11देग् 8 ण्य मुपियिमतत्ववा राममापुष्पत स्वत्तयामि OM त्विके यप्रतस्तववस्माते । / 26 7पस्थितताक्तनुंवननात् । / 27 पूर्वविक्ष्म प्रबळतुं त्यात् 20028 त्रिज्या मानसवत् । / 40 शमवनावुपेत स्वात् तापि तक्रिके 3/4/41 3।4।43 3|4|49 रर6 शार7 3 / 3 / 41 3/3/45 स्तवामा तेषामवस्थानुज्ञेयत्वात । / 27 राग42 ArA42 रा[48 3449 20/10 3|4|52
Page #494
--------------------------------------------------------------------------
________________ 204 व्याससम्मत-ब्रह्म सूत्रभाष्यनिर्णयः ( 3यः पादः) एवं च अधिकरणरचनानियमानुसारेण विभिन्नभाष्याणा पालोचने कृते शङ्करभाष्यस्यैव निर्दोषत्वात् व्यासमतसनिकृष्टत्वम् उपलभ्यते । अत्र इदं वोध्यम् । ब्रह्मज्ञानसाधनत्वेन कर्मोपासना चैतत् उभयमपि अत्र उक्तम्, तयोः कर्मोपासनयोः ज्ञानेन सह स्वरूपसमुच्चयः उत क्रमसमुच्चयः इति नात्र स्पष्टम् उक्त च । अत. मतभेदवीजम् अत्र अस्त्येव इति विज्ञेयम् । तथैव यस्य श्रवणमननादि-साधनं ब्रह्मज्ञानाय, तद्ब्रह्म किं सगुणं निर्गुण वेति, तदपि अत्र विवादास्पदोभूतम् एव dRshyte। तेन विभिन्नभाण्येषु अत्र मतभेदो दृश्यते एव । साधनार्थम् उपदिष्टं तत्त्वं, न तत्त्वनिर्णयाय उपदिष्टेन तत्त्वेन सह समवलमिति अपि अत्र चिन्तनीयम् । एतदर्थ 3 / 2 / 5-7 अधिकरणानि द्रष्टव्यानि । अत्र विभिन्नभाण्याणि न ऐकमत्य भजन्ते । तथापि यदि शास्त्रसंगतिरत्र चिन्त्यते तदा मीमासा न सुदूरपराहता । निर्गुणब्रह्मज्ञानं एतच्छास्त्रस्य प्रतिपाद्यम् इति प्रागेव दृष्टम्, तेन तेषु अधिकरणेषु ब्रह्मणः निर्गुणत्वप्रतिषेध, तथा सगुणत्वव्यवस्थापन शास्त्रसगतेः नानुकूलम् इत्येव कल्पनीयम् । इति चिद्धनानन्द पुरी विरचिते व्याससम्मतासूत्रभाष्यनिर्णये तृतीयाध्याय्.| अथ फलनामचतुर्थाध्यायस्य प्रथमे पादे प्रथमम् श्रावृत्त्यधिकरणम् । / अत्र "आवृत्तिसकदुपदेशात्" 4 / 1 / 1 (478) इति सूत्रस्य "आवृत्ति'-पदात् अस्थ "आवृत्त्यधिकरण" नाम । तत्र सवैरेव भाष्यकारै. अत्र सूत्रद्वयं गृहीतम् । तच्च सूत्रद्वयम् 1 / आवृत्तिरसदुपदेशात् 1 / 1 / 1 ( 478 ) 2 / लिंगाच 4 / 1 / 2 ( 479) अत्र ( 1 ) "आवृत्तिरसकृदुपदेशात्" 4 / 1 / 1 (478 ) इत्यत्र "आवृत्ति."-इति प्रथमान्तपदात् तथा अत्र अध्यायस्य आरम्भात् अस्य अधिकरणारम्भकत्वं युक्त्मेव्। 4र्थ सामान्यनियमात् , तथा 2य विशेषनियमात् । (2) "लिगाच" 4 / 1 / 2 (479 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिफरणारम्भकल्पम्, च-कारस्य हेतुपोषकत्वाच । 4र्थ सामान्यनियमात् तथा 6ष्ठ विशेपनियमात । परसूत्रे सर्वसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्तिश्च सगच्छते । द्वितीयम् आत्मत्वोपासनाधिकरणम् । अत्र "आत्मनि तृपगच्छन्ति ग्राहयन्ति च" 4 / 1 / 2 (480 ) इत्यत्र "आत्मा"
Page #495
--------------------------------------------------------------------------
________________ चतुर्याध्याये भयमः पाद:--पंचमम् अधिकरणम् 205 इति पात् "आत्मलोपासनाधिकरण" नाम । तात्पर्यलेन उपासना-पदस्य प्रणम् । पालममाप्यमिन्ने! सर्येषु भाप्येषु अत्र एतद् एकमेव सूत्रं गृहीतम् । पालममाप्ये तु सूत्रत्रयं गृहीतम् । ___ अत्र आत्मा-इति प्रथमान्तपदात् अस्य अधिकरणार मफल्म युक्तम् । तु-शन्द चशन्दध विषया-तरनापको । 4र्थ सामान्यनियमात्, 12स, 18श विरोपनियमाभ्याम् । वतीय प्रतीकाधिकरणम् । अन "न प्रतीक न हि स 4114 (481 ) इति सूत्रस्य "प्रतीक' इति पदात् अस्य "प्रतीकाधिकरण" नाम । अन श भा-म-श्री-माप्येषु एक सूत्रम्, रा नि श्रीप-माप्येपु सूत्र द्वर्य गृहीतम् । वलममाणे तु सूत्रवयात्मफ-तदीयद्वितीयाधिकरणस्प इदं द्वितीय सूत्रम् । तेन भत्र अधिकरणस्य अनार मात् तम्य टोप पक्तव्य । अत्र "स" इति प्रथमान्तपदेन अस्य अधिकरणार मकव सगतमेव । हि शब्दस्य हेतुयोधावाध । 4र्थ सामान्यनियमात, तथा 6ष्ठ विशेपनियमात । परसूत्रे अधिकरणार मात् और अधिकरणसमाप्ति समुचित । चतुर्थे ब्रह्माष्टयधिकरणम् । अत्र "मटिकमात्' 15 (482 ) इति सूत्रस्य "असटि" इति पदात् भस्य "आमच्यधिकरण" नाम । तत्र श मा-म-श्री-माप्येषु अनेन एकेन सूत्रण एतदधिकरण र्चित्म्। रा-नि श्रोप-भाष्येषु सूत्रद्वयात्मक नदीयतृतीयाधिकरणम इदं द्वितीय सूत्रम्, पल्लम माप्ये तु सूत्रमात्मक-तदीयद्वितीयाधिकरणस्य तृतीय सूत्रम् । अन "प्रक्षएले" इति प्रथमा-तपदात् अत्र अधिकरणारम्म युक्त एव । 4र्य सामान्यनियमात । रा-नि-श्रीप-व-भाष्येषु अधिकरणस्य अनारमात् दोष । परसूत्रे अधिकसमित्या अधिकरणस्य आरमात् अत्रैव अधिकरणसमाधि संगतप । पञ्चमम् श्रादित्यादिमत्यधिकरणम् । / ___ अत्र "मादित्यादिमतयश्चात उपपत्ते" 4 / 16( 483 ) इति सूत्रस्य "मादित्यादिमतय" इति पात् अन्य "आदित्यादिमत्यधिकरण" नाम । तत्र पसममाप्यमिन्नेषु सर्वेषु माव्येषु अनेन एफेन सूत्रेण एतदधिकरणं रचितम् । वल्लभमाप्ये तु सूत्रपश्चात्मक-तदीयतृतीयाधिकरणस्य प्रथम सूत्रम् । ___ अत्र "आदित्यादिमतय" तथा "अंग" इति प्रथमान्तपदद्वयन अस्य मधिकरणारम्मकत्व युक्तमेव । 4 सामान्यनियमात्, च शब्दस्य विधेयान्तरवोपकापात् न बायकत्वम् , 12श विशेपनियमाघ ।
Page #496
--------------------------------------------------------------------------
________________ 206 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) षष्ठम् आसीनाधिकरणम् / अत्र "आसीनः सम्भवात्" 4 / 1 / 7 ( 484 ) इति सूत्रस्य "आसीनः" इति पदात् "आसीनाधिकरण नाम / तत्र वल्लभभाष्यभिन्नेषु सर्वेषु भाष्येषु अधिकरणारम्भ कृतः / शङ्कर-भास्करश्रीकण्ठ-भाव्येषु एतत् सूत्रं सूत्रचतुष्टयात्मक-तदीयषष्ठाधिकरणस्य प्रथम सूत्रम् / रामानुज-भाष्ये तु एतत् सूत्रं सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् / निम्बार्क-श्रीपति-भाष्ययोः सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य प्रथम सूत्रम् / माध्वभाष्ये सूत्रपञ्चकात्मकतदीयपठाधिकरणस्य प्रथमं सूत्रम् / वल्लभभाष्ये तु तदीयतृतीयाधिकरणस्य पञ्चसु सूत्रेषु एतद्धि द्वितीयं सूत्रम् / तानि चत्वारि सूत्राणि 1 / आसीन' सम्भवात् 4 / 17 (484) 3 / अचलत्वं चापेक्ष्य 4 / 1 / 9 (486) 2 / ध्यानाच 4118 (485) 4 / स्मरन्ति च 4 / 1 / 10 (487) अत्र (1) आसीनः सम्भवात् 4 / 1 / 7 (178) इत्यत्र "आसीन." इति प्रथमान्तपदस्य सत्त्वात् अस्य अधिकरणारम्भकत्वं युक्तमेव / 4र्थ सामान्यनियमात् / वल्लभभाष्ये अधिकरणस्य अरचनाया दोषः / (2) ध्यानाच 4 / 1 / 8 (485) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् / 4र्थ सामान्यनियमात्, च-कारस्य विधेया-तरज्ञापकत्वात् , 6ष्ठ विशेषनियमाच्च / (3 ) अचलत्वं चापेक्ष्य 4 / 1 / 9 (486) इत्यत्र अचलत्वम् इति द्वितीया-तपदात च-कारयोगात् च नास्य अधिकरणरिम्भकत्वम् / 4थं सामान्यनियमात् 6ष्ठ विशेषनियमाच / (4) स्मरन्ति च 4 / 1 / 10 (487) इत्यत्रापि प्रथमान्तपदाभावात् तथैव / 4र्थ सामान्यनियमात्, 6ष्ठ विशेषनियमाच / परसूत्रे अधिकरणामात् अत्रैव अधिकरणसमाप्तिः संगतैव / सप्तमम् एकाग्रताधिकरणम् अत्र "यत्रैकाग्रता तत्राविशेषात्" 4 / 1 / 11 (488) इति सूत्रस्य "एकाग्रता"-पदात् अस्य "एकाग्रताधिकरण" नाम / तत्र श-भा-श्री-ब-भाव्येषु एतेन एकेनैव सूत्रेण एतदधिकरण रचितम् / श-भा-श्री-भाष्येषु सप्तमम् अधिकरणम् / वल्लभभाष्ये तु चतुर्थाधिकरणम् / रामानुजभाष्ये सूत्रपञ्चकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चमं सूत्रम् / निम्बामाप्ये तथा श्रीपतिभाष्ये सूत्रपटकात्मक-तदीयपञ्चमाधिकरणस्य पञ्चम सूत्रम् / माध्वभाष्ये सूत्र-पञ्चकात्मक-तदीयपठाधिकरणस्य पञ्चम सूत्रम् / तेन रा-नि-म-श्रीप-भाष्येषु अधिकरण न आरब्धम् / अत्र "एकाग्रता" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकरच युक्तम् / 4र्थ सामान्यनियमात् / रा-नि-म-श्रीप-भायेषु अधिकरणस्य अनारम्भात् दोपेण भवितव्यम् / परसूत्रे अधिकरणस्य आरम्भात् अत्रैव अधिकरणसमाप्ति. sgcchte॥
Page #497
--------------------------------------------------------------------------
________________ चतुर्याध्याये प्रथम पादः 5शमाधिकरणम् 207 अष्टमम् भामायणाधिकरणम् । अत्र "आपायणात् तत्रापि हि दृष्टम्" / 1 / 2 (489) इति सूत्रस्य "आमायणात्" इति पदात् अम्य "आभायणाधिकरण" नाम । तत्र श-भा-रा-म-श्रीव-माप्येषु अनेन एकेन सूत्रेण एतदधिकरण रचितम् । नि-श्रीप-माप्ययो अधिकरणं न रचितम् । तत्र शंकर-मास्कर श्री+पट-माप्येषु अमम् अधिकरणम् । समानुजभाप्ये पष्ठम्, माध्वमाप्ये समम् ,पालममाप्ये पश्चमम् अधिकरणम् । निम्पामाप्ये तदीपञ्चमाधिकरणस्य पटसु सूत्रेषु अन्तिम सूत्रम्, तथैव श्रीपतिमाप्ये बोद्धव्यम् । अन "एम्" इति प्रथमान्त-पात् अस्य अधिकरणार मकल युक्तम् । अपि-पदस्य विषयान्तरीय-हेतुसमुचायकत्वात न वापरलम् । 4र्थ सामान्यनियमात्, 6छ विशेषनियमाघ । निम्बार्थ-श्रीपतिमाप्ययो अधिकरणस्य मना मात दोपो पाच्य । परसूत्रे अधिकरणस्य मारमात् अत्रैव अधिकरणसमाप्तिरिति । नवम तदधिगमाधिकरणम् । / __ अत्र "तधिगम उत्तरपूनधियोर-लेपविनाशी तव्यपदेशात्" 4 / 1 / 13 (490) इति सूत्रस्य "तदधिगम" इति पदात् अस्य तदपिगमाधिकरण" नाम । अत्र सर्वेषु माप्येषु अधिकरणम् Ara05m । तत्र श-भा-रा-धी-श्रीप-माप्येष एतेन एफेन सूण, नियामाप्येएतवारम्य सूत्र प्रयेण, माध्यमाप्ये तभा सूत्रसप्तकेन, पलममाप्ये सूचितुयेन iti । punst। za-भा-श्री-माप्येषु नवमम् अधिफरणम् । रामानुजमाप्ये सप्तमम् , निम्मा-श्रीपति-पम-गाप्येषु पष्ठम् , मास्वमान्ये अटमम् अधिक्र्न्न्म्। ____अत्र "मलेपविनाशी" इति प्रयमा-तपदास् अस्य अधिकरणार-मरप युक्तम् एव । ये सामान्यनियमात् । परसूने अधिकरणस्य आरामात् अत्रैव मधिकरणसमाप्ति स्ण्ग्च्छ्ते। दशमस् इसरासश्लेपाधिकरणम् । अत्र "इतरस्याप्येवमसलेप पाते तु" 4 / 1 / 14 (491) इति सूत्रस्य "इतरस्प" "असले5" इति पदयात् अस्य 'इतरासलेपाधिकरण" नाम । तत्र श-मा-रा-धी-श्रीपमाप्येषु एतेन एफेन सूत्रेण एतदधिकरण रचितम् । तत्रापि श-मा-श्री-माप्येषु समम् अघि करणम्, रामानुजमाप्ये ममम् , श्रीपतिमाप्ये तु सप्तमाधिकरणम् । नि-म-य-माप्येषु अधिकरण नारव्यम् । तत्र निम्बार्फमाप्य सूत्रत्रयात्मक-तदीयपाधिकरणस्य द्वितीय सूत्रम् । मावमाप्ये त्रमात्म-यादमाषिआणय द्वितीय सूत्र, वणमागे सुत्रनग्ध्यात्म-तरीयपणाधिक्र्न्न्स्य् द्वितीय सूत्रम् इति विशेष । / ___ अत्र "मसलेप" इति प्रथमान्तपदाव अस्य अधिकरणारम्मकत्व युफमेष । 4र्थ सामान्यनियमात् । अपि-एवं-तु-पवाना मसगान्तरत्वपोषकत्वात् । 12श विशेपनियमात्
Page #498
--------------------------------------------------------------------------
________________ 208 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः (3यः पादः) 18श विशेषनियमाच न बाधकत्वम् । तेन नि-भ-ब-भाष्येषु अधिकरणस्य अनारम्भात् दोष. / परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमातिश्च संगतैव । एकादशम् अनारब्धाधिकरणम् । / अत्र "अनारब्धकार्थे एव तु पूर्व त्द्व्धेः"4।1।15 (492) इति सूत्रस्य "anArabdha"padAt अस्य "अनारब्धाधिकरण" नाम । तत्र श-भा-रा-श्री-श्रीप-भाष्येषु एतेन एकेन सूत्रेण एतदधिकरणं रचितम् । नि-म-व-भाष्येषु अधिकरणं न आरब्धम् । तत्र श-भा-श्री-भाष्येषु एकादशम् अधिकरणम्, रामानुजभाष्ये नवमम्, श्रीपतिभाष्ये अष्टमम् अधिकरणम् । निम्बार्कभाष्ये सूत्रत्रयात्मक-तदीयषष्ठाधिकरणस्य तृतीयसूत्रम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाटमाधिकरणस्य तृतीय सूत्रम् , वल्लभभाष्ये तु सूत्रचतुष्टयात्मकतदीयषष्ठाधिकरणस्य तृतीयं सूत्रम् । अत्र "अनारब्ध-काय" इति प्रथमान्तपदात् 4र्थ सामान्यनियमात् । अत्र अधिकरणारम्भः युज्यते एव । "तु-शब्द अनुक्तपूर्वपक्षे तन्निवृत्त्यर्थम् , अतः न बाधकम्, 18श विशेषनियमात् । नि-म-व-भाष्येषु अधिकरणस्य अरचनाया दोषः वक्तव्यः । परसूत्रे अधिकसमित्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिश्च समुचितैव । छादशम् अग्निहोत्रायधिकरणम् । अत्र "अग्निहोत्रादि तु कार्यायैव तदर्शनात्" 4 / 1 / 16 (493) इति सूत्रस्य "अग्निहोत्रादि"-पदात् अस्य "अग्निहोत्रायधिकरण" नाम । तत्र श-भा-रा-नि-श्री-श्रीप-भाष्येषु अधिकरणम् आरब्धम् , म-व-भाष्ययो. न आरब्धम् । तत्र श-भा-भाष्ययोः सूत्रद्वयं गृहीतम्, रामानुज-श्रीकण्ठ-श्रीपति-भाष्येषु सूत्रत्रय, निम्बार्कभाष्ये एतदेव एक सूत्रं गृहीतम् । माध्वभाष्ये सूत्रसप्तकात्मक-तदीयाष्टमाधिकरणस्य चतुर्थ सूत्रम् । वल्लभ-भाष्ये तु सूत्रचतुश्यात्मकतदीयप4आधिकरणस्य चतुर्थ सूत्रम् । तच्च सूत्रद्वयम् 1 / "अग्निहोत्रादि तु तत्काथ्र्यायैव तदर्शनात्" 4 / 1 / 16 (493) 2 / "अतोऽन्यापि ओकेषामुभयो." 4 / 1 / 17 (494) तत्र ( 1 ) अमिहोत्रादि तु तत्कायैव तदर्शनात्' 4 / 1 / 167 (493) इत्यत्र 'अमिहोत्रादि' इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्व युक्तम् । 4र्थ सामान्यनियमात् । 'तु' द न वाधकम् , अनुक्तपूर्वपक्षव्याकर्तकत्वात् तस्य, 18श विशेषनियमात् । म-व--भाप्ययोः अधिकरणस्य अनारम्भात् दोष । (2 ) 'अतोऽन्यापि टेकेपामुभयो.' 4 / 1 / 17 (494) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्व sgtm। 4rtha सामान्यनियमात्, अपि-हि-अतः-पदाना साकाक्षरयात्, 6ष्ठ विशेपनियमात् 7म विशेपनियमात् च, नि-व-भाप्ययो. अधिकरणस्य रचनाया दोप । परसूत्रे अधिकरणार मात् अत्रैव समाप्ति कल्पनीया ।
Page #499
--------------------------------------------------------------------------
________________ पतुर्याध्याये मयमः पादः-पतुर्दशाधिकरणम् 209 प्रयोदश-विपासानसाधनवाधिकरणम् __ अन "यदेव पिचयेति हि" 4 / 1 / 18(495) इति सूत्रम्य 'विधया' इति पदाव तथा तात्पन्यांच अस्य "विधानानसाधनमाधिकरण" नाम । तत्र कर निम्मा-माप्ययो एतेन एकेन सूत्रेण अधिकरण रचितम् । मारकरमाप्ये एतत् सूत्रं न पठितम् । रा-म-श्रीश्रोप-व-भाव्येषु अधिरण न आरब्धम् । शर-माप्ये एतत् त्रयोदशाधिकरण, नियामाध्ये तु नवमाधिकरणम् । रामानुजभाप्ये तदीयद समाधिकरणस्य त्रिपुसूत्रपुतीय सूत्रम्, माध्यमाये तदीयाटमाधिकरणस्य सप्तमु सूपु षष्ठ सूत्रम्, श्रीकण्ठमाप्ये ततीय-द्वापाभिकरणस्य त्रिषु सूत्रेपु तृतीयं सूत्रम्, श्रीप-भाप्ये तदीय-नवमाधिकरणस्य त्रिपु सूत्र तृतीय सूत्रम्, पालममाप्ये तु सोय-सतमाधिकरणस्य त्रिपु सूत्रेषु द्वितीय सूत्रम् । अत्र यत्' इति प्रयमान्तपदात् अथया इति शब्द-रक्षितं यत् 'यदेव' इत्यादि तिवाक्य तत्र यत्पस प्रथमान्तत्वात : सामान्यनियमात , 11श पिरोपनियमात , तत हि सव्वात् , 6ष्ट पिरोपनियमाय तस्य मधिकरणार मकर संगच्यते । एव च रा म-श्री श्रीप-व-इति पञ्च माप्येषु अधिकरणस्य अनार मादपि अस्य नियमसमर्थनयोग्यत्वात् न वाधारका, अत तेपामेव दोष पाच्य, मन्यया शफरादीनां चतुर्णा मायाणां दोप । परस्त्रे अधिकरणस्य भार मदर्शनात् अत्रक अधिकरणसमाप्ति कल्पयितुं शक्यते । चतुर्दशम् इतरसपण पिकरणम् ___अत्र "मोगेन लितर क्षपयित्वासपचते" 4 / 1 / 19 296)) इति सूत्रस्य "इतरे क्षपयित्वा' इति पचात् अस्य "इतरमपणाधिकरण" नाम । तत्र मध्व-पम-माप्यद्वयमिन्नेषु सर्वेषु भाव्येषु मनेन एकेन सूत्रेण एतदपिकरण रचितम् । शरमाप्ये पतुर्दशाधिकरण, भास्कर माख्यो होवा छळ, रामानुनमाळे वाषिरळ, निस्वारीपतिमायो दशमम् अधिकरणम्, माध्वमाप्य सूत्रमतकात्मकतदीयाटमाधिकरणस सप्तम सूत्रम् । वल्लभ माप्ये तु सत्रत्रयात्मक-तदीयसतमाधिकरणस तृतीय सूत्रम् इति विशेष । अन्न 'इतरे' इति द्वितीया-त-पदसत्वेऽपि तु शब्देन अनुकंपूर्वपक्षम व्यापक पात् महनीयप्रयमा-तपसलात् च अधिकरणाम युक्त , 18श विरोपनियमात्, 5म सामान्म नियमात् । पादशेपत्यात जो अधिकरणसमातिन्ध । अन्न मध्व-वलम-माप्ययो अधिकरणाम नारमात् दोषेण भवितव्यम् इति । इदानी इटव्यम् अनेन निबन्धन अस्मिन् पादे अधिकरणरचनायो(1 ) कति कीशा नियमा अत्र मलिता । (2) फति च दोपा फस्य भाप्यस्प फर्य संता । (3) काय तय कैच सूत्रै उपजीव्यत्वेन गृहीता ।
Page #500
--------------------------------------------------------------------------
________________ 210 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पाद:) , ( 4 ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिविप्यति इति / एते चत्वारः विषया अधस्तात् क्रमे प्रदश्यन्ते, तत्र प्रथमस्तावत् (1) कति कीदृशा नियमा अत्र स्न्ग्क्लिताः। ___ अत्र कोऽपि नूतन. नियमः न संकलित. / अतो द्रष्टव्यम् (2) कति च दोषाः कस्य भाष्यस्य कथं सवृत्ता इति / ___ तत्र 4 / 1 / 3 अधिकरणे वल्लभभाष्ये 'न प्रतीके न हि सः' 4 / 1 / 4 इति सूत्रे अधिकरणस्य अनारमात् दोषः / 4 / 1 / 4 अधिकरणे रा-नि-श्रीप-व-भाष्येषु 'ब्रमदृष्टिरुत्कर्षात्' 1 / 1 / 5 इति सूत्रे अधिकरणस्य अनारम्भात दोषः / / 16 अधिकरणे वल्लभभाष्ये 'आसीनः सम्भवात्' 4 / 1 / 7 इति सूत्रे अधिकरणस्य अनारम्भात दोषः / 4 / 17 अधिकरणे रा-म-नि-श्रीप-भाष्येषु "यत्रैकाग्रता तत्राविशेषात्' 4 / 1 / 11 इति सूत्र अधिकरणस्य अनारमात् दोषः / 4 / 1 / 8 अधिकरणे नि-श्रीप-भाष्ययोः 'आप्रायणात् तत्रापि हि दृष्टम्' 4 / 1 / 12 इति सूत्रो अधिकरणस्य अनारम्भात् दोषः / 4 / 1 / 10 अधिकरणे म-नि-ब-भाष्येषु इतरस्याप्येवमसश्लेषः पाते तु' 4 / 1 / 14 इति सूत्रे अधिकरणस्य अनार भात् दोप. / ___4 / 1 / 11 अधिकरणे नि-म-व-भाष्येषु 'अनारब्धकार्थे 55 तु पूर्व तदषधे.' 4 / 1 / 15 इति सूत्रे अधिकरणस्य अनारमात् doss.| 4 / 1 / 12 अधिकरणे म-व-माप्ययो 'अमिहोत्रादि तु तत् कार्यायैव तदर्शनात्' 4 / 1 / 16 इति सूत्रे अधिकरणस्य अनारम्भात् दोष / तत्रैव नि-व-माप्ययोः 'अतोऽन्यापि टेकेपामुभयो.' 4 / 1 / 17 इति सूत्रे अधिकरणस्य आरभात do5 / - . 4 / 1 / 13 अधिकरणे रा-म-श्री-श्रीप-व-भाव्येषु 'यदेव विधयेति हि' 4 / 1 / 18 इति सूत्रे अधिकरणस्य अनारमात दोप. / 11 / 14 अधिकरणे म-व-भाप्ययो 'भोगेन वितरे क्षपयित्वा सम्पद्यते' 4 / 1 / 19 __ इति सूत्रे अधिकरणस्य अनारम्भात् दीप / व च अस्मिन् पादे भायाणा दोपसमाहारे कृते एव दृश्यते अधिकरणस्य अरचनाया अधिकरणस्य रचनाया घरममाप्ये 8 दोपा 1 दोप माप्यनाम
Page #501
--------------------------------------------------------------------------
