SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ १४० व्याससमत-ब्रह्मसूत्रभाष्यनिर्णयः ( ३यः पादः । अत्रैव अधिकरणसमाप्ति. । माध्यमाप्ये अधिकरणामात् तस्य दोषः । तत्र एतद्धि तदीयोनविंशाधिकरणस्य एकमेव सूत्रम् । . अष्टम फलाधिकरणम् । . अत्र ‘फलमत उपपत्ते” ३।२।३८ (३५६) इति सूत्रस्य "फल"-शब्दात् अस्य "फलाधिकरण” नाम । तत्र केवलं निम्बार्कभाष्यं विहाय सर्वैः अत्र सूत्रचतुष्टयं गृहीतम् । शर-भास्कररामानुज-मतेषु एतद्धि अमम् अधिकरणम् । निचामते पञ्चमाधिकरणस्य एकादशसु सूत्रेषु अष्टमं सूत्रम्, माध्वमते विशतितमम् अधिकरण, श्रीकमते नवमम् अधिकरणं, श्रीपतिमते दशम, तथा वल्लभमते एकादशाधिकरणम् । तानि च सूत्रचतुष्टयम् १ । “फलमत उपपत्ते.” ३।२।३८ (३५६) | ४ । पूर्व तु बादरायणो २ । श्रुतत्वाच" ३।२।३९ (३५७) हेतु-यपदेशात् ३।२।४१ (३५९) ३ । “धर्म जैमिनिरत एक"३।२।४० (३५८)। अत्र (१) "फलमत उपपतेः" ३।२।३८ (३५६) इत्यत्र फलमिति प्रथमा-तपदसत्त्वात् अत्रं अधिकरणारम्भः संगत एव । चतुर्थ-सामान्य-नियमात् । अत -शब्दत्य अत्र ब्रह्मवाचकत्वात् सप्तम-विशेष-नियमात् न निवेधः । निस्वार्कमाध्ये अधिकरणस्य अनारमात् तस्य दोष । (२) 'श्रुतत्वाच” ३।२।३९ (३५७) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारम्भकत्वम् , चतुर्थसामान्यनियमात्, च-योगाच १४-विशेष-नियमात् । (३) "धर्भ जैमिनिरत एवं" ३१२।४० (३५८) इत्यत्र “धमतथा “जैमिनि" इति प्रथमन्तिपदद्वयस्य सत्वेऽपि जैमिनि इति नाना स्वमतप्रतिकूलपरमतस्य निर्देशात्, विधेयभेदाभावाच, तथैव "अतएव" इति पदेन साकक्षित्वविधानात् नात्र अथिकरणारभ. संगत , विंशविशेषનિયમાત, સામવિરોષનિયમાવી (४) 'पूर्व तु बादरायणो हेतुव्यपदेशात्” ३।२।४१ (३५१) इत्यत्र "पूर्व” तथा "बादरायग" इति प्रथमान्तादद्वयसत्त्वेऽपि चतुर्यसामान्यनियमात्, उक्त पूर्वपशव्यावर्तक-तु-शब्दयोगात् नास्य अधिकरणारम्भकत्वम्, विवेया-तराइते स्वमतज्ञापनात् च । नवमाष्टादश-विश-विशेषनियमैश्च । पादशेषात् अत्रैव अधिकरणसमाप्तिश्च मगता । दशमपादसमालोचनम् । इदानी द्रष्टव्यम् अनेन निवन्धेन अस्मिन् पादे अधिकरणरचनायाम् (१) कति कीदृशाश्व नियमा । सङ्कलिता., (२) कति च दोषाः कस्य भाप्यस्य का सवृत्ताः, (३) काश्च श्रुतय. कैश्च सूत्र. उपजीव्यत्वेन गृहीता' (४) उपजीव्यश्रुतिबलेन कीदृशी च पादसगतिर्भविष्यति इति ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy