________________
वतीयाध्याये तृतीयपाद -एकादशपादोपसहार १६६ "मनात चनेफ यामपि" ३।३।२ इति सूत्रे "तस्य अमिरेप अमिर्मपति" (पृ. ६।२।१५)
___ “चामान वेत' (छा ५५१०१०) "स्वाध्यायस्य तधात्वेन हि समाचरेऽधिकाराच संपवध तनियम" ३२३ इति सूत्रे
___ 'नेतद् मनीर्णयतोऽधीते" (मु ३।२।११) "दर्शयति च" ३।३।४ इति सूत्रे “सर्व येता यत् पदमामनन्ति" (फठ २०१५) “यस्तु तमेव मादेशमात्रम् अभिविमानम् आत्मानं वैधानरम् उपास्ते"
(छा ५।१८।१) __ हतीयाधिकरणे"अन्ययात्य शब्दानिति चनाविरोपात" ३१३१६ इति सूत्रे “अथ हेममासन्य प्राणम् ऊचु
त्वं न उद्गाय इति तथेति तेभ्य एप प्राण उदगायत” (यू १९३७), "अथ ह
य ५वाय मुस्त्य माणस्तम् उदगीयम् पासा पकिरे" (छा ११२।७) "न या प्रकरणमेदात परोपरीयत्यादिवत्" ३/३१७ इति सूत्रे “मोमिति एतदक्षर उद्
गीयम् उपासीत" (छा १११११) “त्व न उद्गाय" ( १।३२) “स एप
परोवरीयान उदगी" (छा १२९।२) चतुर्थाधिकरणे"याश्च समजसम्" ३।३९ इति सूत्र "ओमिति एतद् अक्षरम् उद्गीयम् उपासीत"
(छा १२१११) "सर्वामदावन्यमे” ३।३।१० इति सूत्रे "एवं विद्वान्" (छा १।११८) સમાધિ – "आध्यानाय प्रयोजनामापात्" ३/३।१५ इति सूत्रे "इन्द्रियम्य परा अर्था" (कठ. ३।१०)
"पुरुभान पर फिश्चिन सा फाष्ठा सा परा गति" (कठ. ११) "म०६/" ३।३।१५ इति सूत्रे "एए सर्वेषु भूतेषु भूोल्मा न प्रकाराते"
__"श्यते त्वमभया बुद्धमा समया सूक्षदर्शिमि" (फठ ३१२) अमाधिकरणे( "आत्मगृहीतिरितवदुतरात्" ३१६ इति सूत्रे "प्रजापते रेतो देवा" (ऐतरेय आर ।)
"आत्मा वा इदमे वाम मासीनान्यत् किश्चन मिपत्" (ऐत १।१), "आत्मन आकाश सम्भूत ।" (तै २।१।१) “स ईक्षत लोकान् नु सजा इति” (ऐत १११)
"स इमान लोकान् अमजत" (पेत १।२) : "वयानिति चेत् स्या-वधारणात्" ३।३।१७ इति सूत्रे "आत्मा वा इदमेक ५वाम
आसीत्” (१ -१।४।१) "कतम मारमा" ( १३७). "सः वा एप महानन
००