________________ भाष्यनाम रामानुनमाग्ये निम्बा माग्ये श्रीपतिमाब्वे मध्ये श्री खमाप्युं इति वक्तु खेंचवा पर्धा ढोर बनीय 1 द्वितीयाधिश्वरो पदाधि जंतु ध्याये मयमाव समाज्ञोपनम् अधिष्ठरस्य सर्वमा 3 दोपा तृतीयाषितो-- सभ्यो । तथा 2 ' # फानी द्रष्टव्यक्-- ( 2 ) जाय श्रुतवा य मूत्र अपनी--लेन सहीताः । तत्र यमाषितो---- ' अनुयाधि रो---- "वादष्टि पद्ममाधिकरो---- "आत्मेति तूपाव्यन्ति कान्ति प" 9113 कृति सूत्रे अधिरस्परपनामां 6 r 1 दोप अस्मिन् वाढेर-मान-माव्ययो होपामात्र, "आवृत्तिसदुपदेशात्" 11o ति सूत्रे स्रोत यो. मन्तव्यो निद्रिष्यासित य" ( %00 4॥6 ) वव' ( घाईई+ 0 ) 'कपासीत' ( गो ll7,8 ) "पि". शार ति त्रे (मीक्क्स पर्ष्यावर्त्तयात्" ( 0आर ) "3 न प्रताने नहिं स' 4|1/4 इति सूत्रे 'मनो मल' ( छा. rAss80deg ) t" 4121 phti सूत्रे "आहित्यावितयान 755त्ते" / / 6 फ्ति सूत्रे O 1 दोप . "त्र यास्मि मळवो तेवते आ वै त्वमसि" नावारे ) तत्त्वमसि' ( 0 ddA8I7 ) 'नामत्रस' ( छं0 ॥ ) "बासीन सम्भवात" / / 7 ति सूत्रे 211 "च वासी तति मुईइयनुषालीत' ( cha0॥o )
Page #502
--------------------------------------------------------------------------
________________ 212 ससमाधिनो व्याक्षसवृत्त-व्रह्मसूत्रमाध्वनिणएण्य: ( 7: पाड ) "ध्याना" zA8 ति सूत्रे नवं नापेक्ष्य" 1आर ति सूत्रे 'ध्याचतीव्र वृथिवी' ( छा 7 / / ? ) अठ्ठमाधिरणे नवमाधिरणे "स्मरन्ति " ॥ति सूत्रे "यंत्रजामता ताविशेषात्" 11?? हित सूत्रे 'प्राचीनप्रवळे. वैरवदेवेन यनेत'( 2 ) 'समे शुर्' ( श्रे. राओ ओ ) "बाबायळात् तत्रापि हिं द" 11ओर ति सूत्रे 'स चावता ऋतुरयत्मातोआत् ऐति' ( 2 ) 'झुनौ वेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः' ( मीः । ?? ) "तधिआम uttarapUrvIyoraWvinAzau तपवेशात्" / / 23 हित सूत्र 'नामु N क्षीयते ने' ( ! ) विषे पाप में न 'तत् चा पुरपाश आपो न श्रिव्यन्ते वन शिष्यते कृति (chA04|ओआरी ) 'तत् चा पीवातुम् असौ पोतं प्रवूयेत छुं हास्य सर्वे पाबानः प्रयन्त' ( छा पाओआर् ) 'क्षीयन्ते नाह्य जम्मूतिस्मिन् दणे परावरे' ( मुरारा8 ) वशमाधिष्ठरने---- "तरस्याष्येवमसड्ष पाते तु" काटास् कृति सूत्रे जावंशाधनो द्वानगाधिरो-- '3मे 3 4 वष ते तरति ( %00 शारर् ) "अनारब्धार्थे व तु पूर्वे तवधे." दादा" कृति सूत्रे ऽक्षीयन्त वास jammU'i (mu0 रारा8 ) 'तस्य ताववेव निरं यावन्न विमोक्ष्म अर्थ सम्पत्ये' (छा द्दाओआर) "दिओत्रावित्तु तत् आओंथैव तर्शना'॥o6 रूति सूत्रे
Page #503
--------------------------------------------------------------------------
________________ पर्याप्लायन्सयमपार-समायोजनम् 213 तमेते वेवानुनेन मामा विविविपत्ति झेन वानेन तपसाना न ( काका22) "मोडवापि पाम" काशी ति ने 'तस्य पुना दायमुपयन्ति मुन साधुत्या द्विपत पापरल्याम्' (शादानी ) योवराधिकाने- व विघति हि" जाशा8i ति छे 'पदेव विववा करोति थया निवा तव वीर्थ्यवत्तर मवति' तुर्दशाळेइ -- भोगेन तिरे पियित्वा संपद्यते" ति छे वा ताव विर या विमोच्चे अय संपत्ये ( दाकार) कवि रजू कणाखेति (4 काश6) दवानी द्रणथम् पतादरानो नीतिन (4) कीशी a5 पादसगतिः । अघषि पाया पाध्यायत्वेन सिद्धि, तथापि अस्मिन मे पदाधि रणपर्ब सायनमेव बारित दवे दाता मायान्तरेडपि तव चात्यात! नवमळात् निमापिछापर्यन्त पानां पापपुष्यनाराविविषय sAthaphlN pitam iti स्पाक्षरत स्पटमेव प्रतिमाति । अय एव चेत्, तत् कर्य पादस्यास्य साध्न्पवियत्व ति बताव वामाविधी तव तृतीयाध्याये अपने गीवर्य पोमनाराविका पूर्व दयते. तस्य बोम्बविसाधनाना परत्वेन प्रसिद्धि 1 जून पतय रायोत्साहनाय सायनत्यम् इत्येवरीत्या यापि व्यात्मान समवति, तपार्षि पतचतुर्याध्यायतमयमपावह्य बहानाम् अधिऊईनां पत्नविषयत्व : Wve ? तथापि न हूत्रमावता च म पतय सन्निवेश तो, तव मिपि रहस्यनुं पतय सत्यवचनम् संपति निवारथितुं चक्यते ta5 वमेव मविनु प्रति युसुचैइनैमित्तिविवर्मळां - विशुद्धि, शुकनित्तीव ध्यानाविरूपायानुं कपासनायानुं प्रषिआर, तेन तादळां परत्वेन तपासनावि निजी वाक्यने ! अत सत्र बनाविलावनारवर्णन न ta2 पविपयज्वा अतिरिन्यतेपद् मामाघरानाम् धिअळानां पवियत्व सिध्यत्ति । तयापि मिजमानार पत्पावबतिपात्वेन co. nija rakata, satyam
Page #504
--------------------------------------------------------------------------
________________ 214 व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) शंकरमाप्ये श्रवणाचावृत्त्या निर्गुणम् उपासनया सगुणं वा ब्रह्म साक्षात्कृतवतः जीवतः पुण्य ___ पापलेपविनाशलक्षणायाः मुक्तेः अभिधानम् । भास्करभाष्ये निर्गुणब्रह्म विहाय एतदेव बोद्धव्यम् । रामानुजमाये उपासनारोहमाहात्म्यम् , उत्तरपूर्वाधाश्लेषविनाशरूपम् । निवाकभाष्ये साधनावृत्तिः आमायणात कर्तव्या इति निरूपणम् । मामाळे जर्मनाशल्य पर्हम् ! श्रीक04माये उपासनाप्रकारनिरूपणम् । श्रीकरभाष्ये सर्वासा विद्याना फलम् । एवं चेत् अत्र अकिञ्चित्कर एव मतभेद. इत्यत्र नास्ति सन्देहः । इति चतुर्थाध्याये प्रथमपादः । चतुर्थाध्याये द्वितीयः पादः प्रथमं वागधिकरणम् । अत्र "वाइमनसि दर्शनाच्छन्दाच" 4 / 2 / 1 (497) इति सूत्रस्य वाक' पदात् अस्य "वागधिकरण" नाम । अत्र श-भा-रा-म-श्री-श्रीप-माप्येषु सूत्रद्वयं गृहीतम् । निम्बार्कभाष्ये सूत्रपटक, तथा वल्लभभाष्ये सूत्रचतुष्टयम् इति । तच सूत्रद्वयम् 11 वाड्मनसि दर्शनाच्छदाच्च' 4 / 2 / 1 ( 497) 2 / 'अतएव च सर्वाण्यनु' 4 / 2 / 2 (498 ) ____ अत्र ( 1 ) वाड्मनसि दर्शनात शब्दाच' 4 / 2 / 1 (497) इत्यत्र "वाक्" इति प्रथमा-तपदात् तथा अत्र पादारभ्भात अधिकरणारम्भ समुचित. एव । 4र्थ सामान्यनियमात्, 2य विशेपनियमाच्च । च-कारस्तु अत्रोक्तहेतो. समुच्चायक , अतः तस्य न बाधकत्वम् । 6ष्ठ विशेपनियमात् । (2) 'अतएव च सर्वाण्यनु' 4 / 2 / 2 (498) इत्यत्र सर्वाणि' इति प्रथमान्तपदसत्त्वेऽपि नास्य अधिकरणारम्मकत्वम्, च-कारस्य हेतुसमुच्चायकत्वात् साकाक्षत्वविधानाच, 4र्थ सामान्यनियमात , 6ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः । द्वितीयं मनोधिकरणम् । अत्र 'तन्मान प्राण उत्तरात् 4 / 2 / 3 (499) इति सूत्रस्य "मनः"-पदात् अस्य "मनोधिकरण" नाम । तत्र श-भा-रा-म-श्री-श्रीप-भाप्येषु "तेन ॥क्न् सूत्रेण तद् द्वितीयाधिकरण रचितम् । निबार्कभाप्ये एतत् मूत्र तदीयप्रथमाधिकरणस्य पट्सु भूत्रेषु तृतीयं . यामाध्ये तु नद्रीय प्रथमाधिकरणम्य चतुपु सूत्रेय तृतीय मूत्रम् ।
Page #505
--------------------------------------------------------------------------
________________ वसुर्याध्याये द्वितीय' पात.--सुर्यंम् आद्ययुवधितम् 221 मंत्र 'मन' ति यमान्तवनात्त्वात् अन्य कृषिबातमत्त्व युम् । 42e सामान्य नियमात् । परणे अर्षिक मा अपिरवारमातुं अत्रत्र ऋषिनमाणिक्ष । निवृ माप्ययो अधिकरणम्य अनारम्भात् होप । हतीपण् अप्पज्ञापितम् I अत्र "शोभतामाई रागओ (-00) कृतिसूत्रम्पे 'अध्यय' पद्मात् अन्य अध्यापक " नाम । सत्र 1-5-धी-मागेडु तीयतृतीयापिकार्य सूत्रयीतम् । राम श्रीमान्चे सर्पनुं sva_che_पुत्र नम्। निम्बार्क-म-मायो अत्र ऋषिदाळ 7 रहितम् । आइ माळे पततु सूत्र तीयषयमांपिरणम्य नुं सूत्रेवु पतुर्य सूत्रघ्न, सम्माने गु तरीईयवयमापिरणम्य वार्ड नरेड सुर्य सूत्रं मति ति विरोष सुप त्रत्र 'सोडव तद्रुपामारिम्स' शर|o (o00 ) 26 मूतेषु त ते' शरम ( { ) 3 / 'नयम्मिन वोयतो दि रद्द (102) अत्र ( 2 ) 'मनोव्यो तद्रुपामाद्रिम्य शरार (100)त्यंत स' कृति प्रयान्तरात् अभ्य अधिगार्त्म्यक्त्वमेव । 7 इति पत्र पुर्वतापआपि विसेयमेवात् अषिवरामवत्वम । पूर्युं सामान्यनियत, जर्युं विशेषनियमाच। निव-माध्ययो नव षिराम्य अनार्मात् टोप' | ( 2 ) 'मृतपु तते ऽतारा (102) त्यल यमान्तमवामांआत् नास्य अषिबारमत्वम् । पर्श्व सामान्यनियमात् । रा--श्रापन-माव्येवु अधिगस आर्मात् ( 1 ) 'नैस्मिन हर्बयतो फ्रि छारा6 (102) त्यक प्रयमान्तामावात् नाय अधिकरळा-भत्वम् ऊर्ध्व मामान्यनियमात् । मात्त्वमळ्ये तीयपद्ममापिरळस्य बारमात् टोप । ते अधिक समस्या अधिकतार मात् नीव समाप्तिषि संते । 1 पतुर्यम् आदत्युपमा,इळम् । स [l अत्र "समानां मावत्युपत्र माव%0त नानुपोष्य !rA7 (103 ) कृति सूत्रस्य 'बावस्तुपमात्' कृति पात् अन्य बवत्युपब माळि" नाम । तंत्र श मा-श्री-बाब्वेपु तेना पद्मन सूमेळ तीयतुषि-रळ, रामानुन-श्रीपति-माप्यो समिः सूत्र तरीय padmamAdhikaraO, निम्बा मात्त्वे संचेय समि सूत्र तीयद्वितीयाषिरीं, मात्त्वमान्ये अश्चिम सूत्र तथीबघापिक्सनुं, सा यकममाग्ये नवम सूत्र तीयतृतीयाधिरई रनितम् 1 त्र 'समाना' रूति यमान्तमवात्, ता 'बम्रुत्वम्' कृति प्रथमान्तवाद् अत्र अधिगारमां युअंते व । श्वारस्य विषयान्तरत्नातु न वांधत्वन् 8 सामान्य
Page #506
--------------------------------------------------------------------------
________________ 216 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( 3यः पादः ) नियमात्, 12श विशेषनियमाच्च । परसूत्रे मतत्रयानुसारेण अधिकरणारम्भात् अत्र अधिकरणसमाप्तिरपि कल्पयितुं शक्यते । पञ्चमं संसारव्यपदेशाधिकरणम् अत्र "तदापीतेः संसारव्यपदेशात् 4 228 (504 ) इति सूत्रस्य 'ससारख्यपदेशात् ' इति पदात् अस्य " संसारव्यपदेशाधिकरण" नाम । तत्र अनेन सूत्रेण श-मा-श्री- भाष्येषु अधिकरणम् आरब्धं, शिष्टेषु तु न । तत्रापि श -भा-भाष्ययोः चत्वारि सूत्राणि गृहीतानि, श्रीकण्ठमाप्ये तु षट् सूत्राणि । पुनः श-भा - रा - श्री श्रीप - भाष्येषु एतद्धि पञ्चमम् अधिकरणं, निम्बार्क - भाष्ये द्वितीयाधिकरणं, माध्वभाष्ये षष्ठाधिकरण, तथा वल्लमभाष्ये तृतीयाधिकरणम् । रामानुजश्रीपतिमाप्ययोः एतत् सूत्र सूत्रसप्तकात्मकतदीयपञ्चमाधिकरणस्य द्वितीयम् सूत्र, निम्बार्कमाज्ये सूत्रसप्तकात्मकतदीयद्वितीयाधिकरणस्य द्वितीयं सूत्रम्, माध्यमाज्ये सूत्राष्टकात्मक-तदीयषष्ठाधिकरणस्य द्वितीय सूत्र, श्रीकण्ठभाष्ये सूत्रपट्कात्मकतदीयपञ्चमाधिकरणस्य प्रथम सूत्र, वल्लभभाष्ये तदीयतृतीयाधिकरणस्य नवसु सूत्रेषु द्वितीयं सूत्रम् । तच्च सूत्रचतुष्टयम् 1 / 'तदापीते संसारव्यपदेशात् ' 4।2।8 (504 ) 2 / 'सूक्ष्म प्रमाणतश्च तथोपलब्धे' 4/2/9 (505 ) 3 | 'नोपमर्देनात' 4।2।10 (506 ) 4 / 'अस्यैव चोपपत्तेरेष USmA 4/2/11 (507 ) अत्र ( 1 ) 'तदापीते. संसारख्यपदेशात् ' 4 / 2 / 8 (504 ) इत्यत्र 'तत्' इति प्रथमान्तपदात् अस्य अधिकरणारम्भ कन्वं सगतम्, 4र्थ सामान्यनियमात् । 'तत् आ अपीते' इति पदच्छेदात् । विषयश्रुतिमेदात् तत्-शब्दस्य पूर्वप्रकृतापेक्षत्व न वाधकम् । 4र्थ सामान्यनियमात् । रा-म-नि-श्रीप-व-भाष्येषु अधिकरणस्य अरचनाया दोष. | ( 2 ) 'सूक्ष्मं प्रमाणतश्च तथोपलब्धे' 4/2/9 (505 ) इत्यत्र 'सूक्ष्मम्' इति प्रथमान्तपदसत्त्वेऽपि च-कारात् नास्य अधिकरणारम्भकत्वम् । अत्र ऐकमत्यं सर्वेषाम् । 4र्थं सामान्यनियमात्, 6ष्ठ विशेषनियमाच्च । ( 3 ) 'नोपमर्देनात. ' 4 / 2 / 10 (506 ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणा रम्मकत्वम् । 4र्थ सामान्यनियमात् । 'अत' पदादपि बाघ, 7म विशेषनियमात् । ( 4 ) 'अस्यैव चोपपत्तेरेष USmA 4/2/11 (507 ) इत्यत्र 'ऊष्मा' इति प्रथमान्तपदसत्त्वेसपि 'अस्य'-पदात् तथा 'च' पदाच्च अस्य साकाक्षत्वात् न अधिकरणारम्भकत्वम् । 4र्थं सामान्यनियमात् च-काराच वाघ. 6ष्ठ विशेषनियमात् । 3 परसूत्रे अधिकसम्मत्त्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः संगच्छते ।
Page #507
--------------------------------------------------------------------------
________________ पर्याध्याये दितीय. पाद:--पष्ठ मविपेषाधिकरणम् 217 पठ प्रसिपेघाधिकरणम् । अप्र "प्रतिपादिनि चेन मारीरान' 12 / 12 (508) इति सतम्य "प्रतिपेयात्" इति पदान् अस्य प्रतिपधाधिकरण" नाम्। तम सफर भाग र भाप्पयो अनेन अधिकरणम् Ara05m , रा-नि-म-श्री-श्रीप-य-माप्येतुन तथा । गर-गाय पनत् सत्र मात्रया म+-तदीयपठाधिकरणस्य प्रथम सयम, मामागे समस्या मातीयपहाधिरणस्य प्रथम सत्रम्, परसनस्य एतत् पन्चेन पटनात् । राधीप-माययाम्नु तत सन तटीय-4-माधिकरणस्य सप्तमु सूत्रेषु पाठ सूत्रम् , निपार्य भाष्ये तदीयहितीयापिकरणस्य मतमु मषु पाठ सूत्रम् , मध्वभाप्ये तदीयपहाधिन रणम्य अटा मापु पष्ठ सनम् । shrii। समाप्ये तदाय-पच्चमाधिकरणस्य परमु सोपु पधर्म ममम, यमाणे तु तदीय-तृतीयाधिआरणस्य नवमु सत्रेयु पष्ठं सत्रम् । तय समयम्--- 1 / "मतिपधादिति नेप शारीरात' 22 (508) "पष्टो परे" 12 / 13 (500) 3 / "मप्यते च 494 (010) मन ()"प्रतिपादिति चेग शारीरात्' 51212 (508) इत्यत्र प्रयमा-तप-] भावात् नास्य अधिकरणामान्य, र सामान्यनियमान् । तथैव "इति चेत्" इति पात् च 5म विपनियमात् । क्यापि यदि "प्रतिधान्" इति 15-यन्तपदेन सह "न उत्क्रान्ति" इत्येव फधित् प्रयमा-तपद अनुपयते फम्य प्रतिपेध इति आदिशानुरोधात त] 14श पिरोपनियमानु सारेणेव अत्र अधिकारणाम फर्व शक्यते । एयं च "इति चेत्" इति पद घटितस्य पतस्य समस्यापि अधिकरणारमय युज्यते न्न्व्। मा-रा-नि-श्री श्रीप माप्येषु "प्रतिधादिति चेन शरीरात सोपाम्" इति पफ सत्रं पठितम् । श-म-व-माप्येषु तु "पटो सम्" इति अपर सनम् । तय सनदयं न एकीय पट्यते । तेआ मध्ये सकरमाप्ये एव आपकरण रचितम् , मध्यप ममाप्ययोस्तु न-इत्यपि हत्यते । अथ यदि रा नि-म-श्री श्रीप भाप्यानुसारेण समवयम् ॥क्मेव् म्यात्, वा तेषु मान्येषु अधिकरणस्य अनार-माद तेआमेव वाळ मतिध्यम् 2 जी विपनियमानुसारेग परगण्य वनीयत्वान, वच्छमनीषस्थाप तथैव । तन्मते प्रयासमवेऽपि नाधिकरण रचितम् । मास्करस्य न वोप । 5फीसूत्रव्येन तन्मते अधिकरण रचितमेव यत तन्मते "प्रतिपात्" इति पञ्चम्यन्तपदेन सह हनीयमयमान्तपदस्य सत्वाच । ततश्च चतुर्यापिकरणेन सह सम्बन्धात् पञ्चमाधिकरणत विषयमेवात् "भतिपात इति चेन्न सारी रात्" इति सत्रस्य यगधिकरणार मकव समुचितमेव , 6ष्ठ विशेषनियमात् । अत सरपक्षेप्यक्तिवयं तथा रामानुजपक्षे व्यक्तिपटकमपि नियमानुगृहपात् शबपक्षस्व ज्यायस्त्वम् इत्येव सिध्यति । ततध रामानुजादिपक्षे पश्चमाधिकरणस्य अस्वीकारात् अधिकरणनियमलन 28
Page #508
--------------------------------------------------------------------------
________________ 218 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) जन्यः अन्यः दोप. जातः । न तथा शंकरपक्षे । न वा "इति चेत" इति-पघटितसूत्रस्य पूर्वपक्षसिद्धान्तपक्षात्मकत्वेन समग्रस्य न पूर्वपक्षत्वं युक्तं, किन्तु सिद्धान्तपक्षत्वमेव सगतम् । परन्तु शंकरभाष्ये "प्रतिषेधादिति चेन्न शारीरात्" (4 / 2 / 12) इति समयसूत्रं पूर्वपक्षत्वेन व्याख्यातम् , अतः असंगतम् इति वाच्यम् ? तन्न "अन्यथात्व शब्दादिति चेन्नाविशेषात्" 3 / 3 / 6 सूत्रस्य अधिकसमित्या पूर्वपक्षत्यमेव दृश्यते । ततश्च तत्सूत्रार्थेऽपि शकर रामानुजमतयोः मध्ये महान् प्रभेदो दृश्यते । शंकरमतेन सद्योमुक्ति: रीक्रियते, रामानुजमतेन तु तत् न अंगीक्रियते । सधोमुक्तिप्रविलापनं तु श्रुतिविरुद्धम् । "न तस्य प्राणा उकामन्ति प्रस्लेव सन् ब्रमाप्येति" (बृ 4146) "न तस्य प्राणाः उकामन्ति अत्रैव समवलीयन्ते ब्रमेव सन् ब्रह्माप्येति" (नृ ता 5/8) इत्यादिश्रुतिभ्यः अतिस्पटतया ज्ञानिन प्राणोत्क्रमणं प्रतिसिद्धमेव । नृसिहतापनीये तु तस्य "इहैव"-पदेन अस्मिन् एव शरीरे अवस्थिते सति प्राणोत्क्रमणनिषध तथा ब्रमणि विलय. इति उभयमेव उक्तम् । अतः सद्योमुक्ति ज्ञानिनः अनगीकर्तुं न शक्यते । ततश्च सूत्राक्षरतः यज् ज्ञायते, तेन प्राणोत्क्रमणं शरीरात् इति निषिध्य शारीराज्जीवादेव भवति इत्येव प्रस्तूयते इति व्यासाभिप्रायत्येन यत कलपन तदपि न सगतम् । यत. उत्क्रान्तिकथा, मृत्युकालमेव विषयीकरोति, मृत्युश्च शरीरात् प्राणनिर्गमनम् इत्येव प्रसिद्धम्, न तु शारीरात् जीवात् इति कचित् । यदि शारीरात् जीवात् प्राणोत्क्रमणं कदाचिदपि भवेत् , तदा सदैव जीव शरीरे तितु, तस्य प्राणा एवं केवल उस्कमेत् देहा बहिर्गच्छेत् इत्येव सिद्धत् । तदेव शारीरात् प्राणोत्क्रमणस्य निषेधोऽपि कथञ्चित् संगच्छेत । न तु जोवः सदैव शरीरे तिष्ठति । स्थूलशरीरस्य अनित्यत्वात् , अत एतादृशकल्पन नितराम् अस्वाभाविकम् बहुश्रुतिविरुद्धं च । अतः शारीरीत् जीवात् प्राणोत्क्रमणकल्पन न संगतम् । अत. तादृशासगतकल्पनमेव अत्र सूत्रकारः पूर्वपक्षत्वेन गृहीत, खण्डित च परसूत्रे इत्येव समीचीन मतम् । अथ यदि कल्प्येत, प्राणोत्क्रमणनिषेधस्य तात्पर्य प्राणादिभिः सह जीवाना ब्रह्मप्राप्त्यर्थत्वम् । न तु अत्रैव प्राणस्य लया जीवस्य ब्रह्मत्वप्राप्तौ इति, तदापि न संगतं कल्पन भ्व्ति। न वा ब्रह्मलोकादिमिनरूप. जीवस्य उत्क्रान्तिपक्षः तेन प्रतिष्ठापितो भ्व्ति। "ब्रह्मैव सन् ब्रह्माप्येति" (81816) इति वचनात् । अत्र "प्रमेव सन्" इति पदात् जीवनह्मणोः प्राप्यापकत्वरूपसम्बन्धस्य निषेधः उच्यते । "ब्रह्म वेद प्रमेव भवति" (मु 3 / 2 / 1 ) इति श्रुतेश्च । अतः एवमपि ब्रह्मज्ञस्य ब्रह्मलोकगमनरूपोमान्ति साधयितुं न शक्यते । नीव मूत्वा ब्रह्मप्राप्तौ गमनस्य असम्भवात् । एव-कारेण ब्रह्माभिन्नत्वमेव उद्घोष्यते, भेदलेशोऽपि निवाथ्यते । भिन्नयोरेव प्राप्यापकसम्बन्धः ग्रामप्राप्तौ इस सम्भपति । जलान्तर्गतजलस्य न जलप्राप्तिः, पटाकाशस्य न आकाराप्राप्तिः कचिद् भ्व्ति। अतः अत्र लोकान्तरगमनरूपायाः उत्क्रान्तः विधानं ज्ञानिन: asNgtmev। नृसिंहतापनीय उत्क्रान्तिनिषधानन्तरं प्राणानां प्रविलयः एव उक्त:, "इहैव समवलीयन्ते" इत्यनेन । अतः ब्रह्मविदः प्राणाना जीवेन सह
Page #509
--------------------------------------------------------------------------
