________________
१२८ व्यसिसम्मत ब्रह्मसूत्र भाप्यनिर्णय ( इयः पादः ) अत: “तत्साभाव्यापत्ति.” इत्येकस्य पदस्थ अनुपग कृत्वा अनेन अधिकरणारभः करणीय ।। पञ्चमसामान्यनियमात् एकादगविशेपनियमाच । निवाकमान्ये तस्य अकरणात दोषः।
( २ ) "अशुद्धमिति चेन्न शब्दात्" ३।१।२५ (३१६) इत्यत्र “अशुद्धम्” इति प्रथमान्तपदसत्वेऽपि “इति चेन्न" पदसत्यात् नास्य अधिकरणार भकत्वं युक्त पञ्चमविशेषनियमात् ।
( ३ ) रेत सिम्योगोऽथ” ३।१।२६ (३१७) इत्यत्र "रेत सिम्योग" इति प्रथमा-तपदात् अस्य अधिकरणारभकत्व युक्तम, चतुर्थसामान्यनियमात् । तथापि अधिकै तथा न कृतम् । अत. "अर्थ"-जन्य आन-तीर्थत्वात् अस्य साकांक्षल्प कल्पयित्वा तन्न युक्तमिति मन्तव्यम् ; सप्तमविशेषनियमात् । मध्व-बल्लभ-भाप्ययमध्ये अधिकरणस्य रचनायां तयोरेव ढो५. ।
(४) “योने गरीरम्" ३।१।२७ (३१८) इत्यत्र "शरीरम्” इति प्रथमान्तपनात् अस्य अधिकरणारम्भकाव कल्पनीयम्, तथापि मध्वभिन्नेन केनापि तथा न कृतम्, अत योनेशब्दात पूर्वसूत्रस्थरेत. शब्द त् च साकार कल्पयित्वा अधिकरणस्य अनारम्भ युक्त, चतुर्थसामान्यनियमात् इति ए५ समुचितम् । अत माध्वभाप्ये दोष । भारकरमाप्ये युक्तिमात्रस्य बलेन एतत् सूत्र परित्यक्त, प्राचीनप्रमाणाप्रदर्शन विन।।।
नवमपाद-समालोचनम् ફલાન દ્રવ્ય અને નિવધેન અરિમનું પાકે અધિળવનાયા
१। कति कीदृशाश्च नियमा अत्र सङ्कलिता २ । कति च दोपा. कस्य भाप्यस्य कथं संवृत्ताः ३ । काश्च श्रुतय कैश्च सूत्रै उपजीव्यत्वेन गृहीता
કા કપનીવ્યકૃતિવન જીદગી – પાર્વસંગતિવિતુમ્ વિતા ફતિ | एते च चत्वार विषयाः अधस्तात् क्रमेण प्रनयन्ते, तत्र प्रथम. तावत्----
(१) कति कीदृशाश्च नियमा अत्र संकलिताः। परंतु अत्र न कोऽपि नूतनो नियम सङ्कलित । अत विषयान्तरम् आलोच्यम् ।
(२) कति च दोषाः कस्य भाष्यस्य कथं संवृत्ता। त। ३।१।१ अधिकरणे माध्वभाष्ये "व्यात्मकत्वात् तु भूयस्त्वात्" इति ३।११२ सूत्र अधिकरणरचनाया दोष।
तत्रैव माध्वभाप्ये "प्राणगतेश्च” इति ३।१।३ सूत्रे अधिकरणरचनाय दोष । -तत्रैव माध्वभाष्ये “अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्” इति ३।१।४ सूत्रे अधिकरणस्य रचनाया दोष ।
तत्रैव माध्वभाष्ये "प्रथमेऽश्रवणादिति चेन्न ता एवं युपपत्ते." इति ३।११५ सूत्रे अधिकरणस्य रचनाया दोष ।