________________
१५४ व्याससम्मत-ब्रह्मसूत्रभाष्यनिणयः ( ३यः पादः श्रीपति-माप्ययोः द्वादशाधिकरणे सूचितुष्टय गृहीतम् । निमार्क-भाप्ये अधिकरणारग्मात् तस्य एकादशाधिकरणस्य सूत्रपटक-मध्ये द्वितीयं सूत्रम् । माध्वभाप्ये अधिकरणस्य अनारम्भात् तदीय-सप्तदशाधिकरणस्य सूत्रद्वय-मध्ये द्वितीय सूत्रम् । श्रीकण्ठ-भाष्ये अधिकरणस्य आरम्भात् तस्य एतत् सप्तदशाधिकरणे सूत्रचतुष्टयं गृहीतम्, पल्लमभाये तु पटाधिकरणे सूत्रय गृहीतम् । तच सूत्रद्वयम्
१ । “साम्पराये तव्याभावात् तथा ह्यन्ये" ॥३२७ (३८६) २। “छन्दत उभयाविरोधात्"
३।३।२८ (३८७) अत्र ( १ ) “साम्पराये ततव्याभावात् तथा ह्यन्ये” ३।३।२७ (३७६) इत्यत्र “अन्ये" इति प्रथमान्तपदात् अत्र अधिकरणारम्भः सगतः एव । चतुर्थसामा यनियमात् । हि-शब्दस्य विधेयान्तरज्ञापनात् अबाधकत्वम् । द्वादाविशेपनियमात् । निम्बार्क-मध्य-भा यय-मध्ये अधिकरणस्य अरचनाया दोषः कल्पनीय ।
(२) "छन्दत उभयाविरोधात्" ३।३।२८ (३८७) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् । परसूत्रे नियमवज्ञादेव अधिकरणार मात् अत्रैव अधिकरणसमाप्तिश्च संगच्छते । माध्वभाप्ये अत्र अधिकरणस्य रचनात् दो५ ।
सप्तदशं गतेस्थर्ववाधिकरणम् अत्र “गतेस्र्थवत्त्वमुभयथान्यथा हि विरोध." ३।३।२९ (३८८) इति सूत्रस्य “गतेः अर्थवरवम्" इति पदद्वयात् अस्य “गतेस्र्थवत्वाधिकरण” नाम । अत्र शङ्कर-भारकर-बल्लभ-भाष्येषु अधिकरणं रचितम्, शिष्टेषु तु न । तत्र शङ्कर-भारकर-भाययो. सहदशाधिकरण, भाग्ये तु सप्तमाधिकरणम् । शङ्कर-भास्कर-भाप्ययो. सूत्रद्वय गृहीतम, बलभभाप्ये तु एतत् एकमेव सूत्रम् । रामानुजभाष्ये तथा श्रीपति-भाग्ये एतत् सूत्र तदीय-द्वादशाधिकरणस्य चतुर्यु सूत्रेषु तृतीयं सूत्रम् । निश्वार्क-भाष्ये तदीयैकादशाधिकरणस्य पसु सूत्रेषु चतुर्थ सूत्रम्, माध्वभाप्ये तदीयाष्टादशाधिकरणस्य त्रिषु सूत्रेषु द्वितीयं सूत्रं, श्रीकण्ठ-माप्ये तदीय-सप्तदशाधिकरणस्य चतुर्दा सूत्रेषु तृतीय सूत्रम्, बल्लभभाष्ये तु तदीय-सप्तमाधिकरणस्य एकमेव सूत्रम् । तच्च सूत्रद्वयम्
१ । “गतेस्र्थवत्वमुभयथान्यथा हि विरोधः" ३।३।२९ (३८८)
२। “उपपन्नस्तलक्षणार्थोपलब्धेलोकवत्" ३।३।३० (३८९)
अत्र ( १) “गतेरर्थवत्त्वमुभयथान्यथा हि विरोध.” ३।३।२९ (३८८) इत्यत्र "अर्थवत्त्वम्" 'विरोध" इति प्रथमान्तपदद्वयात् अस्य अधिकरणारम्भकत्व युक्तमेव, चतुर्थसामान्यनियमात् । हि-शब्दस्य विधेयान्तरज्ञापकत्वात् न-बाधकत्वम्, द्वादशविशेषनियमात् । रा-नि-म-श्री-श्रीप-भाष्येषु अधिकरणस्य अरचनाय दोषः । एतेषा संख्याबाहुल्यादपि नियमविरुद्धत्वात् दो५ एव पाच्य ।