________________ चतुर्याध्याये द्वितीय पादा--सप्तम घागादिलपाधिकरणम् 219 उन्न मणम् अमाभूतमेव । "44 सन् ममाप्यति" (पृ 8 / 8 / 6) इत्यत्र यत् अर्यत उक्तम्, तदेव अत्र पनय उपदिधम् । अत "प्रतिपेधादिति चेत् न शारीरात्" इति समप्रसूत्र पूर्व पसत्वेन व्याख्येयम् । तदेव करमाप्ये हनम् । तेन युत्यनुरोधात् अत्र अधिकरणारम्म सगत एव । 112 विपनियमात् । न च श्रुतिविरुदप्यास्याने कृते युतिमगति ध्याहन्येत, प्यामन्यापि अत्यनाभिनत्व च भाज्यते । अतोऽत्र अधिकरणारम्भ संगम एव्। सूत्रद्धयस्य एकी करण प्राचीनतरपाटप्रदर्शन यिना न ग्रहणीयम् । र्थ विरोपनियमात् । शफरमतेन एतत् तु पूर्वपतनम् । तत्र देतु तु उक्त एव । रामानुमादीना मते मत सिद्धान्तसूत्वेन महणात दोष एव पाच्य । (2) "स्पष्टो पाम्" 4 / 2 / 13 (509) इत्यत्र "स्पष्ट" इति पदसत्त्वे मपि "हि एकेपाम्" इति पद्यात् साकक्षित्वं सिध्यत्येव, अतो नास्य अधिकरणाम युक्तम्, कर्थ मामान्यनियमान, विनियमाथी माच्छनानीनां मन पततुं सुत्र पूर्ववरोब्लेन परितम् । शंकरमतेन "तदि पृयक स्वम् तथा सिद्धान्तसूचकम् , श्रोतसिद्धान्तानुरोधात् । अत्र कचित् मन्यतिरन्ते गप रमतेन पासूत्रस्य सिद्धान्तसूत्रत्वेन महणम् मसंगतमिति । "न तु" प्रभृतिपूर्वपश्यनिरासकलिंगामापादिति च । तप, "स्पष्टो केपाम्" इत्यत्र हि-सदस्य तधात्वेन या यानाईत्वात् । किच्च पूर्वमने शरीरात् प्राणोमान्तिपसिद्धान्तस्य पूर्वपक्षत्वेन महणात , तथा चारीमत् प्राणोत्मातिआपसिद्धान्तम्य सिद्धान्तत्वेन वर्णनात् , बुद्धिस्य सिद्धान्तम्यर पापल्य कल्पयितुं शक्यते । म एव सिद्धान्त मत्र "स्पष्ट" इति शब्देन स्मारित एव । अतो न निषेधार्थकपृयकशनग्रहणावकाश । मन्ययाकल्पने प्रीतसिद्धान्तविरोध दुप्परिदरणीय एवेति प्रतिमाति । / (3) 'स्मत च" 4 / 2 / 14 (510) इत्यत्र प्रथमान्तपदामापात तथैव । कर्युं सामान्य नियमत, पछात देतुसमुचायत्त्वमपि छम्ते दै विरोधनियमान् ! पर अषिकरणार मात् अधिकरणसमातिब्ध अत्र योद्या। सप्तम पागादिल्याधिक्र्न्न्म्। . ____ अत्र "तानि परे तथा साहे4।2।15 (511) इति सूत्रस्य तात्पर्यम् अपराध्य अस्य पागादिलयाधिकरण" नाम । तत्र पलममाप्यं विहाय सर्वेषु माप्येषु मधिकरणम् भारव्य मिति इत्यते । तत्र श-मा म माप्येषु भनेन एकेन सूत्रण एतत् सप्तमाधिकरण रचितम् । रा-shriipmAdhayo तौव पार्षि वक्षितनु निख्यामाळे तु सुत्रयात्मक्तवयतृतीयारिखौ प्रधर्म सूत्रम् । श्रीकण्ठमाप्ये सूत्रद्वयात्मकतनीयपठाधिकरणस्य प्रथम सूत्रम् । पहलममाप्ये तबीयतृतीयाधिकरणस्य नवप्नु सूत्रेषु एतद्धि नवमं सूत्रम् । अत्र "तानि" इति प्रथमान्तदात् अस्प अधिकरणामकत्व संगतम् । 4र्थ सामान्य
Page #510
--------------------------------------------------------------------------
________________ 220 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) नियमात् । ततशब्दस्य पूर्वप्रकृतापेक्षत्वं तु न अत्र वाधकम् , तथापि हि-शब्देन विवेयभेदात् 12श विशेषनियमात् अधिकरणारम्भः sNgtH। पलभभाष्येअधिकरणस्य अनारम्भात् दोपो वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमाप्तिः । अष्टमम् अविभागाधिकरणम् । अत्र "अविभागो वचनात्" 4 / 2 / 16 (512) इति सूत्रस्य "अविभागः" इति पदात् अस्य "अविभागाधिरकण" नाम । अत्र निम्बार्क-श्रीकण्टभाप्यद्वयभिन्नेषु सर्वेषु भाप्येषु अनेन एकेन सूत्रेण अधिकरणं रचितम् । तत्र श-भा-म-भाष्येपु एतत् सूत्रं तदीयाटमाधिकरणस्य एकमेव सूत्रम् , रामानुज-श्रीपतिभाष्ययोः तथैव तदीयसप्तमाधिकरणस्य । पलभस्य तु पुनः तदीयचतुर्थाधिकरणस्य । निम्बार्कभाष्ये एतत् सूत्रं तदीयसूत्रद्वयात्मकतृतीयाधिकरणस्य द्वितीय सूत्रम् , श्रीकण्ठमाण्ये तु सूत्रद्वयात्मकतदीय54आधिकरणस्य द्वितीय सूत्रम् । तेन नि-श्री-भाष्ययोः अधिकरणस्य अरचनात् दोष । / ___ अत्र "अविभागः" इति प्रथमान्तपदात् अस्य अधिकरणारम्भकत्वं युक्तमेव । 4र्थ सामान्यनियमात् । परसूत्रे सर्वसम्मत्या अधिकरणारम्भात् अत्रैव अधिकरणसमातिरिति । नवमं तदोकोधिकरणम् । अत्र "तदोकोप्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थात् तच्छेपगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया" 4 / 2 / 17 (513) इति सूत्रस्य "तदोकान" इति पदात् अस्य "तदोकोधिकरण" नाम । अत्र सर्व अधिकरणम् आरब्धम् । तत्र श-भा-रा-श्री-श्रीप व-भाष्येषु अत्र एतदेव एक सूत्र गृहीतम् । निम्बाकभाष्ये सूत्रद्वयं, मध्वभाष्ये च सूत्रपञ्चकम् इति विशेषः । श-भा-म-भाव्येषु नवमाधिकरणम् , रा-श्रीप-भाण्ययोः अष्टमाधिकरणम् , निम्बार्कभाष्ये चतुर्थाधिकरणं, माध्वभाष्ये नवमाधिकरण, श्रीकण्ठभाष्ये सप्तमाधिकरणं, वल्लभभाण्ये पञ्चमाधिकरणम् इति प्र्भेद्ः। अत्र "तदोकोग्रज्वलनम्" इति प्रथमान्तपदात् अस्य अधिकरणामकत्वं संगतमेव, 4र्थ सामान्यनियमात् । च-कारस्य न वाधकरवं विधेयभेदस्य ज्ञापनात् 12श विशेषनियमात् परसूत्रे अधिकसम्मत्या अधिकरणारमात् अत्रैव अधिकरणसमाप्तिश्च । . दशमं रश्म्यधिकरणम् । / अत्र "रम्यनुसारी" 4 / 2 / 18 (514) इति सूत्रस्य "रश्मि" इति पदात् अस्य "रत्यधिकरण" नाम । अत्र श-भा-रा-श्रीप-श्री-व-भाष्येषु अधिकरणं रचितम् , नि-म-भाष्ययोः तु न रचितम् । श-भा-श्री-भाष्येषु सूत्रद्वयं गृहीतम् , रा-श्रीप-व-भाध्येधु तु एतदेव एक सूत्रं गृहीतम् । श-भा-भाष्ययोः दशमाधिकरणं, रामानुज-श्रीपतिभाप्ययो. नवमाधिकरणं, निम्बार्कभाष्ये तु सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य द्वितीय सूत्रम् , माध्वभाष्ये तथैव सूत्रपश्चात्मकतदीय
Page #511
--------------------------------------------------------------------------
________________ चतुर्याध्याये द्वितीया पादा-एकादश दक्षिणायनाधिकरणम् 221 नवमापिरगण्य द्वितीय , पीठमाळे अदम् अपिरणम् । वाममाख्य पछाधिफ्र्न्न्म् । तच्च सूत्रद्वयम् 1 ॥ "रस्यनुसारी" 4 / 2 / 18 (514) 21 'निशि नेति चेन्न सक्न्यस्य यापहेहमादित्वात् दर्शयति च" 4 / 2 / 19 (515) अत्र ( 1 ) "स्यनुसारी" ॥ 2 / 18 (514) इति प्रथमान्तपात् अस्य अघि फरणामक युफम् । र्थ सामान्यनियमात् । नि-म-माप्यद्वये अधिकरणस्य नारग्माद दोष । (2) "निशि नेति चेन्न सम्बन्धस्य यावद् देहमायित्वात् दर्शयति च" 4 / 2 / 19 (515) इत्यत्र प्रथमान्तपदामावात् नास्य अधिकरणार मत्वम् । 4र्थ सामान्यनियमात् , 5म विरोपनियमात् । रा-नि धीप-य-माप्येष अधिकरणस्य आरम्मात् दोष । माध्वमाप्ये एतत् सूत्र च द्विधा विमत्तम् । परसूत्रे अधिकरणार मात् मय अधिकरणसमाप्ति स्ण्ग्च्छ्ते। एकादशं दक्षिणायनाधिकरणम् । / अत्र "मतश्चायनेऽपि दक्षिणे" 4 / 2 / 20 (516) इति सूत्रस्य "अयने दक्षिणे" इति पदयात् अम्य "दक्षिणायनाधिकरण" नाम । तत्र श-मा-रा-श्री-श्रीप-माप्येषु एतदारम्य पत्रद्वयन एताधिकरण रचितम् । नि-म-व माप्येषु तु न तथा कृतम् । श-मा-रा-धी-प पाये! एतद् एकादशाधिकरणम् । श्रीकण्ठमाप्ये तु नवमाधिकरणम् । निम्पार्फमाये सूत्रत्रयात्मक तरीयपक्षमाषिणी द्वितीय सूत्रम्, मामावे तु सूत्रणयात्म तरीयनवमाधिसरळस्य पञ्चमै स्त्रम् । पलममाप्ये सत्रत्रयात्मफतदीयसतमाधिकरणस्य द्वितीय सूत्रम् । तच्च सूत्रद्वयम् - 1 / "अतधायनेऽपिदक्षिणे" 4 / 2 / 20 (516) 2 / 'योगिन प्रति च मयत मा चैते" 4 / 2 / 21 (517) अप (1) मतम्यायनेऽपि दक्षिणे" 4 / 2 / 20 (516) इत्यत्र प्रथमान्तपदामावात् नास्य अधिकरणार मकर सतम्, तयापि "अतच" इति पदात् "वियाफलम्" इत्येव पचित प्रथमान्तपदस्य अव्याहार कर्तव्य इति प्र्तिमाति। 5म सामान्यनियमात् ततश्च विधेय भवादपि अत्र अधिकरणासम्म स्ग्च्छ्ते। च अपि-हि सदाना न पाधाप विधेयमेवात् 12श विशेपनियमात् । नि-म-व-माप्येषु अधिकरणस्य अनारमात्-तेषां दोप एव पक्ष्य । (2) योगिन प्रति च मयत स्माते चैते" 4 / 2 / 21 (517) इत्यत्र "एते" इति मयमान्तवात् अस्य अधिकरणार ममत्व युक्त, तथापि पकारस्य प्रतिविषयत्वासगात् तस्य निषेध । 4 सामान्पनियमात 6ष्ठ विशेपनियमाच । मत नास्म अधिकरणार भकत्वं संगच्छते । माम्पमाप्य तदीयदसमाधिकरणस्य भारमात् तस्यैव लोप पाच्य । पावरोपात् अत्रैव अभिकरणसमातिय पोद्ध्व्या।
Page #512
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) इदानीं द्रष्टव्यम् अनेन निवन्धन अस्मिन् पादे अधिकरणरचनायाम् (1) कति कीदृशा नियमा अत्र सङ्कलिताः / ( 2 ) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ताः / ( 3 ) काश्च श्रुतय. कैश्च सूत्रः उपजीव्यत्वेन गृहीताः। ( 4 ) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिर्भविष्यति इति / एते च चत्वार. विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत् (1) कति च कीदृशा नियमा अत्र संकलिताः / अत्र न कोऽपि नियम संकलितः, अतो द्रष्टव्यम् (2) कति च दोषाः कस्य भाष्यस्य कथं संहत्ताः / इति / तंत्र 4 / 2 / 2 अधिकरणे नि-व-भाष्ययो. "तन्मनः प्राणः उत्तरात् 4 / 2 / 3 सूत्र अधिफरणस्य अनारमात् doss। 4 / 2 / 3 अधिकरणे नि-व-भाष्ययो "सोऽध्यक्षे तदुपगमादिभ्यः" 4 / 2 / 4 सूत्रे अधिकरणस्य अनारम्मात् doss। tatraiva rA-ma-श्रीप-व-भाष्येषु भूतेषु तच्छ्रुते" 4 / 2 / 5 सूत्रे अधिकरणस्य आरम्भात् दोस्स्ः। तत्रैव माध्वभाष्ये "नैकस्मिन् दर्शयतो हि" 4 / 2 / 6 सूत्रे अधिकरणस्य आरमात् दोस्स्ः। 4 / 2 / 5 अधिकरणे रा-नि-म-श्रीप-व-भाष्येषु "तदपीतेः संसारव्यपदेशात्" 4 / 2 / 8 सूत्रे अधिकरणस्य अरचनाया दोषः / ___ / 2 / 6 अधिकरणे रा-नि-म-श्री-श्रीप-व-भाव्येषु "प्रतिषेधात् इति चेन्न शारीरात्" 4 / 2 / 12 सूत्रे अधिकरणस्य अनारम्भात् दोषः / 4 / 2 / 7 अधिकरणे वल्लभभाष्ये "तानि परे तथा बाह" 4 / 2 / 15 सूत्रे अधिकरणस्य अनारम्भात् दोस्स्ः। 4 / 2 / 8 अधिकरणे नि-श्री-भाष्ययोः "अविभागो वचनात्" 4 / 2 / 16 सूत्रे अधिकरणस्य अनारम्भात् दोष / 4 / 2 / 10 अधिकरणे म-नि-भाष्ययोः "रम्यनुसारी" 4 / 2 / 18 .सूत्रे अधिकरणस्य अनारम्भात् do5 / तत्रैव रा-नि-श्रीप-व-भाष्येषु "निशि नेति चेन्न सम्बन्धस्य यावदेहभावित्वात् दर्शयति च" 4 / 2 / 19 सूत्रे अधिकरणस्य आरम्भात् दोष / 4 / 2 / 11 अधिकरणे नि-म-व-भाज्येपु "अतश्चायनेऽपि दक्षिणे" 4 / 2 / 20 सूत्रे अधिकरणस्य अनारम्भात् दोप. /
Page #513
--------------------------------------------------------------------------
________________ 2 दोपी र दोपा र्र्र्र्र् . चतुर्याध्याय द्वितीयपादसमालोचनम् 223 तत्रैव माध्वमाप्ये "योगिन प्रति च मयत मा चैते' 4 / 2 / 21 सूत्रे अघि करणस्य आरम्भात दोष । एव च अस्मिन् पादे भाप्याणा दोपसमाहारे कृते dRshytemAnAma अधिकरणम्य अरचनाया अधिकरणस्य रचनाया निनामाळे 7 दोपा 1 दोप वर्ममाळे 2 दोपी रामानुजमाप्ये मायभाये श्रीपतिमागे 2 टोपी श्रीखमाळे 2 , इति वक्त शक्यते । तथा च अस्मिन् पादे कर भास्करमाप्पयो दोपामाप । इवानी द्रव्यम् (3) काच श्रुतयः फैध सूत्रः उपजी पवन गृहीताः । तत्र प्रयमाधिकरणे "पाइमनसि दर्शनादाय" 4 / 2 / 1 इति सूत्रे "बच सो पुरुष प्रयतो वाहमनसि सपघते मन प्राणे, प्राणस्तजास, तेज परस्या देवतायाम्" (cha0 6 / 8 / 6 ) द्वितीयाधिकरणे "तन्मन प्राण उतरात्" 4 / 2 / 3 इति सूत्रे "अन्नभयं हि सोम्य मन आपोमय प्राण" (chA0 6/5/4 ) "मन प्राणे" (chA0 6 / 8 / 6) तृतीयाधिकरणे "सोऽध्यक्षे तदुपगमादिभ्य" 4 / 2 / 4 इति सूत्रे '5वमेव इमम् आत्मानम् मन्तकाले सर्व प्राणा अमिसमायन्ति" (vR0 4 / 3 / 38) 'तमुकामन्त प्राणोऽनूलामति" (pR0 4 / 4 / 2) "स विशानो भवति"( pR0 1 / 4 / 2 ) "भूतेषु तपते" 4 / 2 / 5 इति सूत्रे । __ "माणस्तेमसि" (chA0 6 / 8 / 6 ) चतुर्थाधिकरणे "समाना पावत्युपामादमृतत्व पानुपोप्य' 4 / 217 इति सूत्रे
Page #514
--------------------------------------------------------------------------
________________ 224 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) "तयोर्थमायत्तमृतत्वमेति" ( छ दादा ) पद्ममाधिरजे "तवापीते संसार पवेशा" कारा ति सुले "तेना परचा तेवताया" ( छ दाटीद ) "निमन्य प्रपद्यन्त शरीरत्याय हिन" (0pa7 ) षष्ठाधिश्वरने "प्रतिवेधाद्रिति वेन्न शारीति कारा 2 रूति सूवे "न तन्य प्राणा Da<Page #515
--------------------------------------------------------------------------
________________ वाध्याये वतीय पा-ममखुं विधिराण 22 "निरिआ नेति ने संय पय चावड्डमविता द्रयति " कारा पति जो ऽनमुबावावित्या प्रतापने ता शाणुं नाणुं पक्षी बापो नाडी बतायन्त तेभुम्बिनुं बावित्रे सुता" (आ. ढाधार) पावाधिशरणे- "ओगिन प्रति ज स्मते आ ते करार कृति रे अनायित कर्मष्ठ कर्म करोति स"( दार) "निवाणजियायें, वन्त त्ति धारयन ' (शी पर) दवानी द्रव्य पतादश गोपनीयुति - (4) शीदशी अस्य पालसति विश्वति । त्र बाळ सर्वे नै परोपमनार पर्व पति, तेवा पति सूत्रे मुश वेन्द्रियाळी हामोपि रित . "विमा ववना" (आरा 6) रति पमिनुं सूत्र विवस्त्रग्धरमपि विद्युतखेवा सत्र मानुगादिमागे व्याज्यसन नीवाळो मुफ्ती विमान पर्व वाते--त्येव प्रतिपादित हेतुथा मतानुरागमात्रमिचेल छम्ते ! वडा ज ते निरूपण, तद् कर्यते- शरमत-प्रियमाळ प्रान्तिबावनी मे#मते पायेळ तेवा रामानुषमते-डान्तिकार । निवार्षमते-विधवविदत्सावाळोतिनिरूपणम् । माध्यते-वेनानां मोलोन्मतिनिपळ थीम्मते-पास कर्या विण शरीरात डान्तिनिरूपण श्रीपतिमतार्यमूतगीवोन्झान्याविदशाविरोधम् पति ! वस्तुत मत्र मतवि नाममाळ पर्यवसित I. चतुथपाये तृतीयपाले पण विधि anna"marivinA त्मयिते" कारा (58) तिसूक्ष्म "नर्विरातिना ति वाद् मय "बरिचषिऋण नाम । तंत्र , वच्छमाळे विहाय माळेष पतेना पन सूत्रण परिमां वितम् वश्वममाणे पतषिआ रळे sUtravatuEI चूकता अत्रयमान्तवर्य नीत्या पावामा बिरारम्भ संस्कतो रथ सामान्यनियम इ पर बसिम्पत्या अधिकार माव अनैव अक्सिरळसमाप्तिथ मुनिता . 21
Page #516
--------------------------------------------------------------------------
________________ 226 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) द्वितीयं वाय्वधिकरणम् । सत्र "वायुमन्ताविरोषविशेषाख्या" कारार (52) कृति सूत्र "वायु" शब्दात त्रय "पार्वाधिरळ" नाम । तत्र वछममाध्यमिन्नेवु सर्वेनु मागेवु तेन हवेनव सूत्रण तत् द्वितीयम् धिरणं वितम्वच्छममाळे तत् सूत्र सूत्रवतुष्टयात्म-तीयघथमाधिळय द्वितीय सूत्र तेना मृत्र धिरगण्य अनामत तस्य फोषः । - संत्र अय विषयकृतिवाक्यात् "वायु" रूति ग्रंथमान्तपस्य कनीयता प्रथमान्तपामवेडपि विधेयमेवातु धिरबार समाच्छते . कम सामान्य नियमात ! ??श विरोषनिय्माचा परसूत्रे अधिकसम्मत्या अधिकरणस्य आरम्भात् अत्रैव अधिकरणस्य समातिरपि बोद्धव्या । ' रीचे तद्विधारणा सत्र "तरितोधि वहष्: सम्पर्धा" कारार (ra0) रूति सूत्रस्य "ततिः - कृत्ति पवा य "विधि नाम तत्र वछममामिसर्वेधु माळेष अने वन सूत्रण हतधिळुं वितम् वममाष्य तु तत् सूत्रे तकीयाथमाधवरणय वतुर्ण सूत्रपुं तृतीय सूत्रम् । मत्र "वफा" फेति प्रथमान्तपवा धरणामन्व सामान्यनियमान् ! वनमाळे अधिकारण गरबात कोष तत्र पुनः जम् धि सूत्र पतिम् ! तव सूत्र "वळावाधीन्द्र प्रज्ञापतिः" फति परसूत्रे अधिजन्मत्यां अधिरणय चारात् शनैव अधिनळसमासि% सच्छते हवा चतुर्थम् आतिवाहिकाधिकरणम् । / मंत्र "जातिवाहिदास्तछिन्ना" काराइ (पर) रूति सूत्रस्य "मतिवाहिं रूति पढात् य "मातिवारिवाधिकार" नाम मत्र पु माळेष वतुर्थ धिरळम् गारना वर्णमाळे तुं द्वितीय अधिळी तत्र संर-श्रीपति-वममाळे, शत्र सूत्रत्रय गृहोत, मा-रा-नि-श्री-माव्यपु तु सूत्रज्यम, "मारोहात् तसिद्ध (8आराष) रूति सूत्रय वर्णनात् भाष्यमाळे पुनः सूत्रद्रय पृहीतम् । तत्र "मयव्यामोहात तसि" (8आराष) रूति सूत्र न वर्गितम् ! तव सूत्रत्रयम् श "भातिवाहिद्दास्तछिन्नति" झारा (पर?) 2"मयव्यामोहात् तसि" कारूप (परर ) रा "ववृतेनैव तैतज्ते झारा (52) सत्र (?) "नातिवाहिस्तणिका छाराज (ra7) फत्यत्र "मातिवाहि" फति मान्त पहात्मय धिरारम्भत्वे संतमेवा कर्थ सामान्य नियम ! (2) "मयव्यामोहात् तसिद्ध काराक (22) रूल्यत्र ग्रंथमान्तपदामावात
Page #517
--------------------------------------------------------------------------
________________ चतुर्याध्याये तृतीयः पादः - पञ्चम कार्य्याधिकरणम् 227 नास्त्र अधिगारम्मत्वम् । कर्ष सामान्यनियमात्। "तत्'-वस्य साऽक्षत्वविषानात् 76 विरोषनियमार्च । मात्रा-नि-श्री माध्येयु पुत् सूत्र 7 पतिम् । ( 2 ) "वैद्युतेनैव ततङूते " / / 6 (122) त्यत्र यमान्तपवामावात् तथैय नाढ्य ऋषिरगारम्मत्वम् । कर्ष सामान्यनियमात्, 76 विरोनियमाप) पत्रे अधि मंत्रेव धिर\samApti सकते पत्र ! त्र मामाग्ये अषिच करणस्य आरम्भात् आर्मात् टोप । पञ्चम कार्य्याधिकरणम् ' त्र ' आच्चे वावरिस्यात्युपत्त" शरू|7 (124)तिसूत्रम 'वाच्चे'' वात् अद्य "हाओषि-हरण" नाम । अन्न सर्वेषु माग्येषु अधिरळमां बारब्धम् । तत्र शमानार्जन-श्रीश्रीव-माध्येषु पद्ममाधिरळ, मात्त्वमाग्ये पाषिरळ, वच्छममाग्ये हैं तृतीयायिळन, शयर वछमएण्माव्यो.त्राइ गृहीतम् । मां री-नि-म-श्री-शीप-माव्येवु सूत्रवश गृहीतम् । तत्त्व समाप ' छाराओक् (528) ? "जाएं चारिरस्य पात्युपपत्ते '' / 2/7 (124) | 'स्मृतेश्र्व" रा "विशेषितत्वाप" zA8 (पर) द्द। "वर् नैमिनिमुद्र्यात्" / / (2(126) रू|'सामीप्पात् हैं तव्यपरेश " / / 1(126) छां "वर्षना" 1 "जाय्यत्यये तक्षेप सद्दात |रा?? (120) 8| "न च का }} परममियानात" 452560 (1ra7) प्रतिषआमिन्यि "zAr4 (12) अत्र ( रे ) जाएं यावरिस्यात्युषपदे " शा (124) क्रुत्यत्र "वच्चेनुं" कृति प्रथमान्तपात् अन्य अधिगारम्मत्वम् । 4र्षे सामान्यनियमात्। स्वमतानुकूविषयान्तर ज्ञापयन्त्यारिमतात् अबिरारम्भ चुर्ण v । ओ 06 विशेषनियमात् । ( 2 ) विरोषितत्वा " 4/8 (11) त्यत्र प्रथमान्तवामायान्नास्य नषिरगार्मत्वम् । र्श्व सामान्यनियमात्चारात् साक्षिक्षमीइ, इ विशेषनियमान् । हित सूत्रय तु पूर्वपक्षसूत्रम् । ( 3 ) "आमीप्चात् हैं तव् यपदेश" शरार (खर6) तंत्र ता:पदेश" कृति प्रथमान्तपवसत्त्ववि तु-शन्द्रयोगात् नाह्य धिगारम्मत्वम् । तु-शन्द्रेन सिद्धान्तयक्षार । पूर्वपक्षबा%0वात् मात्र षिरगाम । दर्श्व सामान्यनियमाव, 25 84 विशेषनियमाभ्याम् । ( 4 ) "वार्थात्यये तवध्यक्षेळ सद्दात वमियानाव" / / ओ 0 (27) तंत्र प्रथमान्तामावातुं नाच धिक्कारमम्। अंत अद्रेन साआक्षलिआनात् छम विशेषनियमाव । दर्श्व सामान्यनियमात् ।
Page #518
--------------------------------------------------------------------------
________________ 228 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) (5) "स्मृतेश्च" 4 / 3 / 11 (528) इति अत्रापि तथा । इति एतत्त्रयं सिद्धान्तसूत्रम् । प्रथमान्तपदाभावात् हेतुसमुच्चायक-च-कारात् न अधिकरणारम्भः, 4र्थ सामान्यनियमात 6ष्ठ विशेषनियमाच्च । अत. परं सूत्रत्रयं पूर्वपक्षज्ञापकम् । (6) "परं जैमिनिमुख्यत्वात्" 4 / 3 / 12 (529) इत्यत्र "परं" "जैमिनिः" इति प्रथमान्तपदद्वयसत्वेऽपि नाम्ना परमतकीर्तनात्, तथा च "कस्मात् परं" इति आकाक्षाय) साकाक्षत्वात् नास्य अधिकरणारम्भकत्वम् । एतत् जैमिनेर्मतम् विषयान्तरस्य अज्ञापकप्रतिकृलार्थक-पूर्वपक्षसूत्रम् । 4र्थ सामान्यनियमात्, 10म विशेषनियमाच । (7) "दर्शनाच" 4 / 3 / 13 (530) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वाच । 4र्थ सामान्यनियमात , 6ष्ठ विशेषनियमाच्च । (8) "नच कार्य प्रतिपत्यभिसन्धिः" 4 / 3 / 14 (531)इत्यत्र "प्रतिपत्त्यभिसन्धि" इति प्रथमान्तपदसत्त्वेऽपि "न च"-पढसमभिव्याहारात् नास्य अधिकरणारम्भकत्वम् । च-कारस्थ हेतुसमुच्चायकार्थकत्वात् । 4) सामान्यनियमात् , 6ष्ठ विशेषनियमाच्च । परसूत्रे अधिकरणास्मात् अत्र अधिकरणसमाप्ति. कल्पयितुं शक्यते । इति एतत्त्रयं पुन. पूर्वपक्षसूत्रम् । पूर्वपक्षण अधिकरणसमाप्तिसागत्यम् उत्तराधिकरणे विचारयिष्यते । pa4m अप्रतीकालम्वनाधिकरणम् । अत्र "अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽदोपात् तस्क्रतुश्च" 4 / 3 / 15 (532) इति सूत्रस्य "अप्रतीकाल बनान्"-पदात् अस्य "अप्रतीकालम्बनाधिकरण" नाम । तत्र शंकर-वल्लभ-भाप्ययो अधिकरणाम दृश्यते, अन्येषु तु न तथा । तेन शाकरभाष्ये सूत्रद्वयात्मक-तदीयपष्ठाधिकरणस्य प्रथम सूत्रम्, वल्लभभाये सूत्रद्वयात्मकतदीयचतुर्थाधिकरणस्य प्रथम सूत्रम् । भा-रा-नि-श्री-श्रीप-भाप्येषु सूत्रदशकात्मकतदीपञ्चमाधिकरणस्य नवमं सूत्रम् । भाध्वमाप्ये तु सूत्रदशकात्मकतदीय-पठाधिकरणस्य नवौ सूत्रम् । तच्च सूत्रद्वयम् । "अप्रतीकालम्बनान् नयतीति बादरायण उभयथाऽदोपात तत्क्रतुश्च" 4 / 3 / 15 (532) 2 "विशेप च दर्शयति" 4 / 3 / 16 (533) अत्र (1) अप्रतीकाल बनान् नयतीति बादरायण उभयथाऽटोपात् तत्मातुश्च" 4 / 3115 (530) न्यन "बादरायण" "तत्कनु" इति प्रथमान्तपदाभ्याम् अस्य अधिकरणारम्भ मगन्ते । स्वगताव्यापनाय विषयान्तरजापनाय च पादयण इति प्रथमान्त-"नाग"-पढेन सुरम्य रजित यात् न दोष । ततश्च "अमानव पुरुषः" इति प्रथमान्तपदम्य अत्र उजनीयरइद् । अन अन अधिक युध्यत । 2र्थ मागान्यनियमात् 10म विशंपनियमात 12 विनियमाघ । भा-रा-नि-म-श्री-श्रीप भाप्येष गन अधिकरणं न रचितम् । तत्र ताधि
Page #519
--------------------------------------------------------------------------
________________ पर्याध्याये सृतीयः पादः-पष्ठम् अप्रतीकालम्बनाधिकरणम् 229 वाळ आरपाषिय बन्वेन तम तत् बी वातदया संतव प्रतिमति । थत पूर्वति ध्याधिने जाळुं वारिस्थ वुइप तथा "धिषितता" ति मयमवन वारित विकृत्य पूर्वक्षस्थावतु रानाधर्ति "आम पात् तु तध्यपहेरा" हरि सुवुं, जू नाम वत्रण तन्मते निम्प "झेनिनिर्मात्मा" हत्यातित्रण पुत्र मताना विद्युत शुति । तत "एकताखनानुं नथति रति पारायण मायाओपात् तुळ" ति प्रवधूळ अत् वमतवर्गने तत् मिनिमय बन्यायपाम् क्लेव सकता तथापि पूर्वपक्षमते सरळसमापने ज सातम् ! अत bAdaEyA पिराम पर्वाधिरात्त्विमेव तिम् प्रत्येक मनुमीयते । बन्या होय ते सत्यम तत् आ परंतु "ममतीठाकल्पनानुं नथति" ति विविख्य निरात् तपासरामान्य मनिषात् विधर्म बन्माविवा, विधेयमेवानुं ज रह्युं यापिनळ युत्ताव मत वरि अत्र ताद विरोषनो न झुक्त यात, तेना झिरगण्य वृधिरणार्च संतव बात, मात्र सहु । परतु तया न न सत्र 1 मत विमेवा आ इयरिणत्व तमे परन्तु तथा सर्व पूर्व कार्याधिस्य" पूर्वपक्षी समाप्ति #न ने सातम, प्रत्ये अमिन लुन्नापि च सी न अनुलता I तारी, तथापि जूलात्मा अर्यमाषान्यात, पतवात्या ट्वीर गीयम् इति । अत अव अधिकरणाम समुचित एव । तथा च मा-रा-नि-म-श्री-श्रीप-माये अगिय बनामा ढोर उव ज्यनीय ति सव विधि वाता-मिनिमर्तन बषिरसमापन ने तावत् सपूतया व्यासना रीविद्धम् ! मिने अन्य तयाळ वारिरीतिविश्व-- दरि सत्यना बिनिता बात मळवनात् -"भूतापिरण" राजा । त्र मरिगार्मेत्रम् (तती तुं नाक्षालो नैमिने इनियमाबपामवेध" राजा ति, तत्र "बपि शहेन मावतो बावरायणस f सत्र समेति वर्षना--ति 9 स्पष्टतव कम् । अव थाकीयकावनारीश्रीविरोष न उत्पनीय ! तता मिनीयपूर्वमीमांसामतिपावितसाजतात्पर्यनिर्णयनाल्मपि अत्र तत्तरमीमांसाया आप सर्वत्र पृथ्रीतमेव तर पूर्वमीमांसा सा न्यूनत तो परिहार्थिव व्यासस्य नरमीमांसारम हत्यपि विहितमेय वित्युपाम् ! अत नैमिनीयमत न सर्वतोमावेन व्यासवेवेन वर्जित निराते वा, विजळवावीनां मतनिरामिवा तेना अन्न नैमिनीयम तेना पति धिरळ समापन न बत, न वा वैयासिकूवानापालतियितमा यषि सत्र मिनिमत कृषी पूर्वपलेन उपन्यक्त दस्यते, तथापि अत्र धित् व्याससम्मतिज्य न श्री कोपाय वितुष वनित दयेव अनुनीयता प्रयमान्तपावन विषे मेवा अत्र
Page #520
--------------------------------------------------------------------------
________________ 230 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) पृथगधिकरणरचन न असंगतम् इति प्रतिभाति । सिद्धान्तम् अनुस्वा पूर्वपक्षण अधिकरणसमापनमेव दोषावहं तथा व्यासशैलीविरुद्धम् । अल न तथा दृश्यते । अतः नान दोप. / (2) "विशेष च दर्शयति" 4 / 3 / 16 (533) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । च-कारस्य हेतुसमुच्चयार्थकत्वात् । 4र्थ सामान्यनियमात् 6ष्ठ विशेषनियमाच, पादशेषात् तत्रैव अधिकरणसमाप्ति संगच्छते । चतुर्थाध्याये तृतीयपादसमालोचनम् । इदानीं द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनाया (1) कति कीदृशा नियमाः अत्र सङ्कलिता । (2) कति च दोषा' कस्य भाष्यस्य कथ सवृत्ताः । (3) काश्च श्रुतय कैश्च सूत्र उपजीव्यत्वेन गृहीता । (4) उपजीव्यश्रुतिबलेन कीशी च पादसंगतिभविष्यति इति । एते च चत्वारः विषया. अधस्तात् क्रमेण प्रदय-ते, तत्र प्रथम. तावत् (1) कति कीदृशाः च नियमाः सङ्कलिताः । अत्र न कोऽपि नियम सकलितः । (2) कति च दोषाः कस्य भाष्यस्य कथं स्ण्वृत्ताः। वत्र कारूआर धिरने वझुममाळे "वायुमन्नावविरोषविरोषाम्या" कारार कृति सूत्रे अधिकरणस्य अनारम्भात् दोषः । 4 / 3 / 3 अधिकरणे वल्लभभाष्ये "tar3इतोऽधि वरुण सम्बन्धात्" 4 / 3 / 3 इति सूत्रे अधिकरणस्य अनारमात् दोषः । / 4 / 3 / 4 अधिकरणे माध्वभाष्ये "वैधुतेनैव ततस्तच्छुते" 4 / 3 / 6 इति सूत्रे अधिकरणस्य आरम्भात doss। ____4 / 316 अधिकरणे भा-रा-नि-म-श्री-श्रीप-भायेषु "अप्रतीकालम्बनान् नयति इति पादरायण उभयथाऽदोषात् तत्क्रतुश्च" 4 / 3 / 15 इति सूत्रे अधिकरणस्य अरचनाया दोषः । एव च अस्मिन् पादे भाष्याणा दोपसमाहारे कृते दृश्यते भाष्यनाम अधिकरणस्य अरचनाया अधिकरणस्य रचनाया भास्करभाष्य 1 दोष. रामानुजभाष्ये निख्यामाळे माध्वभाज्ये दोषः श्रीकण्ठभाष्ये or or ora
Page #521
--------------------------------------------------------------------------
________________ चतुर्याच्या चतीयपाद समालोचनम् अभिकरण अर्या 1 दोप 2 दोगी पते । तया न अग्मिन् पाने हरमाप्यस्यैव दोषाभाव । गोप्यनाम श्रीपतिमाप्ये पदममाये इति पक्तु तत्र भयमाधिकरणे वानो कर् (3) फाष श्रुतयः फेन सूत्रे उपजीव्यत्वेन गृहीता । "अनिरादिना समधिने 43 ॥ इति सूत्रे दिनीपिरण ---- तृतीयाधिकरणे चतुर्धाधिकरणे s अधिकरणम्य रचनायो 0 "ततोऽधि वरुण सम्मन्यात् 4 । 3 | 3 इति सूत्र "आतिवाहिकास्तसमात्" 4 / 3 / 4 इति सूत्रे 0 "अयनरेव रश्मिभि ऊर्ध्वम् मान मते " ( chA0 8 35 ) "ते अर्निपम् अगियामन्ति' ( pR0 6Aga15 ) "मेरा तप इत्युपागत । " ( pR0 6 2 15 ) पायुमन्दादविशेषचि पाम्याम्' 432 इति सूत्रे "म तं याने पन्थानम आमा अमिलो आदित्य भागति, म वायुलोक, स गोप, समनापतिलोकं स भोकम् । (ko0 113) "ते अर्चिषम् अभिगग्गपन्ति अर्थिपोऽद अद मापूर्यमाणपक्षम्, आर्य्यमाणाद्यान् पचेति मासान् तान् । ( chA0 5 1 011 ) 1 ' नामेम्प केंवत्तां, संवत्सत् मानित्यम, मानित्यात् नन्द्रमर्स नमक्षो विधुत तन् पुरष अमानन सपनां गगयति । " ( chA0 5 1 2) "यदा ये पुर रोडग्मात् लोकात् पैति स वायुम् आगच्छति, तस्मै स तत्र विजिहीते यथा रथचमस्य म तेन स ऊर्ध्वम् आफमते, स आदित्यम् आगच्छति । " ( pR0 5/1011 ) "वैद्युतेनेव ततस्तच्छ्रुते" 4 3 6 इति सूत्रे "अमिलोक धायुलोकम् । " ( phI0 112 ) "तत् पुरुरोऽमानव सपनानं ब्रह्म गमयति । " ( chA0 4/15/5) "अमानव स एत्य अमलोक गमयति । " ( 1 ) 231
Page #522
--------------------------------------------------------------------------
________________ 2रूर कथासमत-न्रह्मसूत्रमाणनियर (रूथ पाल) पञ्चमाधिकरणे "श्नार्थ वारिर मत्युप" छारा रूति सूत्रे तानुं कह्युं मामति " (छे. जापाप ) "विरोषितत्वा" कारा8 रूति सूत्र "ब्रह्मनुं नमति " (पृ. धाराप) ते छारा फति सूत्र ब्रह्मना सह ते सर्वे सम्बाने प्रतिसश्वरे ! परस्थाने तात्मान: प्रविशक्ति पर पद्ध " ( महीं ? ) "ना" कारारू फति सूत्रे तयोद्धनुं बायनुं मृतत्वमति " (छा 8द्दाद्) " 7 जाग्ये प्रति मिनि: " काराक हति सूत्र प्रज्ञापति समा वेरूम प्रत्ये " (छ) ता 86) "चे यवन्तरा ते ब्रह्म ?" ( छो. टाका ) षष्ठाधिकरणे "पप्रतीक्राइम्पनाननयतीतिवरियळ समयथाडतोषात् तत्सतु" छारा रूति सूत्र "नाम ब्रह्म " ( छ गाड) विरोष ज वधति" कारा? फति सूत्र "विन्ना मते तत्राय थथामवारो मवति " ( छ गाड) "पावाव नान्नो मूयरी " (छी राह ) द्वान द्रष्टव्यम् तदिशसूत्रोपनाव्यकृतिवन्टेन (4) क्रीदशी प्रत्ये विसंगति पविता (4) पावो कपासनानुं छत्रान्तिमानित्काळपर फति सूत्रता श्रुतितर्थ अवाथते . तव चणा विभिन्नमाळेष वर्णित तद् अधता प्रयन्त । यथा शरमन पुणत्रह्मवि. मृत सत्तामामि मनम् । मास्टरमतन प्राण तथैव वाळ. samuLanijLavAnabrIjAra रूत्येव बत्र मनमेवारणना रामानुनमर्तन - मरिद्विति । निश्वार्वतिन विदुषो बाबा रतिनिरूपणम् । मधुमते नवो निस्त्रम् । श्रीमतिन विरातितिनिपळम् । श्रीलरमतन चर्विरात्रिना माळ त्यातिम् ।
Page #523
--------------------------------------------------------------------------
________________ जंतुर्वाध्यायः पतुर्यः क-----ट्रिईयम् विमाबेन दैवाषितळम् 223 त्र शरमते चत् "मुळरवित्र मृत हमार्यामियमनस्कृति छम, तत् त्तु तन्मते मसळतादरामेववीआरावेव । अनैत्रक्षळ निष्फळत्व ज्ञ स्वीयिते 1 अतोड्स अर्थे प्रमेव । कृति पतुर्थीआये तृतीय वाय । जंतु ध्याये जंतुर्यवादः । यण सम्पघावि,वार्षिताम् । अत्र सम्पाविओव श्वेत नान्द्रात्" 1aa? (kha34)कृति सूत्रस्य "सम्पन्नाविओव" कृत्ति न अर्थ सम्पानिम्नवाषिर" नाम । अत्र शमाना-नि-श्री-श्रीप मान्येषु सूत्रत्रयं गृहीतम् । मात्त्वमाग्ये पर, वल्रममाग्ये तंत्रनग्यक् ति । t हैं नत्रयं-- {1 "सम्पवाविर्माव स्पेन सनात्" लोलो (12) 2 / "मु. प्रतिज्ञानात्" / 'आत्मा बळात् शर (131) गार (126) अत्र(k)सम्पाविर्भीय स्वेनशन्द्रात्' शा? (खरेओ)त्यत्र "सम्भवानिओन " कृति प्रथमान्तरात् ता पावारमात् मत्स्य अपितारमत्युं युमेव । 4र्षे सामान्यनियमात् च विरोधनियमा । (2) "मु मतिज्ञानात्" शकार (12)त्यत्र "मु " कृति प्रयमान्तपवात् अस्थापि अधिगारम्भर्व युनेव, ताळि र्यंत साआक्षत्वस्य मायान्यात् विषेयान्तामावाव, सज्ज युद् । मामान्ये तथैव मृर्तमति दश्यते। तयार्षि नियमानुइद्दीतात् सानान् आचाओळो मतविस्तृवात् नास्य बषिजगारम्भवश्वने समुनितम् । छत मामाख्य बषिक्तगतम्भात दोष । कर्थ सामान्यनियमात् कर्ष विशेषनियमाव । 4 (3) "आत्मा बळात्" [ओआरू (खर 6) त्यत्रापितयैव । बाह्मा" कृतिप्रयमान्त पत्रस्य सत्त्वात् आ अधिओतगारम्भ समुषित, माध्यमान्ये धैवतम् । परन्तु पूर्ववत्रवत् अन्य साळ क्षतिद्वं विधेयान्तरवामावाय नाह्य धिगारमत्युं युर्। पूर्व सामान्य नियमात्, .र्थ विरोषनियमाष । मामाख्युं. षिलक्ष्य बारम्भाव् यो । परले बषि सम्मेत्या अजिन्नाह्य रम्मात् बन्नेव अषिरळसमाप्ति साते । द्वितीयम् अविमाओन दईस्वाधिष्ठम् । अत्र 'अविमारोन दैत्वा" 4/4/4 (27) कृति सूक्ष्म पाव भस्य 'विमानेन रघाषि]" नाम त्र J-मात्रा निम्न-श्रीबाब्वेष तवेन र सूत्र
Page #524
--------------------------------------------------------------------------
________________ 234 व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णय: ( 3यः पादः ) गृहीतम् । श्रीपतिमाप्ये तु एतदारभ्य सूत्रचतुष्टयं गृहीतम् । वल्लभभाष्ये अधिकरणं न आरव्यम् । तत्र एतत् सूत्रं तदीयसूत्रचतुष्टयात्मकप्रथमाधिकरणस्य चतुर्थ सूत्रम् । माध्वभाज्ये अनेन चतुर्थाधिकरणं रचितम् । " अत्र प्रथमान्तपदामावात् नास्य अधिकरणारम्भकत्व युक्तम् । तथापि पूर्वसूत्रात् "मुक्त" "आत्मा" इति एकस्य प्रथमान्तपदस्य अध्याहारात्, अर्थतः विषयमेदात्, विधेयान्तरत्वात् कहनीयप्रथमान्तपदाच्च तद् युक्तमेव । 5म सामान्यनियमात् 4र्थ विशेषनियमाच्च, अन्वयप्रकार. वृत्तौ द्रष्टव्य । अत्र वल्लभभाष्ये अधिकरणस्य अनारम्भात् दोषः एव वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव तस्य समाप्तिः । तृतीयं ब्राह्माधिकरणम् । अत्र "ब्राह्मेण जैमिनिरुपन्यासादिभ्य." 4/4/5 (538 ) इति सूत्रस्य "ब्राह्मण" इति पदात् अस्य "ब्राह्माधिकरण" नाम । अत्र श-भा-रा-नि-म-श्री-व-भाष्येषु अधिकरणम् आरब्धम् । श्रीपतिभाष्ये तु एतत् सूत्रं तदीयद्वितीयाधिकरणस्य चतुर्षु सूत्रेषु द्वितीयं सूत्रम् । श-भा-रा-म-श्री-भाष्येषु सूत्रत्रय गृहीतम् । निम्बार्कमाप्ये तु सूत्रपञ्चकं, चल्लममाप्ये च सूत्राष्टकम् इति विशेषः । a-भा-रा-नि-श्री- भाष्येषु एतद्धि तृतीयम् अधिकरणम्, माध्यमाज्ये तु पञ्चमम् अधिकरणम्, वल्लभभाष्ये च द्वितीयम् अधिकरणम् । तच्च सूत्रत्रयम् 1 / " ब्राह्मण जैमिनिरुपन्यासादिभ्य " 4/4/5 ( 538 ) 2 / "चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः" 4।4।6 ( 539 ) 3 / "एवमप्युपन्यासात् पूर्वभावादविरोध वादरायणः" 4/4/7 (540 ) अत्र (1) "ब्राह्मण जैमिनिरुपन्यासादिभ्यः " 4/4/5 (538) इत्यत्र "जैमिनि " इति मतान्तरज्ञापकप्रथमान्त-नाम-पदसत्त्वात् अत्र अधिकरणारम्भ युक्तः । 20श विशेषनियमात, तथापि अस्य विधेयभेदात् " मुक्त " इति प्रथमान्त किञ्चित् पदम् अध्याहृत्य तत् करणीयम् । अन्वयार्थ वृत्ति द्रष्टव्या, 5म सामान्यनियमात् 46 विशेषनियमात् । श्रीपतिमाप्ये अधिकरणस्य अनारम्भात् दोप. 1 3 ( 2 ) " चिति तन्मात्रेण तदात्मकत्वाद् औडलोमि " 4।4।6 (539) इत्यत्र "ओलोमि" इति प्रथमान्तपदमत्त्वेऽपि 4र्थ सामान्यनियमात् प्रथमान्तनाम-पदेन प्रतिकूलमनान्तरस्य निर्देशात् नास्य अधिकरणारम्भकलं युक्तम् । 10म विशेषनियमात् । , (3) "एवमप्नुपन्यासान् पूर्वभावादविरोध वादरायण" 447 (540) इत्यत्र "वाढरायण" इति प्रथमान्तपदेन पूर्वपक्षवर्णनानन्तर स्वमतप्रदर्शनात् "एवमपि इति" पदाम्यां च सारादन्यसिद्धे नाव अभिकरणारम्भकत्वम् । अर्थ सामान्यनियमान् 64, 10म विशेषपर से समय अधिकरणस्य आरम्भात अव अधिकरणसमाप्तिश्च ।
Page #525
--------------------------------------------------------------------------
________________ वसु वाव: वतुर्थ: वार्'--श्चमम् अमात्राधिगम् 235 थै संकूलपार्जितळम् । अत्र "सदखावेव तु तते " zA8 (132) त्ति सूत्रस्य "सदस्या" कृति पवन अस्य संज्याधिओरा" नाम । निम्ब्राइम मिक्षेपु सपु माध्येपुत्र बधिरळ नितम् । तत्र ज्ञ-मा-ना रीध्येवु तनीयतुर्याधिकाळे सूत्रर्य गृहीतम् । मामाख्युं. ततीयपदाधि अळस्य पतवेल सूत्रम्, श्रीपतिमाब्वे तनीयषणे पद्म सूत्राणि । निम्बार्जमाव्युं सूत्रपद्मप्रभतीयतृतीयाधि नगण्य खतु सूत्रम् ! वाङममाग्ये सूत्राप्रात्मतत्वीयद्वितीयाषि बस पतुर्य सम् । तप त्रयम्---- 1 संल्लादेव तु तत्कृते" oll8 (12) 2 / 'तत् श्वानन्याधिवृत्ति" शगर (132) सत्र ( 2 ) 'समज्यादेव OM तते " ओलोल्8 (142) न्नप्रथमान्तपवामायेडपि "आविर्भीव" कृति " प्रयमान्तपम् अध्यात्म अधिरीं रत्ननीयम्, अन्वयानुरोधात । धर्म सामान्यनियमा । तु सजनुपूर्वेक्षण्य व्यावर्षे, मत अधिकारर्मी यु । 686 विरोषनियमात् । निओवक्रममायो. अधिष्ठ5क्ष्य बनारम्मत होव ( 2 ) 'तव स्वानन्याधिपति" / / 1 (12) कृत्यत्र "अनन्याधिपति' कृति प्रथमान्तमत्त्ववि AEArAt नाह्य धिरारमत्वम् । पूर्व सामान्यनियमाव् 64 विनेनियमाप । मामाख्युं. सत्र समाधिस्य बारम्भाव् ढोळ । पसूत्रे अगि सम्मेत्या धिक्कारमात्र जैनैव अधिरळसमाप्तिब्ध । वज्रम् मायाषिताम् अत्र "बमावे यारियाद होवम्'' 4/446 0 (143)कृति सूत्रस्य "bamAva"vAt अन्य "अमावाधि]" नाम । अत्र श्रीपत्तिवल्कममाख्यन्नुयमित्रेवु सर्वेषु माग्येषु अधिगम् खात्म्यम् 1 श्रीपतिमाग्ये पर्वत्र सूत्रपश्चात्मततीयतृतीयाधिरळस्य तृतीयं सूत्रम्, व्ल्ल्भ्मध्ये तु सूत्राष्टात्मतनीयद्वितीयाधि नगण्य वघुं सूत्रम् ! -म-श्री-बाब्वेषु क्षेत्रपश्चात्म तद्वीपक्षमाधिरळस्य चमं सूत्रम् । रामानुज्ञमाग्ये त्रसात्मततीयश्चमायिऋणह्य प्रचर्म सूत्रम् , निष्कामाख्य सूत्रात्मतीयपतुषिळस्य प्रथम सूत्रम्, मामाख्य सूज्सताभतनीया माधिनास्य यम सूत्रम् । संघ सूत्रमा-- 21 खमायुं धावनिआद घेव" / ओलो 0 ( 143 ) रा "माय नैमिनिर्विज्यामनना'' 1 ( 14 ) 2) "द्वाशादववमविध वावायळो ओलोलो2 (पप्पु ) 3 / ' तत्वमात्रे सुव्यववुपने " ॥ओरू (kha6) नामवत् । लो ओ ( 147 ) प्रभावे त्र् J -); r
Page #526
--------------------------------------------------------------------------
________________ __ 236 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः (3यः पादः) अत (1) "अभावं वादरिराह खेवम्" 4 / 4 / 10 (543) इत्यत्र "वादरिः" इति प्रथमान्त-नाम-पदेन पूर्वपक्षावतारणेन विषयान्तरनिर्देशात् अधिकरणार-मस्य युक्तत्वं, तथैव "एवम्" इति अपरप्रथमान्तपदेन तस्य युक्ततरत्वं कल्पयितुं शक्यते । 4र्थ सामान्यनियमात् 4र्थ विशेषनियमात् 20श विशेषनियमाच्च । श्रीप-व-भाष्ययोः अधिकरणस्य अनारम्भात् दोप्। (2) भाव जैमिनिर्विकल्पामननात्" 4 / 4 / 11 (544) इत्यत्र "जैमिनिः" इति प्रथमान्तनामपदेन विषयान्तरनिर्देश विनापि पूर्वपक्षकरणात् नास्य अधिकरणाम्मकत्वम् । 4र्थ सामान्यनियमात्, 20श विशेषनियमाच । (3 ) "द्वादशाहवदुमयविध वादरायणोऽतः" 4 / 4 / 12 (545) इत्यत्र "वादरायणः" हति प्रथमान्तपदसत्वेऽपि "अतः" इति पदेन साकाक्षत्वसिद्धः नास्य अधिकरणारम्भकत्वम्, विषयान्तरस्य अज्ञापनाच 10म विशेषनियमात्, 4र्थ सामान्यनियमात्, 7म विशेषनियमाञ्च । (4) "तन्वभावे सन्ध्यवदुपपत्तेः" 4 / 4 / 13 (546) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । 4र्थ सामान्यनियमात्, "सन्ध्यवत्" इत्यस्य प्रथमान्तत्वकल्पनेऽपि साकाक्षत्वम् अनिवार्यम्, अतो न अधिकरणामकल्प युक्तम्, 7म विशेषनियमात् । श्रीप-व-माप्ययो. अधिकरणस्य आरम्भात् दोपः । (5) "भावे जामवत्" 4 / 4 / 14 (547) इत्यत्रापि तथैव 4र्थ सामान्यनियमात्, 7म विशेषनियमाच्च । अत: नास्य अधिकरणारम्भकत्वम् । परसूत्रे अधिकरणारम्भदर्शनात् अत्रैव अधिकरणसमाप्तिः । पष्ठ प्रदीपाधिकरणम् । ana"pradIpavadAvezastathA हि दर्शयति" 415 (548) इति सूत्रस्य "प्रदीप"-शब्दात् अस्य "प्रदीपाधिकरण" नाम । अत्र श-भा-श्री-भाष्येषु सूत्रद्वयेन एतत् पठम् अधिकरणम् आरब्धम् । वल्लभभाप्ये तु एतत्सूत्रद्वयेन चतुर्थम् अधिकरणम् आरब्धम् । रा-भाप्ये सूत्रसप्तकात्मकतदीपञ्चमाधिकरणस्य 54 सूत्रम्, निवाकभाप्ये सूत्रसप्तकात्मकतदीयचतुर्थाधिकरणस्य पष्ठ सूत्र्म्। माध्वभाप्ये तथैव अटमाधिकरणस्य । श्रीप-भाष्ये सूत्रचतुष्टयात्मकतदीयचतुर्थाधिकरणस्य तृतीय सूत्रम् । तेन रा-नि-म-श्रीप-भाप्येषु अधिकरणं न आरब्धम् । तय मूत्रद्वयम् । "प्रदीपदावेशातथा हि दर्शयति" 4 / 4 / 15 (548) / 2 / "म्बाप्ययसम्पत्योरेन्यतरापेक्षमाविकृतं हि" 4 / 116 (549 ) अत्र ( 1 ) "प्रीपदावेशस्तया हि दर्शयति" 4 / 4 / 15 (548) इत्यत्र "आवेश."
Page #527
--------------------------------------------------------------------------
________________ पतुर्याध्याय. चतुर्यः पादा-सप्तम जगद्व्यापराधिकरणम् 237 इति प्रथमान्तपदात् अस्य अधिकरणार मकव युक्तम् । "तथा हि' इति पदेन हेतुमदर्शनात् । 4M सामान्यनियमात, 12श विशेपनियमाघ । रा नि -श्रीप-माप्येषु अधिकरणस्य भनासम्मात् दोप । (2) "स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाथित हि" 5 / 4 / 16 (549) इत्यत्र "अन्यतपक्षम्" इति प्रथमान्तपदात् अस्यापि अधिकरणार-मकत्व युक्तं, तथापि "हि-देन साफासत्वविधानात् न युक्तम् । 4र्थ सामान्यनियमात्, 6ष्ठ विशपनियमाय । परसूत्रे सर्व सम्मत्या अधिकरणामात् अन्नव अधिकरणसमाप्ति संगच्छते । सप्तम जगदपापारापिकरणम् । ___ मत "जगव्यापारवन प्रकरणासनिहिलाच" ।4।17 (550) इति सूत्रस्य "जगदव्यापार" इति शब्दात अस्य "जगद्व्यापाराधिकरण" नाम । मत्र सर्व अधिकरणम् आर व्यम् । श-मा-श्री-माप्येषु सप्तमम् अधिकरण, रा-माप्ये पठाधिकरणं, नि-श्रीप-य-माप्येषु पश्चमाधिकरण, माध्वमान्ये नवमाधिकरणम् । श-म-रा-य-माप्येषु पट् पत्राणि गृहीतानि, नि-श्री-श्रीप-माप्येषु पञ्च सूत्राणि, माध्यमाप्ये पत्यारि सूत्राणि गृहीतानि । त्रापि एतत् सूत्र विचार-तमपि श्यते । तानि च पट सूत्राणि 1 / 'जगद्व्यापारपर्ज प्रकरणाद् असन्निहितत्वाय" 5 / 4 / 17 (550) 2 / "प्रत्यक्षोपदेशादिति चेन्नाधिकारिफमण्डलस्योक्त" 1418 (551) 3 / 'विकारपति च तथा हि स्थितिमाह" प्रा4|19 (552) 4 / "दर्शयत धैर्य प्रत्यक्षानुमाने" 41420 ( 553 ) 5 / "मोगमासायलिंगा' 421 (554) 6 / "मनापति नन्दात् मनासि शब्दाव" 4 / 4 / 22 (555) अन (1) 'जगद्व्यापारपज प्रकरणाद् असन्निहितत्वाच" 44.17 (550) इत्यत्र "जगद्व्यापारपजम्" इति प्रथमान्तपदात् अस्य अधिकरणामक संगतमेव । धर्म सामान्यनियमात्, 12श विशेषनियमाच । माध्वमाप्ये इत्यनेनैव एक सूत्रम् उत्तरार्द्धन अपर सूत्र पटवते । परन्तु तेन अधिकरणरचनाविपये न कोऽपि मालम पश्यते । च-कारात पगडेतत्वस्य सूचना मसूत्रत्व युक्तम्, तयापि विजातीयलक्ष्यण्यामापात् तम युक्तम् । 4र्थ सामान्यनियमात् । (2) प्रत्यक्षोपदेशादिति चेनाधिकारिफमण्डलस्यो" 411118 (551) इत्यत्र प्रममा-तफ्नामावात् तभा "इति चेन' इति पदद्वयसत्वात् नास्य अधिकरणाम कल्पम् । 4र्थ सामान्यनियमात्, 5म विशेपनियमाच । (3 ) "विकारावति च तथा हि स्थितिमाह" 4 / 4 / 19(552) इत्यन पिकापास"
Page #528
--------------------------------------------------------------------------
________________ 238 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः) इति प्रथमान्तपढसत्वेऽपि च-कारात् नास्य अधिकरणारम्भकत्वम् । 4र्थ सामान्यनियमात्, 6ष्ठ विशेषनियमाच्च । (4) "दर्शयतश्चैवं प्रत्यक्षानुमाने" 4 / 4 / 20 (553) इत्यत्र "प्रत्यक्षानुमाने" इति प्रथमान्तपदसत्वेऽपि च-कारात् नास्य अधिकरणार भकत्वम् । 4र्थ सामान्यनियमात्, 6ष्ठ विशेषनियमाच्च । माध्यमाष्ये सूत्रद्वयात्मकदशमाधिकरणारम्भे तस्य दोषः । (5) "भोगमात्रसाम्यलिंगाच" 4 / 4 / 21 (554) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । 4र्थ सामान्यनियमात्, 6ष्ठ विशेषनियमाच । (6) "अनावृत्तिः शब्दात् अनावृत्ति. शब्दात्" 4 / / 22 (555) इत्यत्र "अनावृत्तिः" इति प्रथमा-तपदसत्त्वात् अस्य अधिकरणारम्भकत्व युक्तमपि, "अनावृत्तिः"-शब्देन साकाक्षत्वविधानात् नास्य अधिकरणार मकरवम् । 4र्थ सामान्यनियमात् । म-नि-श्री-श्रीप-भाष्येषु यथाकम षष्ठकादशाटमपठाधिकरणानि रचितानि, तेन तेषामेव दोषः । मुक्तपुरुषरूपोद्देश्यस्य ऐक्यात् अनावृत्तिरूपविधेयस्य प्रकृतात् वैजात्याभावात् नाम्य पृथगधिकरणामकत्वं युक्तम् , तथैव मन्थसमाप्तेश्च अधिकरणसमाप्तिश्च सुसङ्गता इति । चतुर्थाध्यायचतुर्थपाद-समालोचनम् । इदानीं द्रष्टव्यम् अनेन निबन्धेन अस्मिन् पाद अधिकरणरचनाया 1 / कति कीदृशाः नियमाः अत्र सङ्कलिताः । 2 / कति च दोषाः कस्य भाष्यस्य कथ सवृत्ताः । 3 / काश्च श्रुतयः कैश्च सूतः उपजीव्यत्वेन गृहीत्। / 4 ॥ उपजीव्यश्रुतिबलेन कीशी च पादसंगतिः संगता इति । एते च चत्वारः विषयाः अधस्तात् क्रमेण प्रदश्यन्ते, तत्र प्रथमस्तावत् (1) कति च कीदृशाः नियमाः अत्र संकलिताः । अत्रापि न कोऽपि नूतनो नियमः संकलितः । अत. द्रष्टव्यम् (2) कति च दोषाः कस्य भाष्यस्य कथं स्ण्ह्ताः। तत 4 / 4 / 1 अधिकरणे माध्वभाष्ये "मुक्तः प्रतिज्ञानात्" / 4 / 2 सूत्रे अधिकरणस्य आरम्भात् दोषः । तत्रैव माध्वभाष्ये "आत्मा प्रकरणात्" 4 / 4 / 3 सूत्रे अधिकरणस्य आरम्भात् दोषः । 142 अधिकरणे वल्लभभाष्ये "अविभागेन दृष्टत्वात्" 4 / 4 / 4 सूत्रे अधिकरणस्य अनारम्भात् दोस्स्ः। काकार धरणे श्रीपतिमाबे "ब्राह्मण नैमिनिपजासादिच्च: काकाप सूत्र अधिकरणस्य अनारमात् dopH।
Page #529
--------------------------------------------------------------------------
________________ जंतु वाथपर्याय समाजोपनम् 239 मगर अधिकरणे निम्बार्कपलममान्ययो "संकल्पादेव तु तधुने" 448 सुत्रे अधिकरणस्य अनारम्भात् दाप तवमाभाष्ये "अत एव चानन्याधिपति" 419 सूने अधिकरणस्य आरम्मात् दोष । श्रम अधिकरणे श्रीपतिपल्लुममाप्यया "तन्यमाने सन्यचनुपपते" ॥13 सूत्रे अधिकम्प आरम्मान् नाप भरा6 अधिकरणे रानी-म-श्रीप-माप्येषु "प्रदीपदानेरास्वया हि दर्शयति" 415 सूत्रे अधिकरणस्य अनारम्मान दोष अधिकरणे "दर्शनचैव प्रयमानुमाने 20 सूत्रे अधि करणस्य आरम्भात् दाप' | सव निन्म श्री - श्रीप माने "अनावृत्ति शब्दात अमावृत्ति नन्दात् " 4 / 22 सूत्रे अधिकरणम्य रचनाय दोष । पनच अस्मिन् पादे माप्या दो समाहारे कृते हन्यतेअधि+रणस्य अरचनाय मान्यनाम मात्त्वमाखे वकमभाग्ये 1 दोप 2 दोषी 2 श्रीपतिमाप्ये निमाब्वे रामानुज्ञमाग्ये O औष्टमागे 0 1 दोप इति यक्कु शक्यते । तथा च अस्मिन् पादे करमाकरमाप्ययोरेव दोपामान । " 2 19 1 दोप अधिकरणस्य रचनाय 5. दोपा 1 दोप 2 दोपो 1 दोप आनी द्रव्यर् ( 3 ) काम श्रुतप व सूत्रैः उपजीव्यत्वेन गृहीतम् । तत्र प्रथमाधिकरणे ऽसम्पधाविर्माय स्वेन राज्यात्" 4।4।1 इति सूत्रे " एप सम्प्रमाद अस्मात् शरीरात् समुत्याय पर ज्योति उपसम्पथ स्वेन रूपेण अभिनिप्पयते " ( chA0 8।12।3 ) "मुक्त प्रतिमानात् " 4452 इति सूत्रे " एते त्येव ते भूय अनुय्याख्यास्यामि" ( chA0 8 9 3 ) " 'आत्मा प्रकरणातू' 44553 इति सूत्रे "य आत्मा अपहृतपाप्मा ( chA0 871 )
Page #530
--------------------------------------------------------------------------
________________ 240 द्वितीयाषिवरणे तृतीयाधिरो जंतुर्थाधिष्ठरनेए षष्ठाधिनो "विमानोन दत्वा" जाआष्ट कृत्ति सूत्रे न्याससम्मत-भ्रह्मसूत्रम निळया ( च: पार्घ ) पद्ममाधि---- द्राक्षेळ नैमिनीरुपन्यासातिम्य" शाख ति सूत्रे "ज्योति: उपसन्वय" ( chA0 8आराष्ट्र ) ' "नाव सन् ब्रह्माव्येति" (वृ । 4 / 6) 'तत्त्वमसि" (छा ddA8I ) सावेव तु तओतेः" 40448 ति सूत्रे "च आत्मा अपहताप्पा" "सोडवैधव्य:" ( chA0 8॥ ) 'तस्य सर्वेषु होवेजी जामनारो मत्त" ( chA0 रार ) "य. सर्वज्ञ. सवित्" ( mu1, रारा7 ) "स नि पितृछोआमो मत्ति सम्रावेव अन्य पितर सम्रुत्तीन्ति र ( chA08आरा? ) "बमावुं वाराह घेवम्' ओल्लो0 ति सूत्रे "सक्रुपादेव" (छा द्वारा) "य ते माजोने" (छा । / ) "मनसा पुतानुं आमानुं परयन रमते" ( छा. द्वाराख ) "मावुं. नैमिनिर्विकल्पामननात" / / ओ ओ कृति सूत्रे "स पुरुषी मति त्रिधा मवति" ( छा. छारद्दार,) "दाद्दशावतुमएण्विध वावरायळोत." ब्राओआर् ति सूत्रे "ब्रानशाहम् ऋद्धिआमां पेयु (?) "दावशाहेन बनाआम यागयेत्" (?) "तत्त्वमावे सन्ध्यनुषपरो " 4 / 4 / 2 कृति सूत्रे '"मनसा पत्तानुं दामानुं वचन रमते ( छा. 8आरा ) "प्रतीपववावेरातथा हिं वयक्ति" ।4।kh ति सूत्रे "स धृधा मवति" ( छा.आरद्वार ) "तत् न परयेत् ( deM0 ॥, ) "tatoDanyaOM विम N चतु पयेत् (a0 काश20 ) "स्वाख्ययसम्पन्स्योरन्यतरापेक्षमाविता हिशाओद्दति सूत्रे "ततोडन्यत्" (a0 zAr0) तत् न" ( ॥ख )
Page #531
--------------------------------------------------------------------------
________________ जावंध्या समातोजन 24 समाधिने- नव्यापारवर्ग बाळविषिहितवा" काका 7 ति सूअ बामति द्वारा" (से. शार) "प्रत्यलोप साईत लाधिपरिमझोजे" शका?8 ति ने "कामोति जग्य" (ले. शार) "बायोति मनापति (ते शदार ) विरात्ति तथा स्थितिम काका2 दक्ति सूत्रे ऽतावान महिमा तो क्याध पूर" ( रूआराद) नवतौव प्रत्यक्षानुमाने काझार ति बे "न तत्र जूओ मति" ( 5 ) न त मायते सूर्ण" (म. जी. वाद) मात्रापद्मिआव" काकार कृति रे "बाप रे ज मीयते होळी " (1) "स थया त्ता वती होतां नथति" (पृ पार? ) अनावृषि ना बनवृत्ति रजा" टाटार ईति बे " 2 पुनरावत" (छाछ टीपा) तेवां न पुनरावृषि" (पृ द्वारा) वानी द्रष्टध्यम् पतादशलकोपनी व्यवृतिमन्न- (4) शीदशी मख्य पाहिविहार हवाहतयुतिना तप कूवाळा कक्षार्चत पततुपावबतिपावत्वेन वत् प्रतिमति, ते सगुणत्रणोपासनवरम तथा निगमक्षज्ञानमेवा तत्र प्रमाषि रात्रयेळ निमणविवां शान वर्णित, शिपु बधि छे; कपुपक्षविवा पालनत्छम् दत्ये विरोध ! अरे वहु निशाळ शातार्यविषयत्व न बंगलुर्वत्ति, ते नि बापानुं सत्र सगुणोपासनां नामावस्यावर्गनमिति वोक्तव्यम् ! अत समयमत साधाबेन चत्र साधानो साधनवरममेव वति पति स्थित तेमा हि सम कृपा माधेपु निर्विष्ट तत् कृत्य शरमावे-पूर्वमान निगमविव विद्यार्षि अरमान ज सगुनायिको प्रणोस्पिति ति निरूपणमां मारमाबे--मायेब तव, मेवहु निपुणव्रणशावे अमानुनमाबे mawAptipam पुनरावृत्तिकाळम् !
Page #532
--------------------------------------------------------------------------
________________ 242 व्याससम्मत-ब्रस्मसूत्रभाष्यनिर्णयः ( 3यः पाद:) निम्बार्कभाष्ये अचिरादिमाग परब्रमप्राप्तानाम् आविविवर्णनम् । माध्वभाष्ये परब्रमप्राप्तानां भोगनिरूपणम् । श्रीकण्ठमाण्ये- युक्तिस्वरूपनिरूपणम् । श्रीकरभाष्ये--मुमुक्षूणा मुक्तिस्वरूपप्रकार विचिन्त्य स्वाभाविकजीवभावनिवृत्तिपूर्वकशिव ___प्रातिरूप परमपुरुषार्थफलनिरूपणम् । अत्रापि यो भेदः दृश्यते स च प्रायेण नाममात्रेणैव, तन्मूलं च अद्वैतविशिष्टाद्वैतादि मतवादभेदः । इदानीं एतचतुर्थाध्यायस्य उपसंहार. चिन्तनीय : एवं च एतदध्यायस्य चतुर्यु पादेषु यद् आलोचितं तत् सर्वम् इदानी संग्रहेण चिन्तनीयम् । विज्ञाते च जिज्ञासितविषये यथा तलाभाय इच्छा स्वाभाविकी, साधने च समक्धारित तत्फलजिज्ञासापि तथैव स्वाभाविकी । अतः जीवजगद्ब्रह्मज्ञानतत्साधननिरूपणानन्तरं तत्साधनफलम् अत्र चतुर्थे अध्याये अभिहितम् । अनुसृत: अतः नैसर्गिक पन्थाः सूत्रकृतिः भगवद्धि । तत्र अस्य प्रथमे पादे श्रवणाचावृत्त्या निर्गुणम् उपासनया सगुणं वा ब्रह्म साक्षातकृतवत: जीवतः पुण्यपापलेपविनाशलक्षणाया मुक्त: अभिधानम् , द्वितीये च पादे नियमाणस्य उत्क्रान्तिप्रकारप्रदर्शनम्, तृतीये च पादे सगुणब्रमविदः मृतस्य उत्तरमार्गाभिगमनवर्णनम् , तथा अन्तिमे पादे पूर्वभागे निर्गुणब्रमविदो विदेहकैवल्यप्राप्तिकथनम् , उत्तरमागे च सगुणब्रह्मविदो ब्रह्मलोकस्थिते. निरूपणम् । तथापि यथा तृतीयाध्यायारम्भे साधनफलभूतपरलोकगमनप्रकारवर्णन दृश्यते, एतचतुर्थाध्यायस्य प्रारम्भेऽपि तथा श्रवणाधावृत्तिलक्षणं साधनमपि पर्णितं दृश्यते । एतद्धि आपातहण्या अध्यायसंगतिल' धनेन मन्तव्यम् । तथापि यथा तृतीयाध्यायस्य परलोकगमनागमनादिप्रकारवर्णनं नित्यानित्यवस्तुविवेकवैराग्यसपनामज्ञानसाधनचतुष्टयान्तर्गत-प्रथमसाधनद्वयसूचकत्वेन गृह्यते, तथा अत्रापि चतुर्थाध्याये यत् श्रवणाधावृत्तिकर्तव्यतादिरूपसाधनवर्णनं, तदपि चतुर्थाध्यायप्रतिपाचफलनिरूपणस्य अगत्वेन विवेचनीयम् । तेन च विवेचनप्रकारेण इत्थमेव भवितव्यम्, श्रवणमनननिदिध्यासनरूपं यत् साधनं तत् कर्मोपासनादिरूपबहिर#साधनाना, तथा नित्यानित्यवस्तुविवेकशमदमादिषट्सम्पत्तिमुमुक्षुत्वरूपसाधनचतुष्टयस्य फलरूपमेव भवति । एवं च श्रवणाद्यावृत्तः अपि फलपत्वं सिध्यति । अत. नात्र अध्यायसंगतिलजधनं शंकनीयम् । ततश्च अत्र सगुणनि गभेदेन यत् निरूपणं पादविभागत कृतं, तत् शंकरभाष्यानुसारेणेति योद्धव्यम्, भगवा करामानुजादीना मतेन ब्रह्मणः यः निर्गुणत्वोपदेशः श्रुतिषु दृश्यते सोऽपि सगुणपरत्वेन व्यारल्यायते । एतार्थम् अत्रापि "अविभागो वचनात्" 4 / 2 / 16 तथा "अविभागेन दृष्टत्वात् 4 / 4 / 4 इति सूत्रद्वयमेव पुल निदर्शनम् । अत्र या व्याख्या भगवद्
Page #533
--------------------------------------------------------------------------
________________ धार्याध्यायसमाजनुं 243 मारामानुनाहीनां सखता, तो तु तेवां स्वछीयसिद्धान्तानुलारिणी, 7 g सूत्रापारा चिनी, ति अतिपछातां प्रतिमति पर्य तात् माख्यावि द्राव्य यात मधुन पतयायख्य समातोनन मात्र समाध्यम् ! त - प्रथमवारे । ftto पा । वसीय } जतुर्य । _ | प. | जि. जि. | जीप । pa0 | | प.' हनामां माधनामां नाना मवायी व रिआं मालना पानामां नाना E che ! hA ! | hA | va | sa | upa | - samaSTi 0 * * 0 * = = = = 0 ka 0 ka ka che che bh sh m 3 | 26 | 20 | 23 . . एवं च मार-माप्ये 1 दोप, तत्र रचनाया 0 भरचनायो 1 रामानुन , 6 निवा28 मन- के 22 , , , ; , 22 मीठ- , " , , , 2 , रे श्री 0 0 0 0 0 3 यम- 22 , p p 8 ग 28 89 24 65 बापि वर्ड बारमा वोपाराव परिता सताध अस्मिन बध्याने पोडपि नियम सहित । सर्वेमां नियमानी सेक मनोपर्णा प्रस्तावे अवर्णनीय che
Page #534
--------------------------------------------------------------------------
________________ 244 4 / 1 / 11 .., नि-म-व , व्याससम्मत-नमसूत्रभाष्यनिर्णयः ( 3यः पादः) इदानी द्रव्य समप्राध्यायस्य कतमे सूत्रे कस्य कीदृशः दोष:-- न प्रतीके न हि सः 4 / 1 / 4 सूत्रे वल्लभभाष्ये अधिकरणस्य अरचनायांदोषः 1 श्रदष्टिहझर्षत 4 / 1 / 5 , रा-नि-श्रीप-व-भाष्येषु , , आसीन. सम्भवात् 4 / 17 , पलभभाष्ये यत्रैकाग्रता तत्राविशेषात् ,, रा-नि-म-श्रीप-भाष्येषु आप्रायणात् तत्रापि हि म 4 / 1 / 12 , नि-श्रीप-भाष्ययोः इतरस्याप्येवमसालेपः पाते तु 4 / 114 ,, मा-नि-व-गाण्येषु अनारब्धकार्य एव तु पूर्वे तदवधेः 4 / 1 / 15 अमिहोत्रादि तु तत्काथ्र्यायैव तदर्शनात् 4 / 1 / 16 म-व-भाष्ययोः अतोऽन्यापि ह्येकेषामुभयो. 11117 ,, नि-व , रच0 , 2 यव विद्योति हि 4 / 1 / 18 ,, रा-म-श्री-श्रीप-व-भाष्येषु भोगेन वितरे क्षपयित्वा सम्पद्यते 4 / 1 / 19 , म-व-भाष्ययोः तन्मनः प्राण उत्तरात् 4 / 2 / 3 , नि-व , , , " सोऽध्यक्षे तदुपगमादिभ्य. नि-व , भूतेषु तच्छ्रुतः रा-म-श्रीप-व-भाव्येषु नैकस्मिन् दर्शयतो हि 4 / 2 / 6 , मध्वभाष्ये तदपीते. संसारव्यपदेशात् कराट ,, रा-नि-म-श्रीप-व , प्रतिषेधादिति चेन्न शारीरात 4 / 2 / 12 , रा-नि-म-श्री-श्रीप-च , तानि परे तथा बाह 4 / 2 / 15 ,, व-भाष्ये अविभागो वचनात 4 / 2 / 16 ,, नि-श्री-भाष्ययो रम्यनुसारी 4 / 2 / 18 ., म-नि , निशि नेति चेन्न सम्बन्धस्य यावद् deha__भावित्वात् दर्शयति च 4 / 2 / 19 ,, रा-नि-श्रीप-व-भाष्येषु अतश्चायनेऽपि दक्षिणे 4 / 2 / 20 , नि-म-व , ara0, 3 योगिन प्रति च smaya'te स्मात 4 / 2 / 21 ,, म-भाष्ये वायुमन्नावविरोषविरोधाभ्याम् 4 / 3 / 2 , ,, ara0 दोषः 1 तडितोऽधि वरुणसम्बन्धात 4 / 3 / 3 , ma , vaidhutenaiva tatastacchate , 250 , 1 65 on a on mm oss 5 root or 5 w or ar 4 / 2 / 4 4|15 to no .. raca0, 1 dd ' dd zy 136
Page #535
--------------------------------------------------------------------------
________________ 445 ur - oran xn rn x वार्याय समाछो नम् 245 अमतीकाल पनान् नयतीति यादरायण ___ उमयया दोपात् तिमनुध 34.5 सप्रे भा-रा नि-म-श्री श्रीप-माप्येषु अधि0 ara0 दोप 6 मुक्त भतिज्ञानात 2 .. माप्ये , रच0 ॥ आमा प्रकरणात 43 , म , ,,, अविमागेन एत्वात् 14 या ara0 , ंमिनिपज्याभाविख्या सज्जाव हुं तने 48 नि-य माप्पयो , , , मतपय धानन्याधिपति 449 , म ___ माप्ये , रच0 , 1 तन्वभावे सध्यपदपप 44713 , श्रीप-व माप्पयो , , ,2 प्रदीपपदावेशम्तया हि दर्शयति 5515 , रा नि-म-श्रीप-मान्येषु , ara0 , 4 नयतव म यक्षानुमान 42., म माये , रच0 , 1 अनाधिशनात् अनानि सन्नात् 422, नि-म-श्री धीप-माप्येषु , , , 4 एवं च येषु सूत्रेषु मन्येक गाप्यस्य दापा ते तावत ममटि-89 पाठमभाप्यस्प दोपाय तानि परे तथा साह 215 न प्रतीक न हिम 14 निशि नेति चेत्न सम्म धात् पाप्द्भदक्तिपात 115 देहभावित्वात् दर्शयति च ॥ 19 बालीन सखवानुं 417 अतधायनेऽपि दक्षिणे मरा20 उतरस्याप्येवमसलेप पाते तु 114 पायुमनादविरोपविशेषाम्याम् 4 / 3 / 2 अनार-पकाय्य एव तु पूर्व वधे 4115 सहितोऽपि वरुणसम्बन्धात् अमिहोत्रादितु सत्कायायव बविमान दतात् 41415 तदर्शनात । 116 साल्पादेव तु तच्छुते 998 अनोऽन्यापि पामुभयो 4 / 1 / 17 सम्पमा सन्ध्यदुपपत्ते 113 यदेय विधयेति हि 4 / 1 / 18 रामानुजमाप्यस्य दोपाय्मोनोन तितरे क्षयित्वा सम्पराते । 1 / 19 नमस्तिकात 415 तन्मन प्राण उत्तरात् हाराष्ट्र यत्रामवा तथाविरोषात् 1 / 111 सोऽध्यो अनुपगमाविम्य 42 / 1 यदेव विधयति हि 1 / 1 / 18 भूतेषु तच्छते 4 / 2 / 5 भूतेषु यच्छते. 125 बपी ते संसाव्यपदेशात् धारा वपते संसारब्धपहेराव प्रतिपादित चेन्न शारीरात 4 / 2 / 12 प्रतिषेधाविति चेन्न शारीर 4 / 2 / 12. 13
Page #536
--------------------------------------------------------------------------
________________ 246 व्याससम्मत-नलसूत्रभाष्यनिर्णयः ( 3यः पादः) रामानुजभाष्यस्य दोषाय आमायणात् तलापि हि दृष्टम् 4 / 1 / 12 निशि नेति चेन्न सम्बन्धस्य याबदेह- यदेव विद्ययेति हि 4 / 1 / 18 भावित्वात् दर्शयति च 4 / 2 / 19 भूतेपु तच्छ तेः 4 / 2 / 5 अप्रतीकाल मनान् नयतीति बादरायण तदपोते. संसारव्यपदेशात् 4 / 2 / 8 उभयथा दोषात् तत्क्रतुश्च 4 / 3 / 15 प्रतिषेवादिति चेन्न शारीरात् 4 / 2 / 12 प्रदीपदावेगस्तथाहि दर्शयति 4 / 4 / 15 निशि नेतिचेन्न सम्बन्धस्य यावद् देहनिम्बार्कभाष्यस्य दीपाय भावित्वात् दर्शयति च 4 / 2 / 19 ब्रह्मष्टिरुत्कर्षात् / 4 / 1 / 5 अप्रतीकालम्बनान् नयति इति वादरातत्रैकाग्रता तत्राविशेषात् 4 / 1 / 11 यण उभयथा दोषात् ततकंतुश्च 1 / 3 / 15 आप्रायणात् तत्रापि हि दृष्टम् 4 / 1 / 12 ब्राह्मग जैमिनिरुवन्यासादिभ्यः 4 / 4 / 5 इतरस्याप्येवमसंश्लेष पाते तु 4 / 1 / 14 तवभावे सन्ध्यवदुपपत्तेः 4 / 4 / 13 आरब्धकार्य एवं तु पूर्वे तदवधेः 4 / 1 / 15 प्रदीपदावेशस्तथा हि दर्शयति 4 / 4 / 15 अतोऽन्यापि ह्येकेषामुभयोः 4 / 1 / 17 अनावृत्ति. 200दात् अनावृत्ति. शब्दात gh4|22 तन्मनः प्राण उत्तरात् 4 / 2 / 3 माध्वभाप्यस्य दोषाय सोऽध्यक्षे तदुपगमादिभ्यः 4 / 2 / 4 यत्रैकाग्रता तत्राविशेषात् 41 / 11 तदपीतेः संसारख्यपदेशात् 4 / 2 / 8 इतरस्याप्ययमसंश्लेषः पाते तु 114 प्रतिपाद्रिति वेन्न शारीरात 4ArA12 अनारब्धकार्य एव तु पूर्व तदवधेः 11115 अविभागो वचनात् 4 / 2 / 16 अभिहोत्रादि तुकायायैव तदर्शनात् 111116 रम्यनुसारी 4 / 2 / 18 यदेव विधयेति हि 44118 निशि नेति चेन्न सम्बन्धस्य यावदेह- भोगेन वितरे क्षपयित्वा सम्पद्यते 41119 भावित्वात् दर्शयति च 4 / 2 / 19 भूतेषु तच्छ तेः कारा अतश्चायनेऽपि दक्षिणे 4 / 2 / 20 नैकस्मिन् दर्शयतो हि 4126 अप्रतीकाल बनान् नयतीति पादरायण तदपीते संसारव्यपदेशात् 4 / 28 उभयथा दोषात् तत्क्रतुश्च 4 / 3 / 15 प्रतिषेधादिति चेन्न शारीरात् 4 / 2 / 12 संकल्पादेव तु तच्छु तेः 448 23न्यनुसारी 4ArA18 प्रदीपवदावेशस्तथा हि दर्शयति 4 / 4 / 15 अतश्चायनेऽपि दक्षिणे 4 / 2 / 20 अनावृत्तिः शब्दात् अनावृत्तिः शब्दात 4 / 4 / 22 योगिनः प्रति च smaya'te स्मात चैते // 2 / 21 श्रपतिमाबूच तोषाय बंधुतेनैव ततस्तच्छु तेः 4 / 3 / 6 ब्रह्मर्दष्टहतत 4 / 1 / 5 अप्रतीकाल बनान् नयतीति वादरायण यत्रेता तगाविरोषात 4 / 1 / 11 उभयथा दोषात् तत्क्रतुश्च 4315
Page #537
--------------------------------------------------------------------------
________________ थतुर्वाध्यायसोवनम् 27 माध्वमार्या होवाय प्रतिपाहिति पत्र शारीत कारा मु प्रतिज्ञानात् काकार "विमानो ववनानुं रा? 6 मात्मा प्ररणातुं काकारे अतीतम्पनानुं नयतीति वावरायण बताव वानन्याधिपति काका2 3मयथा तोपात् तओग कोराप अपववा तथा फि वति पाक मरि. राव बनावृत्ति सनन काका22 वधतौव प्रत्यानुमाने जाकार मारामाख्या होवा- बन वृत्ति सनाते अनावृति इन्द्रा काका22 अमर्ताल्पनान्नयतीति वावरायण छमाय वोडाय डमयथा होव ततस्ता कराशे यदेव विधयेति हि 118 पर्व 2 बगिरनना नियमानुसारेज विमित्तावाळी पर्यावने जो - मापन नित्व तथा 15 सामाजिकत्व कपरुख्यते । अन्ने द्रष्टध्यम्, श्रेनिझालया प्रवृतस्य शास्त्रीय प्रयमांघध्याय पक्षस्थापन परपक्वझनापाम् चा सात तरनिय , तथा सायनझाज्यतृतीय वायादोड विनात्र्यनियान्ततामालमुन प्रसंगत तत्त्वनिर्देश कृत त्ति .. 3 तृतीया तिवा पाम-TV-कमरिपु रक्त, तणा तुर्याध्याये वतुर्थपावे यमाहितृतीयापाळवुं पि पम्ते त त्रिई माववा घं निपुणत्वपक्ष यया स्फुमति न तया तस्य सगुणत्वपक्ष, उमयरवपक्षो वा इति c। तत्र सगुणत्रवाहिनी तया ता सगुणाबतोमयत्वपक्षपतिना मते जात्याने दिक्षनमेवा मतमाता तथा "अनावृति न" ति 35ःफळ, पुणवतां प्रमोनुं अनावृत्तिनात् "मयातो प्रकाश कृति पामवो बाळ समुगत्यमेव बम्ते, न तु निर्गुग-वम् इत्येव प्रकाराभिपाय इत्येव शक्यते । परन्तु एतादृशी शहा न कबीवीना 35इआरे सालुळनिग विक्रम 3मां पाकवर्गना 3पपजे , विमान इग्वात नि वात् निर्णय लेवा वर्गने परम ताप पुणाविया युनोसवनाया अमरनार तिन्यायन ते बोमासाना बनावृत्ति मन ति अने सूत्रोना मासवा अन्यथा अमासापूर्वतामीआनां मतापि, मुतियु#इविरोधि तत्ता 45मो सफायो मध्ये अपमन्वेव वाषियम् ति प्रसिद्ध पर्य महामकोपाध्याय सर्वत त्रर्वतत्र-अवयवीक्षित-विविता "मपरा म" प्रख्य मनुजोय । सत्र मयमसूत्रे त्रिज्ञासाया विपवीत चर्म तत् । निश डव संत6 शानत्झनुं बज्ञाननिवृत्तिव, ता 1 निवृति बषिआनजाने नवा mati as SiAne nirviropameva स्था, savirodhaw मषिआनत्वे विरोधामां काळा
Page #538
--------------------------------------------------------------------------
________________ 248 व्याससात-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) सा सम्बन्धच दुर्निवता, तेषां पितत्वस्य वयम्मावितया सविशेषत्रबळ स्पिते तबीमूतिवरोषाणामिप पनार्य विशेषान्तरापेक्षायाम् अनवस्थापत्ते, निर्विरोविन्मात्रस्यैव् अधिष्ठानत्वं युक्तम् । एवं च निर्विशेषाज्ञानायैव विचारकर्तव्यता उपक्रमसूत्रे प्रतिज्ञाता इति स्पष्टम् । तेन उपक्रमचलाधिक्यात् उपसंहारसूत्रं तदानुकूल्येन व्याख्येयम् । निर्गुणब्रह्मविदा लोकाभावात् सिद्धा एव अपुनरावृत्तिः, सगुणब्रह्मविदा लोकसत्त्वेऽपि अपुनरावृत्तिः, ब्रह्मलोके ब्रह्मणा तारकब्रह्ममन्त्रस्य उपदेशदानश्रवणात् (नृः ताः उपः ) अतो व्यर्थैव इयमाशङ्का । अग्रे अन्तिमे उपसहारे एतत् सविस्तरं वक्ष्यते । एवं च एतदध्यायेऽपि शङ्करभाष्यस्यैव निर्दोषत्वं व्यासमतसन्निकृष्टत्वं च प्रसिध्यति । इति चतुर्थाध्याय-समालोचनम् । तृतीयपादोपसंहारः एवं च अधिकसम्मत्यनुसारेण सूत्रकृताम् एतद्ब्रह्मसूत्रग्रन्थस्य यद् रचनाकौशलं प्रतीयते, तदवलग्ब्य अस्य अधिकरणरचनायाः पर्यालोचने कृते यत्प्राप्तं तदेव इदानीं प्रदर्शनीयम् । अधिकसम्मत नियमानुसारेण प्रत्यध्यायं विभिन्नभाप्यदोषाणा य पृथक् निर्णयः कृतः स एवात्र इदानीं समाह्रियते । द्वितीयपादान्ते सूत्ररचनानियमनिरपेक्ष निर्णय मतसाम्याधिक्यानुसारी निर्णयो वा प्रदर्शित, अधुना एतत तृतीयपादान्ते सूत्ररचनानियमसापेक्ष निर्णयफलं प्रदर्श्यते । तथाहि मान्यनाम 1 प्रथमाध्याये द्वितीयाध्याये तृतीयाध्याये चतुर्थाध्याये भाष्यनाम । अधि0 | अधि0 अधि0 | अधि0 अधि0 | अधि0 अधि0 | अधि0 'समष्टिः रचनाया अरचनायां रचनायाम् ' अरचनायां रचनायाम् अरचनायां रचनायाम् zaM0 ATTO rA0 ni gong zrI0 zrIpa0 va0 0 0 1 1 4 0 2 | 11 | 0 0 4 8 3 0 2 20 1 0 0 E 10 0 60 0 S 5. 9 0 | 49 | 1 11 10 10 18 14 42 19 20 re 2 E 9 14 नाय रचनायाम् अरचनायां । 89 0 1 15 20 6 13 26 106 0 0 4 3 E 4 0 1 7 15 66 12 121 5 7 18 46 24 | 65 47 39 88 416
Page #539
--------------------------------------------------------------------------
________________ 249 हतीपावोपरा पर प्रतियते-- ईजामाए वोपामवा माण्वमागे 22 वो माह्यर, रे हो. श्रीकच्छ, 40 रामानुन, 98 , बीपति , 22 , निख्या, 62 ) धर्म - 88 , पत्तेइ ज नियमलापेक्षवषा । मत्र वरिन सह द्वितीयपावनिरूपतनियमनिरपे तो तुति , ताहत्यमेव - मानवनाम नियमनिरपेक्षवो नियमलाववा । समणि राजरमाणे मा माळे मनुषमाळे निपामा माध्यम धीष्ठमाणे मीपतिमा वमना समणि 25 | काक बधुना चरि मत्रोक?-कोवाळां विं वृक्त यात, पु । लवुं शक्य त्ति कोपा ति पृथ छवा प्रवृशिता , ते हत्यमेव परुं ख्यते- (1) तत्र प्रयमम् एकस्य माप्यस्य दोषा - रामानुन माधोपा - ra5, शरू, फारूआर सूवुं = टोपा ! माच्छमाखवोप -आरा सू=? तो निख्यामाख्यो -- Bre, र्षार, राणा, रारा26, 27, राकर, राणा इराद्ध, रूआरारू8 पु= वो, मविमागवो --- शाशर्25, शरू, 248 2र्षा, कार6, 2प, राणा राणा, वराछ राश7 वारा, राराद, वाराद, वारा28, शारीरू, rApaE,
Page #540
--------------------------------------------------------------------------
________________ 250 व्याससम्मत-ब्रमसूत्रभाष्यनिर्णयः ( 3यः पादः) 2 / 3 / 26, 2 / 3 / 28, 2 / 3 / 30, 2 / 3 / 31, 203141, 2 / 3 / 51, 2 / 4 / 3, 2 / 4 / 4, 2 / 4 / 12, 3 / 12, 3 / 1 / 3, 314, 33115, 2116, 17, 3 / 16, 321115, 321116, 3 / 1 / 18, 3127, 32 / 5, 3 / 2 / 6, 3 / 28, 3 / 2 / 34, 3 / 2 / 37, 3 / 3 / 13, 3 / 3 / 17, 3321, 3 / 3 / 28, 33333, 3 / 3 / 35 3 / 3 / 47, 323 / 46, 3350, 3 / 3 / 51, 3 / 3 / 52, 34 / 10, 3 / 4 / 13, 3 / 4 / 14 3 / 4 / 32, 3 / 4 / 34, 3 / 4 / 40, 3447, 426, 42,21, 4 // 3 // 6, 4 / 4 / 2, 4 / 4 / 3, 44, 4 / 4 / 20 सूत्रेषु-66 दोषाः श्रीकण्ठभाष्यदोषाः 1116, 1 // 2 // 3, 1 / 2 / 17, 2 / 118, 2 // 1 // 21, 2 / 4 / 14, 2 / 4 / 16, 3 / 3 / 22, 3 / 3 / 41, सूत्रेषु 9 दोषा. श्रीपतिमोषः रूआछ7, काकाप सूत्रयो: =2 वोथी वल्लभभाण्यदोषाः 1913, 25, 212, 2017, 3 / 26, 45, 2 / 4 / 6, 2 / 4 / 15 3 / 121, 3 / 6 / 22, 3 / 2 / 10, 3 / 225, 3 / 2 / 28, 3 / 3 / 10, 33 / 12, 3 / 3 / 19, 3 / 3 / 23, 3 / 3 / 26, 3 / 3 / 30, 3.336, 3 / 3153, 3 / 354, 3 / 3 / 55, 3 / 4 / 44, 3452, 4 4, 417, 4 / 2 / 5, 4 / 3 / 2, 4 / 3 / 3, 4 / 4 / 4 सूत्रेषु= 31 दोषाः (2) भाष्यद्वयदोषाः rA0 ni0 भाष्ययोः दोषाः ---1 / 3 / 40, 21318, 2 / 3 14 सूत्रेषु 6 दोषाः रासाद सूत्र = 2 तो 14 / 16,2 / 2 / 8, 3 / 3 / 27, 3 / 4 / 26, 4|2|18सूत्रेस्सु = 10दोषा' 24.14, 3452, 4 / 2 / 16 सूत्रपु=6 दोषाः 3 / 3 / 31, 4 / 1 / 12 सूत्रयोः=4 दोषाः sh4|28, 3 / 26, 41117, 4213, 4 / 2 / 4, 4 / 4 / 8 सूत्रेषु = 12 दोषाः ma0 zrI0 , 222:26, 32312 सूत्रयो = 4 दोषाः 2 / 17, 22126, 20217, 24 / 10, 22 / 21, 3117, 3 / 1 / 23, 3 26, 328, 3214, 3 / 2 / 19 322223, 33.6, 3 / 3 / 20 3 / 421, 3423, 3 / 4 / 25, 3 / 4 / 28, 3 / 4 / 36. 4 / / 16, 4 / 1 / 16 सूत्रेषु = 42 दोषाः श्रीप0 va0 . 2 // 1 // 32, 3 / 3 / 63, 4 / 4 / 13 सूत्रेपु= 6 दोपा. zrI0 व 350 सूत्रे 2 दोषी rA0 ma0 ni0 ma0 , ni0 va0 va0 "
Page #541
--------------------------------------------------------------------------
________________ द्वतीय पादोपसंहारः 251 zrI0 श्रीप0 माप्ययो दोगा AIYE सूत्रे = 2 दोपी rA0 श्रीप0 28, 3 3338 सूत्रयो -4 दोपा (3) भाप्यत्रयदोपा - rA0ni0 pI0-12222, 1 / 3152, 213 / 11, 213312, 213313, 2 / 3 / 15 सूत्रेषु = 18 दोपा rA0 hi0 20-221234, 32 / 22 स्त्रयो = 6 दोषा rA0 ma0 y0-22|16 सूत्रे -3 दापा rA0pI0 shriip0-22||32,3|27 सूत्रया = 6 दोपा rA0 ma0 श्रीप0 312 / 27 सूत्रे = 3 दोपा ni0 ma0pa0-11115,115, 1115, 12220 स्तेपु%D12 वोपा ni0 श्रीप0 20-2613 रो-3 नोपा ma0 श्री. shriip0-3।2।36 सूप्रे-3 दोपा ma0 zrI0 30-358 सूत्रे = 3 दोपा ma0 श्रोप0 20-2365 सूमे = 3 दोपा rA0ni0 बीप0-21329, 33160 सूत्रयो = 6 दोपा (1) माप्यचतुष्टयदोपा --- rA0 ma0 श्रीप0 30-4 / 2 / 5 सूत्रे = 4 दोपा rA0ni0 श्री. श्रीप0-316, शरा11 सत्रयो = 8 दोपा rA0ni0 श्रीप0 10-3 / 3 / 9, 3 / 3 / 14, 15, 4 / 2 / 19 सूत्रेषु = 16 दोपा rA0 ni0 pI0 50-21137. 135 सूत्रयो = 8 नोपा ni0ma0 bI0 धीप0- 22 सूत्रे = 4 दोपा ni0 ma0 zrI0 ya0-249 सूत्रे = 4 दोपा rA0ni0 ma0 shriip0-3|3|40, 411 / 11, 15 सूत्रेषु = 12 दोपा (5) भाप्यचकनापा - rA0ni0 ma0 zrI050-222112 सूत्रे = 5 छोपा rA0ma0 zrI0 श्रीप0 50--11 / 18 सूत्रे = 5 दोपा rA0ni0ma0 भीप्020-3|18, 28 सत्रयो - 10 दोपा rA0 ni0 ma0 zrI0 shriip0-~-2|1|30, 2 / 3 / 29, 3 / 245, 31143, सूत्रेषु 20 दोपा rA0ni0 श्री. श्रीप0 50-3231, 137 सूत्रयो =10 दोषा
Page #542
--------------------------------------------------------------------------
________________ व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णय: ( 3यः पादः ) मा रा नि श्री श्रीप~~ -2aa2aa26 सूत्र = ख नोधाः (6) माव्योषाः 252 bhA0 rA0 ni0 ma0 zrI0 श्रीप0 ॥?खुं सूत्र - 6 नोषाः रा. नि म. श्री श्रीव0 70--रराष्ट0, शरार2 सूत्रयोः = 12 वोषाः तेन पाळी : तिषु सूत्रेलु होषाकान्त., तथा ढौ मित्झिआ, त्रयः मिआइ, नृत्वार: पंन्ने षट् च मिआइ तिवु सूत्रपु द्रोप्रस्ताः कृति सर्व ज्ञातुं राज्यते। तथा 2 च जैन सह जीदशः सम्बन्ध: सोवि वातुं सभ्यः । niyamanirapekSamatasAmyAdhidhavivAraEhe द्वितीयपावे वंरीत्या वृद्देशः विषारितम् । अत्राप्ति तथा जैतु राजयते, वारुण्यमयात् विरेते ! छात्र नियमनिरपेक्ष नियमसापेक्ष 2 चंद्र द्विविधनियओ प्रदर्शित, तत्र नियमसापेक्ष चरुं तवेव मुत्युत्लेन मळीयम् । यतः तंत्र नियमरत्वनायाक् लानां माख्याळां मध्ये अधिओसम्मतिओव निर्दोषत्वस्य व्यासमतसन्निवस्य हैं हेतुत्वन ल्पिता । तादानियमनिव है माख्याळा ढोषावोषनिर्ध्वय. त व ! तेन वोषश्चात्र स्ववी तनियम ंधनमेव नान्यः नियमनिरपेक्षवोषावोषनिर्णयाअए यत् तनि.यत्नेन गृह्रीतम्, तबएण्न्गस्थ द्वितीयपावे, तत्तु आन्नायेवोळा महत्त्वम् बृसाधारणत्त्ताविरुदेव मुळनातम्। अत्र तु तथा न तमिति त्रोद्धव्यनु 1 परन्तु तंत्र तुं विषायै यत् सिद्धान्तानुसारेगैव मारावयः सप्त वार्यो: रांराचार्यसिद्धान्तविरोधिनः । शराआर्यस्तु अद्भुतवानी, मारानाष्वयः सर्वे तद्विरोधिनः । मारः द्वैताद्वैतवारी, रामानुज्ञ. विशिष्टाद्वैतवारी, निम्नाई: द्वैताद्वैतवानी, मध्व: द्वैतवादी, श्रीष्ठ* जैवविशिष्टाद्वैतवारी, श्रीपति. जैवविशष्टाद्वैतवावी, वछन शुद्धाद्वैतवारी ति|बत अद्वैतसिद्धान्तावरोधित्वे सर्वे सनातीयाः । यंत्र स्य विरोधिनाधिआः मवन्ति, तत्र मतसाभ्याधिष्यम् चैव प्रति%0रुं मति । श्रृत दिशमतसाम्यसार्थवयं मैं सभ्य सम्, तथापि परत्नापरवानुरोधेन शएण्रमिन्नाना सर्वेषा शंरात् अपरत्वे निश्चितमैत्र। बातूत्रश्रन्थस्त्र शंखातनमाख्यावीनाम् पन्त्रिः ता मध्ये नैयापि मत् कृति तेषाम् वननाईमरेव अनुमानुं शयते । संभाळ्ये संआहीतपूर्वक्षाय. वमारावि परमविधनार् आखाएळाम् प्रात्रीनमतावामोपायः आसीत व्येव वस्तुनि ब्बते । चर्चाप मारानार्च: उपवनार्थमतानुसारीति तत्वीयमध्ये हम्, रामानुनानार्य: नोधायनमतानुनामीति तत्वीयमाग्ये धोषितम्, वम् अन्य इनिम्बार्ज-मध्वाजा वयः सर्वे स्वीयमाख्याळा प्रापनर्षिमतमूत्वाति प्रतिपाचितुं प्रयतमानाः सन् ति दैयते, तथापि तंत्र यिरिमाळ विश्वासाहत्यं सत्यं वा, तत नितर निवावास्पद्रीभूतमिति निरपेक्षचेतसाम् अनुमवः । साक्षावबातम्मतवानिमि परवत्तिमि सह अथवा सम्प्रदायसंरक्षळमतिमि विद्धवाविन्विनिः 1 अत.
Page #543
--------------------------------------------------------------------------
________________ नसीपायोवसंहार 253 सद् मताभ्याधिनयमात्रोपायन व्यासमतविमॠष्टत्व पोर्षावनिर्णय 7 सभ्य, पावित्तुम् अति अंत अत्र सर्वे प्रायेळ स्वीतयुत्त्वनु नियमानुसारे य निर्खाय स व भत्र श्र्चित् सत्यसमीपवर्ती कृति ज्यने विना पात्यन्तर नास्तीति समीत्तीने मतम्। षिस्वीतानां तथा स्वस्वीतानां नियमान स्थान्तरे अंधनमेव त्र वोड्वेन गृहीतम् । अवतारजवानाम् अनन्यसाधारळज्ञानसम्पनानां, विधिवत वैवीरासिमन्वितानाम् भाषाओखो वि घोषत्वन मिषि समाव्युं स्यात् मेसविध सर्वेतुतिआनाम् बमा दष्टी तवा तंत्र नयमेव पन्या विद्यते नान्य । तेना niyamAdhInani"yameva अत्र शरणम् । ध्यालक्ष्मतमानिर्णयाम viddhatRi तत्वनुसारेण शरमा--चैव निर्दोषन्, गया व्याक्षमतानुमहत्वम् त्येव सिता तद्दनन्तर मान-श्रीपति-zrI'nAmAnuna-निश्वा-कम-माप्तमाख्या, चयाम स्वाननो मार् समवायानुरोधापत्त्तात् चांनसमसामयित्वाश्व वोराष्पत्वमेव आपतितम् कृति यितु सज्यते। रामानुन निम्बा-मावानो समाया थथा अधुनापि प्रावज्येन डपम्यन्ते, माह्य 7 तथा पूर्वेस्मिन छेडवा सतब्ध रामानुज्ञाईनां मध्ये बनैतिमि सद् साबवायिविरोष वि नमवत् षि कवावानि पण थय, bataOAM माख्यागि समतानुसरणमाआवना अतियशेन ते निवारिता । संसमये गृहविवात् नासीत्, मासमये स मान्य, रामानुज्ञानीनां समये स 2 प्रश्नो ज्ञात । तेन मतमेवोव माग्ये सद्द तेमां रामानुज्ञावीनां समषिव्र सममवत् । मारे तु पतेषाम् अमावातांरह्मास्यानेन सद तस्य व्यास्त्याने नस्त्यन्त पृय सञ्जतम् । अत नियमसापेक्षनिर्णय व अत्र यश्चित् सत्यसंस्पर्शी वितुर् बति ति ब्बते 1 नियमान पीताम् परन्तु तया सपि, अत्र संन्तिनियमानो परीक्षई र्तव्यम् । नियमसनेवि वि पक्षपात्तायिक्त्वोना प्रत्येरन् तवा तादनियमे जिम् बाश्वसनीयम्। स्तोत्रप्रतिषानुं विक्षिप्तान् समप्राक् नियमानॢ संगृह सममेपु पण सूत्रपुज्यं ते मुख्यन्तु त्येव अत्र चर्च विश्वाण्याम तत् जाये प्रतित्रम् अस्मामि तमेव, तरेलात्र पुन वर्षं स्मर्तल् वा। दर्द न आवित अन्तपर्यन्त निति नियमा सैश्तिआ स्मिन् तृतीये पाडे, तथैव पावशसामान्यनियमा वृषन्यस्य प्रथमपावपमूमिआमाने 82-84 पृष्ठयो निषिता ति|ते च सामान्यनियमा, मा-- सामान्यनियमा । . पन वा पाषिज्सत्रण चयाप्रयोगनम् अषिणानि यितब्बानि 1 तेन यिन्ति मूळि प्रयि N तिष्यन्ते तत्र न नियम । ( 82 44 कब्ध ) रा यंत्र पन संश्रेष्ठ अधिरळ रचित स्थात, तत्र तवेव सिद्धान्तसूत्र मत्येव । न तु पूर्वपक्षसूत्र निषि । तत्र पूर्वाषिणक्ष्य सिद्धान्त रण पूर्वपक्षनीय । (82 )
Page #544
--------------------------------------------------------------------------
________________ व्याससम्भत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3यः पादः ) 3 / अधिकरणद्वयमध्ये यः सम्बन्ध सोऽत्र संगतिशब्देन व्यवह्रियते । (82-3 पृ.) 4 / उद्देश्यतया विधेयतया वा सूत्रस्थप्रथमान्तपदस्यैव अधिकरणारम्भसूचकत्वम् । यथा "जन्माद्यस्य यतः" इति सूत्रे जन्मादिपदम् । ( 83 पृः ) 5 / ऊहनीयप्रथमान्तपदस्यापि अधिकरणारम्भसूचकत्वम् । यथा -- " शास्त्रयोनित्वात् " इति सूत्रे " तद् ब्रह्म सर्वज्ञम्" इति ऊहनीयप्रथमान्तपदम् । ( 83 पृः ) 6 / यत्र एकाधिकेन सूत्रेण अधिकरण रचित स्यात्, तत्र सर्वाणि कचित् सिद्धान्तबोधकानि, कचित् कतिपयानि तथा शिष्टानि पूर्वपक्षबोधकानि यथा । विलक्षणत्वाधिकरणम् ( 3/2/3 ) ( 83 ट ) 7 / पूर्वपक्षसूत्रम् अधिकरणारम्मे तन्मध्ये वा दृश्यते, मतान्तरज्ञापनार्थ क्वचिदन्ते, यथा 435 कार्याधिकरणे पूर्वपक्षेण अधिकरणसमाप्तिः । यत्र पूर्वपक्षानन्तर सिद्धान्तपक्षः तत पूर्वपक्ष मतान्तरज्ञापनार्थम् उक्त, तत्रैव पूर्वपक्षसूत्रे अधिकरणसमाप्ति नान्यत्र । ( 83 पृ ) 8) कुत्रचित् सूत्रशृङ्खलामध्ये आक्षेपसमाधानरूपेण एकाधिकवारम् पूर्वपक्षसूत्राणि सिद्धान्तसूत्राणि च दृश्यन्ते । यथा 11318 देवताधिकरणम् । ( 84 पृ.) 9 / कुत्रचित् एकस्मिन् एव सूत्रमध्ये पक्षद्वयं सन्निवेशितम् । यथा - "गौणश्वेनात्मशब्दात्" इति 11116 सूत्रम् । ( 84 पृ: ) 10 / एकेन एकाधिकसूत्रेण वा यत्र अधिकरण भवति, तत्र अधिकरणस्य षडङ्गानि अन्तर्निहितानि विज्ञेयानि । ( 84 पृ: ) 11 / अधिकरणागानि षट्, यथा सगति, फलभेद, विषय, सराय, पूर्वपक्ष:, सिद्धान्तपक्ष इति । सूत्रकृता तु एतत्क्रमानुसारेण नैकमपि अधिकरण स्पष्टतया रचितम्, टीकाक्रुद्भिः सर्वत्र एतत् प्रदर्शितम् । ( 84 पृः ) विशेषनियमाः 254 1 / सूत्रान्तर्गतपदानुसारेण अधिकरणनामकरणं सम्पादनीयम् पुनरुक्तिशंका चेत् प्रतिपाद्यविषयाद्यनुसारेण तत् कर्त्तव्यम् । ( 2 bhA0 2 पृ: ) यथा -- -- " अथातो ब्रह्मजिज्ञासा " 1।1।1 इति सूत्रस्य जिज्ञासा-पदेन अस्य जिज्ञासाधिकरण नाम । "अतएव प्राण" 1 / 1 / 23 अत्र प्राणाधिकरणं नाम कृत्वा "प्राणस्तथानुगमात्" 1।1।28 अत्र पुनरुक्तिशंकया प्रतर्दनाधिकरण नाम कृतं प्राणशब्दस्य उभयत्र दृष्टत्वात् । 2 / अध्यायारम्भे पादारम्भे च अधिकरणारम्भः नियमेन करणीय. / (2 bhA0 2पृः) यथा--"आवृत्तिरसकृदुपदेशात " 4।1।1 इत्यत्र "सर्वत्र प्रसिद्धोपदेशात् " 11211 इति अत्र वा अधिकरणम् आरब्धम् । 3 / उद्देश्यतया विधेयतया वा निराकाङ्क्षप्रथमान्तपदस्य पुन: प्राप्तिपर्यन्तम् अधि
Page #545
--------------------------------------------------------------------------
________________ एतीय-पादोपसहार. 255 करणस्थिति. प्ल्प्नीया। तेन यापत् न अधिकरणाम-ताशप्रयमान्तपदघटित सूत्रं पुन उपलभ्यते सापत् अधिफरणम् असमासम् इत्येव आपातम् । ( 2 mA0 3 4 ) मथा "इक्षतेनासन्दम्" 115 इति सूत्रस्य अनन्तरम् आनन्दमयोऽभ्यासात 1 / 1 / 12 इति सत्रात् पूर्वसूत्रपर्यन्तम् ईक्षत्यधिकरणस्य स्थिति इति गम्यते । - श कविधेयान्यतानेवानुं विमेवात जा रणमेन सूत्र सापीयान्, अथवा अधिकरणापयपमेदवोधनात् वियमेदाद् वा सूतमेद युक्त । किंवा अवयविशेषस्य वैशिष्ठ्यसाधनात् सूतमेद फरणीय । चेत् पदरित सूत्रन्यतिरिक्तस्थले अधिकरणमध्ये पूर्वपक्षसिद्धान्तपक्षभेदात सूतभेद युक्त । चकारादिपदेन अधिकरणावयवहतु हातादीनाम् एकम्प विजातीयवलक्षण्यविधानाद वा सत्रभेद साधीयान् । (2 mA0 4 4) यथा-"सत्रयोनित्यात 111 / 3" इति सने शालयोनिल्पपहेतुमदर्शनाद् यदेव साध्यत्वेन फत्पनीय, यथा प्रक्षा सर्वशत्य शासपमाणफल्य वा, तेन प्रारूपोद्देश्यस्य जगत्कारणरूपवियमिन्ननायवस्थापनात् अथवा शासप्रमाणकवरूपविधेयभेदसाधनात्---"शास्त्रयोनित्वात्" इति सत्रेण अधिकरणार म संगच्छते, तेन अस्य प्रयासनल युतम् । अत "जन्मायस्य यत शाखयोनित्वात्" इति एकसूत्रत्वकल्सन वल्लममतेन अवध भवति । तथैव निम्मामतेन "शाखयोनित्वात्" इति सत्रेण सह "तत् तु समन्वयात्" इति सप्रस्य एकाधि करणत्पम् प्रयुक भवेत् , विधेयमेदावा 5 / यदि सूत्रमध्ये "अथ 'चेत् 'चेन 'इति चेत् 'इति चेन इत्यादिपनसत्त्व तदा अधिकरण नारमणीयम् । (2 mA0 6 पृ) ___ यथा--"गौणधेमामाला" 1116 इति सूत्रे "गीण" इति प्रथमान्त-पदसवेऽपि 'चेत्' शब्दयोगात् नास्य अधिकरणामकत्वम् । 6 / 'च' 'अपि 'वा' 'हि' 56योगात अधिकरणावयपाना हेतुभमृतीनों समुधायफरमेन अध्याइतस्य मध्याहतस्प वा प्रथमान्तपदस्थ साझाक्षत्वे सिद्धे नाधिकरणाम्मकत्वम् । (2 mA0 8 ) __ यथा-"मानवर्णिकमेव च गीयते" 1 / 1 / 15 इति सूक्षस्य 'च' फारशलात् 'मान्न पर्णिकम" इति प्रममात sara'pi नाधिकरणार मफत्वम् । 'ca'kAraNa अत्र हेतो समुचा यत्पविधानात, न तु udeshyssiybhedsaadhnaat| "अन्तवत्त्वं सर्वशता चा" 2 / 2 / 41 इत्यत्र वासन्देन साकाक्षत्पविधानात् । "अपि च मर्यते" 1 / 323 3.5त्र भयमान्तपदाच्याहारेऽपि "अपि च" सब्देन साफाक्षत्वात् नाधिक्र्न्नामार्प्म्। 'देवादिदपि लोके" 2।1।253त्य्त्र् 'अपि' शब्दयोगात् साकारवन नाधिकरणाम । "माकं या नात्मवित्नात् तथा हि दर्शयति" 3 / 17 इत्यत्र 'वा-शब्दात् साफाक्षत्वम् , अत नाधिकरणारम्भ । 'जरूपपदेव हि तत् प्रधानत्वात"
Page #546
--------------------------------------------------------------------------
________________ 256 व्याससम्मत-ब्रह्मसूत्रभाष्य निर्णय: ( 3यः पादः ) 3 / 2 / 14 इलन 'हि' शब्दस्य साकांक्षत्वसाधकत्वम् । तेन अत्रापि नाधिकरणारम्भः कृतः । 7 इतरादिशब्दात् अर्थात् 'इतर' 'अन्य' 'वाक्यशेष:' 'तद्वत्प्रसंग :' 'अन्यथा' 'अप्राप्ति.' 'गौणी' 'प्रतिज्ञाहानिः' 'अविरोधः' 'व्यतिरेकः' 'एवम्' 'अर्थ' 'अस्मात् ' 'तत्' 'अत' 'अनेन' 'असार्वत्रिकी' 'विभागः' इत्यादिशब्दवत् स्वरूपतः सापेक्षत्वार्थक प्रथमान्तपदस्य न अधिकरर्णारम्भकत्वम् । " ( 2 bhA0 8 पृ: ) यथा "नेतरोऽनुपपत्तः" 1।1।16 इति सूत्रस्य 'इतर' इति प्रथमान्तपदस्य 'कस्मात् इतर' 'कस्य इतर इत्यर्थबोधनेन साकाक्षत्व सिद्ध नाधिकरणारम्भकत्वम् । तेन श्रीकण्ठमतेन अत्र अधिकरणारम्भ न संगतः । तथैव "भेदव्यपदेशाचान्य" 1 1/21 इति सूत्रे 'अन्यः' इतिपदात् नास्य अधिकरणारम्भकस्नम् । "प्राणादयः वाक्यशेषात् " 110 12 इत्यत्र 'वाक्यशेषात् इति पढात् साकाक्षत्वविधानात् नाधिकरणारम्भ । "अपीतौ तद्वत्प्रसंगात् असमञ्जसम्" 22118 इत्यस्मिन् सूत्रे "तद्वत्प्रसगात्' इति पदात् साकाक्षत्वात् नाधिकरणारम्भ । "असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा" rA220 इत्यत्र 'अन्यथा' - पदेन साकांक्षत्वविधानात् नाधिक्र्न्नार्म्भ्'| "प्रतिसंख्याऽप्रतिसंख्या निरोधाप्राप्तिरविच्छेदात्" राश22 इति अत्र "अप्राप्ति."- पदेन साकाक्षत्वस्य विधानात् नाधिकरणारम्भः । " गौणी असम्भवात् " 2/3 3 इत्यत्र 'गोणी' - पदेन साकाक्षत्वविधानात नाधिकरणारम्भः । "प्रतिज्ञाहानिरख्यतिरेकशब्देभ्य" 22326 इत्यत्र "प्रतिज्ञाहानि." पदेन साकाक्षत्वविधानात्, "अविरोधश्चन्दनवत्" 213123 इत्यत्र 'अविरोध-पदेन साकांक्षत्वात्, "व्यतिरेको गन्धवत्" 223 26 इत्यत्र 'vyatireka'zabdena साकाङ्क्षन्यात्, "प्रकाशादिवन्नैवं पर" 2।3।46 अत्र 'एवं शब्देन साकाक्षत्वविधानात्, "रेत नियोयोथ" शारद अत्र 'अर्थ' शब्दात् साकाक्षत्वात्, "अतः प्रबोधोऽस्मात् " 31118 इति अत्र 'अत. अस्मात् पदाभ्या साकांक्षत्वात् "अतोऽनन्तेन तथा हि लिंगम्" 3(126 अत्र "अत तथा हि " शब्दाभ्या साकक्षित्वात् " अनेन सर्वगतत्वम् आयामशब्दादिभ्यः" 312237 अत्र 'अनेन' शब्देन साकाक्षत्वात, "उपपन्नस्तल्लक्षणार्थोपलचेर्लोकवत्" 313120 अत्र 'तत्'-शब्देन साकाक्षत्वात " असार्वत्रिकी" 30110 इति अत्र स्वरूपत साकक्षित्वात् । "विभाग. शतवन्" 330|11 अत्र 'विभाग. - शब्दस्य स्वरूप साकाक्षत्वात् अत्र नाधिकरणरम्भ. / 8) विशेवे सति प्रतिपाचानुसारेण अधिकरणनामकरण करणीयम् । (2 bhA0 11 पृ ) यथा----"प्राणस्तथानुगमात्" 111128 इति भूत्रे 'प्राण' शब्देन नाधिकरणनामकरणम किन्तु तत्तापर्यानुसारेण यथा 'प्राधिकरणम्' इति नाम कृतम् । "अत एव प्राण" इति सूत्रे प्राणाधिकरणनामकरणात् विरोधापत्ति । यधनिषेवार्थक 'तु' सह प्रथमान्तसत्त्व तत्र तेन नाधिकरणारम्भ करणीय । 2 bhA0 15 पृ )
Page #547
--------------------------------------------------------------------------
________________ वतीयवासा , 27 या "शादया तूपशो वाववत" शारू ति ( 3पश" ति प्रयकान्त परत्वेरि नार्य बथिगामत्वम्, अनिवार्य- वनपातुं ! तुं तु समन्वयात" शाख र्ति घरे हुं शनय निवार्यत्वे थया ! नेत्र तथा सत्र अवस्य विषाना । 2"पियान्तावना अने प्रयमान्त-नामन सिद्धानपणमूत-स्वमतीनुंजून मतानाज्ञापने तथा त्वना स्वतज्ञापने 2 तन्मयकान्तपस्य माषिआगारम्भत्वा (2 मां 22 pR0) - साक्षापि विरोध मिनि" शरार8 हति जू मिनि ति नियमानपद्धसत्वेना अधित्परत्व, व्यमान्त-नामधेन सिद्धान्तभूतत्वमतानुड मतनाझापात् तव "मिहिल्या माध्य" शरार "नुतेर्यारि" शरार 'परिति मिनिस्तया हि वति" शरारूति सुवाळा तव "राम मिनिजोना वावति "i राश28 ति पूर्वपक्षन विपयान्तानना "र्य पायित्युपप" कारू ति सिद्धान्तो विपयान्त तूनना अधिगा । तीव "तत्पर्यपि वावरायण लखवात" शरार6 रति जुग विषयान्तरसूवनात बधिरगार" | 22aa प्रयकान्तपवामाल कवियान्ता घायतुम्भवायजातिशनतोडी चा "i अन्योने d बाळनिवेवेन विषयकृतिवात्, बपिगमे छरीय । थया-"मनुनेस्तय " शारापर ति अने यमाग्नानामावान् "anuwte' फरि तुवोपान सा रायोनेन तुमुव्यत्वोयना नारा धरणारत्वम्, तथापि न तत्र सुमति (मुख रारा) हत्यादि युर्वियित्वान् पूर्वाधिरणायित पतित मात्र मत्र अधिरणा साक्त तथा "नातिविरेख विरोवा" शाररू ति सुषि वोल्या रा यनान्तपमाड इयत्र "बपि = "वा' 'हिं प्रकृतिप्रथान्तरत्वोपन ब्रेवियान्यतामेव बत, तम पृथक् धिरळ युत्बट् था- संन्योपबिहापि nAnAmAvAvatiSa"zakAra ? प्रयमातापवामापि 'एशिझेन तथा विशाळ प्रान्तास्य धोधनातु अच बलिरगारम्भत्वमां शरा "र" " प्रकृतिपन रवियाख्यातिरिऋविषयस्य विषे विरोधखोळ सनि पिस्य RAsya ज नषिरवारमवाबत्त्वनुं ! अपा--"प्रकृति प्रतिझादानानुपोषात शारर इत्ति ( पूर्वाषिरनो मा nimittawANataSaviyatvavidhAna नन्तरनुं छत्र रे बळ प्रतित्व
Page #548
--------------------------------------------------------------------------
________________ सिप्तत्ति-ब्रह्मसूत्रमाष्यनिणएण्य: ( रूचः पा ) पीपावानारळव्यवस्थापनात् विशेषळद्वारा विधेयान्तरस्य विधानात अधिरळमैनः चुन्यते व । तावन्तः नियमांः प्रथमाध्याये संहिताः कृति । 258 / 'zvet''kRti चेन्न'-प्रकृतिशन्वसत्त्वविचत्र शामाळे पंम्यन्त-प्रथमान्तप्द्द्व्य्स्त्व्ण् तत्र अधिकरणारम्भः युक्तः । यथा....मोबावत्तेरविमा श्वेत स्वाछोवत' राष्ट्राक् ति सूत्रे शामानो ऽमोलापत्ते:" कृति पंन्तम्यन्तवस्य तथा 'विमा ति प्रथमन्तिवस्थ सत्त्वात् अत्र अधिकरणारम्भः युक्त एव । saM"samAptitUna तुं, z । चत्र पूर्वसूत्रे 'न्यान्यातनुं' 'tavrun'dhvaMsanAtIya तंत्र परसूत्रस्य निराआंक्षत्वनोधवे सति adhirabAraAEH जरीय. / यथा "विरात्त्वाश्वेति चैत्तवु" राआतिसूत्रात् परं चतु "न प्रयोननवत्त्वा' रा|र ति सूत्रं, तंत्र प्रथमान्तपवामावेऽव तत्स्य अधिरारम्भवम् । तथा "प्तेन शिआस्त्रिना अपि व्याव्यताः" र॥22 ति सूत्रात् परं मोलापत्तेरविमा क्षेत स्वाछोवत" r॥22 कृत सूत्रे अधिरबारमेंः । z6| यत्र हेतुन्रयं 'न'-रिआपिवेन समाविते, तत्र अधिरळसमासिवनुं समुनितम् । तेन तद्दनन्तं चत् सूत्रं तंत्र प्रथमान्तयनामावेज तेन धिरारम्भः संचाते । या 355द्यते नाख्युपम्यते 2" रा|6 रति सूत्रात् परं "सर्वधर्मोपपरोक्ष" राशा27 रूति सूत्रळ अधिरबारमेंः संचते । तथा "नैस्मिन्नतमवात" रारा ति सूत्रे त: पूर्ववत्तितंत्रये 'व'-जारचय वर्तमानत्वाद् बुधिरबारमत्वम् । 275 पूर्वापरतूत्रयोर्मध्ये वायोआत् मध्यपतितसूत्रस्य प्रथमान्तपवस्य साईक्षत्वम्, तेन तस्य न अधिराम्मत्वम् । हेतुनोधम्बवान्तिःस्थितस्य 7-आरण्य मध्येऽव अध्याहारेख साआक्षविधानात् मध्यपतितस्य प्रथमान्तपवस्य 7 dhiAma~htvam । रारार्0 कृति सूत्र, ततः "क्षळिआ" रारा ति 2|20ति मध्यपतितसूत्रस्य प्रथमान्तवसत्त्ववि अन्य 7 अधिरणार्मवत्वम् । "पद्मवृत्तिमएण्नोववुं व्यपविच्यते'' "नानुमानमतैन्द्रात्" शरार् कृति बत्र अवि तथा । चा वैधोव 7 स्वमावित" रारार्र् कृति सूत्रात् बनन्तां "न मावोडनुपन्थे" सूत्रम् ; अत्र "न मावोडनुपन्थे:" पूर्वाषरसूत्रद्रयमध्ये '='-आरयोगात् r॥ओर् कृति - बत्रापि तथा । 285 7 पूर्वक्षे प्रथमान्तरेन सह निषेधार्थ-तु'-न्य 7 धिरळाम त्वम् । गनु pUrvapakSavyAvasa~hle 'तु'-शल्य 7 वाधत्त्वम् । यथा--"तद्गुणसारत्वान् 3 तनुष्यपदेश. मानवत" राज्जारओ ति सूत्रे pUrvapakSavyAvartana'tu'-zasaOvi 'तद्नमुळसारत्वात् ति तेन पूर्वक्षस्य पात् नास्य dhioNrabArama~htvam /
Page #549
--------------------------------------------------------------------------
________________ तृतीय-पादापसंहारः 259 "तत्तु समन्वयात्" 1 / 110 इति सूत्रस्य अनुपूर्वपक्षत्वात् पूर्वपक्षव्यावर्तक-तु-शब्देन अधिकरण मफत्वम् । अत्र न तथा । 19 / 'तुशवपार्जित प्रथमान्तपदात 'स्पार-सव्वसत्वम् अधिकरणामकम् । यथा--"पूर्वविकल्प प्रकरणात् स्यात् मिया मानसपत्" 3 / 3 / 45 इति सूत्रे विप' इति प्रथमान्तपदसत्वेऽपि तु सनयुक्त स्थानस अमावात् नास्य अधिकरणार-ममत्वम् । तथैव स्मर्यमानमनुमान स्यादिति" 1 / 2 / 25 इति सूत्रे न अधिकरणारम्म । मत्र प्रथमान्तपदसत्वेऽपि 'तु-युक्त स्यात्' शलस्य अमावात् । तथैव "शमदमा घुपेत स्यातयापि तु तविधतगतया तपाभवत्यानुठेयत्वात्" 3 / 4 / 27 इत्यत्र योद्धव्यम् । तेन "परापरण्यपाययस्तु स्याव्यपदेशो मातापमानित्वात्" 223 / 16 इति सूत्रे भयमान्तपदात 'तु-शब्द-युक्त स्यात्' राम्य पर्तमानवाद अधिकरणाम्मरपम्, अत न व्यभिचार । 20 / पूर्वपक्षसूत्रीय प्रथमा-त-नाम-पदेन परमतनिदेशे कृते तेन विषयान्तर विते बधिरणा वाणीया वियान्तरय अनिरो न घरणीय T यथा-"पामिन फरश्रुतरित्याय" 3444 इति सूत्रे अधिकरणारम्म कृत । परन्तु "साक्षादयविरोध जैमिनि" 1 / 2 / 28 इति सूत्रस्य स्पमतमतिकूलपूर्वपतलामावाद अनेन न अधिकरणाम कृत । अत्र स्पमतानुकूल-मतान्तरज्ञापनमात्रस्य तत्वात् । तथा "पराम मिनिरचोदना चापति हिं" 33118 इति सूत्रेण प्रथमान्त-नाम-पदेन मतपतिकूलविषयान्तरस्म ज्ञापनात अधिकरणाम्म कृतः । इति विशेषनियमा । ___ एत नियमनिषद मटाना माप्याणाम् अधिकरणरचाविषयक लाल यत् लब्ध त मरिनमेवा नियमनिरपेक्षतुना डुं पप्रन्याय विती पदे सिवा त्राटे, सूत्रयोग, सूत्रविमागे, अतिरिक्तसूत्रमहणे, गृहीतसूत्रवर्जन, तथा सूत्रझमविपये च दशाना माप्याणा तुलना कृता । तत् तुलनाफलमपि द्वितीयपादोपसंहारे प्रदर्शितम् । तत्र नियम विक न किंचित् अपलभितम् , असम्मावितत्वात् । सूत्रता स्वातन्त्र्य न सर्वया युक्तिन्त्रम् । शाकरमायादपि प्राचीनतर माय यदि किचन प्राप्स्यत, तदा तमायेण सह जलयित्वा मायाणा वोपावोषविवार ट्यूनि समविख्यत्ट् परनुं तादशमाव्यावि इवानी नामपि त्रख्या अत फवम पाठः समीचीन इति जानाति मावान् पादरायण स्वयम् । अत प्याससम्मत मस्त्रमाप्यविनिणय, नियमसापेक्ष यत् अधिकरणरचनाताल तदेव अत्र प्रमाण चरण च मस्माकम् । सूत्रपाठविविषमतुलनापल मिरि लम् । नियमाना मातिनिर्णय । पतेपा सामान्म-विशेपनियमानी मध्ये पतुर्य-विशेपनियममन्तरेण सर्वे नियमा अधि
Page #550
--------------------------------------------------------------------------
________________ 260 व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः ( 3H पादः) करणविषयका । तत्र कतिचित् अधिकरणप्रकृतिपरिचायकाः, कतिचित् अधिकरणनामनिर्देशविषयका, अपरे च अधिकरणारभणीयस्वविषयकाः तन्निषेधविषयकाश्च वर्तन्ते । ___सामान्यनियमाना मध्ये, चतुर्थ-पंचमी अधिकरणारम्भविषयको, अन्ये अधिक्र्न्न्प्रिचाय्काः। विशेषनियमाना तु तृतीय एवं अधिकरणप्रकृतिपरिचायकः । अधिकरणनामनिर्देशविषयको प्रथमाष्टमौ । अधिकरणारभणीयत्वविषयकाः द्वितीय-एकादश-द्वादश-त्रयोदशचतुर्दश-पचदश-पोडश-ऊनविंश-विंश-सख्यकाः नियमाः । अधिकरणार मणीयत्वनिषेधविषयकास्तु पंचम-पट-सप्तम-नवम-दशम-सप्तदश-अष्टादश-संख्यकनियमाः । चतुर्थविशेषनियमस्तु । सूत्रविषयकः एव । (1) तत्रापि प्रकारान्तरेण प्रथमान्तपदसंक्रान्तनियमाः त्रयः, यथा चतुर्थ-पचम-साधारण नियमो, तथा तृतीयविशेषनियमः इति । (2) पादारम्भे अधिकरणारम्भ-करणीयत्वनियम. द्वितीयः विशेषनियम एकः एव । ( 3 ) च-कारादि-पदसंक्रान्तनियमा 4र्थ., 6ष्ठ. ; 11शः, 12शः, 13शः, 16शः, 17शः इति सप्त । ( 4 ) चेत्' शब्दघटितनियमौ 5म., 14श इति द्वौ । (5) इतरादि-साकाक्षशब्दधटितनियम. 7म. इति एकः एव । (6) तु-शब्दधातिनियमौ 9म. 18शश्चेति द्वौ। (7) नाम-पदस्तिनियमौ 10म 20शश्चेति द्वौ । (8) 'व्याख्यातम्' 'तदुक्तम्' इत्यादि-पदघटितनियमः 15शः इति एक्ः। . (9) 'स्यात्' पदघटितनियम.---19श इति एक. एव्। नियमानां saarsNgrhH। एतेषा नियमाना यत् सारभूतं तद् हि-- 1 / उद्देश्यतया वा विधेयतया वा यत्र निराकाक्षप्रथमान्तपदम् अथवा तादृशपदस्थ अध्याहारः आवश्यकः तत्रैव अधिकरणारम्भः । प्रथमान्तपदस्यैव निर्देशपरत्वात साकक्षित्वस्य च अस्वातन्त्र्यं हि प्रसिद्धमेव, तेन तदेव अधिकरणार भवाधकम् । 2रा पादाम्मे सर्वत्र अधिकरणारम्भः क्र्न्नीय्ः। अधिकरणव्यापकंपादभेदात् च्याप्याधिकरणस्यापि भेदस्य avshymbhaavitvaat| 3. विषयश्रुतिभेदस्यापि अधिकरणारभकत्वम् । श्रुत्यर्थनिर्णयस्यैव एतद्ग्रन्थस्य मुख्य्प्र्योज्ञ्वात्।
Page #551
--------------------------------------------------------------------------
________________ 261 हती-पोपलदान का परिणामणि परिस्थि बाऋत्यम् ! समावि सम्बन्यविध शत्वप्रसिद्ध प्रयकान्तपस्य विरोषण पूर्वजोन सह साक्षत्वम् अधिकागारम्भय वाला... ! बाक्षाया सख्य परत्वमसिहे ! धा ज जा तुं हि वि जे निरि सुतर अत्यविनानां sAkSatvavowtvanuM, समुदय-सिंक्रोवनपावर्यपात्या ! तेना पतेओ सत्त्वम् बधिरणात्मय वाषकम् ग 2आआतिना देतो खुश नाधिरणाम । हेतुसाध्ययो ध्याणिकन्यात साक्षस्वसिहे विंग् प्रोवियान्यतानेवरोध निराक्षत्वति तवारीख विपवान्तरस्य भूवनात् ! 8 35रि-डुत्रयमवर्णन पिरामाणितना त्रिख्य वध्यत्वेन वारत, मतिया पुरूत्वा । I देतुषोषपूर्वापबद्ध मध्यपतिवमूत्रण सद्धर्मपमानन्दसर्व नाधिळारमक्तम् सगातीयपादुक्या सामख्रिस्पनियत । तहेव नियमननाया मूक्ष्मत्र एक्झाम् मालीत छे. रिमाना लाम्बाधिशोपवाधीनत्व पर 2 सूत्रावनाय छे ज नियमां वृद्धि मनुषता ते सर्वे युभूइ बोविद्धा तिआ तथापि साबवार्थिओपवेश बानर्थक्य न कल्पनीयम् चिमम् अनुलत्यापि विमतिपते समवाता सूत्रो पगीष्यवृत्तिमृतिमकृतिमळे मा...जाणो मत नैर्य दस्यते, तापि तु युट्यावीना वाघवद्भुनेन सूत्राणा अरवितत्वमेव । स व पर सूतो न्यूनत्वनुं परि स्मृथितुं शायते यत मुशिवमेन विथा समधिगया, माया सा न ज्वती मवति लग्ननानुमवत्वेन प्रसिद्धमेव । मुव तस्वबाशतत्त्वस्थ प्रतीक्ताव ! मत बत्र साम्बायिशोपवेशय मानर्थी न रावनाथ वरमो संहारे वैसिरामवाचिह्या विना विते. माख्यानी वच्चे तत्वनि देत्रा.. मत्र बधिरावना नियमानुसाळ शरिव्यान्मानय छत्वे नियत्वे वा पर उओ देतुं पते ज र छुं--बाळमानानो माव्याण मळे नियमविरुद्ध संतु छेव सरमाव्यमेव प, तथा अन्यन छुं न बन्यां प्रतिपक्षन दश्यते । सर्जन रमत नियमानुसार सत् स्थिति पल्प पस्यार्षि अनुकूमेव मवति कृति पति प. मत र्व माए नियमविद्ध दुपु चपु पामेव स्वाध्यात्यानविरोधी प्रवर्तक ति दक्यते. तथा 1 शरमाळे नियमानुवर्तनेन सर ततिपायापि मनमोहन
Page #552
--------------------------------------------------------------------------
________________ 262 व्याससम्मत-लसूत्रभाष्यनिर्णयः ( 3यः पादः) समर्थन वा यथा लभ्यते, न तथा भाप्यान्तरेषु इति अकामेनापि अंगीकर्तव्यम् इति । श्रीपतिभाष्यमपि एकक न कस्यापि विरोधि, तथापि अनेन सह मिलित्वा तथैव भ्व्ति। अतः तस्य न शाकरभाष्यसमकक्षत्वम् इत्यपि ध्येयम् । अत्र अयम् अपर. एकरांकावसर. सोऽपि अत्र निरसनीयः । अत्रेदं शक्यते कथं व्याससम्मतनमसूत्रभाष्यनिर्णयार्थं केवलम् अधिकरणरचनाजन्य. दोपगुणविचारः कृतः, सूत्रार्थविचार कथं न सम्पादितः इति । एतदर्थं सूत्रार्थविचारः एव मुख्य कार्न्न्म्। अतः अधिकरणरचनाविचारद्वारा योऽत्र निर्णयः कृत. स न सम्यक् पन्थाः, स न अविसम्बादी उपाय. इति । अस्योत्तरम् इदम् एतदर्थम् अधिकरणरचनाविचार. एव उपजी0यत्वेन तथा मुख्यत्वेन समाश्रयणीयः । यतः ग्रन्थोऽयं ब्रह्मसूत्रात्यः आपाततः श्रुत्यध्ययनजन्यसंशयस्य भीमासामुखेन तत्त्वज्ञानतत्साधनफलादीना दार्शनिकशैलीम् अनुसृत्य दार्शनिकरीत्या प्रकटनार्थ । एतदर्थमेव सूत्राणि रचितानि, न तु न्यायसाख्यादीनामिव श्रतिमूलकत्वानुभवसिद्धपृथड्मोक्षमार्गप्रदर्शनार्थ । तेन श्रुत्यर्थः एव सूत्रार्थः, श्रुत्यानुसारेणैव च सूत्रार्थ करणीयः । श्रुतितात्पर्यविरुद्धः सूत्रार्थ न कदापि साधनीयः । अतः अत्र व्यासमत नाम स्वतन्त्रं किंचिदपि नैव सम्भवति । यदेव श्रुतितात्पर्य तदेव व्यासंमतम् । श्रुतितात्पर्यमपि पूर्वभीमासादर्शनोक्तलोकवेदसाधारण-नियमनिप हैरेव आविष्करणीयम् । अतश्च व्यथ्यन्तार्थ. एव सूत्रार्थः भवितुम् उचितः । तथा सति ग्रन्थेऽस्मिन् व्यासमत नाम किंचिदपि यदि पति तत् तु एतद्ग्रन्थरचनायामेव व्यासानुसृतमार्गरूपं यत् किंचित्, अथवा vyaasaavlmbitgrnthravanAzaichIDhAM थतुं वितुं, अथवा ग्रन्थप्रतिपाद्यविषयविन्यासरूप थतु विवित वितु गति एतदेव अत्र मुख्यत्वेन अधिकरणरचनम् अधिकरणविन्यासः वा भवति । अधिकरणविन्यासे तथा अधिकरणारम्भे तत्समापने च व्यासीयवैलक्षण्यं स्वातन्त्र्य वा यथा प्रकटीभवितुं सम्माव्यते, न तथा सूत्रार्थवर्णनेन, तस्य श्रुत्यर्थरूपत्वात् । अतः व्याससम्मतभाष्यनिर्णयार्थम् अत्र अधिकरणरचनाजन्यवलक्षण्यमेव विचारणीयम् । तेन च एतदेव अत्र सम्यगुपायत्वेन कल्पितम् अवलम्बितं च अस्माभिः । अथ यधुच्येत पूर्वपक्षश्रुतिनिर्णये तथा तस्य सिद्धान्तश्रुतिनिर्देशे च व्यासमतत्वेन किंचिदपि अवगन्तव्यम् । यथा जैमिनिवादरिप्रभृतीना मतत्वेन क्वचित् किंचित् किञ्चित् अन्थेऽस्मिन्नेव उक्तम् । अत श्रुतिसाहाय्येनैव योऽपि सिद्धान्त अत्र सन्निबन्ध , स एव व्यासीय सिद्धान्तः न तु सर्वत्र श्रोतसिद्धान्त इति एव. / नेय शका स्ग्ता। यत सिद्धान्तश्रुतिनिर्देशोऽपि भीमासादर्शनावलम्बितमार्गेणैव सम्पादितः, न तु व्यासस्य अलौकिकशक्तिबलेन आविस्स्कृत्.| तेन यत्र पुत्रवित् कृत्यर्थमीमांसानियमन् धित्वा हतादशी समावना व्यासेनव साबिता तन्नेव पादरायण इति स्वनामा तन्निर्देश. कृतः तेनैव । अन्यत्र सर्वत्रैव भीमासानियमानुसरणफलमेव
Page #553
--------------------------------------------------------------------------
________________ 263 कृतीयपापहार प्रवृति सूत्रकृद्धि प्रथा प्रचय सरित. अन्तपर्यन्तनुं नवन्दिता इति दक्यते । त सत्र पतादसवार नास्तेव ! चेडमिनुं प्रख्यात स्वयमतानुसाशोपि नान्निआ पतव पबन्या "मृत्यनवा दति वेजान्यऋत्यनाशवोपमा" राति ने कविता अन्नपीग्नेयमतमात्रा निषिद्धत्वम् 3 तथापि पर्तन कार्य विवार वचम् मत्र ना नीयम ! साक्षरत पर्व चीड चेन नाशि छह्ते, पेननिवन बननुच्छ , सोडप सर्ष युतितात्पर्यहपभ्यासमतनिर्धार्य कयोननीय पवा सोड पन्या ब थाय तत्पनिर्णय बासमतविनिने वा. परंतु अत्रपि फ्रीय बाधान्य दुपरिहरीयमेवा saM@Aravazat स्पाडपि बज्ञातसारेग बन्या नीयते । वनि सूत्राणि पर्वनातीयम्नि दत्यन्त, सत्र पक्तापक्षविनियाशा स्थंनित् वराणा हत्ये प्रतिमति । धानाविहतरपटुता चस्य यादशी मति, ta6wya पूव काळु अब्रान्तलेन पृदन्त प्रतिष्ठानता तावत् विभिमाना तीव विलायते सता सूत्राविवाद् अपेक्ष्य मयिकारविवार प म मादरानामुं बहानुदीना ! मत पर्व बत्र सूत्रपाबविविविधविध बसिम्मतिनिरूपोन तथा बलिरवनाविषयविवाद्धव ध्यासमिमतवमत्रमानिळयाय प्रयत्नो कर्ता । बस सामा तव भविष्यति या विदाय सत्र सूत्रार्यविवाद्वादपि प्रवर्तेनुं रि ! दति रीनिषनानपुर-विरविते व्यासन्मतामसूत्र मानिळये तृतीयापाव । 7 , TAIPSR
Page #554
--------------------------------------------------------------------------
________________ 262 याससम्बत-त्र मूत्रम बएण्निळय: ( रथ: वात् समर्थनुं वा चा हयंते, न तथा माध्यान्तरेपु कृति बदामेनावि शीर्तव्यम् कृति । श्रीपतिमाघ्यत्ति ज न आओष विरोधि, तथावि अनेन सज्ज मित्विआ तथैव मति । अंतः तस्य न शार्माव्यसमक्षवम् रूपि ध्येयम् । अत्रयम् अपरः राआवसर. होवि अत्र निरसनीय । अत्रेनुं मंसते थ व्याससम्मतत्रह्मसूत्रमाध्यनि यार्च वम् अधिकारषनानन्यः दोषयुविआरः त:, सूत्रार्थविश्वार्थं न सम्मावितः रूति । पुतवर्थ सूत्रार्थविचार वैं मुल्ये जरर्। अस अधिरळरत्ननाविन्नारद्वारा योव्र निळय. नृत स न सभ्य वस्थाः, स न विसम्बानी उपायः कृति । अस्योत्तरम् द्वन्तर्थक् धिररत्ननाविचार. 75नीयत्वेन तथा मुत्यंत्वन समाश्रयळीयः । यतः प्रथोयंत्रह्मसूत्रात्म गाषाततः श्रुत्यध्ययननन्यसंशय मीमातामुवेन तत्त्वज्ञानताआधनानीना वाआनिरोझीम् अनुत्तुत्य वार्शनिरीया प्रतनार्थ. 1 तवर्यमेव सूत्रारिषितानि, मैं तु न्यायसत्यावीनामिव श्रतिमूवानुमसिद्धपृथ6मोक्षमार्गप्रवर्शनार्थे तेन श्रुत्यर्थ व सूत्रार्थ:, श्रुत्यर्थानुसारेगैव च सूत्रार्थः रळीयः । श्रुतितात्पर्यविद्धः सूत्रार्थ न वाषि साधनीयः । क्ष: बत्र व्यासमत नाम स्वतन्त्र ईत्तषि नैव सम्मति । चंद्रेय श्रुतितात्पर्य वेव व्यासंमतम् । श्रुतितपर्यपि पूर्वमीमांसानशेनोओवेव धाळ-नियमनिवदैव आविष्क्रीयम् । सध्ध थय्यन्तार्थे. व सूत्रार्थ: मवितुम् ऋषितः । तथा सति थैस्मिन् व्यासमत नाम निवृवि यति वर्तते तत् तु धृताम्बरननायानेय व्यासानुततमा वं यत् RiSita, अथवा व्यासावर्जन्वितकन्यरखनाराछां यत् विवित्, अथवा मन्यप्रतिपाद्यविषयविन्यासरूपे यत नित् मविन्तुम् अति। त्तवेव अत्र मुख्यत्वेन बधिरळरवनम् अधिष्ठाविन्यासा मति । धिराविन्यासे तथा अधिरबारमें तत्समापने 6 व्यासीयवैज्ञए स्वातन्त्य वा यथा कटीवनुं सम्मा- च्यते, न तथा सूत्रार्थवर्खनेन, तस्य श्रुत्यर्थ पत्नात्। गतः nyAsasa"samAniLayArtham अत्र अधिरळरषनानन्यवेध्यमेव विश्वारीयम् । तेन ष तवेव त्र समुपायड्वेन द्धितम् अवन्वित न अआमि. / बथ यद्युच्यत पूर्वपक्षश्रुतिनिर्भये तथा तस्य सिद्धान्तश्रुतिनिर्देशे न्द्र व्यासंमतत्वन वित्तिषि अवान्तव्यम् । यचा नैमिनिवाप्तिस्मृतीना मतत्त्वन नित नित निश्चित् mandha'sminneva पम् । व्रत. श्रुतिसाहाएंनैव योऽव सिद्धान्त त्र सन्निवब्ध, सवएं व्यासीय सिद्धान्त: मैं तु सर्वत्र श्रोतसद्धान्त ति व्ः । नेय शा लगता । यत सिद्धान्तश्रुतिनिर्देशोपि मीमासावरोनावन्वितमार्गेळव सम्पावित, न तु व्यासस्य आउशिवित्झेन आविष्कृत । तेन यंत्र व्रुत्तित् श्रुत्यर्यमीमासानियमम् बधिआं तादशी सन्मावना व्यासेनैव गाळितां तव वावरायळ कृति स्वनाज्ञा तन्निर्देश तः तेनैव । अन्यत्र सर्वत्रय मीमासानियमानुसरळमेव
Page #555
--------------------------------------------------------------------------
________________ फतीयापसंहार 262 प्रति व्यक्ति. 4 5 मा बन्या अति मनपर्यन्त अवन्विता ति दक्ष्यते । मत बत्र पतादशावता नावा कडमिनुं प्रख्या स्वीयमतानुनचर शोप नाति पतव पबन्या "मृत्यनासोपमां ति जान्यऋत्यनासवोममा" राजा हरि तूने कविता बत्र धीमेमतमात्रा निषिद्धत्व नुं तथापि न सूत्रार्थविना वैज्यम् अन्न न थाज्यनीयम I गणपत व श चेन नापि छम्ते, जेनविलन बननुद्ध रन, सोड इ युतितात्पर्याव्यासमतनिवार्य बयोननीय प्रवा सोडपि प प म थयास तात्पर्यनिर्णये बासमतविनिर्णये वा . परंतु अन्नाप स्वीप संछा माधान्य दुषहिरणयमेव ! सावशात पछाडपि अगातारण कन्या नीयते 1 वनि सूत्राणि पर्वनातीयानि दश्यन्त, पत्र तापविनिर्णवाचा ति, कुइ त्ये प्रतिमाति । वाझावित हतां य यादशी मवति, तत्रय पर्व प्राण मझान्तत्वेन गृह्मत्ते तबतिष्ठानता ताव विमिजमावाळो तळेव एवधार्यते. अत, सूत्रार्यविवारम बक्ष्य विरविवार इव सुकाम पापनो मादशाना baqDhInAmuM अत उव भत्र सूत्रपविविविधषिमे बधिर्मतिनिरूपोन तथा बषि गरवनाविषयविवाद्धव ध्यामिकतबासूत्रमानिर्णयाय प्रयो छु I सापना तवैव भविष्यति थवा विश्वास सत्र सूत्रार्यविवाद्धारापि वर्तन पति त्ति थी वधनानपुरी-वनिते व्यायामतबक्षत्र मानिये तृतीयपाय ।